2013年1月1日 星期二

集論40--諦品-集諦-惑


決擇分中諦品第一之二(atha viniścaye satyaparicchede pratheme dvitīyo bhāgaḥ)
己二、集諦(分二科)庚一、問 
云何集諦?samudayasatyaṃ katamat /

庚二、答(分三科)辛一、總略答(分二科)壬一、明二法為集 
謂諸煩惱及煩惱增上所生諸業俱說名集諦。kleśaḥ kleśādhipateyañca karma //

壬二、引經名集由愛最勝(分二科)癸一、明四種愛 
然薄伽梵隨最勝說,若愛若後有愛、若喜貪俱行愛、若彼彼喜樂愛是名集諦。prādhānyanirddeśastu (? śāstu) bhagavatā tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī samudayasatyanirdeśena nirdiṣṭā //

癸二、解愛最勝
言最勝者是遍行義,由愛具有六遍行義是故最勝,何等為六?一事遍行、二位遍行、三世遍行、四界遍行、五求遍行、六種遍行。 prādhānyārthaḥ katamaḥ / yaḥ sarvatragārthaḥ // sarvatragārthaḥ katamaḥ / tatha hi tṛṣṇā vastusarvatragā avasthāsarvatragā adhvasarvatragā dhātusarvatragā eṣaṇā sarvatragā prakārasarvatragā ca

辛二、廣分別答(分二科)壬一、煩惱(分二科)癸一、總以因觀諸煩惱 
云何煩惱?謂由數故、相故、緣起故、境界故、相應故、差別故、邪行故、界故、眾故、斷故觀諸煩惱。keśaḥ katamaḥ / parisaṃkhyānato 'pi lakṣaṇato 'pyutthāna to 'pyālambanato 'pi saṃprayogato 'pi paryāyato 'pi vipratipattito 'pi dhatuto 'pi nikāyato 'pi prahāṇato 'pi kleśo draṣṭavyaḥ //

癸二、別釋(分十科)子一、數 
何等數故?謂或六或十,六謂貪、瞋、慢、無明、疑、見;十謂前五,見又分五:謂薩迦耶見、邊執見、邪見、見取、戒禁取。parisaṃkhyānaṃ katamat // ṣaṭ kleśā daśa vā // ṣaṭ kleśāḥ katamat / rāgaḥ pratigho māno 'vidyā vicikitsā dṛṣṭiśca // ta eva dṛṣṭeḥ pañcākārjabhedena daśa bhavanti //

子二、相
何等相故?謂若法生時相不寂靜,由此生故身心相續不寂靜轉是煩惱相。lakṣaṇaṃ katamat / yo dharma utpadyamāno 'praśāntalakṣaṇa utpadyamānena yena kāya cittaprabandhāpraśamapravṛttiḥ / idaṃ kleśalakṣaṇam /

子三、緣起  
何等緣起故?謂煩惱隨眠未永斷故、順煩惱法現在前故、不正思惟現前起故,如是煩惱方乃得生,是名緣起。 utthānaṃ katamat / kleśānuśayaścāprahīṇo bhavati kleśasthānīyaśca dharma ābhāsagato bhavati / tatra ca ayoniśo manaskāraḥ pratyavasthito bhavati / evaṃ kleśa utpadyate / idamucyate utthānam //

子四、境界(分四科)丑一、總明緣煩惱及事
何等境界故?謂一切煩惱還用一切煩惱為所緣境及緣諸煩惱事。ālambanaṃ katamat sarvakleśaprayogaḥ // sarvakleśālambanaṃ sarvakleśavastvālambanaṃ (Abhidh-s 44) ca /

丑二、明上下相緣(分二科)寅一、下地緣上 
又欲界煩惱,除無明、見、疑餘不能緣上地為境,api khalu kāmāvacaraḥ kleśaḥ sthāpayitvā avidyā dṛṣṭi vicikitsāṃ ca tadanyaḥ urdhvabhūmyanālambanaḥ /

寅二、上地緣下 
上地諸煩惱不能緣下地為境,已離彼地欲故。ūrdhvabhūmikaḥ kleśaḥ adhobhūmyanālambanaḥ / tadbhūmito vītarāgatvāt /

丑三、明無漏緣(分二科)寅一、明不親緣
又緣滅道諦諸煩惱不能親緣滅道為境,nirodhamārgasatyā lambanaḥ kleśo nirodhamargālambanānabhiśliṣṭaḥ /

寅二、釋說所緣 
唯由依彼妄起分別說為所緣。tatparikalpastvasyālambanamityucyate //

丑四、明有無事緣(分二科)寅一、總標二種 
又煩惱有二種,謂緣無事及緣有事;kleśaḥ punardvividhaḥ / avastukālambanaḥ savastukālambanaśca //

寅二、別釋二種 
緣無事者謂見及見相應法,所餘煩惱名緣有事。avastukālambanaḥ katamaḥ dṛṣṭayo dṛṣṭisaṃprayuktāśca dharmāḥ // tadanyaḥ savastukālambana ityucyate //

子五、相應(分二科)丑一、本惑(分六科)寅一、貪
何等相應故?謂貪不與瞋相應,如瞋,疑亦爾,餘皆得相應。saṃprayogaḥ katamaḥ / rāgaḥ pratighena na saṃprayujyate / pratighavadvicikitsayāpi na saṃprayujyate / śiṣṭeṣu saṃprayogo labhyate //

寅二、瞋 
如貪,瞋亦爾,謂瞋不與貪、慢、見相應。yathā rāgastathā pratigho 'pi draṣṭavyaḥ // pratigho rāgeṇa mānena dṛṣṭyā ca na saṃprayujyate //

寅三、慢 
慢不與瞋、疑相應。mānaḥ pratighena vicikitsayā ca na saṃprayujyate //

寅四、無明 
無明有二種:一一切煩惱相應無明、二不共無明,不共無明者謂於諦無智。avidyā dvividhā / sarvakleśasaṃprayuktā avidyā / asāmānyā avidyā / asāmānya avidyā katamā / satyeṣvajñānam //

寅五、見 
見不與瞋、疑相應。 dṛṣṭiḥ pratighena vicikitsayā ca na saṃprayujyate //

寅六、疑 
疑不與貪、慢、見相應。

丑二、隨惑(分三科)寅一、小十 
忿等隨煩惱更互不相應。krodhādaya upakleśā anyo 'nyaṃ na saṃprayujyante //

寅二、中二 
無慚、無愧於一切不善品中恒共相應。āhrīkyamanapatrāpyaṃ ca sarvatrākuśale sāmānyena saṃprayujyete //

寅三、大五
惛沈、掉舉、不信、懈怠、放逸於一切染污品中恒共相應。styānamauddhatyamāśraddhyaṃ kausīdyaṃ pramādaśca sarvatra kliṣṭe saṃprayujyate //

子六、差別(分三科)丑一、總標二十四種煩惱差別 
何等差別故?謂諸煩惱依種種義立種種門差別,所謂結、縛、隨眠、隨煩惱、纏、暴流、軛、取、繫、蓋、株杌、垢、燒害、箭、所有、惡行、漏、匱、熱、惱、諍、熾然、稠林、拘礙等。paryāyaḥ katamaḥ / sarvakleśā nānārthāśrayā nānavasthāḥ paryāyāḥ / saṃyojanaṃ bandhanaṃ anuśayaḥ upakleśaḥ paryavasthānam oghaḥ yogaḥ upādānam granthaḥ nivaraṇam khilaḥ malaḥ nighaḥ śalyaḥ kiṃcanaḥ duścaritam āsravaḥ vighātaḥ paridāhaḥ raṇaḥ jvaraḥ vanasaḥ vibandhaḥ //

丑二、別釋(分二十四科)寅一、結(分二科)卯一、問 
結有幾種?云何結?何處結耶?saṃyojanāni kati kathaṃ saṃyojanaṃ kutra saṃyojanam /

卯二、答(分二科) 辰一、總標九結 
結有九種:謂愛結、恚結、慢結、無明結、見結、取結、疑結、嫉結、慳結。 saṃyojanāni nava / anunayasaṃyojanam pratighasaṃyojanam mānasaṃyojanam avidyāsaṃyojanam dṛṣṭisaṃyojanam parāmarśasaṃyojanam vicikitsāsaṃyojanam īrṣyāsaṃyojanam mātsaryasaṃyojanaṃ ca /

辰二、別釋(分九科)巳一、愛結(分二科)午一、出體 
愛結者謂三界貪;anunayasaṃyojanaṃ katamat / traidhātuko rāgaḥ /

午二、明過 
愛結所繫故不厭三界,由不厭故廣行不善不行諸善,由此能招未來世苦與苦相應。anunayasaṃprayojanena saṃprayuktaḥ traidhātukaṃ nodvejayati / anudvegena kuśalasamudācāraḥ kuśalāsamudācāraśca / tena āyatyāṃ duḥkhābhinivṛtto duḥkhena saṃyujyate //(Abhidh-s 45)

巳二、恚結(分二科)午一、出體  
恚結者謂於有情苦及順苦法心有損害;pratighasaṃyojanaṃ katamat / sattveṣu duḥkhe duḥkhasthānīyeṣu na dharmeṣu cittasya vihiṃsā /

午二、明過
恚結所繫故於恚境相心不棄捨,不棄捨故廣行不善不行諸善,由此能招未來世苦與苦相應。pratighasaṃyojanena saṃprayukto pratighanimitteṣu cittaṃ nopekṣate / anupekṣayā ca akuśalasamudācāraḥ kuśalāsamudācāraśca / tena āyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

巳三、慢結(分二科)午一、出體(分二科)未一、標七慢名
慢結者即七慢:謂慢、過慢、慢過慢、我慢、增上慢、下劣慢、邪慢;mānasaṃyojanaṃ katamat / sapta mānāḥ / māno 'timāno mānatimāno 'smimāno 'bhimāna ūnamāno mithyāmānaśca /

未二、別釋(分七科) 申一、慢 
慢者謂於下劣計己為勝、或於相似計己相似心舉為性,mānaḥ katamaḥ / hīnān śreyānasmi (a) sadṛśena sadṛśo 'smīti vā yā cittasyonnatiḥ /

申二、過慢
過慢者謂於相似計己為勝、或復於勝計己相似心舉為性,atimānaḥ katamaḥ / sadṛśāt śreyānasmi śreyasā sadṛśo 'smīti vā yā cittasyonnatiḥ /

申三、慢過慢
慢過慢者謂於勝己計己為勝心舉為性, mānātimānaḥ katamaḥ / śreyasaḥ śreyānasmīti yā cittasyonnatiḥ /

申四、我慢
我慢者謂於五取蘊觀我、我所心舉為性,asmimānaḥ katamaḥ / pañcasūpādānaskandheṣvātmātmīyābhiniveśādyā cittasyonnatiḥ /

申五、增上慢
增上慢者謂於未得上勝證法計己已得上勝證法心舉為性,abhimānaḥ katamaḥ / aprāpta uttare viśeṣā dhigame prāpto mayeti yā cittasyonnatiḥ /

申六、下劣慢
下劣慢者謂於多分勝計己少分劣心舉為性,ūnamānaḥ katamaḥ / vahvantaraviśiṣṭādalpāntarahīno 'smīti yā cittasyonnatiḥ /

申七、邪慢
邪慢者謂實無德計己有德心舉為性;mithyāmānaḥ katamaḥ / aguṇavato guṇavānasmīti yā cittasyonnatiḥ /

午二、明過 
慢結所繫故於我我所不能了知,不了知故執我、我所廣行不善不行諸善,由此能招未來世苦與苦相應。mānasaṃyojanena saṃprayukta ātmātmīyau na saṃjānāti / asaṃjñānāt ātmātmīyagrahaḥ akuśalasamudācāraḥ kuśalā samudācāraśca / tenāyatyāṃ duḥkhābhinivṛttau duḥkhena saṃyujyate //

巳四、無明結(分二科)午一、出體
無明結者謂三界無智;

午二、明過 
無明結所繫故於苦法、集法不能解了,不解了故廣行不善不行諸善,由此能招未來世苦與苦相應。avidyāsaṃyojanaṃ katamat / traidhātukamajñānam / avidyasaṃyojanena saṃprayuktā duḥkhadharmān samudayadharmān nādhyavasyati / anadhyavasāyena akuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥsvābhinivṛttau duḥkhena saṃyujyate //

巳五、見結(分二科)午一、出體  
見結者即三見:謂薩迦耶見、邊執見、邪見;dṛṣṭisaṃyojanaṃ katamat / tisro dṛṣṭhayaḥ / satkāyadṛṣṭirantāgrāhadṛṣṭirmithyāḥdṛṣṭiśca /

午二、明過 
見結所繫故於邪出離妄計追求、妄興執著,於邪出離妄執著已廣行不善不行諸善,由此能招未來世苦與苦相應。dṛṣṭisaṃyojanena saṃprayukto mithyāniḥsaraṇaṃ parikalpitavipratisāraṃ paryeṣane abhiniviśate / mithyāniḥsaraṇābhiniveśenākuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //

巳六、取結(分二科) 午一、出體 
取結者謂見取、戒禁取;parāmarśasaṃyojanaṃ katamat / dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca / (Abhidh-s 46)

午二、明過 
取結所繫故於邪出離方便妄計執著,以妄執著邪出離方便故廣行不善不行諸善,由此能招未來世苦與苦相應。parāmarśasaṃyojanena saṃprayukto mithyāniḥsaraṇopāyaṃ kalpayatyabhiniviśate / mithyāniḥsaraṇopāyāminiveśenākuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

巳七、疑結(分二科)午一、出體 
疑結者謂於諦猶豫;vicikitsāsaṃyojanaṃ katamat / satyeṣu vimatiḥ /

午二、明過 
疑結所繫故於佛法僧寶妄生疑惑,以疑惑故於三寶所不修正行,以於三寶所不修正行故廣行不善不行諸善,由此能招未來世苦與苦相應。vicikitsāsaṃyojanena saṃprayukto buddhadharmasaṃgheṣu ratneṣu vicikitsate ratnatrayaṃ na samudāvarati / ratnatrayāsamudācāreṇākuśalasamudācāraḥ kuśalāsanudācāraśca / tenāyatyāṃ laukikaduḥkhābhinivṛttau duḥkhena saṃyujyate //

巳八、嫉結(分二科)午一、出體 
嫉結者謂耽著利養、不耐他榮發起心妒;īrṣyāsaṃyojanaṃ katamat / lābhasatkārādhyavasitasya parasaṃpattāvamarṣakṛtaścetaso vyāroṣaḥ /

午二、明過 
嫉結所繫故愛重利養不尊敬法,重利養故廣行不善不行諸善,由此能招未來世苦與苦相應。īrṣyāsaṃyojanena saṃprayukto lābhasatkārān anunayati dharmaṃ na gurukaroti / lābhasatkāragurukāreṇā kuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //

巳九、慳結(分二科)午一、出體 
慳結者謂耽著利養於資生具其心悋惜;mātsaryasaṃyojanaṃ katamat / lābhasatkārādhyavasitasya pariṣkāreṣu cetasa āgrahaḥ /

午二、明過 
慳結所繫故愛重畜積不尊遠離,重畜積故廣行不善不行諸善,由此能招未來世苦與苦相應。 mātsaryasaṃyojanena saṃprayukta upacayamanunayati ta dvarjanatāṃ ca na satkaroti / upacayānunayenākuśalasamudācāraḥ kuśalāsamudācāraśca / tenāyatyāṃ laukikaduḥkhabhinivṛttau duḥkhena saṃyujyate //

寅二、縛(分二科)卯一、釋三種縛(分二科)辰一、標名 
縛有三種:謂貪縛、瞋縛、癡縛。bandhanaṃ trividham / rāgabandhanaṃ dveṣabandhanaṃ mohabandhanaṃ ca /

辰二、別釋(分三科)巳一、貪縛 
由貪縛故縛諸有情令處壞苦,rāgabandhanena sattvānāṃ viparīṇāmaduḥkhatāyāṃ bandhanam /

巳二、瞋縛
由瞋縛故縛諸有情令處苦苦,dveṣabandhanena sattvānāṃ duḥkhaduḥkhatāyāṃ bandhanam /

巳三、癡縛 
由癡縛故縛諸有情令處行苦。 mohabandhanena sattvānāṃ saṃskāraduḥkhatāyāṃ bandhanam /

卯二、釋縛名
又依貪瞋癡故於善加行不得自在故名為縛。apica rāgadveṣamohānniśritya kuśalasamudācāreṣu na vaśavarttitāṃ labhate / ata ucyate bandhanam //

寅三、隨眠(分二科)卯一、標種七名
隨眠有七謂欲愛隨眠、瞋恚隨眠、有愛隨眠、慢隨眠、無明隨眠、見隨眠、疑隨眠。anuśayāḥ sapta / kāmarāgānuśayaḥ pratighānuśayaḥ bhavarāgānuśayaḥ mānānuśayaḥ avidyānuśayaḥ dṛṣṭayanuśayaḥ vicikitsānuśayaśca /

卯二、別釋(分二科)辰一、別釋七種隨眠
欲愛隨眠者謂欲貪品粗重,瞋恚隨眠者謂瞋恚品粗重,有愛隨眠者謂色無色貪品粗重,慢隨眠者謂慢品粗重,無明隨眠者謂無明品粗重,見隨眠者謂見品粗重,疑隨眠者謂疑品粗重。 kāmarāgānuśayaḥ katamaḥ / kāmarāgapakṣīyaṃ dauṣṭhulyam // pratighānuśayaḥ katamaḥ / pratighapakṣīyaṃ dauṣṭhulyam // bhavarāgānuśayaḥ katamaḥ / rūpārūpyarāgapakṣīyaṃ dauṣṭhulyam // mānānuśayaḥ katamaḥ / mānapakṣīyaṃ doṣṭhulyam // avidyānuśayaḥ katamaḥ avidyāpakṣīyaṃ dauṣṭhulyam // dṛṣṭyanuśayaḥ katamaḥ / dṛṣṭipakṣīyaṃ dauṣṭhulyam // vicikitsānuśayaḥ katamaḥ / vicikitsāpakṣīyaṃ dauṣṭhulyam //

辰二、以三求配釋七種隨眠(分三科)巳一、欲求
若未離欲求者由欲愛瞋恚隨眠之所隨增;kāmaiṣāṇāyā aviratasya kāmarāgapratighānuśayāvanuśayāte / (Abhidh-s 47)

巳二、有求
未離有求者由有愛隨眠之所隨增;bhaveṣaṇāyā aviratasya bhavarāgānuśayo 'nuśete /

巳三、邪梵行求 
未離邪梵行求者由慢、無明、見、疑隨眠之所隨增,由彼眾生得少對治便生憍慢,愚於聖諦虛妄計度外邪解脫、解脫方便,於佛聖教正法毘柰耶中猶豫疑惑。mithyābrahmacaryaiṣaṇāyā aviratasya mānāvidyādṛṣṭi vicikitsānuśayā anuśerate / te sattvā hīnapratipakṣaṃ labhante mado mānaścotpadyate āryasatyeṣu saṃmohaśca / mithyāmokṣaṃ mokṣopāyaṃ ca saṃtorayanti buddhaśāsanadharmavinayeṣu vimatiḥ vicikitsā ca //

寅四、隨煩惱(分二科)卯一、通名
隨煩惱者謂所有諸煩惱皆是隨煩惱,有隨煩惱非煩惱,謂除煩惱所餘染污行蘊所攝一切心所法。此復云何?謂除貪等六煩惱所餘染污行蘊所攝忿等諸心所法。upakleśastu yakleśāste upakleśā api bhavanti / upakleśāstu na kleśāḥ / kleśān sthāpayitvā tadanyaḥ kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ sarvaścaitasiko dharmaḥ / sa punaḥ katamaḥ / ṣaḍrāgādīn kleśān sthāpayitvā kliṣṭaḥ saṃskāraskandhasaṃgṛhītaḥ krodhādikaścaitasiko dharmaḥ /

卯二、別名(分二科)辰一、標三名
又貪瞋癡名隨煩惱心所法;api khalu rāgo dveṣo mohaśca caitasikā upakleśā ucyante /

辰二、釋立三所以(分二科)巳一、釋得名
由此隨煩惱隨惱於心,令不離染、令不解脫、令不斷障故名隨煩惱; yaiścitte upakleśo na vairāgyaṃ na viumokṣo nāvaraṇaprahāṇam / ata ucyante upakleśāḥ /

巳二、引經證
如世尊說:汝等長夜為貪瞋癡隨所惱亂心恒染污。tathā ca bhagavatoktam dīrgharātraṃ vo rāgadveṣamohā upakliśyantui vikṣipanti citraṃ saṃkliśyanti /

寅五、纏(分二科)卯一、出體釋名 
纏有八種:謂惛沈、睡眠、掉舉、惡作、嫉、慳、無慚、無愧。數數增盛纏繞於心,故名為纏。paryavasthānānyaṣṭau / styānaṃ middhamauddhatyaṃ
kaukṛtyamīrṣyā mātsaryamāhikyamanapatrāpyaṃ ca / punaḥ punaḥ udvegena cittaṃ paryayanahyantīti paryavasthānāni /

卯二、釋四時為障 
謂隨修習止舉捨相及彼所依梵行等所攝淨尸羅時,纏繞於心。tathāca śamathapragrahanimittabhāvanākāle tatsanniśraya brahmacaryā diśuddhi saṃgṛhītaśīla kāle cittaṃ paryavanahyanti //

寅六、暴流(分二科)卯一、出體釋義(分二科)辰一、出四暴流體
暴流有四:謂欲暴流、有暴流、見暴流、無明暴流。oghaścaturvidhaḥ / kāmaughaḥ mavaughaḥ dṛṣṭcoghaḥ avidyaughaśca /

辰二、釋暴流義
隨流漂鼓是暴流義,隨順雜染故。stroto 'nukūlaḥ pravāhāvartta oghārthaḥ / saṃkeśānvayataḥ /

卯二、配釋三求者
初是習欲求者,第二是習有求者,後二是習邪梵行求者,能依、所依相應道理故。ādyaḥ kāmaiṣaṇābhāvanā / dvitīyaḥ bhavaiṣaṇābhāvanā / aparāvubhau mithyābrahmacaryaiṣaṇābhāvanā / āśrayāśritasaṃbandhayogena //

寅七、軛(分三科)卯一、出體標四軛名
軛有四種:謂欲軛、有軛、見軛、無明軛。yogaścaturvidhaḥ / kāmayogaḥ bhavayogaḥ dṛṣṭiyogaḥ avidyāyogaśca /

卯二、釋軛義 
障礙離繫是軛義,違背清淨故。visaṃyogaparipanthakaro yogārthaḥ / viśuddhiviparyayataḥ /

卯三、配三求
此亦隨其次第習三求者相應現行。te punaryathāyogameṣaṇātrayabhāvanā /

寅八、取(分二科)卯一、出體釋義(分二科)辰一、出體標四取名
取有四種:謂欲取、見取、戒禁取、我語取。upādānāni catvāri / kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānaṃ ca /

辰二、釋取義
執取諍根、執取後有是取義。vivādamūlopādānaṃ paunarbhavikopādānaṃ copādānaṃ draṣṭavyam / (Abhidh-s 48)

卯二、廣別釋(分二科)辰一、釋執取諍根(分二科)巳一、第一取 
所以者何?由貪著欲繫縛耽染為因,諸在家者更相鬪諍,此諍根本是第一取;tena kiṃ bhavati / kāmarāgavibandhagredhāsaṃkleśahetunā gṛhiṇo 'nyo 'nyaṃ vivadanti / tadu vivādamūlaṃ prathamamupādanam /

巳二、後三取 
由貪著見繫縛耽染為因諸出家者更相鬪諍,此諍根本是後三取,六十二見趣是見取,各別禁戒多分苦行是戒禁取,彼所依止薩迦耶見是我語取,由見取、戒禁取諸外道輩更相諍論,由我語取諸外道輩互無諍論,與正法者互有諍論。dṛṣṭirāgavibandhagredhā saṃkleśahetunā pravrajitā anyo 'nyaṃ vivadanti / tad vivādamūlamaparamupādānatrayam // dvāṣaṣṭirdṛṣṭigatayo dṛṣṭyupādānam / nānāvṛtaśīlaiḥ kṛcchraṃ tapaḥ śīlavratopādānam // tadāśritā ca satkāyadṛṣṭiḥ ātmavādopādānam // dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyo 'nyaṃ vivadanti / ātmavādopādāne tu tīrthyā anyo 'nyaṃ na vivadanti / dhārmikaiḥ sārdhamanyo 'nyaṃ vivadanti //

辰二、釋執取後有
如是執著諍論根本復能引取後有苦異熟,故名為取。evaṃ ca vivādamūle 'bhiniveśāt paunarbhavikaduḥkhavipākopādānākṣepāccopādānānyucyante /

寅九、繫(分二科)卯一、出體釋名(分二科)辰一、出體標四繫名
繫有四種:謂貪欲身繫、瞋恚身繫、戒禁取身繫、此實執取身繫。granthāścatvāraḥ / abhidhyākāyagranthaḥ vyāpādakāyagranthaḥ śīlavrata parāmarśakāyagranthaḥ tatsatyābhiniveśopādānakāyagranthaśca /

辰二、釋繫名
以能障礙定意性身故名為繫。samāhitamanaḥsvabhāvasya kāyasya parigranthārthena grantho veditavyaḥ /

卯二、別釋四種心亂因 
所以者何?能為四種心亂因故,謂由貪愛財物等因令心散亂,於鬪諍事不正行為因令心散亂,於難行戒禁苦惱為因令心散亂,不如正理推求境界為因令心散亂。tena kiṃ bhavati / caturvidhaṃ cittaṃ vikṣipyate / vittādiṣu anunayahetoḥ cittaṃ vikṣipyate / vivādastuṣu apratipattihetoḥ cittaṃ vikṣipyate / duṣkaraśīlavrataduḥkhahetoḥ cittaṃ vikṣipyate / ayoniśo jñeya santīraṇahetoḥ cittaṃ vikṣipyate //

寅十、蓋(分二科)卯一、出體釋義(分二科)辰一、出體標五蓋名  
蓋有五種:謂貪欲蓋、瞋恚蓋、惛沈睡眠蓋、掉舉惡作蓋、疑蓋。nivaraṇāni pañca / kāmacchandanivaraṇam vyāpādanivaraṇam styānamiddhanivaraṇam auddhatyakaukṛtyanivaraṇam vicikitsānivaraṇaṃ ca /

辰二、釋蓋義
能令善品不得顯了是蓋義。kuśalapakṣasyāsaṃprakhyānaṃ nivaraṇaṃ draṣṭavyam /

卯二、別釋於三位為障
謂於樂出家位、覺正行位、止舉捨位。tacca pravrajyāyāmabhiratau codanāyāṃ pratipattau śamathe pragrahe upekṣāyāṃ ca //

寅十一、株杌(分二科)卯一、出體
株杌有三:謂貪株杌、瞋株杌、癡株杌。khilastrividhaḥ /rāgakhilo dveṣakhilo mohakhilaśca /

卯二、釋名
由依止貪瞋癡先所串習為方便故成貪等行,心不調順無所堪能難可解脫,令諸有情難斷此行,故名株杌。rāgadveṣamohānniśritya pūrvābhyāsena rāgādicaryāpariniṣpādanam / cittasyādāntatayā akarmaṇyatayā durvimokṣatayā ca sattvaistasyāścaryāyā durbhedyatvāt khila ityucyate //

寅十二、垢(分二科)卯一、出體 
垢有三種:謂貪垢、瞋垢、癡垢。 malāstrayaḥ / rāgamalo dveṣamalo mohamalaśca /

卯二、釋名
由依止貪瞋癡故毀犯如是尸羅學處,由此有智同梵行者或於聚落、或閑靜處見已,作如是言:此長老作如是事、行如是行,為聚落刺點染不淨,說名為垢。tacca rāgadveṣamohānniśritya (Abhidh-s 49) dauśīlam / tat saṃprajānabdiḥ sabrahmacāribhirgrāme vā araṇye vā tathā kurvantaṃ paśyadbhirucyate ayaṃ khalvāyuṣmān karotyevaṃ kṛtyaṃ caratyevamācaritaṃ grāmakaṇṭaka āmiṣo 'śuciḥ / ato malā nāma //

寅十三、燒害(分二科)卯一、出體
燒害有三:謂貪燒害、瞋燒害、癡燒害。nighāstrayaḥ / rāganigho dveṣanigho mohanighaśca /

卯二、釋名
由依止貪瞋癡故長時數受生死燒惱,故名燒害。rāgadveṣamohānniśritya dīrghakālaṃ punaḥ punarjātimaraṇeṣu vilaśyante ityucyante nighāḥ //

寅十四、箭(分二科)卯一、出體
箭有三種:謂貪箭、瞋箭、癡箭。śalyāstrayaḥ / rāgaśalyo dveṣaśalyo mohaśalyaśca /

卯二、釋名
由依止貪瞋癡故於有、有具深起追求相續不絕,於佛法僧、苦集滅道常生疑惑,故名為箭。rāgadveṣamohānniśritya bhave bhavopakaraṇeṣu vā adhyeṣaṇāsamutpādena prabandhānupacchedena buddhe dharme saṃghe duḥkhasamudayanirodhamārgeṣu vā vicikitsāsamutpādena vā śalyā nāma //

寅十五、所有(分二科)卯一、出體  
所有有三:謂貪所有、瞋所有、癡所有。kiṃcanāstrayaḥ / rāgakiṃcano dveṣakiṃcano mohakiṃcanaśca /

卯二、釋名 
由依止貪瞋癡故積畜財物,有怖有怨多住散亂,故名所有。rāgadveṣamohānniśritya vittasaṃcayeṣu sabhayāḥ savairā bhūyo vihāravikṣepāḥ kiṃcanā nāma /

寅十六、惡行(分二科)卯一、出體釋名(分二科)辰一、出體 
惡行有三:謂貪惡行、瞋惡行、癡惡行。 duścaritāni trīṇi / rāgaduścaritaṃ dveṣaduścaritaṃ mohaduścaritaṃ ca /

辰二、釋名
由依止貪瞋癡故恒行身語意惡行,故名惡行。rāgadveṣamohānniśritya kāyavāṅmanoduścaritāni carantīti duścaritānītyucyate /

卯二、釋依立三不善根(分三科)辰一、總標 
又即依此貪瞋癡門廣生無量惡不善行故,建立三不善根。punaḥ rāgadveṣamohānniśrityotpannānāṃ bahūnāmakuśaladuścaritānāmakuśalamūlatvena tribhirvyavasthānam /

辰二、別釋 
所以者何?以諸有情愛味世間所有為因行諸惡行,分別世間怨相為因行諸惡行,執著世間邪法為因行諸惡行。tat katham / sattvā loke āmiṣakiṃcitkahato caranti / loke 'pakāra nimittaparikalpahatoḥ duścaritaṃ caranti / loke mithyādharmābhiniveśahetoḥ duścaritaṃ caranti /

辰三、結得二名
是故此貪瞋癡亦名惡行,亦名不善根。iti te rāgadveṣamohā duścaritāni akuśalamūlāni /

寅十七、漏(分二科)卯一、出體釋名(分二科)辰一、出體 
漏有三種:謂欲漏、有漏、無明漏。āsravāsrayaḥ / kāmāsravo bhavāsravo 'vidyāsravaśca /

辰二、釋名 
令心連注流散不絕,故名為漏。cittāvesāraṃ strataṃ kurvantī tyāsravāḥ ityucyante /

卯二、釋三漏義  
此復云何?依外門流注故立欲漏,依內門流注故立有漏,依彼二所依門流注故立無明漏。te punaḥ katham / bahirdhā visāraṃ niśritya kāmāsravaḥ / antardhāvisāraṃ niśritya bhavāsravaḥ / tadubhayāśrayavisāraṃ niśritya avidyāsravaḥ //(Abhidh-s 50)

寅十八、匱(分二科)卯一、出體 
匱有三種:謂貪匱、瞋匱、癡匱。vighātāstrayaḥ / rāgavighāto dveṣavighāto mohavighātaśca /

卯二、釋名 
由依止貪瞋癡故於有及資生具恒起追求無有厭足,常為貧乏眾苦所惱,是故名匱。rāgadveṣamohānniśritya bhave pariṣkareṣu vā eṣaṇā / abhāve vighāte sarvadā dāridya duḥkhādibhiḥ kliṣṭā bhavantīti vighātāḥ /

寅十九、熱(分二科)卯一、出體
熱有三種:謂貪熱、瞋熱、癡熱。paridāhāstrayaḥ / rāgaparidāho dveṣaparidāho mohaparidāhaśca /

卯二、釋名
由依止貪瞋癡故不如正理執著諸相執著隨好,由執著相及隨好故燒惱身心,故名為熱。rāgadveṣamohasanniśrayeṇa ayoniśo nimittābhiniveśo 'nuvyañjanābhiniveśaśca / tena nimittānuvyañjanābhiniveśena kāyaṃ cittaṃ ca paridahantīti paridāhāḥ //

寅二十、惱(分二科)卯一、出體
惱有三種:謂貪惱、瞋惱、癡惱。upāyāsāstrayaḥ / rāgopāyāso dveṣopāyāso mohopāyasaśca /

卯二、釋名 
由依止貪瞋癡故隨彼彼處愛樂耽著,彼著變壞便增愁歎種種憂苦熱惱所觸,故名為惱。rāgadveṣamohasanniśrayeṇa tatra tatra ratiradhyavasānaṃ ca / tadvipariṇāme śokaparidevanāduḥkhadaurmanasyopāyasaiḥ spṛṣṭā bhavantītyu pāyāsāḥ //

寅二十一、諍(分二科)卯一、出體  
諍有三種:謂貪諍、瞋諍、癡諍。raṇāstrayaḥ / rāgaraṇo dveṣaraṇo moharaṇaśca /

卯二、釋名
由依止貪瞋癡故執持刀杖興諸戰諍種種鬪訟,是故貪等說名為諍。rāgadveṣamohasanniśrayeṇa śastrādānadaṇḍādibhiḥ raṇayanti nānāvidhaṃ bhaṇḍanaṃ kalahaṃ kurvantīti rāgādayo raṇā ucyante //

寅二十二、熾然(分二科)卯一、出體
熾然有三:謂貪熾然、瞋熾然、癡熾然。jvarāstrayaḥ / rāgajvaro dveṣajvaro moha jvaraśca /

卯二、釋名 
由依止貪瞋癡故為非法貪大火所燒,不平等貪大火所燒及為邪法大火所燒,故名熾然。 rāgadveṣamohasanniśrayeṇa adharmarāgeṇa mahādahanena paridahanti viṣamalobhena mahādahanena paridahanti mithyādharmeṇa mahādahanena paridahantīti jvarā nāma //

寅二十三、稠林(分二科)卯一、出體
稠林有三:謂貪稠林、瞋稠林、癡稠林。vanasāstrayaḥ / rāgavanaso dveṣavanaso mohavanasaśca /

卯二、釋名
由依止貪瞋癡故於諸生死根本行中廣興染著,令諸有情感種種身流轉五趣,是故貪等說名稠林。rāgadveṣamohasanniśrayeṇa jātimaraṇamūleṣu saṃskāreṣu saṃyojayanti saṃjanayanti sattvān nānāvidhakāyeṣu pañcagatisaṃsāreṣu abhinirvarttayantīti rāgādayo vanasā ityucyante //

寅二十四、拘礙(分二科)卯一、出體
拘礙有三:謂貪拘礙、瞋拘礙、癡拘礙。vibandhāstrayaḥ / rāgavibandho dveṣavibandho mohavibandhaśca /

卯二、釋名
由依止貪瞋癡故顧戀身財無所覺了樂處憒閙,得少善法便生厭足由此不能修諸善法,故名拘礙。rāgadveṣamohasanniśrayeṇa kāyasāpekṣatā vittasāpekṣatā bodhyabhāvaḥ kolāhalaratiḥ parittakuśaladharmalābhe 'pi santoṣaḥ / taiḥ kuśaladharmānna bhāvayantīti vibandhāḥ ucyante /

丑三、結指
諸如是等煩惱義門差別無量。evamādayaḥ kleśārthānāṃ paryāyā apramāṇāḥ //

子七、邪行(分二科)丑一、別釋十惑起邪行因(分六科)寅一、貪瞋
何等邪行故?謂貪、瞋二煩惱迷境界及見起邪行,vipratipattiḥ katamā / rāgaḥ pratighaśca dvau kleśau viṣaye dṛṣṭau ca vipratipannau / (Abhidh-s 51)

寅二、慢
慢迷有情及見起邪行,mānaḥ sattveṣu dṛṣṭau ca vipratipannaḥ /

寅三、前三見
薩迦耶見、邊執見、邪見迷所知境起邪行,satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ /

寅四、後二見 
見取、戒禁取迷諸見起邪行,dṛṣṭiparāmarśaśīlavrataparāmarśau dṛṣṭau vipratipannau /

寅五、疑 
疑迷對治起邪行,vicikitsā pratipakṣe vipratipannā /

寅六、無明 
無明迷一切起邪行。 avidyā sarvatra vipratipannā /

丑二、總釋十惑皆迷四諦起諸邪行(分二科)寅一、迷苦集
又十煩惱皆迷苦集起諸邪行,是彼因緣所依處故;daśa kleśā duḥkhe samudaye ca vipratipannāḥ / tannidānapadasthānataḥ /

寅二、迷滅道
又十煩惱皆迷滅道起諸邪行,由此能生彼怖畏故。punaḥ daśa kleśā nirodhe mārge ca vipratipannāḥ / taistatrotrāsasaṃjananataḥ //

子八、界(分三科)丑一、明界地具惑多少
何等界故?謂除瞋餘一切通三界繫,瞋唯欲界繫。dhātu katamaḥ / pratighaṃ sthāpayitvā tadanye sarve traidhātukapratisaṃyuktāḥ / pratighastu kāmadhātupratisaṃyuktaḥ /

丑二、明界地五受相應(分二科)寅一、明別相應(分七科)卯一、貪
又貪於欲界與樂、喜、捨相應。如於欲界於初、二靜慮亦爾,於第三靜慮與樂、捨相應。已上唯與捨相應。api khalu rāgaḥ kāmadhātau sukhasaumanasyopekṣābhi saṃprayujyate /yathā kāmadhātau tathā prathamadvitīyadhyānayoḥ / tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvamupekṣayā saṃprayujyate //

卯二、瞋
瞋與苦、憂、捨相應。pratigho duḥkhadaurmanasyosukhopekṣābhiḥ saṃprayujyate //

卯三、慢 
慢於欲界與喜、捨相應,於初、二靜慮與樂、喜、捨相應,於第三靜慮與樂、捨相應,已上唯捨相應。 mānaḥ kāmadhātau saumanasyopekṣābhiḥ saṃprayujyate / prathamadvitīyadhyānayo sukhasaumanasyopekṣābhiḥ saṃprayujyate / tṛtīyadhyāne sukhopekṣābhyāṃ saṃprayujyate / tadūrdhvamupekṣayaiva saṃprayujyate //

卯四、薩迦耶見邊執見見取戒禁取
如慢,薩迦耶見、邊執見、見取、戒禁取亦爾。yathā mānastathā satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca //

卯五、邪見 
邪見於欲界與憂、喜、捨相應,於色、無色界隨所有受皆與相應。mithyādṛṣṭiḥ kāmadhātau daurmanasyasaumanasyopekṣābhiḥ saṃprayujyate / rūpadhātāvārupyadhātau ca yathāveditaṃ saṃprayujyate //

卯六、疑
疑於欲界與憂、捨相應,於色、無色界隨所有受皆與相應。vicikitsā kāmadhātau dauramanasyopekṣābhyāṃ saṃprayujyate / rūpadhātāvārūpyadhātau ca yathāveditaṃ saṃprayujyate //

卯七、無明 
無明有二種,謂相應、不共。相應無明一切煩惱相應故,若於是處隨所有受皆得相應;不共無明於欲界與憂、捨相應;於上界隨所有受皆得相應。avidyā dvividhā / saṃprayuktā asāmānyā ca / sarvakleśasaṃprayogataḥ saṃprayuktā avidyā yathāveditaṃ saṃprayujyate / āsāmānyā avidyā kāmadhātau daurmanasyopekṣābhyāṃ saṃprayujyate / tadūrdhvadhātau yathāveditaṃ saṃprayujyate //

寅二、問答一切與捨相應道理(分二科)卯一、問
何故諸煩惱皆與捨相應?kathaṃ sarvakleśā upekṣayā saṃprayujyante /

卯二、答 
以一切煩惱墮中庸位方息沒故。sarvakleśānāmaudāsīnyamāgamyāstagamanatāmupādāya //

丑三、煩惱界繫在識差別(分二科)寅一、明所在識(分二科)卯一、貪瞋無明
又貪於欲界在六識身,如貪,瞋、無明亦爾,貪於色界在四識身,於無色界在意識身,如貪,無明亦爾。api khalu rāgaḥ kāmadhātau ṣaḍvijñānakāyikaḥ // yathā rāgastathā pratigho 'vidyā ca // rāgo rūpadhātau caturvijñānakāyikāḥ / ārūpyadhātau manovijñānakāyikaḥ // yathā rāgastathā avidyā //

卯二、慢見疑
慢、見、疑於一切處在意識身。māno dṛṣṭirvicikitsā ca sarvatra manovijñānakāyikāḥ //

寅二、明緣事轉  
又貪、瞋、慢於欲界緣一分事轉,如於欲界,於色、無色界亦爾,所餘煩惱於一切處遍緣一切事轉。
api khalu rāgaḥ pratigho mānaśca kāmadhātau vastvekadeśapravṛttikāḥ / kāmadhātuvad rūpadhātāvārūpyadhātāvapi śiṣṭāḥ kleśāḥ sarvatra sarvavastu pravṛttikāḥ //(Abhidh-s 52)

子九、眾(分二科)丑一、總標
何等眾故?謂二眾煩惱:一見所斷眾,二修所斷眾。nikāyaḥ katamaḥ / dvau kleśanikāyau / darśanaprahātavyanikāyo bhāvanāprahātavyanikāyaśca /

丑二、別釋(分二科)寅一、明見所斷(分二科)卯一、列四種所斷
見所斷眾復有四種:一見苦所斷眾,二見集所斷眾,三見滅所斷眾,四見道所斷眾。darśanaprahātavyanikāyaḥ punaścaturvidhaḥ / duḥkhadarśanaprahātavyanikāyaḥ samudayadarśanaprahātavyanikāyaḥ / nirodhadarśanaprahātavyanikāyaḥ mārgadarśanaprahātavyanikāyaśca /

卯二、明見所斷惑數(分二科)辰一、別明三界見所斷惑數(分三科)巳一、欲界(分二科)午一、見苦所斷
欲界見苦所斷具十煩惱,kāmadhātau duḥkhadarśanaprahātavyā daśa kleśāḥ /

午二、例見集滅道所斷
如見苦所斷,見集、滅、道所斷亦爾。 duḥkhadarśanaprahātavyavat samudayadarśanaprahātavyāḥ nirodhadarśanaprahātavyā mārgadarśanaprahātavyāśca /

巳二、色界 
色界見苦等四種所斷各九煩惱,除瞋。rūpadhātau duḥkhādicaturvidhadarśanaprahātavyāḥ pratyekaṃ navakleśāḥ sthāpayitvā pratigham /

巳三、無色界
如色界,無色界亦爾。rūpadhātuvadārūpyadhātāvapi /

辰二、總明見所斷惑數 
如是見所斷煩惱眾總有一百一十二煩惱。evaṃ ca darśanaprahātavyakleśanikāyā dvādaśādhikaṃ śataṃ kleśāḥ //

寅二、明修所斷(分二科)卯一、別明三界修所斷惑數(分三科)辰一、欲界 
欲界修所斷有六煩惱,謂俱生薩迦耶見、邊執見、及貪、瞋、慢、無明;kāmadhātau bhāvanā prahātavyāḥ ṣaṭkleśāḥ / sahajā satkāyadṛṣṭiḥ antaprāhadṛṣṭiḥ rāgaḥ pratigho māno 'vidyā ca /

辰二、色界 
色界修所斷有五煩惱,除瞋;rūpadhātau bhāvanāprahātavyāḥ pañca kleśāḥ sthāpayitvā pratigham /

辰三、無色界  
如色界,無色界亦爾;rūpadhātuvadārūpyadhātāvapi /

卯二、總明修所斷惑數
如是修所斷煩惱眾總有十六煩惱。evaṃ ca bhāvanāprahātavyanikāyāḥ ṣaṣṭiḥ kleśāḥ //

子十、斷(分二科)丑一、總標 
何等斷故?謂如此差別斷、由此作意斷、從此而得斷。prahāṇaṃ katamat / tathā paryāyaprahāṇaṃ tena manaskāreṇa prahāṇam / tasmāt pratilambhāt prahāṇam /

丑二、別釋(分三科)寅一、如此差別斷(分二科)卯一、列三義
如此差別斷者謂徧知故、遠離故、得對治故,tathā paryāyaprahāṇaṃ katamat / parijñānataḥ parivarjanataḥ pratipakṣalābhataśca /

卯二、別釋三(分三科)辰一、徧知
遍知者謂彼因緣事遍知、自體遍知、過患遍知,parijñānaṃ katamat / tannidānavastuparijñānam svabhāvaparijñānam ādīnavaparijñānaṃ ca /

辰二、遠離 
遠離者雖彼暫生而不堅執,parivarjanaṃ katamat / tatkālotpannasyānādānam /

辰三、得對治 
得對治者謂未生者令不生故、已生者令斷故得對治道。pratipakṣalābhaḥ katamaḥ / anutpannasyānutpādata utpannasya varjanato vā pratipakṣa lābhamārgaḥ //

寅二、由此作意斷(分二科)卯一、釋唯總緣作意能斷
由此作意斷者,何等作意能斷耶?總緣作意觀一切法皆無我性能斷煩惱。tena manaskāreṇa prahāṇam / kīdṛśena manaskāreṇa kiṃ prajahāti / asaṃbhinnālambanena manaskāreṇa sarvadharmā anātmāna iti paśyati /

卯二、別釋無常等行
無常等行但為修治無我行故。anityākārā iti kleśān prajahāti / anityākāra parikarmataḥ //

寅三、從此而得斷(分二科)卯一、問
從此而得斷者從何而得斷耶?tasmāt pratilambhāt prahāṇam / kasmāt pratilambhāt prajahāti /

卯二、答(分二科)辰一、簡非 
不從過去已滅故,不從未來未生故,不從現在道不俱故;nātītāt niruddhataḥ / nānāgatāt anutpannataḥ / na pratyutpannāt asahabhāvataḥ /

辰二、明是 
然從諸煩惱粗重而得斷,為斷如是如是品粗重生如是如是品對治,若此品對治生即此品粗重滅,平等平等猶如世間明生暗滅;由此品離繫故令未來煩惱住不生法中,是名為斷。kevalaṃ kleśadauṣṭhulyapratilambhāt prajahātīti prahāṇam / yathā yathā dauṣṭhulyamutpadyate tathā tathā pratipakṣa utpadyate yathā yathā pratipakṣa utpadyate tathā tathā dauṣṭhulyanirodhaḥ / samaṃ samam / yathā (Abhidh-s 53) loke jyotirutpadyate tamaśca nirudhyate / tadvisaṃyogato yadānāgatakleśo 'nutpannadhamaṣu avatiṣṭhate tat prahāṇamucyate //