2013年1月28日 星期一

集論44--法品


決擇分中法品第二(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ /)
丁二、法品(分二科)戊一、問
云何法決擇?dharmaviniścayaḥ katamaḥ /

戊二、答(分二科)己一、明三乘通法(分三科)庚一、因前所詮諦理辨能詮教法(分二科)辛一、明十二分教(分二科)壬一、總標  
法者謂十二分聖教,何者十二?一契經、二應頌、三記別、四諷頌、五自說、六緣起、七譬喻、八本事、九本生、十方廣、十一希法、十二論議。 āryaśāsanaṃ dvādaśāṅgadharmaḥ / katamāni dvādaśāṅgāni / sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam avadānam itivṛtakaṃ jātakaṃ vaipulyam adbhutadharmaḥ upadeśaśca //

壬二、別釋(分十二科) 癸一、契經(分二科)子一、正釋 
何等契經?謂以長行綴緝略說所應說義。1. sūtraṃ katamat / yadabhipretārthaṃ sūcanākāreṇa gadyabhāṣitam /

子二、因解如來說法十利
如來觀察十種勝利緝綴長行略說諸法,謂易可建立、易可宣說、易可受持恭敬法故,菩提資糧速得圓滿,速能通達諸法實性,於諸佛所得證淨信,於法、僧所得證淨信,觸證第一現法樂住,談論決擇悅智者心,得預聰明英叡者數。daśānuśaṃsān saṃpaśyan tathāgataḥ sūcanākāreṇa dharmaṃ deśayati sukhaṃ vyavasthāpayati sukhaṃ deśayati / śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṃ bodhi saṃbhārān paripūrayati āśudharmatāṃ pratividhyati / buddhe 'vetyaprasādaṃ labhate dharme saṃghe cāvetya prasādaṃ labhate / paramadṛṣṭadharmasukhavihāraṃ spṛśati / sāṃkathyaviniścayena satāṃ cittamārādhayati / paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati //

癸二、應頌(分二科)子一、第一義
何等應頌?即諸經或中或後以頌重頌;2. geyaṃ katamat / sūtrāṇāṃ madhye vā ante vā gāthayā yad gīyate /



子二、第二義 
又不了義經應更頌釋故名應頌。sūtreṣu anirūpito 'rtho vā yad vyākhyāyate / ato geyamityucyate //

癸三、記別(分二科)子一、第一義
何等記別?謂於是處聖弟子等謝往過去記別得失生處差別;3. vyākaraṇaṃ katamat / tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṃ prāptyutpattiprabhedavyākaraṇam /

子二、第二義  
又了義經說名記別,記別開示深密意故。api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam / vivṛtyābhisandhivyākaraṇāt //

癸四、諷誦 
何等諷頌?謂諸經中以句宣說,或以二句、或三、或四、或五、或六。4. gāthā katamā / sūtreṣu pādayogena deśyate / dvipadī tripadī catuṣpadī paṃcapadī ṣaṭpadī vā //

癸五、自說 
何等自說?謂諸經中或時如來悅意自說。5. udānaṃ katamat / sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam //

癸六、緣起(分二科)子一、第一義
何等緣起?謂因請而說;6. nidānaṃ katamat / pṛṣṭena yad bhāṣitam /

子二、第二義 
又有因緣制立學處亦名緣起。sotpattikaṃ śikṣāprajñāptekaṃ vā / ato 'pi nidānam //

癸七、譬喻 
何等譬喻?謂諸經中有比況說。7. avadānaṃ katamat / sūtreṣu sadṛṣṭāntakaṃ bhāṣitam //

癸八、本事 
何等本事?謂宣說聖弟子等前世相應事。8. itivṛttakaṃ katamat / yadāryaśrāvakāṇāṃ pūrvalaukikaṃ vṛttaṃ deśayati //

癸九、本生
何等本生?謂宣說菩薩本行藏相應事。9. jātakaṃ katamat / yat bodhisattvacaritapiṭakasaṃprayuktaṃ vṛttaṃ deśayati //(Abhidh-s 79)

癸十、方廣(分二科)子一、總出體 
何等方廣?謂菩薩藏相應言說,10. vaipulyaṃ katamat / bodhisattvapiṭakasaṃprayuktaṃ bhāṣitam /

子二、釋異名(分二科)丑一、標三名
如名方廣,亦名廣破,亦名無比。yaducyate vaipulyaṃ tad vaidalyamapyucyate vaitulyamapyucyate /

丑二、問答辨(分三科) 寅一、方廣
為何義故名為方廣?一切有情利益安樂所依處故,宣說廣大甚深法故; kimarthaṃ vaipulyamucyate / sarvasattvānāṃ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca //

寅二、廣破
為何義故名為廣破?以能廣破一切障故; kimarthamucyate vaidalyam / sarvāvaraṇavidalanataḥ //

寅三、無比
為何義故名為無比?無有諸法能比類故。kimarthamucyate vaitulyam / upamānadharmāṇāṃ tulanābhāvataḥ //

癸十一、希法 
何等希法?若於是處宣說聲聞、諸大菩薩及如來等最極希有甚奇特法。11. adbhutadharmaḥ katamaḥ / yatra śrāvakabodhisattvatathāgatānāṃ paramā dbhutāścaryadharmāṇāṃ deśanā //

癸十二、論議
何等論議?若於是處無有顛倒解釋一切深隱法相。12. upadeśaḥ katamaḥ / sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṃ vyākhyānam /

辛二、明三藏相攝及建立義(分三科)壬一、三二藏相攝(分二科)癸一、明三二藏 
如是契經等十二分聖教三藏所攝。何等爲三?一素怛纜藏、二毘柰耶藏、三阿毘達磨藏,此復有二:一聲聞藏、二菩薩藏。evaṃ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṃgṛhītāni bhavanti / katamāni trīṇi / sūtrapiṭakaṃ vinayapiṭakam abhidharmapiṭakaṃ ca / tāni punardvividhāni / śrāvakapiṭakaṃ bodhisattvapiṭakaṃ ca /

癸二、明教藏相攝 
契經、應頌、記別、諷頌、自說此五聲聞藏中素怛纜藏攝,緣起、譬喻、本事、本生此四二藏中毘柰耶藏并眷屬攝,方廣、希法此二菩薩藏中素怛纜藏攝,論議一種聲聞、菩薩二藏中阿毘達磨藏攝。sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ caitāni pañca śrāvakāṇāṃ piṭakasya sūtrapiṭake saṃgṛhītāni bhavanti / nidānamavadānamitivṛttakaṃ jātakaṃ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṃgṛhītāni bhavanti / vaipulyamadbhutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṃgṛhīte bhavataḥ / upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṃgṛhīto bhavati /

壬二、建立三藏所因(分二科)癸一、問  
何故如來建立三藏?kimupādāya tathāgatasya piṭakatrayavyavasthānam /

癸二、答(分三科)子一、第一釋  
為欲對治疑隨煩惱故建立素怛纜藏,為欲對治受用二邊隨煩惱故建立毘柰耶藏,為欲對治自見取執隨煩惱故建立阿毘達磨藏。vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam / antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam / svayaṃdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatāmupādāya abhidharmapiṭakavyavasthānam /

子二、第二釋
復次,為欲開示三種學故建立素怛纜藏,為欲成立增上戒學、增上心學故建立毘柰耶藏,為欲成立增上慧學故建立阿毘達磨藏。 punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam / adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam //

子三、第三釋 
復次,為欲開示正法義故建立素怛纜藏,為顯法義作證安足處故建立毘柰耶藏,為令智者論議決擇受用法樂住故建立阿毘達磨藏。 punaḥ samyag dharmārthavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam / (Abhidh-s 80) dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam / jñānināṃ sāṃkathyaviniścayadharmasaṃbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam //

庚二、乘前所辨以顯能所緣行法(分二科)辛一、明資糧位(分三科)壬一、辨三藏法能緣之體(分二科)癸一、問  
如是三藏所攝諸法為誰所行?sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ /

癸二、答 
是聞所成、思所成、修所成心心所法所行。śrutamaya cintāmayabhāvanāmayānāṃ cittacaitasikānāṃ dharmāṇāṃ gocaraḥ //

壬二、辨於法能緣行相事(分二科)癸一、引經四義
如契經說:諸心心所法有所緣、有行相、有所依及相應。yaduktaṃ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṃprayogāśca /

癸二、別釋之 
彼於此法為何所緣?謂契經等。作何行相?謂蘊等相應義。為何所依?謂他表了憶念習氣。何等相應?謂互為助伴,於所緣行相平等解了。teṣāmasmin dharme ālambanaṃ katamat / sūtrādikam // ākāraḥ katamaḥ / skandhādayastatsaṃprayuktāścārthāḥ // āśrayaḥ katamaḥ / paravijñaptiḥ smṛtirvāsanā ca // saṃprayogaḥ katamaḥ / anyo 'nyasahāyabhāvena ālambane ākāraiḥ saṃpratipattiḥ //

壬三、別顯於法所緣差別(分二科)癸一、問
云何於法所緣差別?dharme ālambanaprabhedaḥ katamaḥ /

癸二、答(分二科)子一、標 
若略說有四種:謂遍滿所緣、淨行所緣、善巧所緣、淨惑所緣。saṃkṣepeṇa caturvidhaḥ ākhyātaḥ / vyāpyālambanaṃ caritaviśodhanālambanaṃ kauśalyālambanaṃ kleśaviśodhanālambanaṃ ca //

子二、釋(分二科)丑一、釋徧滿所緣定止觀體(分三科)寅一、標列  
遍滿所緣復有四種:謂有分別影像所緣、無分別影像所緣、事邊際所緣、所作成就所緣。vyāpyālambanaṃ punaścaturvidham / savikalpapratibimbālambanaṃ nirvikalpaprativimbālambanaṃ vastuparyantālambanaṃ kāryapariniṣpattyālambanaṃ ca //

寅二、別釋(分四科)卯一、有分別影像所緣  
有分別影像所緣者謂由勝解作意所有奢摩他、毘鉢舍那所緣境界。savikalpapratibimbālambanaṃ katamat / adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯二、無分別影像所緣 
無分別影像所緣者謂由真實作意所有奢摩他、毘鉢舍那所緣境界。 nirvikalpaprativimbālambanaṃ katamat / tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam //

卯三、事邊際所緣(分二科)辰一、標 
事邊際所緣者謂一切法盡所有性、如所有性;vastuparyantālambanaṃ katamat / sarvadharmāṇāṃ kṣayabhāvikatā yathāvadbhāvikatā ca //

辰二、釋(分二科)巳一、盡所有性
盡所有性者謂蘊界處,kṣayabhāvikatā katamā / skandhadhātvāyatanāni //

巳二、如所有性 
如所有性者謂四聖諦、十六行相、真如、一切行無常、一切行苦、一切法無我、涅槃寂靜、空、無願、無相。yathāvadbhāvikatā katamā / catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṃskārāḥ sarve duḥkhā saṃskārāḥ sarve 'nātmāno dharmāḥ nirvāṇaṃ śāntaṃ śūnyamapraṇihitamanimittaṃ ca //

卯四、所作成就所緣 
所作成就所緣者謂轉依,如是轉依不可思議。kāryapariniṣpattyālambanaṃ katamat / āśrayaparivṛttiḥ / iyamāśrayaparivṛttiracintyā //

寅三、明如所有性中十六行與三解脫相攝
十六行相中空攝幾行相?謂二。無願攝幾行相?謂六。無相攝幾行相?謂八。 ṣoḍaśākāreṣu śūnye kati ākārāḥ saṃgṛhītā bhavanti / dvau / apraṇihite kati ākārāḥ saṃgṛhītā bhavanti / ṣaṭ / animitte katyākārāḥ saṃgṛhītā bhavanti / aṣṭau /(Abhidh-s 81)

丑二、釋後三所緣明正修行(分三科)寅一、淨行所緣初位修
淨行所緣復有五種:謂多貪行者緣不淨境,多瞋行者緣修慈境,多癡行者緣眾緣性諸緣起境,憍慢行者緣界差別境,尋思行者緣入出息念境。caritaviśodhanālambanaṃ pañcavidham / bhūyorāgacaritānāmaśubhaviṣayālambanam / bhūyodveṣacaritānāṃ karuṇābhāvanā viṣayālambanam / bhūyomohacaritānāṃ nikāyapratyayatā pratītyasamutpādaviṣayālambanam / madamānacaritānāṃ dhātuprabhedaviṣayālambanam / vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam //

寅二、善巧所緣中位修(分二科)卯一、總標
善巧所緣亦有五種:謂蘊善巧、界善巧、處善巧、緣起善巧、處非處善巧。kauśalyālambanaṃ pañcavidham / skandhakauśalyaṃ dhātukauśalyam āyatanakauśalyaṃ pratītyuasamutpādakauśalyaṃ sthānāsthānakauśalyaṃ ca //

卯二、逐難釋(分二科)辰一、處非處善巧應云何觀
處非處善巧應云何觀?應如緣起善巧觀。 sthānāsthānakauśalyena kamarthaṃ paśyati / jñeye pratityasamutpādakauśalyaṃ paśyati //

辰二、緣起善巧與處非處善巧差別
處非處善巧、緣起善巧有何差別?若以諸法流潤諸法,令離無因、不平等因生故是緣起善巧;因果相稱攝受生故是處非處善巧。 sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ / yat dharmā dharmānabhiniṣyandayanti nahyeṣāṃ nirhetuko nāpi viṣamahetuka utpāda itīdaṃ pratītyasamutpādakauśalyam / hetuphalānurūpye vedayitotpāda itīdaṃ sthānāsthānakauśalyam //

寅三、淨惑所緣後位修 
淨惑所緣者謂下地粗性、上地靜性,真如及四聖諦是名淨惑所緣。kleśaviśodhanalambanaṃ katamat / yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṃ śāntatā tathatā catvāryasatyāni ca / etāni kleśaviśodhanālambanāni nāma //

辛二、明加行位(分三科)壬一、明加行位方便即四道理(分二科)癸一、標  
若欲於法勤審觀察由幾道理能正觀察?由四道理:謂觀待道理、作用道理、證成道理、法爾道理。tatra dharmamīmāṃsākāmena katibhiryuktibhirvicāryate / catasṛbhiryuktibhiḥ / apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca //

癸二、釋(分四科)子一、觀待道理 
云何觀待道理?謂諸行生時要待眾緣。apekṣāyuktiḥ katamā / yā saṃskārāṇāmutpattau pratyayāpekṣā /

子二、作用道理 
云何作用道理?謂異相諸法各別作用。 kāryakāraṇayuktiḥ
katamā / pṛthaglakṣaṇānāṃ dharmāṇāṃ pratyekaṃ kāryakāraṇāni //

子三、證成道理 
云何證成道理?謂爲證成所應成義宣說諸量不相違語。upapattisādhanayuktiḥ katamā / upapattisādhanārthaṃ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ //

子四、法爾道理 
云何法爾道理?謂無始時來於自相、共相所住法中所有成就法性法爾。dharmatāyuktiḥ katamā / anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā // iti dharmeṣu vicāraṇā //

壬二、正明四加行(分二科)癸一、四尋思(分二科)子一、問
於諸法中正勤觀察已,云何於法而起尋思?dharmeṣu katamāḥ paryeṣaṇāḥ saṃbhavanti /

子二、答(分二科)丑一、標
謂起四種尋思:一名尋思、二事尋思、三自體假立尋思、四差別假立尋思。catasraḥ paryeṣaṇāḥ saṃbhavanti / nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca //

丑二、釋(分四科)寅一、名尋思 
云何名尋思?謂推求諸法名身、句身、文身自相皆不成實。 nāmaparyeṣaṇā katamā / dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṃ svalakṣaṇamiti (Abhidh-s 82) yā santīraṇā //

寅二、事尋思 
云何事尋思?謂推求諸法蘊界處相皆不成實。vastuparyeṣaṇā katamā / dharmāṇāṃ skandhadhātvāyatanānāmapariniṣpakṣaṃ khalakṣaṇamiti yā saṃtīraṇā //

寅三、自體假立尋思 
云何自體假立尋思?謂於諸法能詮、所詮相應中推求自體唯是假立名言因性。 svabhāvaprajñaptiparyeṣaṇā katamā / dharmāṇā mabhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā //

寅四、差別假立尋思 
云何差別假立尋思?謂於諸法能詮、所詮相應中推求差別唯是假立名言因性。viśeṣaprajñaptiparyeṣaṇā katamā / dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā // iti dharmaparyeṣaṇābhāvanā //

癸二、四如實智(分二科)子一、問 
於法正勤修尋思已,云何於法起如實智?dharmeṣu yathābhūtaparijñānāni katamāni saṃbhavanti /

子二、答(分二科)丑一、標 
謂起四種如實智:一名尋思所引如實智、二事尋思所引如實智、三自體假立尋思所引如實智、四差別假立尋思所引如實智。 catvāri yathābhūtaparijñānāni / nāmaparyeṣitaṃ yathābhūtaparijñānaṃ vastuparyeṣitaṃ yathābhūtaparijñānaṃ svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ /

丑二、釋(分四科)寅一、名尋思所引如實智 
云何名尋思所引如實智?謂如實知名不可得智。nāmaparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya nāmānupalabdhijñānam //

寅二、事尋思所引如實智 
云何事尋思所引如實智?謂如實知事相亦不可得智。vastuparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya vastulakṣaṇānupalabdhijñānam //

寅三、自體假立尋思所引如實智 
云何自體假立尋思所引如實智?謂如實知實有自性不可得智。svabhāvaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyasvabhāvānupalabdhijñānam //

寅四、差別假立尋思所引如實智 
云何差別假立尋思所引如實智?謂如實知實有差別不可得智。viśeṣaprajñaptiparyeṣitaṃ yathābhūtaparijñānaṃ katamat / yathābhūtasya dravyaviśeṣānupalabdhijñānam /

壬三、明五瑜伽通前方便根本二加行位能入見道(分二科)癸一、問  
依法勤修三摩地者瑜伽地云何?dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā /

癸二、答(分二科)子一、標 
當知有五種:一持、二任、三鏡、四明、五依。pañcākārāḥ / ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca /

子二、釋(分五科)丑一、持  
云何持?謂已積集菩提資糧於煖等位依諸聖諦所有多聞。ādhāraḥ katamaḥ / saṃbhṛtabodhisaṃbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam //

丑二、任(作)
云何任?謂緣此境如理作意。ādhānaṃ katamat / tadālambano yoniśo manaskāraḥ //

丑三、鏡 
云何鏡?謂緣此境有相三摩地。ādarśaḥ katamaḥ / tadālambanaḥ sanimittaḥ samādhiḥ //

丑四、明(分二科)寅一、正釋   
云何明?謂能取所取無所得智。ālokaḥ katamaḥ / grāhyagrāhakānupalabdhijñānam //

寅二、引經證
依此道理佛薄伽梵妙善宣說:菩薩於定位 觀影唯是心 義想既滅除 審觀唯自想。如是住內心 知所取非有 次能取亦無 後觸無所得。etadadhikṛtya suṣṭhu uktaṃ buddhena bhagavatā
pratibimbaṃ manaḥ paśyan bodhisattvaḥ samāhitaḥ /
vyāvarttya viṣaye saṃjñā svasaṃjñāmupadhārayan //
evamātmasthacitto 'sau grāhyābhāvaṃ vibodhayet /
tataśca grāhakābhāvaṃ nopalambhaṃ spṛśettataḥ // iti /(Abhidh-s 83)

丑五、依 
云何依?謂轉依捨離諸粗重、得清淨轉依故。āśrayaḥ katamaḥ / āśrayaparivṛttiḥ //

庚三、合辨文義等善巧(分二科)辛一、明善巧(分五科)壬一、問答法善巧 
於諸法中云何法善巧?謂多聞故。kathaṃ dharmeṣu dharmakuśalo bhavati / bahuśrutatāmupādāya //

壬二、問答義善巧 
云何義善巧?謂於阿毘達磨、毘奈耶中善知其相故。kathamarthakuśalo bhavati / abhidharme abhivinaye lakṣaṇajñatāmupādāya //

壬三、問答文善巧 
云何文善巧?謂善知訓釋文詞故。kathaṃ vyañjanakuśalo bhavati / sva niruktavyañjana(jña)tāmupādāya //

壬四、問答詞善巧 
云何詞善巧?謂能善知我、我所等世俗言詞不深執著隨順說故。kathaṃ niruktikuśalo bhavati / ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya //

壬五、問答前際後際密意善巧 
云何前際後際密意善巧?謂能善知於前際領受於後際出離故。kathaṃ pūrvāntāparāntānusandhikuśalo bhavati / pūrvānte udgrahaṇaṃ tāmaparānte niḥsaraṇaṃ tāmupādāya //

辛二、明住法(分二科)壬一、問
於諸法中云何住法?kathaṃ dharmeṣu dharmavihārī bhavati /

壬二、答(分二科) 癸一、釋住不住法(分二科)子一、不名住法 
若不得修慧唯勤方便修習聞思不名住法,若不得聞思唯勤方便修習修慧亦不名住法;bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati / śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati /

子二、住法
若俱得二種方便安住乃名住法。ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati //

癸二、因釋聞思修(分二科)子一、釋聞思
若唯於法受持、讀誦、為他演說、思惟其義是名聞思。udgrahāya svādhyāyadeśanābhiḥ śrutamayaṃ draṣṭavyam //

子二、釋修(分二科)丑一、總標 
若修三摩地方便不知足是名修慧, samadhiprayogāsantuṣṭibhyāṃ bhāvanāmayaṃ draṣṭavyam //

丑二、別釋
三摩地方便者謂無間殷重方便及無倒方便,不知足者謂不生味著修上奢摩他方便。prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ // asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā //

己二、明菩薩別法(分六科)庚一、明名體(分二科)辛一、明方廣體(分二科)壬一、問方廣為波羅蜜多藏 
何因緣故唯方廣一分名為菩薩波羅蜜多藏?kena kāraṇena vaipulyaṃ bodhisattvānāṃ pāramitāpiṭakamucyate /

壬二、答方廣說波羅蜜多九義
由此分中廣說一切波羅蜜多數故、相故、次第故、釋詞故、修故、差別故、攝故、所治故、功德故、更互決擇故。pāramitānāṃ saṃkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṃgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo 'nyaviniścayatāṃ copādāya //

辛二、明方廣名(分二科)壬一、問
何緣方廣分名廣大甚深?kena kāraṇena vaipulyaṃ audāryaṃ gāmbhīrya ca deśyate /

壬二、答
由一切種智性廣大甚深故。sarvākārajñatā(ma) udāragambhīratāmupādaya //

庚二、明乖違方廣(分二科)辛一、不解生怖(分二科)壬一、問
何因緣故一分眾生於方廣分廣大甚深不生勝解反懷怖畏?kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṃ nādhimucyante uttrasanti /

壬二、答
由遠離法性故、未種善根故、惡友所攝故。dharmatāviyuktatāmupādāya (Abhidh-s 84) anavaropitakuśalamūlatāmupādāya pāpamitraparigrahatāṃ copādāya //

辛二、生解不出(分二科)壬一、問 
何因緣故一分眾生於方廣分廣大甚深雖生勝解而不出離?kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante / (adhimucya)mānā api na niryānti /

壬二、答(分二科)癸一、理答
由深安住自見取故常堅執著如言義故。svayaṃdṛṣṭiparāmarśa sthāpitayā /

癸二、引證(分二科)子一、總 
依此密意薄伽梵於《大法鏡經》中說如是言:若諸菩薩隨言取義,不如正理思擇法故便生二十八不正見。idaṃ ca sandhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṃśatirasadṛṣṭaya utpadyante //

子二、別顯二十八見(分三科)丑一、明十七見
何等名為二十八不正見?謂相見、損減施設見、損減分別見、損減真實見、攝受見、轉變見、無罪見、出離見、輕毀見、憤發見、顛倒見、出生見、不立宗見、矯亂見、敬事見、堅固愚癡見、根本見、aṣṭāviṃśatirasadṛṣṭayaḥ katamāḥ / nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ

丑二、明次十見 
於見無見見、捨方便見、不出離見、障增益見、生非福見、無功果見、受辱見、誹謗見、不可與言見、廣大見、dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ

丑三、明後一見 
增上慢見。abhimānadṛṣṭiśca //

庚三、釋方廣密意(分二科)辛一、解無自性(分二科)壬一、問
如方廣分說:一切諸法皆無自性,依何密意說?yaduktaṃ vaipulye niḥsvabhāvāḥ sarvadharmā iti /

壬二、答(分二科)癸一、唯依依他性解
謂無自然性故、無自體性故、無住自體故、無如愚夫所取相性故。tatra ko 'bhisandhiḥ / svayamabhāvatāmupādāya svenātmanābhāvatāmupādāya sve bhāve 'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya //

癸二、依三性解
復次,於遍計所執自性由相無性故,於依他起自性由生無性故,於圓成實自性由勝義無性故。api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatāmupādāya paratantre utpattiniḥsvabhāvatāmupādāya pariniṣpanne paramārthaniḥsvabhāvatāmupādāya //

辛二、例解無生無滅等經(分二科)壬一、問 
又於彼說言:一切諸法無生無滅本來寂靜自性涅槃,依何密意說?anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko 'bhisandhiḥ /

壬二、答 
如無自性,無生亦爾;如無生,無滅亦爾;如無生無滅,本來寂靜亦爾;如本來寂靜,自性涅槃亦爾。yathā niḥsvabhāvāstathā anutpannāḥ / yathā anutpannāstathā aniruddhāḥ / yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ / yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ //

庚四、明決了方廣(分二科)辛一、解意趣(分二科)壬一、標
復次,有四種意趣,由此意趣故方廣分中一切如來所有意趣應隨決了。api khalu catvāro 'bhiprāyāḥ / yairvaipulye tathāgatānāmabhiprāyo 'nugantavyaḥ /

壬二、徵列
何等為四?一平等意趣、二別時意趣、三別義意趣、四補特伽羅意樂意趣。samatābhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca //(Abhidh-s 85)

辛二、解祕密(分二科)壬一、標 
復次,有四種祕密,由此祕密故於方廣分中一切如來所有祕密應隨決了。catvāro 'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ /

壬二、徵列 
何等為四?一令入祕密、二相祕密、三對治祕密、四轉變祕密。avatāraṇābhisaṃdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca //

庚五、明方廣果(分二科)辛一、問 
復次,方廣分中於法三摩地善巧菩薩相云何可知?vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṃ pratyavagantavyaḥ /

辛二、答(分二科)壬一、總標答
謂由五種因故, pañcabhiḥ kāraṇaiḥ /

壬二、別列答 
一剎那剎那消除一切粗重所依,二出離種種想得樂法樂,三了知無量無分別相大法光明,四順清淨分無分別相恒現在前,五能攝受轉上轉勝圓滿成就佛法身因。pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati / nānātvasaṃjñāvigatāṃ ca dharmārāmaratiṃ pratilabhate / aparicchinnākāraṃ vāpramāṇāṃ dharmāvabhāsaṃ saṃjñānāti / viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti / dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṃ hetumayaparigrahaṃ karoti /

庚六、明方廣生福(分二科)辛一、問 
聲聞藏法、菩薩藏法等從如來法身所流,何因緣故以香鬘等供養恭敬菩薩藏法便生廣大無邊福聚,非聲聞藏法?tatra pañcavidhāyāṃ bhāvanāyāṃ phalaṃ pañcavidhaṃ nirvattirtamiti darśayati / pañcavidhā bhāvanā saṃbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam //kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ

辛二、答
以菩薩藏法是一切眾生利益安樂所依處故、能建大義故、無上無量大功德聚所生處故。sarvasattvahitasukhādhiṣṭhānatāmupādāya //


















2013年1月22日 星期二

集論43--諦品-道諦

己四、道諦(分三科)庚一、問
云何道諦?mārgasatyaṃ katamat /

庚二、答(分二科)辛一、略行相作用顯之
謂由此道故知苦、斷集、證滅、修道是略說道諦相。yena duḥkhaṃ parijānīte samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati / etat saṃkṣepeṇa mārgasatyalakṣaṇamityucyate //

辛二、依位顯體(分二科)壬一、列五道名
道有五種:謂資糧道、加行道、見道、修道、究竟道。punaḥ mārgaḥ pañcavidhaḥ / saṃbhāramārgaḥ prayogamārgaḥ darśanamārga bhāvanāmārgaḥ niṣṭhāmārgaśca /

壬二、隨別釋(分五科)癸一、資糧道
何等資糧道?謂諸異生所有尸羅、守護根門、飲食知量、初夜後夜嘗不睡眠、勤修止觀、正知而住。復有所餘進習諸善聞所成慧、思所成慧、修所成慧,修習此故得成現觀解脫所依器性。saṃbhāramārgaḥ katamaḥ / pṛthagjanānāṃ śīlam indriyadvārarakṣā bhojane mātrājñatā prathamarātrau taduttararātriṣu vā nityamamiddhaṃ vīryabhāvanā śamathavipaśyanā saṃprajanyavihāraśca // yadvā punaranyadaupaniṣadaṃ kuśalam śrutamayī prajñā cintāmayī prajñā bhāvanāmayī prajñā // tadbhāvanayā abhisamayavimokṣasthānabhājanāṃ pratilabhate /

癸二、加行道(分二科)子一、總標 
何等加行道?謂有資糧道皆是加行道,或有加行道非資糧道,謂已積集資糧道者所有順決擇分善根,謂煖法、頂法、順諦忍法、世第一法。prayogamārgaḥ katamaḥ / yaḥ saṃbhāramārgaḥ sa prayogamārgaḥ / yastu prayogamārgaḥ sana saṃbhāramārgaḥ / saṃbhāramārgopacitāni nirvedhabhāgīyāni kuśalamūlāni ūṣmagataḥ mūrdhānaḥ satyānukūlakṣānti laukikāgradharmaśca //

子二、別釋(分四科)丑一、煖法
云何煖法?謂各別內證於諸諦中明得三摩地鉢羅若及彼相應等法。
ūṣmagataṃ katamat / pratyātmaṃ satye pvālokalabdhaḥ samādhiḥ prajñā saṃyogaśca //

丑二、頂法
云何頂法?謂各別內證於諸諦中明增三摩地鉢羅若及彼相應等法。mūrdhānaṃ katamat / pratyātmaṃ satyeṣvālokavṛddhaḥ samādhiḥ prajñā saṃyogaśca //

丑三、順諦忍法 
云何順諦忍法?謂各別內證於諸諦中一分已入隨順三摩地鉢羅若及彼相應等法。 satyānukūlakṣāntiḥ katamā / pratyātmaṃ satyeṣvekadeśapraviṣṭānusṛtaḥ (Abhidh-s 66) samādhiḥ prajñā saṃyogaśca //

丑四、世第一法
云何世第一法?謂各別內證於諸諦中無間心三摩地鉢羅若及彼相應等法。 laukikāgradharmaḥ katamaḥ / pratyātmaṃ satyeṣvānantaryacittasamādhiḥ prajñā saṃyogaśca //

癸三、見道(分二科)子一、問
何等見道?darśanamārgaḥ katamaḥ /

子二、答(分三科)丑一、明見道體相(分二科)寅一、明見道體
若總說謂世第一法無間無所得三摩地鉢羅若及彼相應等法。samāsato laukikā gradharmānantaramanupalambhaḥ samādhiḥ prajñā saṃyogaśca //

寅二、明見道真相差別(分二科)卯一、明真見道(分二科) 辰一、總出體
又所緣能緣平等平等智為其相,samasamālambyālambanajñāmapi tat /

辰二、顯差別
又遣各別有情假、法假,徧遣二假所緣法智為相。pratyātmamapanītasattvasaṃketadharmasaṃketasarvato 'panītobhayasaṃketālambanadharmajñānamapi tat //

卯二、明相見道(分三科)辰一、列十六智
若別說見道差別,謂世第一法無間苦法智忍、苦法智、苦類智忍、苦類智,集法智忍、集法智、集類智忍、集類智,滅法智忍、滅法智、滅類智忍、滅類智,道法智忍、道法智、道類智忍、道類智,如是十六智、忍是見道差別相。prabhedaśaḥ śunardarśanamārgo laukikāgradharmānantaraṃ duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānakṣāntiḥ duḥkhe 'nvayajñānaṃ samudaye dharmajñānakṣāntiḥ samudaye dharmajñānaṃ samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānaṃ nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānaṃ nirodhe 'nvayajñānakṣāntiḥ nirodhe 'nvayajñānaṃ mārge dharmajñānakṣāntiṃ mārge dharmajñānaṃ mārge 'nvayajñānakṣāntiḥ mārge 'nvayajñānam // evaṃca ṣoḍaśa jñānakṣāntibhirdarśanamārgaprabhedāḥ //

辰二、別牒解釋(分二科)巳一、明苦諦四智(分四科)午一、苦法智忍
云何苦?謂苦諦。云何苦法?謂苦諦增上所起教法。云何法智?謂於加行道中觀察諦增上法智。云何智忍?謂先觀察增上力故於各別苦諦中起現證無漏慧,由此慧故永捨見苦所斷一切煩惱,是故名為苦法智忍。dukhaṃ katamat / duḥkhasatyam // duḥkhe dharmaḥ katamaḥ / duḥkhasatyādhipateyaḥ śāsanadharmaḥ // dharmajñānaṃ katamat / prayogamārge satyādhipateyaṃ dharmavicāraṇājñānam // jñānakṣāntiḥ katamā / pūrvādhipatibalavicāraṇāmupādāya pratyātmaṃ duḥkhasatye pratyakṣānubhāvinī anāsravā prajñā / yayā prajñāyā duḥkhadarśanaprahātavyān sarvakleśān prajahāti / tasmāducyate duḥkhe dharmajñānakṣāntiriti //

午二、苦法智
云何苦法智?謂忍無間,由此智故於前所說煩惱解脫而得作證,是名苦法智。duḥkhe dharmajñānaṃ katamat / kṣāntyanantaraṃ yena jñānena pūrvoktebhyaḥ kleśebhyo vimuktiṃ sākṣātkaroti / tasmāducyate duḥkhe dharmajñānamiti /

午三、苦類智忍 
云何苦類智忍?謂苦法智無間無漏慧生,於苦法智忍及苦法智各別內證,言後諸聖法皆是此種類,是故名為苦類智忍。duḥkhe anvayajñānakṣāntiḥ katamā / duḥkhe dharmajñānakṣāntyāṃ duḥkhe dharmajñāne ca pratyātmaṃ pratyakṣānubhāvinī anāsravā prajñā utpadyate yaduttaramanvaya eṣa āryadharmāṇām / tasmāducyate duḥkhe anvayajñānakṣāntiḥ //

午四、苦類智 
云何苦類智?謂此無間無漏智生審定印可苦類智忍,是名苦類智。duḥkhe anvayajñānaṃ katamat / tadanantaramanāsravaṃ jñānamutpadyate / yena jñānena duḥkhe anvayajñānakṣāntimupadhārayati / tad duḥkhe 'nvayajñānamityucyate //

巳二、類餘三諦 
如是於餘諦中隨其所應諸忍、諸智盡當知。tadvadanyeṣu satyeṣu yathāyogyam /(Abhidh-s 67)

辰三、總料簡(分三科)巳一、釋法類智差別
於此位中由法忍、法智覺悟所取,由類忍、類智覺悟能取。kṣāntirjñānakṣayo jñeyaḥ / tatra avasthāyāṃ dharmakṣāntijñānaiḥ grāhyāvanoghaḥ / anvayakṣāntijñānairgrāhakāvabodhaḥ /

巳二、釋名無相觀者
又此一切忍智位中說名安住無相觀者。api ca eṣu sarveṣu kṣāntijñāneṣu animittaprekṣāvihārī veditavyaḥ //

巳三、顯十六心剎那總名見道(分二科)午一、明十六心剎那名見道
如是十六心剎那說名見道,ime ṣoḍaśa cittakṣaṇā darśanamārga ākhyātaḥ //

午二、別釋心剎那 
於所知境智生究竟名一剎那。 jñeye jñānotpattiparisamāptirekaścittalakṣaṇo veditavyaḥ //

丑二、明聖輪(分二科)寅一、標
一切道諦由四種相應隨覺了,謂安立故、思惟故、證受故、圓滿故。sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārairanugantavyam / vyavasthānataḥ vikalpanataḥ anubhavataḥ paripūritaśca /

寅二、釋(分四科)卯一、安立 
云何安立故?謂聲聞等隨自所證已得究竟,為欲令他亦了知故,由後得智以無量種名句文身安立道諦。vyavasthānataḥ katamat / yathāsvamadhigamaniṣṭhāprāptāḥ śrāvakādayaḥ / tatpṛṣṭhalabdhena jñānena prāpaṇanimittapramāṇaiḥ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti /

卯二、思惟
云何思惟故?謂正修習現觀方便,以世間智如所安立思惟數習。 vikalpanataḥ katamat / abhisamayaprayuktā laukikena jñānena yathāvyavasthānaṃ vikalpoyanto yadabhyasyanti //

卯三、證受
云何證受故?謂如是數習已自內證受最初見道,正出世間無戲論位。anubhavataḥ katamat / tathābhyasyanto mayā (?yadā)dito darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavati //

卯四、圓滿
云何圓滿故?謂此位後圓滿轉依乃至證得究竟,彼既證得究竟位已復由後得智以名句文身安立道諦。 paripūritaḥ katamat / tadūrdhvaṃ yāmāśrayaparivṛttiṃ paripūrya yāvadadhigamaniṣṭhāṃ prāpnuvanti / tena punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti //

丑三、釋經說見道處義(分二科)寅一、釋三句經(分二科)卯一、總
如契經言:遠塵離垢,於諸法中正法眼生者,yaduktaṃ sūtre virajño vītamalaṃ dharmeṣu dharmacakṣurūdapādi iti /

卯二、別釋
此依見道說諸法忍能遠塵,諸法智能離垢,遍知故、永斷故道得清淨。taddarśanamārgamadhikṛtyoktam / tatra dharmakṣāntibhirvirajaḥ dharmajñānairvītamalam parijñayā prahāṇena mārgaśuddhilābhena ca //

寅二、釋九句經(分二科)卯一、總
如契經言:見法、得法、極通達法、究竟堅法、越度一切希望、疑惑、不假他緣、於大師教餘不能引、於諸法中得無所畏,此亦依見道說。yaduktaṃ sūtre dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā sarvaiḥ tīrṇakāṃkṣaḥ tīrṇavicikitsaḥ aparapratyayaḥ śāstuḥ śāsano 'nanyaneyaḥ dharmeṣu vaiśāradyaprāpta iti tadapi darśanamārgamadhikṛtyoktam /

卯二、別釋(分九科)辰一、見法
見法者謂諸法忍,dṛṣṭadharmā dharmakṣāntibhiḥ /

辰二、得法 
得法者謂諸法智,prāptadharmā dharmajñānaiḥ /

辰三、極通達法  
極通達法者謂諸類忍,viditadharmā anvayakṣāntibhiḥ /

辰四、究竟堅法
究竟堅法者謂諸類智,paryavagāḍhadharmā anvayajñānaiḥ /

辰五、越度一切希望
越度一切希望者由諸忍智於自所證無有希慮,sarvaiḥ tīrṇakāṃkṣaḥ svādhigame kṣāntijñānaiḥ kāṃkṣābhāvena /

辰六、越度一切疑惑  
越度一切疑惑者於此位中於他所證無有猶豫, tīrṇavicikitsaḥ parādhigame tadavasthasya vimatyabhāvena /

辰七、不假他緣 
不假他緣者於所修道中無他引導自然善巧,aparapratyayaḥ mārgabhāvanāyāṃ na parataḥ svayaṃ kuśalāvarjanena /

辰八、於大師教餘不能引
於大師教餘不能引者於佛聖教不為邪道所化引故,śāstuḥ śāsane 'nanyaneyaḥ buddhaśāsane (Abhidh-s 68) 'nyatīrthyairaneyatāmupādāya /

辰九、於諸法中得無所畏
於諸法中得無所畏者於依所證問記法中諸怯劣心永無有故。dharmeṣu vaiśāradyaprāptaḥ adhigamanāramya paripraśnadharmeṣu alīnacittatāmupādāya /

癸四、修道(分二科)子一、問
何等修道?bhāvanāmārgaḥ katamaḥ /

子二、答(分二科)丑一、列 
謂見道上所有世間道、出世間道、軟道、中道、上道、加行道、無間道、解脫道、勝進道等皆名修道。darśanamārgādūrdhvaṃ laukiko mārgo lokottaramārgaḥ mṛdumārgo madhyamārgo 'dhimātro mārgaḥ prayogamārgaḥ ānantaryamārgaḥ vimuktimārgaḥ viśeṣamārgaśca //

丑二、釋(分二科)寅一、釋前所標顯名類(分二科)卯一、別解九義分三對(分三科)辰一、世出世間對(分二科)巳一、世間道(分二科)午一、列世間八定
云何世間道?謂世間初靜慮、第二靜慮、第三靜慮、第四靜慮、空無邊處、識無邊處、無所有處、非想非非想處。laukiko mārgaḥ katamaḥ / laukikaṃ prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānamākāśānattyāyatanaṃ vijñānānantyāyatanamākiñcatyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ ca //

午二、依此八以四種相分別(分二科)未一、列
如是靜慮無色由四種相應廣分別,謂雜染故、清白故、建立故、清淨故。ta ete dhyānārūpyāḥ saṃkleśavyavadānavyavasthāna viśuddhibhirveditavyāḥ //

未二、釋(分四科)申一、雜染(分三科)酉一、標列四無記根
何等雜染故?謂四無記根:一愛、二見、三慢、四無明。 kathaṃ saṃkleśataḥ / catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno 'vidyā ca //

酉二、別釋 
由有愛故味上靜慮雜染所染,由有見故見上靜慮雜染所染,由有慢故慢上靜慮雜染所染,由無明故疑上靜慮雜染所染。tṛṣṇayā āsvāda saṃkleśena saṃkliśyate // dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate / mānena mānottaradhyāyitayā saṃkliśyate / avidyayā vicikitsottaradhyāyitayā saṃkliśyate /

酉三、結染 
如是煩惱恒染其心,令色、無色界煩惱隨煩惱相續流轉。tathā ca saṃkliṣṭacetasāṃ rūpārūpyāvacarāḥ kleśopakleśāḥ pravarttante //

申二、清白 
何等清白故?謂淨靜慮無色由性善故說名清白。 kathaṃ vyavadānataḥ / śuddhakā dhyānārūpyāḥ kuśalatvād vyavadātā ityucyante //

申三、建立(分二科)酉一、列四種
何等建立故?有四種建立:謂支分建立、等至建立、品類建立、名想建立。kathaṃ vyavasthānataḥ / aṅgavyavasthānataḥ samāpattivyavasthānataḥ mātrāvyavasthānataḥ saṃjñākaraṇavyavasthānaśca //

酉二、隨別釋(分四科)戌一、支分建立(分二科)亥一、明支分建立(分二科)天一、四靜慮具支多少(分四科)地一、初靜慮五支
云何支分建立?謂初靜慮有五支,何等為五?一尋、二伺、三喜、四樂、五心一境性。kathamaṅgavyavasthānataḥ / prathamaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ca //

地二、第二靜慮四支
第二靜慮有四支,何等為四?一內等淨、二喜、三樂、四心一境性。dvitīyaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāpratā ca //

地三、第三靜慮五支
第三靜慮有五支,何等為五?一捨、二念、三正知、四樂、五心一境性。 tṛtīyaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni upekṣā smṛtiḥ saṃprajanyaṃ sukhaṃ cittaikāgratā ca //

地四、第四靜慮四支
第四靜慮有四支,何等為四?一捨清淨、二念清淨、三不苦不樂受、四心一境性。caturthaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni upekṣāpariśuddhiḥ smṛtipariśuddhiḥ aduḥkhāsukhā vedanā cittaikāgratā ca //

天二、總解立支所由
對治支故、利益支故、彼二所依自性支故。pratipakṣāṅgamupādāya anuśaṃsāṅgamupādāya tadubhayāśrayasvabhāvāṅgaṃ copādāya

亥二、明無色不立支所以
諸無色中不立支分,以奢摩他一味性故。 ārupyeṣvaṅgavyavasthānaṃ nāsti / śamathaikarasatāmupādāya //

戌二、等至建立(分二科)亥一、標由七作意入八地
云何等至建立?謂由七種作意證入初靜慮,如是乃至非想非非想處。kathaṃ samāpattivyavasthānataḥ / saptabhirmanaskāraiḥ prathamaṃ dhyānaṃ samāpadyate / evaṃ yāvannaivasaṃjñānāsaṃjñāyatanaṃ ca //

亥二、列七種作意名 
何等名為七種作意?謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、加行究竟作意、加行究竟果作意。sapta manaskārāḥ katame / lakṣaṇaprati saṃvedī manaskāraḥ ādhimokṣikaḥ prāvivejaḥ ratisaṃgrāhakaḥ mīmāṃsakaḥ prayoganiṣṭhaḥ prayoganiṣṭhāphalaśca (Abhidh-s 69) manaskāraḥ //

戌三、品類建立(分二科)亥一、明三品修因(分二科)天一、初靜慮
云何品類建立?謂初靜慮具軟中上三品熏修。kathaṃ mātrāvyavasthānataḥ / prathamaṃ dhyānaṃ suduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitaśca //

天二、例餘定
如初靜慮,餘靜慮及無色三品熏修亦爾。[tadyathā] prathamaṃ dhyānametraṃ śiṣṭāni dhyānānyārūpyāśca //

亥二、明三品修果(分三科)天一、初靜慮
由軟中上品熏修初靜慮故,於初靜慮中還生三異熟。mṛdumadhyādhimātraparibhāvitasya prathamasya dhyānasya phalaṃ trividhā prathamā dhyānopapattiḥ /

天二、例釋餘靜慮
如初靜慮,於餘靜慮中若熏修、若生果各三品亦爾。 yathā prathamasya dhyānasya evaṃ śiṣṭānāṃ dhyānānāṃ trividhā dhyānopapattiḥ /

天三、別釋四無色(分二科)地一、釋不立生果差別
於無色界中無別處所故,不立生果處所差別。ārūpyeṣu sthānāntarābhāvamupādāyopapattibhedo nāsti /

地二、釋有高下勝劣 
然由三品熏修無色定故,彼異熟生時有高有下、有劣有勝。tatra mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā hīnapraṇītatā prajñāyate //

戌四、名想建立(分二科)亥一、明初靜慮所攝定
云何名想建立?謂於初靜慮所攝定中諸佛世尊及得究竟大威德菩薩摩訶薩所入三摩地,彼三摩地一切聲聞及獨覺等尚不了其名,豈能知數況復證入?kathaṃ saṃjñākaraṇavyavasthānataḥ / prathamadhyānasaṃgṛhītānyāvataḥ samādhīn buddhabodhisattvāḥ samāpadyante / teṣāṃ śrāvakapratyekabuddhā nāmābhijñā api na bhavanti /

亥二、例餘靜慮無色所攝定
如於初靜慮所攝定中,於餘靜慮、無色所攝定中亦爾,如是所說皆依靜慮波羅蜜多。yathā prathamadhyānasaṃgṛhītānevamavaśiṣṭadhyānasaṃgṛhītānyaduta dhyānapāramitāṃ niśritya //

申四、清淨 
何等清淨故?謂初靜慮中邊際定乃至非想非非想處邊際定,是名清淨。kathaṃ viśuddhitaḥ / prāntakoṭikaṃ prathamaṃ dhyānaṃ yāvannaiva saṃjñānāsaṃjñāyatanaṃ viśuddhirityucyate //

巳二、出世間道(分三科)午一、明出世間道體
云何出世道?謂於修道中法智、類智品所攝苦智、集智、滅智、道智,及彼相應三摩地等,lokottaro mārgaḥ katamaḥ / bhāvanāmārge duḥkhasamudayanirodhamārgajñānāni dharmajñānānvayapakṣyāṇi taiśca saṃprayuktaḥ samādhiḥ

午二、明此所依(分二科)未一、明智及相應所依定地
或未至定所攝,或初靜慮乃至無所有處所攝。prathamaṃ vā dhyānaṃ yāvadākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ,

未二、明非想非為智依
非想非非想處唯是世間,不明了想恒現行故,由此道理故名無相,如世尊言乃至有想三摩鉢底,方能如實照了通達。laukikameva aparisphuṭaṃ saṃjñāpracāratāmupādāya / tataścānimittamityucyate // yathoktaṃ bhagavatā yāvadeva saṃjñāsamāpattiḥ tāvadājñāprativedha iti /

午三、明滅定亦出世間(分二科)未一、標滅定體是出世間
滅定亦是出世間攝,由聖道後所證得故,nirodhasamāpattirlokottarā manuṣyeṣvabhinirhiyate /

未二、辨地依(分二科)申一、明初後起地
要於人趣方能引發,或於人趣、或於色界能現在前,manuṣyeṣva bhinirhṛtā manuṣyeṣurūpadhātau vā saṃmukhīkriyate /

申二、明不起地
生無色界多不現起,由住寂靜解脫異熟者於此滅定多不發起勤方便故。ārūpyeṣva syāḥ saṃmukhībhāvo nāsti / śāntavimokṣavipākavihārīṇāṃ tadyatnānārambhatāmupādāya //(Abhidh-s 70)

辰二、三品對(分三科)巳一、軟道(分二科)午一、列三品道
云何軟道?謂軟軟、軟中、軟上品道, mṛdumārgaḥ katamaḥ / mṛdumṛdurmṛdumadhyo mṛdvadhimātraśca

午二、捨三品煩惱
由此道故能捨三界所繫地地中,上上、上中、上下三品煩惱。yena traidhātukāvacarāṇā kleśānāṃ bhūmau bhūmāvadhimātrādhimātramadhimātramadhyamadhimātrāmṛduṃ kleśaprakāra prajahāti //

巳二、中道(分二科)午一、列三品道 
云何中道?謂中軟、中中、中上品道,madhyo mārgaḥ katamaḥ / madhyamṛdurmadhyamadhyo madhyādhimātraśca

午二、捨三品煩惱 
由此道故能捨三界所繫地地中,中上、中中、中軟三品煩惱。yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau madhyādhimātraṃ madhyamadhyaṃ madhyamṛduṃ kleśaprakāraṃ prajahāti //

巳三、上道(分二科)午一、列三品道
云何上道?謂上軟、上中、上上品道,adhimātro mārgaḥ katamaḥ
/ adhimātramṛduradhimātramadhyo 'dhimātrādhimātraśca

午二、捨三品煩惱 
由此道故能捨三界所繫地地中,軟上、軟中、軟軟三品煩惱。yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau mṛdvadhimātraṃ mṛdumadhyaṃ mṛdumṛduṃ kleśaprakāraṃ prajahāti //

辰三、四道對(分四科)巳一、加行道
云何加行道?謂由此道能捨煩惱,是名修道中加行道。prayogamārgaḥ katamaḥ / yena kleśaṃ prajahāti //

巳二、無間道
云何無間道?謂由此道無間永斷煩惱,令無所餘。ānantaryamārgaḥ katamaḥ / yasyānantaraṃ nirantaraḥ kleśaḥ prahīṇo bhavati //

巳三、解脫道
云何解脫道?謂由此道證斷煩惱所得解脫。vimuktimārgaḥ katamaḥ / yena prahīṇe kleśe vimuktiṃ sākṣātkaroti //

巳四、勝進道(分三科)午一、第一解
云何勝進道?謂為斷餘品煩惱所有加行無間解脫道是名勝進道;viśeṣamārgaḥ katamaḥ / tadanyasya kleśaprakārasya prayogānantaryavimuktimārgāḥ viśeṣamārgaḥ /

午二、第二解
又復棄捨斷煩惱加行,或勤方便思惟諸法,或勤方便安住諸法,或進修餘三摩鉢底諸所有道,名勝進道;api khalu kleśaprahāṇaprayogaṃ nirākṛtya dharmacintāyāṃ vā prayuktasya dharmavihāre vā samāpattiviśeṣe vā yo mārgaḥ /

午三、第三解 
又為引發勝品功德,或復安住諸所有道,名勝進道。api khalu vaiśeṣikān guṇānabhinirharato vā yo mārgaḥ //

卯二、傍乘義辨修前法(分二科)辰一、總標四種修
復云何修如是諸道?謂得修、習修、除去修、對治修。mārgabhāvanā katamā / pratilaṃbhabhāvanā niṣevaṇabhāvanā nirdhāvanabhāvanā pratipakṣabhāvanā ca //

辰二、別釋(分二科)巳一、第一解(分四科)午一、得修
得修者謂未生善法修習令生,pratilambhabhāvanā katamā / anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya yā bhāvanā //

午二、習修
習修者謂已生善法修令堅住不忘倍復增廣,niṣevaṇabhāvanā katamā / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhūyobhāvāya vṛddhivipulatāyai yā bhāvanā /

午三、除去修
除去修者謂已生惡不善法修令永斷, nirdhāvanabhāvanā katamā / utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya yā bhāvanā //

午四、對治修  
對治修者謂未生惡不善法修令不生。pratipakṣabhāvanā katamā / anutpannānāṃ pāpakānāmakuśakunāṃ dharmāṇāmanutpādāya (Abhidh-s 71) yā bhāvanā //

巳二、第二解(分四科)午一、得修
又道生時能安立自習氣是名得修,api khalu mārga utpadyamānaḥ svāṃ vāsanāmava sthāpayati sā pratilambhabhāvanā /

午二、習修
即此道現前修習是名習修,sa eva saṃmukhībhūto bhāvanāṃ gacchati sā niṣevaṇabhāvanā /

午三、除去修 
即此道現在前時能捨自障名除去修,svamāvaraṇaṃ vijahāti sā nirdhāvanabhāvanā /

午四、對治修(分二科)未一、釋對治修
即此道既捨自障,令彼未來住不生法,名對治修。vihīnaś cāvaraṇamāyatyāmanutpattidharmatāyāmavasthāpayati sā pratipakṣabhāvanā //

未二、別明四種對治(分二科)申一、列名
復有四種對治名對治修:謂厭壞對治、斷對治、持對治、遠分對治。api khalu caturvidhaḥ pratipakṣaḥ vidūṣaṇāpratipakṣaḥ prahāṇapratipakṣaḥ ādhārapratipakṣaḥ dūrībhāvapratipakṣaśca pratipakṣabhāvanetyucyate //

申二、別釋
云何厭壞對治?謂於有漏諸行見多過患。云何斷對治?謂加行道及無間道。云何持對治?謂解脫道。云何遠分對治?謂此後諸道。 vidūṣaṇāpratipakṣaḥ katamaḥ / sāsraveṣu saṃskāreṣvādīnavadarśanam // prahāṇapratipakṣaḥ katamaḥ / prayogāntaryamārgaḥ // ādharapratipakṣaḥ katamaḥ / vimuktimārgaḥ / dūrībhāvapratipakṣaḥ katamaḥ // tadu parimo mārgaḥ //

寅二、釋前所標不顯名類(分二科)卯一、解五類十一道(分二科)辰一、列略釋(分二科)巳一、列十一道名
又道差別有十一種:謂觀察事道、勤功用道、修治定道、現觀方便道、親近現觀道、現觀道、清淨出離道、依根差別道、淨修三學道、發諸功德道、遍攝諸道道。api khalu vastuparīkṣāmārgaḥ vyāvasāyiko mārgaḥ samādhiparikarmamārgaḥ abhisamayaprāyogiko mārgaḥ abhisamayaśliṣṭo mārgaḥ abhisamayamārgaḥ viśuddhinairyāṇiko mārgaḥ niśrayendriyabhinno mārgaḥ śikṣātrayapariśodhano mārgaḥ sarvaguṇanirhārako mārgaḥ mārgasaṃgrahamārgaśca mārga ityucyate //

巳二、結屬
如是諸道隨其次第謂三十七菩提分法、四種正行、四種法迹、奢摩他、毘鉢舍那、三無漏根。sa punareṣa yathākramaṃ saptatriṃśadabodhipakṣā dharmāḥ catasraḥ pratipadaḥ catvāri dharmapadāni śamatha(ai) vipaśyanā triṇī cendriyāṇī //

辰二、廣別釋(分五科)巳一、一切菩提分法(分二科)午一、總標由五門建立
此中一切菩提分法皆由五門而得建立:謂所緣故、自體故、助伴故、修習故、修果故。smṛtyupasthānānāmālamvanaṃ svabhāvaḥ sahāyaḥ bhāvanā bhāvanāphalañca veditavyam / yathā smṛtyupasthānānāmevamavaśiṣṭānāṃ bodhipakṣāṇām //

午二、別釋(分七科)未一、四念住(分五科)申一、所緣
四念住所緣者謂身、受、心、法,復有四事謂我所依事、我受用事、我自體事、我染淨事。smṛtyupasthānānāmālambanaṃ katamat / kāyo vedanā cittaṃ dharmāḥ // api khalvātmāśrayavastu ātmopabhogavastu ātmavastu ātmasaṃkleśavyavadānavastu ca //

申二、自體
自體者謂慧及念。svabhāvaḥ katamaḥ / prajñā smṛtiśca //

申三、助伴
助伴者謂彼相應心心所等。 sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ /

申四、修習(分二科)酉一、釋於內等身心法修循身等觀(分二科)戌一、總標
修習者謂於內身等修循身等觀,如於內,於外、於內外亦爾。bhāvanā katamā / adhyātmaṃ kāyādiṣu kāyādyanupaśyanā // yathā adhyātmamevaṃ bahirdhā adhyātmavahirdhā //

戌二、別釋(分二科)亥一、釋於內等身修循身觀(分二科)天一、釋內等身
內身者謂於此身中所有內色處,外身者謂外所有外色處,內外身者謂內處相應、所有外處根所依止,又他身中所有內色處。 adhyātmaṃ kāyaḥ katamaḥ / yānyasmin kāye ādhyatmikāni rūpīṇyāyatanāni // bahirdhākāyaḥ katamaḥ / bahirdhā rūpīṇyāyatanāni // adhyātmavahirddhā kāyaḥ katamaḥ / ādhyātmikāyatanasaṃbaddhāni (Abhidh-s 72) bāhyānyāyatanāni / indriyādhiṣṭhānāni pārasāntānikāni cādhyātmikāni rūpīṇyāyatayāni /

天二、釋修循身觀
云何於身修循身觀?謂以分別影像身與本質身平等循觀。kāye kāyānupaśyanā katamā / yā vikalpapratibimbakāyena prakṛtibimbakāyasya samatāpaśyanā /

亥二、釋於內等受心法修循受等觀(分二科)天一、釋內等受(分二科)地一、釋受
內受者謂因內身所生受,外受者謂因外身所生受,內外受者謂因內外身所生受。 adhyātmaṃ vedanā katamā / adhyātmaṃ kāyamupādāyotpannā vedanā // bahirddhā vedanā katamā / bahirddhā kāyamupādayotpannā vedanā // adhyātmabahirddhā vedanā katamā / adhyātmābahirddhākāyamupādāyotpannāvedanā //

地二、例心法 
如受,心法亦爾。yathā vedanā evaṃ cittaṃ dharmāḥ //

天二、例釋循受等觀 
如於身修循身觀,如是於受等修循受等觀,如其所應。 yathā kāye kāyānupaśyanā evaṃ vedanādiṣu vedanādyanupaśyanā yathāyogaṃ veditavyāḥ /

酉二、釋九種修習差別(分二科)戌一、總標
又修習者謂欲、勤、策、勵、勇猛、不息、正念、正知及不放逸修習差別故。api khalu bhāvanā chando vīryaṃ vyāyāma utsāhaḥ utsūḍhiraprativāṇiḥ smṛtiḥ saṃprajanyaṃ apramādaśca //

戌二、別釋(分九科)亥一、欲
欲修習者謂為對治不作意隨煩惱,chandabhāvanā amanasikaropakleśapratipakṣeṇa /

亥二、勤
勤修習者謂為對治懈怠隨煩惱, vīryabhāvanā kausīdyopakleśapratipakṣeṇa /

亥三、策
策修習者謂為對治惛沈、掉舉隨煩惱,vyāyāmabhāvanā layauddhatyopakleśapratipakṣeṇa //

亥四、勵 
勵修習者謂為對治心下劣性隨煩惱,utsāhabhāvanā cetaso 'līnatvopakleśapratipakṣeṇa //

亥五、勇猛
勇猛修習者謂為對治疏漏疲倦隨煩惱,utsūḍhibhāvanā viṣādaparisravaparikhedopakleśapratipakṣeṇa //

亥六、不息
不息修習者謂為對治得少善法生知足喜隨煩惱,aprativāṇibhāvanā kuśalapakṣeṇa alpamātra saṃtuṣṭyupakleśapratipakṣeṇa //

亥七、正念
正念修習者謂為對治忘失尊教隨煩惱,smṛtibhāvanā bhagavataḥ śāsane saṃmoṣopakleśapratipakṣeṇa //

亥八、正知 
正知修習者謂為對治毀犯追悔隨煩惱,saṃprajanyabhāvanā āpattivipratisāropakleśapratipakṣeṇa //

亥九、不放逸
不放逸修習者謂為對治捨諸善軛隨煩惱。apramādabhāvanā kuśaleṣu nikṣiptadhuratopakleśapratipakṣeṇa //

申五、修果
修果者謂斷四顛倒趣入四諦,身等離繫。 bhāvanāphalaṃ katamat / catu rviparyāsaprahāṇaṃ catuḥ satyāvatāraḥ kāyādivisaṃyogaḥ //

未二、四正斷(分五科)申一、所緣
四正斷所緣者:謂已生、未生、所治、能治法。catuḥ samyakprahāṇānāmālambanaṃ katamat / utpannānutpannavipakṣapratipakṣāḥ //

申二、自體
自體者謂精進。svabhāvaḥ katamaḥ / vyāyāmaḥ //

申三、助伴 
助伴者謂彼相應心心所等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ /

申四、修習(分二科)酉一、總標
修習者如契經說生欲策勵發起正勤策心持心,bhāvanā katamā / taduktaṃ sūtre chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛṇhāti cittaṃ pradadhāti /

酉二、別釋(分二科)戌一、總說 
此中諸句顯修正勤及所依止。ityevamādibhiḥ padaistatravīryāśrayabhāvanā paridīpitā //

戌二、別說(分二科)亥一、勤所依止
所依止者謂欲,āśrayaḥ chandaḥ /

亥二、正勤等三 
正勤者謂策勵等,於止舉捨相作意中為欲損減惛沈、掉舉發起正勤,故次說言策心持心。 vīryamudyogaḥ / śamathagragrahopekṣānimittamanasikāreṣu chandaṃ (janayati) layauddhatyāpakarṣaṇe vīryamārabhate evaṃ tadanantaraṃ (Abhidh-s 73) cittaṃ pragṛṇhāti pradadhātīpratyucyate /

申五、修果
修果者謂盡棄捨,一切所治於能對治若得若增是名修果。 bhāvanā phalaṃ katamat / aśeṣavipakṣahāniḥ pratipakṣapratilambhaḥ pratipakṣavṛddhiśca // taducyate bhāvanāphalam /

未三、四神足(分五科)申一、所緣 
四神足所緣者謂已成滿定所作事。caturṛddhipādānāmālambanaṃ katamat / niṣpajñena samādhinā yatkaraṇīyaṃ kṛtyam //

申二、自體
自體者謂三摩地。 svabhāvaḥ katamaḥ / samādhiḥ //

申三、助伴(分二科)酉一、總標 
助伴者謂欲、勤、心、觀及彼相應心、心所等。sahāyaḥ katamaḥ / chandovīryaṃ cittaṃ mīmāṃsā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

酉二、別釋(分二科)戌一、第一解(分四科)亥一、欲
云何欲三摩地?謂由殷重方便,觸心一境性。chandasamādhiḥ katamaḥ / yatsatkṛtya prayogamāgamya spṛśati cittasyaikāgratām //

亥二、勤
云何勤三摩地?謂由無間方便,觸心一境性。vīryasamadhiḥ katamaḥ / yatsātatya prayogamāgamya spṛśati cittasyaikāgratām //

亥三、心
云何心三摩地?謂由先修三摩地力,觸心一境性。cittasamādhiḥ katamaḥ / pūrvasamādhibhāvanāmāgamya svarasena spṛśati cittasyaikāgratām //

亥四、觀 
云何觀三摩地?謂由聞他教法內自簡擇,觸心一境性。mīmāṃsāsamādhiḥ katamaḥ / deśanādharmaśravaṇamāgamya pratyātmaṃ pratisaṃkhyāya spṛśati cittasyaikāgratām //

戌二、第二解(分四科)亥一、欲 
又欲三摩地者謂由生欲,觸心一境性。punaḥ chandasamādhiḥ yat chandaṃ janayan spṛśati cittasyaikagratām //

亥二、勤
勤三摩地者謂由策勵發起正勤,觸心一境性。vīryasamādhiḥ yat vīryamārapramāṇaḥ spṛśati cittasyaikāgratām //

亥三、心
心三摩地者謂由持心,觸心一境性。cittasamādhiḥ yat cittaṃ pradadhat spṛśati cittasyaigratām //

亥四、觀 
觀三摩地者謂由策心,觸心一境性。mīmāṃsāsamādhiḥ yat cittaṃ pragṛṇhan spṛśati cittasyaikāgratām //

申四、修習(分二科)酉一、釋修八種斷行(分二科)戌一、總標列名
修習者謂數修習八種斷行,何等為八?謂欲、精進、信、安、正念、正知、思、捨。bhāvanā katamā / aṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ / katame aṣṭau / chandaḥ vyāyāmaḥ śraddhā praśrabdhiḥ smṛtiḥ saṃprajanyaṃ cetanā upekṣā ca /

戌二、略攝為四
如是八種略攝為四,謂加行、攝受、繼屬、對治。te punaraṣṭau samāsataścaturdhā saṃgṛhyante / vyāyasāyikaḥ anugrāhakaḥ aupanivandhikaḥ prātipakṣikaśca //

酉二、釋二種修
又欲、勤、心、觀修有二種,謂並因緣聚散遠離修、不劣不散彼二所依隨順修。chandavīryacittamīmāṃsābhāvanā punardvividhā / nidānaṃ saṃkṣepavikṣepa parivarjanabhāvana alīnatvāvikṣepatadubhayāśrayānukūlabhāvanā ca //

申五、修果(分三科)酉一、第一種果
修果者謂已善修治三摩地故,隨所欲證所通達法即能隨心通達變現;phalaṃ katamat / kuśalasamādhiparikarmataḥ yathākarmaṃ dharmābhijñā yathācittamabhijñāpradarśanam /

酉二、第二種果
又於別別處所法中證得堪能自在作用,如所願樂能辦種種神通等事;api ca teṣu teṣu dharmeṣu adhigamaḥ prātiḥ karmaṇyatā vaśitā kāritraṃ yatheṣṭaṃ nānāvidhānāmṛdudhyādīnāṃ vastūnāṃ

酉三、第三種果
又能引發勝品功德。niṣpādanamadhiguṇānāṃ nirhāraśca //

未四、五根(分五科)申一、所緣
五根所緣者謂四聖諦。(Abhidh-s 74) pañcendriyāṇāmālambanaṃ katamat / catvāryāryasatyāni //

申二、自體
自體者謂信、精進、念、定、慧。svabhāvaḥ katamaḥ / śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca //

申三、助伴 
助伴者謂彼相應心心所等。sahāya katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ //

申四、修習(分五科)酉一、信 
修習者謂信根於諸諦起忍可行修習;bhāvanā katamā / yat śraddhendriyeṇa satyeṣu abhisaṃpratyayasamutthānaṃ prayogabhāvanā /

酉二、精進
精進根於諸諦生忍可已,為覺悟故起精進行修習;vīryendriyeṇa satyeṣu utpannābhisaṃpratyayasyābhisaṃbodhyarthaṃ vyāyāmasamutthānaprayogabhāvanā /

酉三、念 
念根於諸諦發精進已,繫念起不忘失行修習; smṛtīndriyeṇa satyeṣu ārabdhavīryasya smṛtisaṃprayogā dharmasaṃmopasamutthānaprayogabhāvanā /

酉四、定
定根於諸諦既繫念已,起心一境性行修習;samādhīndriyeṇa satyeṣu saṃprayukta smṛteḥ cittaikāgratāsamutthānaprayogabhāvanā /

酉五、慧
慧根於諸諦心既得定,起簡擇行修習。prajñendriyeṇa satyeṣu samāhitacittasya pravicayasamutthānaprayogabhāvanā /

申五、修果(分二科)酉一、第一種果
修果者謂能速發諦現觀,bhāvanāphalaṃ katamat / satyābhisamayasamutthānataḥ

酉二、第二種果 
及能修治煖、頂,引發忍、世第一法。uṣmagatamūrdhaparikarmataśca kṣāntilaukikāgradharmanirhāraḥ //

未五、五力(分二科)申一、例同五根 
如五根,五力亦爾。yathā pañcendriyāṇi tathā pañca balāni /

申二、顯差別義
差別者由此能損減所對治障,不可屈伏,故名為力。eṣāṃ viśeṣaḥ taiḥ vipakṣāntarāyanirllekho 'navamudyateti balānītyucyante //

未六、七覺支(分五科)申一、所緣
七覺支所緣者謂四聖諦如實性。sapta bodhyaṅgānāmālambanaṃ katamat / caturṇāmāryasatyānāṃ yathābhūtatā /

申二、自體(分二科)酉一、總列 
自體者謂念、擇法、精進、喜、安、定、捨。svabhāvaḥ katamaḥ / smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca //

酉二、別釋(分二科)戌一、分釋前四覺支
念是所依支,擇法是自體支,精進是出離支,喜是利益支,smṛtiḥ saṃniśrayāṅgam / dharmavicayaḥ svabhāvāṅgam / vīryaṃ niryāṇāṅgam / prītiḥ anuśaṃsāṅgam /

戌二、合釋後三覺支(分二科) 亥一、釋立支 
安、定、捨是不染污支,praśrabdhiḥ / samādhiḥ upekṣā cāsaṃkleśāṅgam /

亥二、釋所以 
由此不染污故、依止不染污故、體是不染污故。 asaṃkleśataḥ asaṃkleśāśrayataḥ asaṃkleśasvabhāvataśca //

申三、助伴 
助伴者謂彼相應心心所等。 sahāyaḥ katamaḥ / tatsaṃprayuktāśrittacaitasikā dharmāḥ //

申四、修習(分二科)酉一、標舉四門修習 
修習者謂依止遠離、依止無欲、依止寂滅,迴向棄捨修念覺支。如念覺支,乃至捨覺支亦爾,bhāvanā katamā / vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ smṛtisaṃbodhyaṅgam /

酉二、以四句屬配四諦
如是四句次第顯示緣四諦境修習覺支。 yathā smṛtisaṃbodhyaṅgaṃ tathā yāvat upekṣāsaṃbodhyaṅgam // ebhiḥ catubhiḥ padairyathākramaṃ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā /

申五、修果 
修果者謂見所斷煩惱永斷。bhāvanāphalaṃ katamat / darśanaheyānāṃ kleśānāṃ prahāṇam //

未七、八聖道支(分五科)申一、所緣
八聖道支所緣者謂即此後時四聖諦如實性。 aṣṭānāmāryamārgāṅgānāmālambanaṃ katamat / taduttarakālaṃ caturṇāmāryasatyānāṃ yathābhūtatā //

申二、自體(分二科) 酉一、標
自體者謂正見、正思惟、正語、正業、正命、正精進、正念、正定。 svabhāvaḥ katamaḥ / samyagdṛṣṭiḥ samyakkarmmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiśca //

酉二、釋(分六科)戌一、正見
正見是分別支,samyagadṛṣṭiuḥ paricchedāṅgam / (Abhidh-s 75)

戌二、正思惟 
正思惟是誨示他支,samyaksaṃkalpa parasaṃprāpaṇāṅgam /

戌三、正語正業正命 
正語、正業、正命是令他信支,見、戒、命清淨性故,samyagvākkarmāntājīvāḥ parasaṃpratyapāṅgam / darśanaśīlājīvaviśuddhitāmupādāya /

戌四、正精進 
正精進是淨煩惱障支,samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam /

戌五、正念 
正念是淨隨煩惱障支,

戌六、正定 
正定是能淨最勝功德障支。samyaksamādhiḥ vaiśeṣikaguṇāvaraṇa viśodhanāṅgam //

申三、助伴
助伴者謂彼相應心心所等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikādharmāḥ //

申四、修習 
修習者如覺支說。bhāvanā katamā / bhāvanā tu bodhyaṅgavat //

申五、修果
修果者謂分別、誨示他、令他信、煩惱障淨、隨煩惱障淨、最勝功德障淨故。 bhāvanā phalaṃ katamat / paricchedaḥ parasaṃprāpaṇaṃ parasaṃpratyayaḥ kleśāvaraṇaviśodhanamupakleśāvaraṇaviśodhanaṃ vaiśeṣikaguṇāvaraṇaviśodhanaṃ ca //

巳二、四種正行(分二科)午一、標
四種正行者謂苦遲通行、苦速通行、樂遲通行、樂速通行。catasraḥ pratipadaḥ katamāḥ / duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā //

午二、釋 
初謂鈍根,未得根本靜慮;第二謂利根,未得根本靜慮;第三謂鈍根,已得根本靜慮;第四謂利根,已得根本靜慮。prathamā mṛdvindriyāṇāmanupalabdhamauladhyānam / dvitīyā tīkṣṇendriyāṇāmanupalabdhamauladhyānam / tṛtīyā mṛdvindriyāṇāmupalabhamauladhyānam / caturthī tīkṣṇendriyāṇāmupalabdhamaula dhyānam //

巳三、四種法跡(分二科)午一、標 
四種法迹者謂無貪、無瞋、正念、正定。catvāri dharmapadāni katamāni / alobhādveṣāṇāṃ samyak smṛtiḥ samyak samādhiḥ /

午二、釋 
無貪、無瞋能令增上戒學清淨,正念能令增上心學清淨,正定能令增上慧學清淨。
alobhādveṣāṇāmadhiśīlaśikṣāviśuddhiḥ / samyaksmṛtānāmadhicittaśikṣāviśuddhiḥ / samyaksamādhitānāmadhiprajñaśikṣāviśuddhiḥ //

巳四、奢摩他毗缽舍那(分三科) 午一、明奢摩他九種住心   
奢摩他者謂於內攝心令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持。śamathaḥ katamaḥ / adhyātmaṃ cittasya upanibandhaḥ sthāpanā saṃsthāpanā avasthāpanā upasthāpanā damanaṃ śamanaṃ vyupaśamanam ekotīkaraṇaṃ samādhānaṃ ca //

午二、明毗缽舍那四種觀行 
毘鉢舍那者謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,為欲對治粗重相結故,為欲制伏諸顛倒故,令無倒心善安住故。vipaśyanā katamā / yā dharmān vicinoti pravivinoti parivitarkkayati parimīmāṃsamāpataye / ca kāma pratipakṣadauṣṭhulyanimittasaṃyojanataḥ kāmābhibhavānāṃ viparyāsataḥ aviparyastacittasyāvasthāpanataśca //

午三、合解(分二科)未一、標
又依奢摩他、毘鉢舍那立四種道:api khalu śamathavipaśyanāmāgamya catvāro mārgāḥ /

未二、釋(分四科)申一、第一類 
或有一類已得奢摩他非毘鉢舍那,此類依奢摩他進修毘鉢舍那;ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ / tatprakāraṃ śamathaṃ niśritya vipaśyanāmāpanā /

申二、第二類 
或有一類已得毘鉢舍那非奢摩他,此類依毘鉢舍那進修奢摩他;ekatyaḥ vipaśyanāyā lābhī na śamathasya / tatprakārāṃ vipaśyanā niśritya śamathabhāvanā /

申三、第三類 
或有一類不得奢摩他亦非毘鉢舍那,此類專心制伏惛沈、掉舉雙修二道;ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ / tatsaṃbaddhacittasya layau ddhatyāpakarṣaṇād yugapadubhayamārga bhāvanā /

申四、第四類 
或有一類已得奢摩他及毘鉢舍那,此類奢摩他、毘鉢舍那二道和合平等雙轉。ekatyaḥ śamathasya lābhī vipaśyanāyāśca / tasya śamathavipaśyanobhayamārga yuktasya samaṃ
yugapat pravṛttiḥ //

巳五、三無漏根(分二科)午一、標 
三根者謂未知當知根、已知根、具知根。trīṇīndriyāṇi / ajñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ (Abhidh-s 76) ca //

午二、釋(分三科) 未一、未知當知根
云何末知當知根?謂於加行道及於見道十五心剎那中所有諸根。 ajñātamājñāsyāmīndriyaṃ katamat / prayogamārge pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam //

未二、已知根
云何已知根?謂從第十六見道心剎那已上,於一切有學道中所有諸根。ājñendriyaṃ katamat / ṣoḍaśāt darśanamārgacittakṣaṇādrūdhvaṃ sarvasmin śaikṣamārge yadindriyam //

未三、具知根 
云何具知根?謂於無學道所有諸根。ājñātāvīndriyaṃ katamat / aśaikṣamārgeyadindriyam //

卯二、釋修義(分二科)辰一、釋依初靜慮道修欲繫善根
依初靜慮地現修道時,亦修欲界繫所有善根,於彼得自在故。prathamadhyānabhūmikānāṃ bhāvanāmārge kāmāvacarāṇi kuśalamūlakānyapi bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ /

辰二、例釋依一切上地道修下善根
如依初靜慮地修欲界善根,如是依一切上地現修道時皆能修習下界、下地所有善根,於彼得自在故。yathā prathamadhyānabhūmikānāṃ kāmāvacarāṇi kuśalamūlakāni bhāvanāṃ gacchanti tathā sarvepāmūrdvabhūmikānāṃ bhāvanāmārge adhobhūmikāni kuśalamūlakāni bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ //

癸五、究竟道(分二科)子一、問
何等究竟道?niṣṭhāmārgaḥ katamaḥ /

子二、答(分二科)丑一、總標(分二科)寅一、例諸究竟道法
謂依金剛喻定一切粗重永已息故、一切繫得永已斷故、永證一切離繫得故,從此次第無間轉依證得盡智及無生智、十無學法等。vajropamaḥ samadhiḥ / sarvadauṣṭhulyānāṃ pratipraśrabdheḥ sarvasaṃyogānāṃ prahāṇāt sarvavisaṃyogānāmadhigamācca / tadanantaraṃ nirantarāśrayapravṛttiḥ prāptakṣayajñānam anutpādajñānaṃ daśāśaikṣā dharmāḥ /

寅二、別釋十無學法
何等為十?謂無學正見乃至無學正定、無學正解脫、無學正智,如是等法名究竟道。katame daśa / aśaikṣasya samyagdṛṣṭiryāyada śaikṣasya samyaksamādhiḥ aśaikṣasya samyagvimokṣaḥ aśaikṣasya samyag jñānaṃ ca // evamādayo dharmā niṣṭhāmārga ucyate //

丑二、別解(分八科)寅一、一切粗重  
云何名為一切粗重?略說有二十四種:謂一切遍行戲論粗重、領受粗重、煩惱粗重、業粗重、異熟粗重、煩惱障粗重、業障粗重、異熟障粗重、蓋粗重、尋思粗重、飲食粗重、交會粗重、夢粗重、病粗重、老粗重、死粗重、勞倦粗重、堅固粗重、上粗重、中粗重、細粗重、煩惱障粗重、定障粗重、所知障粗重。 katamāni sarvadauṣṭhulyāni / saṃ kṣepataścaturviśatiḥ / tadyathā sarvatragamabhilāpadauṣṭhulyaṃ veditadauṣṭhulyaṃ kleśadauṣṭhulyaṃ karmadauṣṭhulyaṃ vipākadauṣṭhulyaṃ kleśāvaraṇādauṣṭhulyaṃ karmāvaraṇadauṣṭhulyaṃ vipākāvaraṇadauṣṭhulyaṃ nivaraṇadauṣṭhulyaṃ vitarkkadauṣṭhulyaṃ āhāradauṣṭhulyaṃ maithunadauṣṭhulyaṃ svapnadauṣṭhulyaṃ vyādhidauṣṭhulyaṃ jarādauṣṭhulyaṃ maraṇadauṣṭhulyaṃ pariśramadauṣṭhulyaṃ dṛḍhadauṣṭhulyam audārikadauṣṭhulyaṃ madhyadauṣṭhulyaṃ sūkṣmadauṣṭhulyaṃ samāpattyāvaraṇadauṣṭhulyaṃ jñeyāvaraṇadauṣṭhulyaṃ ca //

寅二、繫得 
云何繫得?謂於粗重積集假立繫得性。saṃyogaḥ katamaḥ / dauṣṭhulyāciteṣu saṃyogalābhateti vijñaptiḥ //

寅三、離繫得 
云何離繫得?謂於粗重離散假立離繫得性。visaṃyogaḥ katamaḥ / dauṣṭhulyavikṣipteṣu visaṃyogalābhateti vijñaptiḥ //

寅四、金剛喻定(分二科)卯一、出體 
云何金剛喻定?謂居修道最後斷結道位所有三摩地,vajropamaḥ samādhiḥ katamaḥ / bhāvanāmārgagatasya taduttaraṃ saṃyojanaprahāṇamārgavasthāyāṃ yaḥ samādhiḥ

卯二、釋(分二科)辰一、以二道釋(分二科) 巳一、總標
或加行道攝、或無間道攝。prayogamārgasaṃgraho vā ānantaryamārgasaṃgraho vā /

巳二、別釋 
加行道攝者謂從此已去非一切障所礙能破一切障,無間道攝者謂從此無間盡智、無生智生。prayogamārgasaṃgrahastu tataḥ paraṃ sarvairāvaraṇairacchādyaḥ sarvāvarāṇānāṃ ca bhedaka iti /ānantaryamārgasaṃgrahastu yadanantaraṃ kṣayajñānānutpādajñānotpattiḥ /

辰二、以四義釋(分二科)巳一、標
又此三摩地無間堅固一味遍滿,sa ca samādhiḥ nirantaraḥ dṛḍhaḥ ekarasaḥ vyāpī ca //

巳二、引經證
為顯此義薄伽梵說:如大石山無缺無隙無穴一段,極善圓滿十方猛風所不動轉。 etadarthapratibimbanārthaṃ (Abhidh-s 77) bhagavatoktaṃ tadyathā mahāśailaparvato 'khaṇḍo 'cchidro 'śuṣira ekaghanaḥ susaṃvṛtto daśadigvātākampyaśca //

寅五、無間轉依(分二科)卯一、標
云何名為無間轉依?謂已證得無學道者三種轉依,katamā nāma nirantarāśrayapravṛttiḥ / aśaikṣamārgalābhinaḥ trividhā āśrayapravṛttiḥ /

卯二、釋
何等為三?謂心轉依、道轉依、粗重轉依。 katamāstisraḥ / cittāśrayamapravṛttiḥ māryāśrapapravṛttiḥ dauṣṭhulyāśrayapravṛttiśca //

寅六、盡智
云何盡智?謂由因盡所得智或緣盡為境。kṣayajñānaṃ katamat / hetukṣayeṇa yad śānaṃ labhyate kṣayaviṣayā lambanaṃ vā //

寅七、無生智
云何無生智?謂由果斷所得智,或緣果不生為境。anutpādajñānaṃ katamat / phalaprahāṇena yad jñānaṃ labhyate phalānutpattiviṣayālambanaṃ vā //

寅八、十無學法
十無學法當知依止無學戒蘊、定蘊、慧蘊、解脫蘊、解脫知見蘊說。daśāśaikṣā dharmāstu aśaikṣāṇāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ cādhikṛtya veditavyāḥ //

庚三、辨四行相(分二科)辛一、總標 
如是道諦總有四種行相差別,謂道相、如相、行相、出相。tathā ca mārgasatyasya catvāraḥ prakārabhedāḥ / mārgalakṣaṇaṃ nyāyalakṣaṇaṃ pratipadlakṣaṇaṃ nairyāṇikalakṣaṇaṃ ca //

辛二、別釋(分四科)壬一、道相 
云何道相?因此尋求真實義故。kimupādāya mārgalakṣaṇam / tattvārthaparimārgaṇatāmupādāya //

壬二、如相
云何如相?以能對治諸煩惱故。kimupādāya nyāyalakṣaṇam / kleśapratipakṣatāmupādāya //

壬三、行相
云何行相?善能成辦心令不顛倒故。 kimupādāya pratipallakṣaṇam / cittāviparyāsapratipādanātāmupādāya //

壬四、出相
云何出相?趣真常迹故。kimupādāya nairyāṇikalakṣaṇam / nityapadayānatāmupādāya //

戊三、問答分別十六行世出世間有何差別(分二科)己一、問答世出世行差別(分二科)庚一、問 
於諸諦中十六行相皆通世間及出世間,世間、出世間有何差別?satyeṣu ṣoḍaśākārāḥ laukikā lokottarāśca // laukikānāṃ lokottarāṇāṃ ca katamaḥ prabhedaḥ /

庚二、答(分二科) 辛一、標三因 
於所知境不善悟入、善悟入性差別故,有障、無障性差別故,有分別、無分別性差別故。jñeye akuśalapraveśakuśalyapraveśastrabhāvaprabhedataḥ sāvaraṇanirāvaraṇasvabhāvaprabhedataḥ savikalpanirvikalpasvabhāvaprabhedataśca //

辛二、釋(分二科)壬一、世間行 
所以者何?於諸諦中無常、苦等十六世間行相不善通達真如性故,煩惱所隨眠故,依名言門起戲論故。 kena hetunā satyeṣu anityaduḥkhādayaḥ ṣoḍaśa lauaukikākārāḥ / tathāgata aprativedhataḥ kleśānuśayataḥ abhilāpamukhena prapañcanataśca //

壬二、出世間行 
出世行相與此相違。lokottarākārāḥ tadviparyayeṇa /

己二、釋出世行無分別而善悟入(分二科)庚一、約無常行釋 
出世行相現在前時雖復現證見無常義,然不依名言戲論門見此是無常義。lokottarākāreṣu varttamāno 'nityārthaṃ paśyati sākṣādanubhavati notvanityaṃ paśyati abhilāpaprapañcamukhena /

庚二、例餘行
如無常行相於無常義,餘行相於餘義隨其所應當知亦爾。yathā anityākārā anityārthe evaṃ śiṣṭhākarāḥ śiṣṭārtheṣu yathāyogaṃ veditavyāḥ //(Abhidh-s 78)