《Kambojasuttaṃ》(《劍浮沙經》)
Ekaṃsamayaṃbhagavākosambiyaṃviharatighositārāme.
一時,世尊住於拘睒彌城(Kosambī)的瞿師多園林(Ghositārāma)中。
ekaṃsamayaṃ:一時
bhagavā:世尊(佛陀)
kosambiyaṃ:拘睒彌(Kosambī,地名)
viharati:住、安住
ghositārāme:瞿師多園,富翁瞿師所建的園林(ārāma=園林)
Athakhoāyasmāānandoyenabhagavātenupasaṅkami;upasaṅkamitvābhagavantaṃabhivādetvāekamantaṃnisīdi.
那時,尊者阿難前往世尊之處;到達後,禮敬佛陀,然後在一旁坐下。
āyasmā:尊者
ānando:阿難
yena...tenupasaṅkami:往…處去(上對下的敬語)
abhivādetvā:作禮、合掌問訊
ekamantaṃnisīdi:坐於一旁
Ekamantaṃnisinnokhoāyasmāānandobhagavantaṃetadavoca–
尊者阿難坐在一旁後,對世尊這樣說道:
‘‘Konukho,bhante,hetukopaccayo,yenamātugāmonevasabhāyaṃnisīdati,nakammantaṃpayojeti,nakambojaṃgacchatī’’ti?
「尊者!什麼是因(hetu),什麼是緣(paccayo),使得女人不坐議會、不從事事業、也不前往劍浮沙(Kamboja)呢?」
bhante:尊者(對佛陀的尊稱)
hetu:因(根本原因)
paccayo:緣(助成條件)
mātugāmo:女性(mātu-gāma,母性群體)
sabhāyaṃ:議會、大眾集會
nisīdati:坐
kammantaṃ:工作、事業、職業活動
payojeti:從事、實行、投入
kambojaṃ:劍浮沙(古印度西北方大國,與商業、軍旅活動有關)
gacchati:前往
‘‘Kodhano,ānanda,mātugāmo;issukī,ānanda,mātugāmo;maccharī,ānanda,mātugāmo;duppañño,ānanda,mātugāmo–
「阿難!女性多易怒(kodhano)、嫉妒(issukī)、慳吝(maccharī),且缺乏智慧(duppañño)。」
kodhano:易怒者、暴躁
issukī:嫉妒者
maccharī:吝嗇者、慳貪
duppañño:缺乏智慧(du=不善+paññā=智慧)
ayaṃkho,ānanda,hetuayaṃpaccayo,yenamātugāmonevasabhāyaṃnisīdati,nakammantaṃpayojeti,nakambojaṃgacchatī’’ti.
「這就是,阿難,女性不入議會、不從事事業、不前往劍浮沙的原因與條件(hetu-paccaya)。」
Dasamaṃ.
第十經(本品之第十篇)。
Apaṇṇakavaggotatiyo.
《無過品》(Apaṇṇakavagga)為第三品(tatiyo)。
以《Kambojasuttavaṇṇanā》(《劍浮沙經註解》)
Dasamenevasabhāyaṃnisīdatīti
第十經中所說的「不坐於議會中(nevasabhāyaṃnisīdati)」的意思是——
vinicchayakaraṇatthaṃvinicchayasabhāyaṃnevanisīdati.
她不會坐在裁斷判決的議會中(vinicchayasabhāyaṃ),即:為了裁定是非而設的議會場所。
vinicchaya:判斷、審判、裁決
karaṇatthaṃ:為了執行、實行的目的(karaṇa=作、執行;atthaṃ=為了)
vinicchayasabhāyaṃ:審判會議、裁判廳
nisīdati:坐、參與其中
Nakammantaṃpayojetītikasivaṇijjādimahākammantaṃnappayojeti.
「不從事事業(nakammantaṃpayojeti)」的意思是——她不投入如農耕(kasi)、商業(vaṇijjā)等重大產業活動(mahākammantaṃ)。
kammantaṃ:事業、工作、職業活動
payojeti:推動、實施、從事
kasi:耕種、農業
vaṇijjā:商業、買賣、貿易
mahākammantaṃ:大產業、大規模的經濟行動
Nakambojaṃgacchatītibhogesambharaṇatthāyakambojaraṭṭhaṃnagacchati.
「不前往劍浮沙(nakambojaṃgacchati)」的意思是——她不會為了積聚資財(bhogesambharaṇa)而前往劍浮沙國(kambojaraṭṭhaṃ)。
kambojaṃ:劍浮沙(Kamboja,一個邊疆商貿與軍事發達之地)
gacchati:前往
bhoge:財富、資產
sambharaṇatthāya:為了積聚、提供之目的
raṭṭhaṃ:國、地區
Desanāmattamevacetaṃ,yaṃkiñcitiroraṭṭhaṃnagacchatītiattho.
此處僅為舉例說明(desanāmattameva),其實是指:任何外國(tiroraṭṭhaṃ)她都不會前往。
desanāmattameva:只是教說上的例子(desanā=教說;mattameva=只是、僅僅)
yaṃkiñci:任何
tiroraṭṭhaṃ:外國、異邦(tiro=外、彼方;raṭṭhaṃ=國)
Kodhanotiādīsu
至於所說「易怒等(kodhano,issukī,maccharī,duppañño)」的分析是——
kodhanatāyakodhapariyuṭṭhitoatthānatthaṃnajānāti,
因為她容易憤怒(kodhanatāya),被瞋恚纏繞(kodhapariyuṭṭhito),所以不能辨別何者是利、何者是害(attha/anattha)。
kodhanatāya:因為瞋性、易怒
kodhapariyuṭṭhito:被瞋心纏繞(pariyuṭṭhita=被圍繞)
attha/anattha:利益/非利益、有益/有害
najānāti:不了知
issukitāyaparasampattiṃnasahati,
因為嫉妒(issukitāya),無法忍受他人的成功與成就(parasampattiṃ)。
issukitāya:因為嫉妒心
para-sampattiṃ:他人的福德、財富、成就
nasahati:無法忍受、不能容忍
maccharitāyadhanaṃdatvākiccaṃkātuṃnasakkoti,
因為慳吝(maccharitāya),她不願意布施金錢來完成應作的事情。
maccharitāya:由於慳吝心
dhanaṃdatvā:捨出財物(給予金錢)
kiccaṃkātuṃ:做該做的事、履行責任
nasakkoti:不能、無能力
nippaññatāyakiccaṃsaṃvidhātuṃnasakkoti.
因為缺乏智慧(nippaññatāya),所以無法籌劃、組織應辦的事情(kiccaṃsaṃvidhātuṃ)。
nippaññatāya:因為無智慧(ni-=無,paññā=智慧)
kiccaṃ:應辦的事、責任
saṃvidhātuṃ:安排、組織、計劃
nasakkoti:不能
Tasmāetānisabhānisīdanādīninakarotīti.
因此,這些如坐議會等事(sabhā-nisīdana-ādīni)她皆不能做到。
tasmā:因此
etāni:這些(行為)
sabhā-nisīdana-ādīni:坐議會等(ādīni=等)
nakaroti:不做、不能實行
標籤
- 00雜阿含總圖 (49)
- 01法句經總圖 (7)
- 02俱舍論總圖 (9)
- 03禪經總圖 (6)
- 04心理學 (12)
- 上課概論 (58)
- 大毘婆沙論 (2)
- 大乘經 (34)
- 大乘論 (29)
- 大般若經 (29)
- 大般涅槃經 (1)
- 大寶積經 (16)
- 中阿含 (37)
- 古德 (2)
- 正法念處經 (72)
- 阿毘達磨 (21)
- 現觀莊嚴論 (40)
- 無說而說 (12)
- 集論 (46)
- 楞伽經 (6)
- 瑜珈論 (9)
- 解深密經 (3)
- 對比 (1)
- 維摩詰所說經 (20)
- 增支部 (81)
- 雜阿含 (207)
- 雜阿含圖 (67)
- akṣayamatinirdeśasūtra (34)
- dia (2)
- ubuntu (2)