2025年6月5日 星期四

AN.4.79.商業經

 《Vaṇijjasuttaṃ》(《商業經》)
79.Athakhoāyasmāsāriputtoyenabhagavātenupasaṅkami;upasaṅkamitvābhagavantaṃabhivādetvāekamantaṃnisīdi.
這時,尊者舍利弗(āyasmāsāriputto)前往世尊(bhagavā)處;前往後,禮敬世尊,然後在一旁坐下。
Ekamantaṃnisinnokhoāyasmāsāriputtobhagavantaṃetadavoca–
尊者舍利弗坐於一旁後,對世尊這樣說:
‘‘Konukho,bhante,hetukopaccayo,yenamidhekaccassatādisāvavaṇijjāpayuttāchedagāminīhoti?
「世尊!是什麼原因、什麼條件(hetu...paccayo),使得某人的某種經商(vaṇijjāpayuttā)導致徹底毀敗(chedagāminī)?」
hetu/paccayo:原因/條件
vaṇijjāpayuttā:從事商業
chedagāminī:導致斷滅、失敗(語帶失業、破產、破滅義)
Kopana,bhante,hetukopaccayo,yenamidhekaccassatādisāvavaṇijjāpayuttānayathādhippāyāhoti?
「又是什麼原因,使得某人的商業不能如其本意(nayathādhippāyā)?」
yathādhippāya:如所希求、依願望
nayathādhippāyā:未如願,失利
Konukho,bhantehetukopaccayo,yenamidhekaccassatādisāvavaṇijjāpayuttāyathādhippāyāhoti?
「又是什麼因緣,使得某人的商業能夠如其本意?」
Kopana,bhante,hetukopaccayo,yenamidhekaccassatādisāvavaṇijjāpayuttāparādhippāyāhotī’’ti?
「又是什麼因緣,使得某人的商業反而依他人之意(parādhippāya)?」
parādhippāya:他人之意、違己從他
‘‘Idha,sāriputta,ekaccosamaṇaṃvābrāhmaṇaṃvāupasaṅkamitvāpavāreti–‘vadatu,bhante,paccayenā’ti.Soyenapavāretitaṃnadeti.
「舍利弗!若有人前往出家人或婆羅門處,邀請說:『尊者,請開示,我願意布施所需資具』,但之後卻沒有依此給予。」
pavāreti:發願、邀請布施
nadeti:不給予
Socetatocutoitthattaṃāgacchati,soyaññadevavaṇijjaṃpayojeti,sāssahotichedagāminī.
「若此人死後再度投生於此世,無論他從事何種商業,都會導致破敗失敗(chedagāminī)。」
Idhapana,sāriputta...taṃnayathādhippāyaṃdeti...sāssanahotiyathādhippāyā.
譯文(省略重複):「若他雖給予,但未如其本意(nayathādhippāyaṃdeti)——例如心不誠、心懷顧慮——其後從事商業亦難如願。」
Idhapana,sāriputta...taṃyathādhippāyaṃdeti...sāssahotiyathādhippāyā.
「若他誠心誠意地如所願給予(yathādhippāyaṃdeti),未來他所從事的商業也將如其所願成功。」
Idha,sāriputta...taṃparādhippāyaṃdeti...sāssahotiparādhippāyā.
「若他給予是為了他人目的(parādhippāyaṃdeti)——例如為求名、求利、因他人所迫——他未來的商業也將隨他人之意發展,而不依自己願望。」
‘‘Ayaṃkho,sāriputta...chedagāminīhoti...nayathādhippāyāhoti...yathādhippāyāhoti...parādhippāyāhotī’’ti.Navamaṃ.
「舍利弗,這就是某人經商走向破敗、不如願、如願、或依他人之意的因與緣。」第九經完。
《Vaṇijjasuttavaṇṇanā》(《商業經·註釋》)
Navametādisāvātitaṃsadisāvataṃsarikkhakāva.
在第九經中,所說的「像那樣的」(tādisā)是指「與那樣相似」或「性質相同的人」(taṃsadisā/taṃsarikkhakā)。
tādisā:「那樣的」,如前述情形者
taṃsadisāva:「與那相同的」
taṃsarikkhakāva:「與之類似的、有相同性質的」
Chedagāminīhotītichedaṃgacchati.
「導向毀敗」(chedagāminīhoti)即是「走向毀壞滅絕」(chedaṃgacchati)。
cheda:斷裂、破壞、消亡
gacchati:趨向、前往
chedagāminī:走向滅亡(gāminī表示趨向)
Yaṃpatthitaṃ,taṃsabbaṃnassatītiattho.
也就是說:「所希望的一切,全都毀失不成。」(yaṃpatthitaṃ,taṃ...nassatī)
patthitaṃ:所願、欲求
nassati:滅失、消亡、失敗
Nayathādhippāyāhotītiyathājjhāsayānahoti.
「不能如願」(nayathādhippāyāhoti)是指「不能如其內心所願望」(yathāajjhāsaya)。
yathādhippāya:如其願望(adhippāya=發心、意向)
ajjhāsaya:內心志趣、意欲
Parādhippāyāhotītiparajjhāsayāajjhāsayatoadhikataraphalāhoti.
「依他人意願而成」(parādhippāyāhoti)是指:結果乃是依他人意向而非自己意願,甚至比自己意向還強。
parādhippāya:他人意願(para+adhippāya)
parajjhāsaya:他人志向
adhikataraphala:更勝過的果報、強勢影響力
Samaṇaṃvābrāhmaṇaṃvātietthasamitapāpabāhitapāpatāhisamaṇabrāhmaṇatāveditabbā.
「出家人或婆羅門」(samaṇaṃvābrāhmaṇaṃvā)這句中,應依「止息惡行、遠離罪過」的特性來理解其為出家或婆羅門。
samitapāpa:「已止惡」之人
bāhitapāpa:「已遠離惡」之人
samaṇabrāhmaṇatā:出家者或修行者之本質
Vadatu,bhante,paccayenāti,bhante,catubbidhenacīvarādināpaccayenavadeyyāsītievaṃpavāretinimanteti.
「請說法吧,尊者!我將以所需資具供養。」這句表示:邀請尊者說法,並承諾以四種資具(衣、食、住、藥)供養,這即是發請(pavāreti)與邀請(nimanteti)的行為。
paccaya:生活資具(衣、食、住、藥)
catubbidha:四種
pavāreti/nimanteti:邀請、發願供養
Yenapavāretītiparicchinditvāyattakenapavāreti.
「所發願的內容」(yenapavāreti),即是指出於明確界定(paricchinditvā)後所發的數量或性質的供養。
paricchinditvā:限定、明確規定
yattaka:多少、多少數量
Taṃnadetītitaṃsabbasovanadeti.
「但卻沒有給予」(taṃnadeti),意即一點也沒給(sabbaso)。
Nayathādhippāyaṃdetītiyathātassaajjhāsayo,evaṃdātuṃnasakkoti,hāpetvāappakaṃdeti.
「未如願給予」(nayathādhippāyaṃdeti),是指:依其心意原想給多,但最後只能給少(hāpetvāappakaṃdeti),無法如願。
hāpetvā:減少、刪去
appakaṃ:少量
Yathādhippāyaṃdetītiyattakaṃsoicchati,tattakamevadeti.
「如願給予」是指:他想給多少,就真實給予多少。
Parādhippāyaṃdetītiappakaṃpavāretvāavattharitvābahuṃdeti.
「依他意而給」指的是:口頭上只發少量的願,但實際上卻大大超出地給予(avattharitvābahuṃdeti)。
avattharitvā:遮掩、隱藏
bahuṃ:大量、多數