2012年11月30日 星期五

集論17--三法品-1.九門-5何建立-行蘊-隨煩惱心所


卯五、隨煩惱位(分二科)辰一、明十種一分隨惑(分十科)巳一、忿 
何等為忿?謂於現前不饒益相瞋之一分心怒為體,執杖憤發所依為業。krodhaḥ katamaḥ / pratyupasthite apakāranimitte prati[ghāṃ] śikaścetasa āghātaḥ / śastrādānaṃ daṇḍādānādisaṃrambhasanniśrayadānakarmakaḥ /

巳二、恨 
何等為恨?謂自此已後即瞋一分懷怨不捨為體,不忍所依為業。upanohaḥ katamaḥ tata ūrdhvaṃ pratighāṃśika eva vairāśayasyānutsargaḥ / akṣāntisanniśrayadānakarmakaḥ /

巳三、覆
何等為覆?謂於所作罪他正舉時癡之一分隱藏為體,悔不安住所依為業。makṣaḥ katamaḥ / samyak coditasya mohāṃśikā avadyapracchādanā / kaukṛtyāsparśa vihārasanniśrayadānakarmakaḥ /

巳四、惱 
何等為惱?忿恨居先瞋之一分心戾為體,高暴粗言所依為業、生起非福為業、不安隱住為業。madāśaḥ katamaḥ / pratighāṃśikaḥ krodhopanāhapūrvaṅgamaścetasa āghātaḥ / uccapragāḍhapāruṣyavacanasanniśrayadāna karmakaḥ apuṇyaprasavakarmakaḥ asparśavihārakarmakaśca //

巳五、嫉 
何等為嫉?謂耽著利養不耐他榮瞋之一分心妬為體,令心憂慼不安隱住為業。 īrṣyā katamā / lābhasatkārā dhyavasitasya parasaṃpattiviśeṣe dveṣāṃśikaḥ a[marṣa] kṛtaścetaso vyāropaḥ / daurmanasyāsparśavihārakarmakaḥ /

巳六、慳 
何等為慳?謂耽著利養於資生具貪之一分心悋為體,不捨所依為業。 mātsaryaṃ katamat / lābhasatkārādhyavasitasya pariṣkāreṣu rāgāṃśiścetasa āgrahaḥ / asaṃlekhasanniśrayadānakarmakam //

巳七、誑 
何等為誑?謂耽著利養貪癡一分詐現不實功德為體,邪命所依為業。māyā katamā / lābhasatkārādhyavasitasya rāgamohāṃśikā abhūtaguṇasaṃdarśanā / mithyājīvasanniśrayadānakarmikā //

巳八、諂
何等為諂?謂耽著利養貪癡一分矯設方便隱實過惡為體,障正教授為業。 śāṭhyaṃ ka[tamat] / lābhasatkārādhyavasitasya (Abhidh-s 9) rāgamohāṃśikā bhūtadoṣavimālanā / samyagavavādalābhaparipanthakaram //

巳九、憍
何等為憍?謂或依少年無病長壽之相、或得隨一有漏榮利之事貪之一分令心悅豫為體,一切煩惱及隨煩惱所依為業。 madaḥ katamaḥ / ārogyaṃ vā āgamya yauvanaṃ vā dīrghāyuṣkalakṣaṇaṃ vopalabhyanyatamānyatamāṃ vā sāsravāṃ saṃpattiṃ rāgāṃśikannandīsaumanasyam / sarvvakleśopakleśasanniśrayadānakarmakaḥ //

巳十、害
何等為害?謂瞋之一分無哀、無悲、無愍為體,損惱有情為業。vihinsā katamā / prati[ghāṃśi]kā nirvṛṇatā niṣkaraṇatā nirdayatā / viheṭhanakarmikā //

辰二、明十種諸分隨惑(分二科)巳一、解中(分二科)午一、無慚
何等無慚?謂貪瞋癡分於諸過惡不自羞為體,一切煩惱及隨煩惱助伴為業。āhrīkyaṃ katamat / rāgadveṣamohāṃśikā svayamavadyenālajjanā / sarvvakleśopakleśasāhāyyakarmakam //

午二、無愧
何等無愧?謂貪瞋癡分於諸過惡不羞他為體,一切煩惱及隨煩惱助伴為業。anapatrāpyaṃ katamat / rāgadveṣamohāṃśikā parato 'vadyenalajjanā / sarvvakleśopakleśasāhāyyakarmakam //

巳二、解大八(分八科)午一、惛沈 
何等惛沈?謂愚癡分心無堪任為體,障毘鉢舍那為業。styānaṃ katamat / mohāṃśikā cittākarmaṇyatā / sarvakleśopakleśasāhāyyakarmakam //

午二、掉舉 
何等掉舉?謂貪欲分隨念淨相心不寂靜為體,障奢摩他為業。 auddhatya katamat / śubhanimittamanusarato rāgāṃśikaścetaso 'vyupaśamaḥ / śamathaparipanthakarmakam //

午三、不信
何等不信?謂愚癡分於諸善法心不忍可、心不清淨、心不希望為體,懈怠所依為業。 āśradudhvaṃ katamat / mohāṃśikaḥ kuśaleṣu dharmeṣu cetaso 'nabhisaṃpratyayo 'prasādo 'nabhilāṣaḥ / kausīdyasanniśrayadānakarmakam //

午四、懈怠
何等懈怠?謂愚癡分依著睡眠倚臥為樂,心不策勵為體,障修方便善品為業。kausīdyaṃ katamat / nidrāpārśvaśayana sukhallikāmāgamya mohāṃśikaścetaso 'nabhyutsāhaḥ / kuśalapakṣaprayogaparipanthakarmakam //

午五、放逸
何等放逸?謂依懈怠及貪瞋癡不修善法,於有漏法心不防護為體,增惡損善所依為業。pramodaḥ katamaḥ / sakausīdyān rāgadveṣamohānniśritya kuśalānāṃ dharmāṇāmabhāvanā sāsravebhyaśca dharmebhyaścetaso 'nārakṣā / akuśalavṛddhikuśalaparihāṇisanniśrayadānakarmakaḥ //

午六、忘念 
何等忘念?謂諸煩惱相應念爲體,散亂所依為業。 muṣitasmṛtitā katamā / kleśa saṃprayuktā smṛtiḥ / vikṣepasanniśrayadānakarmikā //

午七、不正知 
何等不正知?謂諸煩惱相應慧為體,由此慧故起不正知身語心行毀犯所依為業。asaṃprajanyaṃ katamat / kleśasaṃprayuktā prajñā yayā asaṃviditā kāyavākcittacaryā pravartate / āpattisanniśrayadānakarmakam //

午八、散亂(分二科)未一、出體(分二科)申一、總出體 
何等散亂?謂貪瞋癡分心流散為體, vikṣepaḥ katamaḥ / rāgadveṣamohāṃśikaścetaso visāraḥ /

申二、廣六種(分二科)酉一、列名
此復六種:謂自性散亂、外散亂、內散亂、相散亂、粗重散亂、作意散亂。sa punaḥ svabhāvavikṣepaḥ bahirdhāvikṣepaḥ adhyātmavikṣepaḥ nimi(tta) vikṣepaḥ dauṣṭhulyavikṣepaḥ manasikāravikṣepaśca /

酉二、別釋(分六科)戌一、自性散亂 
云何自性散亂?謂五識身。svabhāvavikṣipaḥ katamaḥ / pañca vijñāna kāyāḥ //

戌二、外散亂
云何外散亂?謂正修善時於五妙欲其心馳散。bahirdhā vikṣepa katamaḥ / kuśalaprayuktasya paṃcasu kāmaguṇeṣu cetaso visāraḥ //

戌三、內散亂 
云何內散亂?謂正修善時沈掉味著。adhyātmavikṣepaḥ katamaḥ / kuśalaprayuktasya layauddhatyāsvādanā /

戌四、相散亂
云何相散亂?謂為他歸信矯示修善。nimittavikṣepa katamaḥ / parasaṃbhāvanāṃ puraskṛtya (Abhidh-s 10) kuśalaprayogaḥ //

戌五、麤重散亂
云何粗重散亂?謂依我我所執及我慢品粗重力故,修善法時於已生起所有諸受起我我所及與我慢,執受間雜取相。hauṣṭhulyavikṣepaḥ katamaḥ / ahaṃkāramamakārāsmimānapakṣyaṃ dauṣṭhulyamāganya kuśalaprayuktasyotpannotpanneṣu vediteṣvahamiti vā mameti vā asmīti vā udgraho vyavakiraṇā nimittīkāraḥ //

戌六、作意散亂 
云何作意散亂?謂依餘乘餘定若依若入所有流散。manasikāravikṣepaḥ katamaḥ / samapattyantaraṃ vā yānāntaraṃ vā samāpadyamānasya saṃśrayato vā yo visāraḥ /

未二、辨業
能障離欲為業。vairāgyapari panthakarmakaḥ 





 

2012年11月28日 星期三

集論16--三法品-1.九門-5何建立-行蘊-煩惱心所


卯四、煩惱位(分二科) 辰一、初明鈍五(分五科)巳一、貪 
何等為貪?謂三界愛為體,生眾苦為業。rāgaḥ katamaḥ traidhātuko 'nunayaḥ / duḥkhasaṃjananakarmakaḥ //

巳二、瞋 
何等為瞋?謂於有情苦及苦具心恚為體,不安隱住惡行所依為業。 pratighaḥ katamaḥ / sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣvāghātaḥ / asparśavihāraduścaritasanniśrayadānakarmakaḥ //

巳三、慢
何等為慢?謂依止薩迦耶見心高舉為體,不敬苦生所依為業。mānaḥ katamaḥ / satkāyadṛṣṭisanniśrayeṇa cittasyonnatiḥ / agauravaduḥkhotpatti sanniśrayadānakarmakaḥ //

巳四、無明
何等無明?謂三界無知為體,於諸法中邪決定疑雜染生起所依為業。avidyā katamā / traidhātukamajñānam / dharmeṣu mithyāniścayavicikitsātsaṃkleśotpattisanniśrayadānakarmikā //

巳五、疑 
何等為疑?謂於諦猶豫為體,善品不生所依為業。vicikitsā katamā / satyeṣu vimatiḥ / kuśalapakṣāpravṛtti sanniśrayadānakarmikā //

辰二、後明利五(分二科)巳一、別釋五(分五科)午一、薩迦耶見
何等薩迦耶見?謂於五取蘊等隨觀執我及我所諸忍欲覺觀見為體,一切見趣所依為業。satkāyadṛṣṭiḥ katamā / pañcopādānaskandhānātmataḥ ātmīyato vā samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ / sarvadṛṣṭigatasanniśrayadānakarmikā //

午二、邊執見
何等邊執見?謂於五取蘊等隨觀執或斷或常諸忍欲覺觀見為體,障處中行出離為業。 antagrāhadṛṣṭiḥ katamā / pañcopādānaskandhān śāśva(ta)to vā ucchedato vā samanupaśyataḥ yā kṣāntī rucirmatiḥ prekṣā dṛṣṭiḥ / madhyamā pratipanniryāṇaparipanthakarmikā //

午三、見取
何等見取?謂於諸見及見所依五取蘊等隨觀執為最、為勝、為上、為妙諸忍欲覺觀見為體,執不正見所依為業。dṛṣṭiparāmarśaḥ katamaḥ / dṛṣṭiṃ dṛṣṭayāśrayāṃśca pañcopādānaskandhānagrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā kṣānti rucirmatiḥ prekṣā dṛṣṭi / asadṛṣṭyaminiveśasanniśrayadānakarmakaḥ //

午四、戒禁取
何等戒禁取?謂於諸戒禁及戒禁所依五取蘊等隨觀執為清淨、為解脫、為出離諸忍欲覺觀見為體,勞而無果所依為業。śīlavrataparāmarthaḥ katamaḥ / śīlaṃ vrataṃ śīlavratā(śrayāṃ)śca pañcopādānaskandhān śuddhito muktito nairyāṇikataśca samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ / śramavaiphalyasanniśrayadānakarmakaḥ //

午五、邪見 
何等邪見?謂謗因謗果、或謗作用、或壞實事、或邪分別諸忍欲覺觀見為體,斷善根為業及不善根堅固所依為業、不善生起為業、善不生起為業。mithyādṛṣṭiḥ katamā / hetuṃ vāpavadataḥ phalaṃ vā kriyāṃ vā sadvā vastu nāśayataḥ mithyā ca vikalpayato yā kṣānti rucirmatiḥ prekṣā dṛṣṭiḥ / kuśalamūlasamucchedakarmikā / akuśalamūladṛḍhatāsanniśrayadānakarmikā / akuśale pravṛttikarmikā kuśalecāpravṛttikarmikā vā //
巳二、別問答見(分五科)午一、問答增減(分二科) 未一、問
如是五見幾增益見、幾損減見?yā etāḥ pañca dṛṣṭayaḥ āsāṃ kati samāropadṛṣṭayaḥ katyapavāddṛṣṭayaḥ /

未二、答(分二科)申一、答增益
四是增益見,謂於所知境增益自性及差別故,於諸見中增益第一及清淨故;catasraḥ samāropadṛṣṭayaḥ jñeye svabhāvaviśeṣasamāropatāmupādāya dṛṣṭau cāgraśuddhisamāropatāmupādāya /

申二、答損減 
一多分是損減見。ekā yadbhūyasā apavādadṛṣṭiḥ /

午二、問答相攝(分二科)未一、問答計前後際所有諸見
計前、後際所有諸見彼於此五幾見所攝?謂或二或一切。yāśca purvāntakalpikā dṛṣṭayaḥ yāścaparāntakalpikā (Abhidh-s 8) dṛṣṭayaḥ tāḥ katibhyo dṛṣṭibhyo veditavyāḥ / dvābhyāṃ sarvābhyo vā /

未二、問答十四不可記事
於不可記事所有諸見彼於此五幾見所攝?謂或二或一切。 yā avyākṛtacastuṣu dṛṣṭayastāḥ katibhyo dṛṣṭibhyo veditavyāḥ / dvābhyāṃ sarvābhyo vā /

午三、釋經毀我(分二科)未一、問
薄伽梵觀何過失故於蘊界處以五種相非毀執我?kaṃ doṣaṃ paśyatā bhagavatā skandhadhātvāyatanegu pañcamiḥ kāraṇairātmā pratikṣiptaḥ satkāyadṛṣṭiparigṛhītān

未二、答(分二科) 申一、總略答  
由觀彼攝受薩迦耶見者有五種過失故:pañca doṣān paśyatā

申二、列五失名
謂異相過失、無常過失、不自在過失、無身過失、不由功用解脫過失。vilakṣaṇatādoṣaṃ anityatādoṣaṃ asvāsthya doṣaṃ nirdehatādoṣaṃ ayatnato mokṣadoṣaṃ ca //

午四、我我所別(分二科)未一、總問答我我所數(分二科)申一、問  
於五取蘊有二十句薩迦耶見,謂計色是我、我有諸色、色屬於我、我在色中,如是計受想行識是我、我有識等、識等屬我、我在識等中。於此諸見幾是我見、幾是我所見?yā pañcasūpādānaskadheṣu viṃśatikoṭikā satkāyadṛṣṭiḥ rūpa[mā]tmeti samanupaśyati rūpavantamātmānamātmīyaṃ (rūpaṃ) rūpe ātmānaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānamātmeti samanupaśyati vijñānavantamātmānamātmīyaṃ vijñānaṃ vijñāne ātmānaṃ tatra katy ātmadṛṣṭayaḥ katy ātmīyadṛṣṭayaḥ

申二、答
謂五是我見,十五是我所見。pañcātmadṛṣṭayaḥ pañcadaśātmīyadṛṣṭayaḥ //

未二、別問答我所數因(分二科) 申一、問  
何因十五是我所見?kena kāraṇena pañca [daśā]tmīyadṛṣṭayaḥ /

申二、答
由相應我所故、隨轉我所故、不離我所故。sambandhātmīyatāmupādāya vaśavarttanātmīyatāmupādāya avinirbhogavṛttyātmīyatāṃ copādāya /

午五、明我見緣(分二科) 未一、問
薩迦耶見當言於事了不了耶?satkāyadṛṣṭirnirūpitavastukā vaktavyā anirupitavastukā vaktavyā /

未二、答
當言於事不得決了,如於繩上妄起蛇解。anirūpitavastu(kā) vaktavyā rajjvāṃ sarpabuddhivat /






2012年11月24日 星期六

集論15--三法品-1.九門-5何建立-行蘊-善心所

卯三、善位(分十一科) 辰一、信

何等為信?謂於有體、有德、有能忍可清淨希望為體,樂欲所依為業。 śraddhā katamā / astitva-guṇavattva-śaktatveṣv abhisaṃpratyayaḥ prasādo 'bhilāpaḥ / cchandasakṣiśrayadāna-karmikā /



辰二、慚 

何等為慚?謂於諸過惡自羞為體,惡行止息所依為業。hrīḥ katamā / svayam avadyena lajjanā / duścarita-saṃyama-sanniśrayadāna-karmikā //



辰三、愧 

何等為愧?謂於諸過惡羞他為體,業如慚說。apatrāpyaṃ katamat / parato 'vadyena lajjanā / tatkarmakam eva //



辰四、無貪 

何等無貪?謂於有有具無著為體,惡行不轉所依為業。 alobhaḥ katamaḥ / bhave bhavopakaraṇeṣu vā anāsaktiḥ duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰五、無瞋

何等無瞋?謂於諸有情苦及苦具無恚為體,惡行不轉所依為業。 adveṣaḥ katamaḥ / sattveṣu duḥkhe duḥkha sthānīyeṣu ca dharme ṣvanāghātaḥ / duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰六、無癡

何等無癡?謂由報教證智決擇為體,惡行不轉所依為業。amohaḥ katamaḥ / vipākato vā āgamato vādhigamato vā jñānaṃ pratisaṃkhyā / duścaritāpravṛtti-sanniśrayadāna-karmakaḥ /



辰七、勤

何等為勤?謂心勇悍為體,或被甲、或加行、或無下、或無退、或無足差別,成滿善品為業。 vīryaṃ katamat / kuśale cetaso 'bhyutsāhaḥ sannāhe vā prayoge vā alīnatve vā avyāvṛttau vā asantuṣṭau vā / kuśala-pakṣa-paripūraṇa-pariniṣpādana-karmakam //



辰八、安

何等為安?謂止息身心粗重,身心調暢為體,除遣一切障礙為業。 aśrabdhiḥ katamā / kāyacittadauṣṭhulyānāṃ pratipraśrabdheḥ kāya cittakarmaṇyatā / sarvāvaraṇaniṣkarṣaṇakarmikā //



辰九、不放逸

何等不放逸?謂依止正勤無貪無瞋無癡修諸善法,於心防護諸有漏法為體,成滿一切世出世福為業。

amramādaḥ katamaḥ / savīryakānalobhādveṣāmohanniśritya yā kuśalānāṃ dharmāṇāmbhāvanā sāsravebhyaśca dharmebhyaścittārakṣā / sa ca laukikalokottarasampatti paripūraṇapariniṣpādanakarmakaḥ //



辰十、捨

何等為捨?謂依止正勤無貪無瞋無癡與雜染住相違,心平等性、心正直性、心無功用住性為體,不容雜染所依為業。upekṣā katamā / savīryakānalobhādveṣāmohānniśritya yā saṃkliṣṭavihāravairodhikī cittasamatā cittapraśaṭhatā cittasyānābhogāvasthitatā / saṃkleśānavakāśasanniśrayadānakarmikā //



辰十一、不害 

何等不害?謂無瞋善根一分心悲愍為體,不損惱為業。avihinsā katamā / (Abhidh-s 7) adveṣāṃ śikā karūṇatā / aviheṭhanakarmikā // 


 

2012年11月23日 星期五

集論14--三法品-1.九門-5何建立-行蘊-別境心所


卯二、別境位(分五科) 辰一、欲 
何等為欲?謂於所樂事彼彼引發所作希望為體,正勤所依為業。cchandaḥ katamaḥ / īpsite vastuni tattadupasaṃhatā karttṛkāmatā / vīryādāna sanniśrayadānakarmakaḥ //

辰二、勝解  
何等勝解?謂於決定事隨所決定印持為體,不可引轉為業。adhimokṣaḥ katamaḥ / niścite vastuni yathāniścayaṃ dhāraṇā / asaṃhāryatākarmakaḥ //

辰三、念
何等為念?謂於串習事令心明記不忘為體,不散亂為業。smṛti katamā / saṃsṛte vastuni cetasaḥ asaṃpramoṣo 'vikṣepakarmikā //

辰四、三摩地 
何等三摩地?謂於所觀事令心一境為體,智所依止為業。samādhiḥ katamaḥ / upaparīkṣye vastuni vittasyaikāgratā / jñānasanniśrayadānakarmakaḥ //

辰五、慧 
何等為慧?謂於所觀事擇法為體,斷疑為業。prajñā katamā / upaparīkṣya eva vastuni dharmāṇāṃ pravicayaḥ / saṃśayavyāvarttanakarmikā //

集論13--三法品-1.九門-5何建立-行蘊-遍行心所


寅二、隨別解釋五十三諸心所法(分六科)卯一、徧行位(分三科)辰一、思 
何等為思?謂於心造作意業爲體,於善不善無記品中役心為業。cetanā (Abhidh-s 6) katamā / cittābhisaṃskāro manaskarma / kuśalākuśalāvyākṛteṣu cittapreraṇakarmikā //

辰二、作意
何等作意?謂發動心為體,於所緣境持心為業。manaskāraḥ katamaḥ / cetasa ābhogaḥ / ālambanacitta dhāraṇakarmakaḥ //

辰三、觸 
何等為觸?謂依三和合諸根變異分別為體,受所依為業。sparśaḥ katamaḥ / trikasakṣipāte indriyavipāraparicchedaḥ / vedanāsanniśrayadāna karmakaḥ // 
 

集論12--三法品-1.九門-5何建立-行蘊-餘心所


子二、隨別解釋前所標法(分二科)丑一、初辨與心相應行蘊(分三科)寅一、列五十三心所別名 
何等名為餘心所法?謂作意、觸、欲、勝解、念、三摩地、慧、信、慚、愧,無貪、無瞋、無癡,勤、安、不放逸、捨、不害,貪、瞋、慢,無明、疑、薩迦耶見、邊執見,見取、戒禁取、邪見,忿恨、覆、惱、嫉、慳、誑諂、憍、害、無慚、無愧,惛沈、掉舉、不信、懈怠、放逸、忘念、不正知、散亂,睡眠、惡作、尋、伺。te punaḥ katame / manaskāraḥ sparśaḥ cchando 'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hīra-patrāpyamālobho 'dveṣo 'mohoḥ vīryaṃ praśrabdhir apramāda upekṣā apristhitā rāgaḥ pratigho māno 'vidyā vicikitsā satkāyadṛṣṭir antaragrāhadṛṣṭir dṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaḥ mithyādṛṣṭi krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyāḥ mātsaryaṃ śāṭhyaṃ mado vihinsā āhrikyam anapatrāpyaṃ styānam auddhatyaṃ āśraddhyaṃ kausīdyaṃ pramādo muṣitasmṛtitāsaṃprajanyaṃ vikṣepo middhaṃ kaukṛtyaṃ vitarko vicāraś ca //


2012年11月21日 星期三

集論11--三法品-1.九門-5何建立-行蘊-總說

癸四、建立行蘊(分二科)子一、總略標行蘊之體(分二科)丑一、標蘊主 
云何建立行蘊?謂六思身:眼觸所生思、耳觸所生思、鼻觸所生思、舌觸所生思、身觸所生思、意觸所生思,由此思故思作諸善、思作雜染、思作分位差別。saṃskāra-skandha-vyavasthānaṃ katamat / ṣaṭ cetanākāyāḥ / cakṣuḥsaṃsparśajā cetanā śrotra-ghrāṇa-jvihā-kāya-manaḥ-saṃsparśajā-cetanā yayā kuśalatvāya cetayate saṃkleśāya cetayate avasthābhedāya cetayate iti

丑二、顯餘法  
又即此思,除受及想與餘心所法、心不相應行總名行蘊。iyaṃ cetanā vedanāṃ saṃjñāc ca sthāpayitvā tadanye caitasikā dharmāś cittaviprayuktāś ca saṃskārāḥ saṃskāraskandha ity ucyate // 
 

集論10--三法品-1.九門-5何建立-想蘊


癸三、建立想蘊(分二科)子一、標三位列七種想(分三科)丑一、第一位第一種(約所依別) 
云何建立想蘊?謂六想身:眼觸所生想、耳觸所生想、鼻觸所生想、舌觸所生想、身觸所生想、意觸所生想;saṃjñāskandhavyavasthānaṃ katamat / ṣaṭ saṃjñākāyāḥ / cakṣuḥsaṃsparśajā saṃjñā / śrotraghrāṇa / jivhā-kāya-manaḥs-aṃsparśajā saṃjñā

丑二、第二位第二三種(約作意別)
由此想故或了有相、或了無相;yathā sanimittam api saṃjānāti animittam api

丑三、第三位第四五六七種(約境界別)
或了小、或了大,或了無量、或了無少所有無所有處。parīttam api mahadgatam apy apramāṇam api nāsti kiṃcid ity ākiṃcanyāyatanam api saṃjānāti //

子二、逐難釋(分二科)丑一、釋前第二位作意差別
何等有相想?謂除不善言說無想界定及有頂定想所餘諸想。何等無相想?謂所餘想。sanimittasaṃjñā katamā / avyavahārakuśalasyānimittadhātusamā pannasya bhavāgrasamāpannasya ca saṃjñāṃ sthāpayitvā yāvadanyā saṃjñā // animittasaṃjñā katamā / yā sthāpitā saṃjñā //

丑二、釋前第三位境界差別 
何等小想?謂能了欲界想。何等大想?謂能了色界想。何等無量想?謂能了空無邊處、識無邊處想。何等無少所有無所有處想?謂能了無所有處想。parīttā saṃjñā katamā / yayā kāmadhātuṃ saṃjānāti // mahagdatā saṃjñā katamā / yayā rūpadhātuṃ saṃjānāti // apramāṇasaṃjñā katamā / yayā ākāśānantyāyatanaṃ vijñānānantyāyatanaṃ saṃjānāti // akiñcana saṃjñā katamā / yayā ākiñcanyāyatanaṃ saṃjānāti //

集論9--三法品-1.九門-5何建立-受蘊


癸二、建立受蘊(分二科)子一、舉五位列七類受(分五科)丑一、第一位第一類(約所依別) 
云何建立受蘊?謂六受身:眼觸所生受、耳觸所生受、鼻觸所生受、舌觸所生受、身觸所生受、意觸所生受;vedanāskandhavyavasthānaṃ katamat / ṣaḍvedanākāyāḥ / cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajivhākāyamanaḥ saṃsparśajā vedanā //

丑二、第二位第二類(約行相別)
如是六受身或樂、或苦、或不苦不樂;evaṃ ṣaḍvedanā kāyāḥ sukhā vā duḥkhā aduḥkhāsukhā vā //

丑三、第三位第三類(約依總行別)
復有樂身受、苦身受、不苦不樂身受,樂心受、苦心受、不苦不樂心受;punaḥ sukhā kāyikī vedanā duḥkhā kāyikī vedanā aduḥkhāsukhā kāyikīvedanā sukhā caitasikī vedanā duḥkhā caitasikī vedanā aduḥkhāsukhā caitasikī vedanā sukhā

丑四、第四位第四五類(約內身染淨別)
復有樂有味受、苦有味受、不苦不樂有味受,樂無味受、苦無味受、不苦不樂無味受;sāmiṣavedanā duḥkhā sāmiṣavedanā aduḥkhāsukhā sāmiṣavedanā sukhā nirāmiṣavedanā duḥkhā nirāmiṣavedanā aduḥkhāsukhā nirāmiṣavedanā

丑五、第五位第六七類(約外境染淨別)
復有樂依耽嗜受、苦依耽嗜受、不苦不樂依耽嗜受,樂依出離受、苦依出離受、不苦不樂依出離受。
punaḥ sukhā gredhāśritavedanā duḥkhā gredhāśritavedanā aduḥkhāsukhā gredhāśritavedanā sukhā naiṣkramyāśritavedanā duḥkhā naiṣkramyāśritavedanā aduḥkhāsukhā naiṣkramyānnitavedanā ca //

子二、逐難釋 
何等身受?謂五識相應受。何等心受?謂意識相應受。何等有味受?謂自體愛相應受。何等無味受?謂此愛不相應受。何等依耽嗜受?謂妙五欲愛相應受。何等依出離受?謂此愛不相應受。 kāyikī vedanā katamā / paṃcavijñānasaṃprayuktā vedanā // caitasikī vedanā katamā / manovijñānasaṃprayuktā vedanā / sāmiṣavedanā katamā / (Abhidh-s 5) ātmabhāvatṛṣṇāsaṃprayuktā vedanā / nirāmiṣavedanā katamā / tattṛṣṇāviprayuktā vedanā // gredhāśritavedanā katamā / paṃcakāmaguṇatṛṣṇāsaṃprayuktā vedanā // naiṣkramyāśritavedanā katamā / tattṛṣṇāviprayuktā vedanā /


2012年11月20日 星期二

集論8--三法品-1.九門-5何建立-色蘊

-->
己五、解頌何建立問答差別門(分二科)庚一、辨三科(分二科)辛一、別立三科(分三科)壬一、建立蘊(分五科)癸一、建立色蘊(分二科)子一、總問答顯大造體 
云何建立色蘊?謂諸所有色,若四大種及四大種所造。
rūpa-skandha-vyavasthānaṃ katamat / yat kiṃcid rūpaṃ sarvaṃ taccatvāri mahābhūtāni catvāri ca mahābhūtāny upādāya //

子二、廣別釋(分二科)丑一、辨大種(分二科)寅一、總    
云何四大種?謂地界、水界、火界、風界。
katamāni catvāri mahābhūtāni / pṛthivī-dhātuḥ ab-dhātuḥ tejo-dhātuḥ vāyu-dhātuś ca //

寅二、別  
何等地界?謂堅硬性。何等水界?謂流濕性。何等火界?謂溫熱性。何等風界?謂輕等動性。
pṛthivīdhātuḥ katamaḥ / kaṭhinatā // abdhātuḥ katamaḥ niṣyandatā // tejodhātuḥ katamaḥ / uṣṇatā // vāyudhātuḥ katamaḥ / kampanatā //

丑二、辨造色(分二科) 寅一、總釋所造 
云何所造色?謂眼根、耳根、鼻根、舌根、身根,色、聲、香、味、所觸一分及法處所攝色。
upādāya rūpaṃ katamat / cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jivhendriyaṃ kāyendriyaṃ rūpa-śabda-gandha-rasa-spraṣṭavyānām ekadeśo dharmāyatana-saṃgṛhītaṃ ca rūpam //

寅二、別釋所造(分三科)卯一、釋五根(分五科)辰一、眼根    
何等眼根?謂四大種所造,眼識所依清淨色。cakṣurindriyaṃ katamat / catvāri mahābhūtānyupādāya cakṣuvijñānā śrayo rūpaprasādaḥ //

辰二、耳根 
何等耳根?謂四大種所造,耳識所依清淨色。śrotrendriyaṃ katamat / catvāri mahābhūtānyupādāya śrotravijñānāśrayo rūpaprasādaḥ /

辰三、鼻根 
何等鼻根?謂四大種所造,鼻識所依清淨色。ghrāṇendriyaṃ katamat / catvāri mahābhūtānyupādāya ghrāṇavijñānāśrayo rūpaprasādaḥ //

辰四、舌根 
何等舌根?謂四大種所造,舌識所依清淨色。jivhendriyaṃ katamat / catvāri mahabhūtānyupādāya jivhāvijñānaśrayo rūpaprasādaḥ //

辰五、身根  
何等身根?謂四大種所造,身識所依清淨色。kāyendriyaṃ katamat / catvāri mahābhūtānyupādāya kāyavijñānāśrayo rūpaprasādaḥ //

卯二、釋五境(分五科)辰一、辨色(分四科)巳一、舉色因 
何等為色?謂四大種所造,rūpaṃ katamat / catvāri mahābhūtāny upādāya

巳二、舉能取
眼根所行義,cakṣurindriyagocaro 'rthaḥ /

巳三、列差別 
謂青、黃、赤、白,長、短、方、圓、粗、細、高、下、正、不正、光、影、明、闇、雲、煙、塵、霧,迥色、表色、空一顯色;yathā nīlaṃ pītaṃ lohitamavadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ sthūlaṃ sūkṣmamunnatamavanataṃ sātaṃ visātamātapaḥ chāyā āloko 'dhakāramabhraṃ dhūmo rajo mahikā ca / abhyavakāśarūpaṃ vijñaptirūpaṃ nabha ekavarṇaṃ rūpam //

巳四、顯共相 
此復三種:謂妙、不妙、俱相違色。
tat (Abhidh-s 4) punas tridhā / śobhanam aśobhanam ubhayaviparītaṃ ca //

辰二、辨聲(分四科)巳一、舉聲因 
何等為聲?謂四大種所造,śabdaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取 
耳根所取義,śrotrendriyabrāhyo 'rthaḥ /

巳三、顯共相 
或可意、或不可意、或俱相違,manojño vā amanojño vā ubhayaviparīto vā /

巳四、列差別 
或執受大種為因、或不執受大種為因、或俱大種為因,或世所極成、或成所引、或遍計所起,或聖言所攝、或非聖言所攝。
upāttamahābhūtahetuko vā anupāttamahābhūtahetuko vā tadubhayo bālokaprasiddho vā siddhopanīto vā parikalpito vā āryair deśito vā tīrthaidaśito vā /

辰三、辨香(分三科)巳一、舉香因 
何等為香?謂四大種所造,gandhaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取 
鼻根所取義,ghrāṇendriyagrāhyo 'rthaḥ /

巳三、顯共相 
謂好香、惡香、平等香,俱生香、和合香、變異香。yathā surabhirasurabhiḥ samagandhaḥ sahajagandhaḥ sāṃyogikagandhaḥ pāriṇāmikagandhaśca //

辰四、辨味(分四科)巳一、舉味因 
何等為味?謂四大種所造,rasaḥ katama / catvāri mahābhūtāmyupādāya

巳二、舉能取
舌根所取義,jivhendriyabrāhyo 'rthaḥ /

巳三、列差別 
謂苦、酢、甘、辛、醎、淡,tikto 'mlo madhuraḥ kaṭuko lavaṇaḥ kaṣāyaśca /

巳四、顯共相 
或可意、或不可意、或俱相違,或俱生、或和合、或變異。manojño vā amanojño vā ubhayaviparīto vā sahajo vā sāṃyogiko vā pāriṇāmiko vā //

辰五、辨觸(分三科 )巳一、舉觸因 
何等所觸一分?謂四大種所造,spraṣṭavyaikadeśaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取
身根所取義,kāyendriya grāhyo 'rthaḥ /

巳三、列差別 
謂滑性、澁性、輕性、重性、軟性、緩急冷飢渴飽力劣悶癢黏病老死疲息勇。ślakṣṇatvaṃ karkaśatvaṃ laghutvaṃ gurūtvaṃ picchilatvaṃ mandatvamamandatvaṃ śītatvamuṣṇatvaṃ jighatsā pipāsā tṛptirbalaṃ daurbalayaṃ mūrcchā kaṇḍūtiḥ pūtirvyādhirjarāmaraṇaṃ klāntirviśrāma ūrjā ca //

卯三、解法處色(分二科)辰一、總標 
何等法處所攝色?有五種應知:dharmāyatanasaṃgṛhītaṃ rūpaṃ katamat / pañcavidham /

辰二、別釋
謂極略色、極迥色、受所引色、遍計所起色、自在所生色。ābhisaṃkṣepikamābhyavakāśiṃkaṃ sāmādānikaṃ parikalpitaṃ vaibhutvikaṃ ca /