2013年1月22日 星期二

集論43--諦品-道諦

己四、道諦(分三科)庚一、問
云何道諦?mārgasatyaṃ katamat /

庚二、答(分二科)辛一、略行相作用顯之
謂由此道故知苦、斷集、證滅、修道是略說道諦相。yena duḥkhaṃ parijānīte samudayaṃ prajahāti nirodhaṃ sākṣātkaroti mārgaṃ bhāvayati / etat saṃkṣepeṇa mārgasatyalakṣaṇamityucyate //

辛二、依位顯體(分二科)壬一、列五道名
道有五種:謂資糧道、加行道、見道、修道、究竟道。punaḥ mārgaḥ pañcavidhaḥ / saṃbhāramārgaḥ prayogamārgaḥ darśanamārga bhāvanāmārgaḥ niṣṭhāmārgaśca /

壬二、隨別釋(分五科)癸一、資糧道
何等資糧道?謂諸異生所有尸羅、守護根門、飲食知量、初夜後夜嘗不睡眠、勤修止觀、正知而住。復有所餘進習諸善聞所成慧、思所成慧、修所成慧,修習此故得成現觀解脫所依器性。saṃbhāramārgaḥ katamaḥ / pṛthagjanānāṃ śīlam indriyadvārarakṣā bhojane mātrājñatā prathamarātrau taduttararātriṣu vā nityamamiddhaṃ vīryabhāvanā śamathavipaśyanā saṃprajanyavihāraśca // yadvā punaranyadaupaniṣadaṃ kuśalam śrutamayī prajñā cintāmayī prajñā bhāvanāmayī prajñā // tadbhāvanayā abhisamayavimokṣasthānabhājanāṃ pratilabhate /

癸二、加行道(分二科)子一、總標 
何等加行道?謂有資糧道皆是加行道,或有加行道非資糧道,謂已積集資糧道者所有順決擇分善根,謂煖法、頂法、順諦忍法、世第一法。prayogamārgaḥ katamaḥ / yaḥ saṃbhāramārgaḥ sa prayogamārgaḥ / yastu prayogamārgaḥ sana saṃbhāramārgaḥ / saṃbhāramārgopacitāni nirvedhabhāgīyāni kuśalamūlāni ūṣmagataḥ mūrdhānaḥ satyānukūlakṣānti laukikāgradharmaśca //

子二、別釋(分四科)丑一、煖法
云何煖法?謂各別內證於諸諦中明得三摩地鉢羅若及彼相應等法。
ūṣmagataṃ katamat / pratyātmaṃ satye pvālokalabdhaḥ samādhiḥ prajñā saṃyogaśca //

丑二、頂法
云何頂法?謂各別內證於諸諦中明增三摩地鉢羅若及彼相應等法。mūrdhānaṃ katamat / pratyātmaṃ satyeṣvālokavṛddhaḥ samādhiḥ prajñā saṃyogaśca //

丑三、順諦忍法 
云何順諦忍法?謂各別內證於諸諦中一分已入隨順三摩地鉢羅若及彼相應等法。 satyānukūlakṣāntiḥ katamā / pratyātmaṃ satyeṣvekadeśapraviṣṭānusṛtaḥ (Abhidh-s 66) samādhiḥ prajñā saṃyogaśca //

丑四、世第一法
云何世第一法?謂各別內證於諸諦中無間心三摩地鉢羅若及彼相應等法。 laukikāgradharmaḥ katamaḥ / pratyātmaṃ satyeṣvānantaryacittasamādhiḥ prajñā saṃyogaśca //

癸三、見道(分二科)子一、問
何等見道?darśanamārgaḥ katamaḥ /

子二、答(分三科)丑一、明見道體相(分二科)寅一、明見道體
若總說謂世第一法無間無所得三摩地鉢羅若及彼相應等法。samāsato laukikā gradharmānantaramanupalambhaḥ samādhiḥ prajñā saṃyogaśca //

寅二、明見道真相差別(分二科)卯一、明真見道(分二科) 辰一、總出體
又所緣能緣平等平等智為其相,samasamālambyālambanajñāmapi tat /

辰二、顯差別
又遣各別有情假、法假,徧遣二假所緣法智為相。pratyātmamapanītasattvasaṃketadharmasaṃketasarvato 'panītobhayasaṃketālambanadharmajñānamapi tat //

卯二、明相見道(分三科)辰一、列十六智
若別說見道差別,謂世第一法無間苦法智忍、苦法智、苦類智忍、苦類智,集法智忍、集法智、集類智忍、集類智,滅法智忍、滅法智、滅類智忍、滅類智,道法智忍、道法智、道類智忍、道類智,如是十六智、忍是見道差別相。prabhedaśaḥ śunardarśanamārgo laukikāgradharmānantaraṃ duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānakṣāntiḥ duḥkhe 'nvayajñānaṃ samudaye dharmajñānakṣāntiḥ samudaye dharmajñānaṃ samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānaṃ nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānaṃ nirodhe 'nvayajñānakṣāntiḥ nirodhe 'nvayajñānaṃ mārge dharmajñānakṣāntiṃ mārge dharmajñānaṃ mārge 'nvayajñānakṣāntiḥ mārge 'nvayajñānam // evaṃca ṣoḍaśa jñānakṣāntibhirdarśanamārgaprabhedāḥ //

辰二、別牒解釋(分二科)巳一、明苦諦四智(分四科)午一、苦法智忍
云何苦?謂苦諦。云何苦法?謂苦諦增上所起教法。云何法智?謂於加行道中觀察諦增上法智。云何智忍?謂先觀察增上力故於各別苦諦中起現證無漏慧,由此慧故永捨見苦所斷一切煩惱,是故名為苦法智忍。dukhaṃ katamat / duḥkhasatyam // duḥkhe dharmaḥ katamaḥ / duḥkhasatyādhipateyaḥ śāsanadharmaḥ // dharmajñānaṃ katamat / prayogamārge satyādhipateyaṃ dharmavicāraṇājñānam // jñānakṣāntiḥ katamā / pūrvādhipatibalavicāraṇāmupādāya pratyātmaṃ duḥkhasatye pratyakṣānubhāvinī anāsravā prajñā / yayā prajñāyā duḥkhadarśanaprahātavyān sarvakleśān prajahāti / tasmāducyate duḥkhe dharmajñānakṣāntiriti //

午二、苦法智
云何苦法智?謂忍無間,由此智故於前所說煩惱解脫而得作證,是名苦法智。duḥkhe dharmajñānaṃ katamat / kṣāntyanantaraṃ yena jñānena pūrvoktebhyaḥ kleśebhyo vimuktiṃ sākṣātkaroti / tasmāducyate duḥkhe dharmajñānamiti /

午三、苦類智忍 
云何苦類智忍?謂苦法智無間無漏慧生,於苦法智忍及苦法智各別內證,言後諸聖法皆是此種類,是故名為苦類智忍。duḥkhe anvayajñānakṣāntiḥ katamā / duḥkhe dharmajñānakṣāntyāṃ duḥkhe dharmajñāne ca pratyātmaṃ pratyakṣānubhāvinī anāsravā prajñā utpadyate yaduttaramanvaya eṣa āryadharmāṇām / tasmāducyate duḥkhe anvayajñānakṣāntiḥ //

午四、苦類智 
云何苦類智?謂此無間無漏智生審定印可苦類智忍,是名苦類智。duḥkhe anvayajñānaṃ katamat / tadanantaramanāsravaṃ jñānamutpadyate / yena jñānena duḥkhe anvayajñānakṣāntimupadhārayati / tad duḥkhe 'nvayajñānamityucyate //

巳二、類餘三諦 
如是於餘諦中隨其所應諸忍、諸智盡當知。tadvadanyeṣu satyeṣu yathāyogyam /(Abhidh-s 67)

辰三、總料簡(分三科)巳一、釋法類智差別
於此位中由法忍、法智覺悟所取,由類忍、類智覺悟能取。kṣāntirjñānakṣayo jñeyaḥ / tatra avasthāyāṃ dharmakṣāntijñānaiḥ grāhyāvanoghaḥ / anvayakṣāntijñānairgrāhakāvabodhaḥ /

巳二、釋名無相觀者
又此一切忍智位中說名安住無相觀者。api ca eṣu sarveṣu kṣāntijñāneṣu animittaprekṣāvihārī veditavyaḥ //

巳三、顯十六心剎那總名見道(分二科)午一、明十六心剎那名見道
如是十六心剎那說名見道,ime ṣoḍaśa cittakṣaṇā darśanamārga ākhyātaḥ //

午二、別釋心剎那 
於所知境智生究竟名一剎那。 jñeye jñānotpattiparisamāptirekaścittalakṣaṇo veditavyaḥ //

丑二、明聖輪(分二科)寅一、標
一切道諦由四種相應隨覺了,謂安立故、思惟故、證受故、圓滿故。sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārairanugantavyam / vyavasthānataḥ vikalpanataḥ anubhavataḥ paripūritaśca /

寅二、釋(分四科)卯一、安立 
云何安立故?謂聲聞等隨自所證已得究竟,為欲令他亦了知故,由後得智以無量種名句文身安立道諦。vyavasthānataḥ katamat / yathāsvamadhigamaniṣṭhāprāptāḥ śrāvakādayaḥ / tatpṛṣṭhalabdhena jñānena prāpaṇanimittapramāṇaiḥ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti /

卯二、思惟
云何思惟故?謂正修習現觀方便,以世間智如所安立思惟數習。 vikalpanataḥ katamat / abhisamayaprayuktā laukikena jñānena yathāvyavasthānaṃ vikalpoyanto yadabhyasyanti //

卯三、證受
云何證受故?謂如是數習已自內證受最初見道,正出世間無戲論位。anubhavataḥ katamat / tathābhyasyanto mayā (?yadā)dito darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavati //

卯四、圓滿
云何圓滿故?謂此位後圓滿轉依乃至證得究竟,彼既證得究竟位已復由後得智以名句文身安立道諦。 paripūritaḥ katamat / tadūrdhvaṃ yāmāśrayaparivṛttiṃ paripūrya yāvadadhigamaniṣṭhāṃ prāpnuvanti / tena punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti //

丑三、釋經說見道處義(分二科)寅一、釋三句經(分二科)卯一、總
如契經言:遠塵離垢,於諸法中正法眼生者,yaduktaṃ sūtre virajño vītamalaṃ dharmeṣu dharmacakṣurūdapādi iti /

卯二、別釋
此依見道說諸法忍能遠塵,諸法智能離垢,遍知故、永斷故道得清淨。taddarśanamārgamadhikṛtyoktam / tatra dharmakṣāntibhirvirajaḥ dharmajñānairvītamalam parijñayā prahāṇena mārgaśuddhilābhena ca //

寅二、釋九句經(分二科)卯一、總
如契經言:見法、得法、極通達法、究竟堅法、越度一切希望、疑惑、不假他緣、於大師教餘不能引、於諸法中得無所畏,此亦依見道說。yaduktaṃ sūtre dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā sarvaiḥ tīrṇakāṃkṣaḥ tīrṇavicikitsaḥ aparapratyayaḥ śāstuḥ śāsano 'nanyaneyaḥ dharmeṣu vaiśāradyaprāpta iti tadapi darśanamārgamadhikṛtyoktam /

卯二、別釋(分九科)辰一、見法
見法者謂諸法忍,dṛṣṭadharmā dharmakṣāntibhiḥ /

辰二、得法 
得法者謂諸法智,prāptadharmā dharmajñānaiḥ /

辰三、極通達法  
極通達法者謂諸類忍,viditadharmā anvayakṣāntibhiḥ /

辰四、究竟堅法
究竟堅法者謂諸類智,paryavagāḍhadharmā anvayajñānaiḥ /

辰五、越度一切希望
越度一切希望者由諸忍智於自所證無有希慮,sarvaiḥ tīrṇakāṃkṣaḥ svādhigame kṣāntijñānaiḥ kāṃkṣābhāvena /

辰六、越度一切疑惑  
越度一切疑惑者於此位中於他所證無有猶豫, tīrṇavicikitsaḥ parādhigame tadavasthasya vimatyabhāvena /

辰七、不假他緣 
不假他緣者於所修道中無他引導自然善巧,aparapratyayaḥ mārgabhāvanāyāṃ na parataḥ svayaṃ kuśalāvarjanena /

辰八、於大師教餘不能引
於大師教餘不能引者於佛聖教不為邪道所化引故,śāstuḥ śāsane 'nanyaneyaḥ buddhaśāsane (Abhidh-s 68) 'nyatīrthyairaneyatāmupādāya /

辰九、於諸法中得無所畏
於諸法中得無所畏者於依所證問記法中諸怯劣心永無有故。dharmeṣu vaiśāradyaprāptaḥ adhigamanāramya paripraśnadharmeṣu alīnacittatāmupādāya /

癸四、修道(分二科)子一、問
何等修道?bhāvanāmārgaḥ katamaḥ /

子二、答(分二科)丑一、列 
謂見道上所有世間道、出世間道、軟道、中道、上道、加行道、無間道、解脫道、勝進道等皆名修道。darśanamārgādūrdhvaṃ laukiko mārgo lokottaramārgaḥ mṛdumārgo madhyamārgo 'dhimātro mārgaḥ prayogamārgaḥ ānantaryamārgaḥ vimuktimārgaḥ viśeṣamārgaśca //

丑二、釋(分二科)寅一、釋前所標顯名類(分二科)卯一、別解九義分三對(分三科)辰一、世出世間對(分二科)巳一、世間道(分二科)午一、列世間八定
云何世間道?謂世間初靜慮、第二靜慮、第三靜慮、第四靜慮、空無邊處、識無邊處、無所有處、非想非非想處。laukiko mārgaḥ katamaḥ / laukikaṃ prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānamākāśānattyāyatanaṃ vijñānānantyāyatanamākiñcatyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ ca //

午二、依此八以四種相分別(分二科)未一、列
如是靜慮無色由四種相應廣分別,謂雜染故、清白故、建立故、清淨故。ta ete dhyānārūpyāḥ saṃkleśavyavadānavyavasthāna viśuddhibhirveditavyāḥ //

未二、釋(分四科)申一、雜染(分三科)酉一、標列四無記根
何等雜染故?謂四無記根:一愛、二見、三慢、四無明。 kathaṃ saṃkleśataḥ / catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno 'vidyā ca //

酉二、別釋 
由有愛故味上靜慮雜染所染,由有見故見上靜慮雜染所染,由有慢故慢上靜慮雜染所染,由無明故疑上靜慮雜染所染。tṛṣṇayā āsvāda saṃkleśena saṃkliśyate // dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate / mānena mānottaradhyāyitayā saṃkliśyate / avidyayā vicikitsottaradhyāyitayā saṃkliśyate /

酉三、結染 
如是煩惱恒染其心,令色、無色界煩惱隨煩惱相續流轉。tathā ca saṃkliṣṭacetasāṃ rūpārūpyāvacarāḥ kleśopakleśāḥ pravarttante //

申二、清白 
何等清白故?謂淨靜慮無色由性善故說名清白。 kathaṃ vyavadānataḥ / śuddhakā dhyānārūpyāḥ kuśalatvād vyavadātā ityucyante //

申三、建立(分二科)酉一、列四種
何等建立故?有四種建立:謂支分建立、等至建立、品類建立、名想建立。kathaṃ vyavasthānataḥ / aṅgavyavasthānataḥ samāpattivyavasthānataḥ mātrāvyavasthānataḥ saṃjñākaraṇavyavasthānaśca //

酉二、隨別釋(分四科)戌一、支分建立(分二科)亥一、明支分建立(分二科)天一、四靜慮具支多少(分四科)地一、初靜慮五支
云何支分建立?謂初靜慮有五支,何等為五?一尋、二伺、三喜、四樂、五心一境性。kathamaṅgavyavasthānataḥ / prathamaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ca //

地二、第二靜慮四支
第二靜慮有四支,何等為四?一內等淨、二喜、三樂、四心一境性。dvitīyaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāpratā ca //

地三、第三靜慮五支
第三靜慮有五支,何等為五?一捨、二念、三正知、四樂、五心一境性。 tṛtīyaṃ dhyānaṃ pañcāṅgam / pañcāṅgāni upekṣā smṛtiḥ saṃprajanyaṃ sukhaṃ cittaikāgratā ca //

地四、第四靜慮四支
第四靜慮有四支,何等為四?一捨清淨、二念清淨、三不苦不樂受、四心一境性。caturthaṃ dhyānaṃ caturaṅgam / catvāryaṅgāni upekṣāpariśuddhiḥ smṛtipariśuddhiḥ aduḥkhāsukhā vedanā cittaikāgratā ca //

天二、總解立支所由
對治支故、利益支故、彼二所依自性支故。pratipakṣāṅgamupādāya anuśaṃsāṅgamupādāya tadubhayāśrayasvabhāvāṅgaṃ copādāya

亥二、明無色不立支所以
諸無色中不立支分,以奢摩他一味性故。 ārupyeṣvaṅgavyavasthānaṃ nāsti / śamathaikarasatāmupādāya //

戌二、等至建立(分二科)亥一、標由七作意入八地
云何等至建立?謂由七種作意證入初靜慮,如是乃至非想非非想處。kathaṃ samāpattivyavasthānataḥ / saptabhirmanaskāraiḥ prathamaṃ dhyānaṃ samāpadyate / evaṃ yāvannaivasaṃjñānāsaṃjñāyatanaṃ ca //

亥二、列七種作意名 
何等名為七種作意?謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、加行究竟作意、加行究竟果作意。sapta manaskārāḥ katame / lakṣaṇaprati saṃvedī manaskāraḥ ādhimokṣikaḥ prāvivejaḥ ratisaṃgrāhakaḥ mīmāṃsakaḥ prayoganiṣṭhaḥ prayoganiṣṭhāphalaśca (Abhidh-s 69) manaskāraḥ //

戌三、品類建立(分二科)亥一、明三品修因(分二科)天一、初靜慮
云何品類建立?謂初靜慮具軟中上三品熏修。kathaṃ mātrāvyavasthānataḥ / prathamaṃ dhyānaṃ suduparibhāvitaṃ madhyaparibhāvitamadhimātraparibhāvitaśca //

天二、例餘定
如初靜慮,餘靜慮及無色三品熏修亦爾。[tadyathā] prathamaṃ dhyānametraṃ śiṣṭāni dhyānānyārūpyāśca //

亥二、明三品修果(分三科)天一、初靜慮
由軟中上品熏修初靜慮故,於初靜慮中還生三異熟。mṛdumadhyādhimātraparibhāvitasya prathamasya dhyānasya phalaṃ trividhā prathamā dhyānopapattiḥ /

天二、例釋餘靜慮
如初靜慮,於餘靜慮中若熏修、若生果各三品亦爾。 yathā prathamasya dhyānasya evaṃ śiṣṭānāṃ dhyānānāṃ trividhā dhyānopapattiḥ /

天三、別釋四無色(分二科)地一、釋不立生果差別
於無色界中無別處所故,不立生果處所差別。ārūpyeṣu sthānāntarābhāvamupādāyopapattibhedo nāsti /

地二、釋有高下勝劣 
然由三品熏修無色定故,彼異熟生時有高有下、有劣有勝。tatra mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā hīnapraṇītatā prajñāyate //

戌四、名想建立(分二科)亥一、明初靜慮所攝定
云何名想建立?謂於初靜慮所攝定中諸佛世尊及得究竟大威德菩薩摩訶薩所入三摩地,彼三摩地一切聲聞及獨覺等尚不了其名,豈能知數況復證入?kathaṃ saṃjñākaraṇavyavasthānataḥ / prathamadhyānasaṃgṛhītānyāvataḥ samādhīn buddhabodhisattvāḥ samāpadyante / teṣāṃ śrāvakapratyekabuddhā nāmābhijñā api na bhavanti /

亥二、例餘靜慮無色所攝定
如於初靜慮所攝定中,於餘靜慮、無色所攝定中亦爾,如是所說皆依靜慮波羅蜜多。yathā prathamadhyānasaṃgṛhītānevamavaśiṣṭadhyānasaṃgṛhītānyaduta dhyānapāramitāṃ niśritya //

申四、清淨 
何等清淨故?謂初靜慮中邊際定乃至非想非非想處邊際定,是名清淨。kathaṃ viśuddhitaḥ / prāntakoṭikaṃ prathamaṃ dhyānaṃ yāvannaiva saṃjñānāsaṃjñāyatanaṃ viśuddhirityucyate //

巳二、出世間道(分三科)午一、明出世間道體
云何出世道?謂於修道中法智、類智品所攝苦智、集智、滅智、道智,及彼相應三摩地等,lokottaro mārgaḥ katamaḥ / bhāvanāmārge duḥkhasamudayanirodhamārgajñānāni dharmajñānānvayapakṣyāṇi taiśca saṃprayuktaḥ samādhiḥ

午二、明此所依(分二科)未一、明智及相應所依定地
或未至定所攝,或初靜慮乃至無所有處所攝。prathamaṃ vā dhyānaṃ yāvadākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ,

未二、明非想非為智依
非想非非想處唯是世間,不明了想恒現行故,由此道理故名無相,如世尊言乃至有想三摩鉢底,方能如實照了通達。laukikameva aparisphuṭaṃ saṃjñāpracāratāmupādāya / tataścānimittamityucyate // yathoktaṃ bhagavatā yāvadeva saṃjñāsamāpattiḥ tāvadājñāprativedha iti /

午三、明滅定亦出世間(分二科)未一、標滅定體是出世間
滅定亦是出世間攝,由聖道後所證得故,nirodhasamāpattirlokottarā manuṣyeṣvabhinirhiyate /

未二、辨地依(分二科)申一、明初後起地
要於人趣方能引發,或於人趣、或於色界能現在前,manuṣyeṣva bhinirhṛtā manuṣyeṣurūpadhātau vā saṃmukhīkriyate /

申二、明不起地
生無色界多不現起,由住寂靜解脫異熟者於此滅定多不發起勤方便故。ārūpyeṣva syāḥ saṃmukhībhāvo nāsti / śāntavimokṣavipākavihārīṇāṃ tadyatnānārambhatāmupādāya //(Abhidh-s 70)

辰二、三品對(分三科)巳一、軟道(分二科)午一、列三品道
云何軟道?謂軟軟、軟中、軟上品道, mṛdumārgaḥ katamaḥ / mṛdumṛdurmṛdumadhyo mṛdvadhimātraśca

午二、捨三品煩惱
由此道故能捨三界所繫地地中,上上、上中、上下三品煩惱。yena traidhātukāvacarāṇā kleśānāṃ bhūmau bhūmāvadhimātrādhimātramadhimātramadhyamadhimātrāmṛduṃ kleśaprakāra prajahāti //

巳二、中道(分二科)午一、列三品道 
云何中道?謂中軟、中中、中上品道,madhyo mārgaḥ katamaḥ / madhyamṛdurmadhyamadhyo madhyādhimātraśca

午二、捨三品煩惱 
由此道故能捨三界所繫地地中,中上、中中、中軟三品煩惱。yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau madhyādhimātraṃ madhyamadhyaṃ madhyamṛduṃ kleśaprakāraṃ prajahāti //

巳三、上道(分二科)午一、列三品道
云何上道?謂上軟、上中、上上品道,adhimātro mārgaḥ katamaḥ
/ adhimātramṛduradhimātramadhyo 'dhimātrādhimātraśca

午二、捨三品煩惱 
由此道故能捨三界所繫地地中,軟上、軟中、軟軟三品煩惱。yena traidhātukāvacarāṇāṃ kleśānāṃ bhūmau bhūmau mṛdvadhimātraṃ mṛdumadhyaṃ mṛdumṛduṃ kleśaprakāraṃ prajahāti //

辰三、四道對(分四科)巳一、加行道
云何加行道?謂由此道能捨煩惱,是名修道中加行道。prayogamārgaḥ katamaḥ / yena kleśaṃ prajahāti //

巳二、無間道
云何無間道?謂由此道無間永斷煩惱,令無所餘。ānantaryamārgaḥ katamaḥ / yasyānantaraṃ nirantaraḥ kleśaḥ prahīṇo bhavati //

巳三、解脫道
云何解脫道?謂由此道證斷煩惱所得解脫。vimuktimārgaḥ katamaḥ / yena prahīṇe kleśe vimuktiṃ sākṣātkaroti //

巳四、勝進道(分三科)午一、第一解
云何勝進道?謂為斷餘品煩惱所有加行無間解脫道是名勝進道;viśeṣamārgaḥ katamaḥ / tadanyasya kleśaprakārasya prayogānantaryavimuktimārgāḥ viśeṣamārgaḥ /

午二、第二解
又復棄捨斷煩惱加行,或勤方便思惟諸法,或勤方便安住諸法,或進修餘三摩鉢底諸所有道,名勝進道;api khalu kleśaprahāṇaprayogaṃ nirākṛtya dharmacintāyāṃ vā prayuktasya dharmavihāre vā samāpattiviśeṣe vā yo mārgaḥ /

午三、第三解 
又為引發勝品功德,或復安住諸所有道,名勝進道。api khalu vaiśeṣikān guṇānabhinirharato vā yo mārgaḥ //

卯二、傍乘義辨修前法(分二科)辰一、總標四種修
復云何修如是諸道?謂得修、習修、除去修、對治修。mārgabhāvanā katamā / pratilaṃbhabhāvanā niṣevaṇabhāvanā nirdhāvanabhāvanā pratipakṣabhāvanā ca //

辰二、別釋(分二科)巳一、第一解(分四科)午一、得修
得修者謂未生善法修習令生,pratilambhabhāvanā katamā / anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya yā bhāvanā //

午二、習修
習修者謂已生善法修令堅住不忘倍復增廣,niṣevaṇabhāvanā katamā / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhūyobhāvāya vṛddhivipulatāyai yā bhāvanā /

午三、除去修
除去修者謂已生惡不善法修令永斷, nirdhāvanabhāvanā katamā / utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya yā bhāvanā //

午四、對治修  
對治修者謂未生惡不善法修令不生。pratipakṣabhāvanā katamā / anutpannānāṃ pāpakānāmakuśakunāṃ dharmāṇāmanutpādāya (Abhidh-s 71) yā bhāvanā //

巳二、第二解(分四科)午一、得修
又道生時能安立自習氣是名得修,api khalu mārga utpadyamānaḥ svāṃ vāsanāmava sthāpayati sā pratilambhabhāvanā /

午二、習修
即此道現前修習是名習修,sa eva saṃmukhībhūto bhāvanāṃ gacchati sā niṣevaṇabhāvanā /

午三、除去修 
即此道現在前時能捨自障名除去修,svamāvaraṇaṃ vijahāti sā nirdhāvanabhāvanā /

午四、對治修(分二科)未一、釋對治修
即此道既捨自障,令彼未來住不生法,名對治修。vihīnaś cāvaraṇamāyatyāmanutpattidharmatāyāmavasthāpayati sā pratipakṣabhāvanā //

未二、別明四種對治(分二科)申一、列名
復有四種對治名對治修:謂厭壞對治、斷對治、持對治、遠分對治。api khalu caturvidhaḥ pratipakṣaḥ vidūṣaṇāpratipakṣaḥ prahāṇapratipakṣaḥ ādhārapratipakṣaḥ dūrībhāvapratipakṣaśca pratipakṣabhāvanetyucyate //

申二、別釋
云何厭壞對治?謂於有漏諸行見多過患。云何斷對治?謂加行道及無間道。云何持對治?謂解脫道。云何遠分對治?謂此後諸道。 vidūṣaṇāpratipakṣaḥ katamaḥ / sāsraveṣu saṃskāreṣvādīnavadarśanam // prahāṇapratipakṣaḥ katamaḥ / prayogāntaryamārgaḥ // ādharapratipakṣaḥ katamaḥ / vimuktimārgaḥ / dūrībhāvapratipakṣaḥ katamaḥ // tadu parimo mārgaḥ //

寅二、釋前所標不顯名類(分二科)卯一、解五類十一道(分二科)辰一、列略釋(分二科)巳一、列十一道名
又道差別有十一種:謂觀察事道、勤功用道、修治定道、現觀方便道、親近現觀道、現觀道、清淨出離道、依根差別道、淨修三學道、發諸功德道、遍攝諸道道。api khalu vastuparīkṣāmārgaḥ vyāvasāyiko mārgaḥ samādhiparikarmamārgaḥ abhisamayaprāyogiko mārgaḥ abhisamayaśliṣṭo mārgaḥ abhisamayamārgaḥ viśuddhinairyāṇiko mārgaḥ niśrayendriyabhinno mārgaḥ śikṣātrayapariśodhano mārgaḥ sarvaguṇanirhārako mārgaḥ mārgasaṃgrahamārgaśca mārga ityucyate //

巳二、結屬
如是諸道隨其次第謂三十七菩提分法、四種正行、四種法迹、奢摩他、毘鉢舍那、三無漏根。sa punareṣa yathākramaṃ saptatriṃśadabodhipakṣā dharmāḥ catasraḥ pratipadaḥ catvāri dharmapadāni śamatha(ai) vipaśyanā triṇī cendriyāṇī //

辰二、廣別釋(分五科)巳一、一切菩提分法(分二科)午一、總標由五門建立
此中一切菩提分法皆由五門而得建立:謂所緣故、自體故、助伴故、修習故、修果故。smṛtyupasthānānāmālamvanaṃ svabhāvaḥ sahāyaḥ bhāvanā bhāvanāphalañca veditavyam / yathā smṛtyupasthānānāmevamavaśiṣṭānāṃ bodhipakṣāṇām //

午二、別釋(分七科)未一、四念住(分五科)申一、所緣
四念住所緣者謂身、受、心、法,復有四事謂我所依事、我受用事、我自體事、我染淨事。smṛtyupasthānānāmālambanaṃ katamat / kāyo vedanā cittaṃ dharmāḥ // api khalvātmāśrayavastu ātmopabhogavastu ātmavastu ātmasaṃkleśavyavadānavastu ca //

申二、自體
自體者謂慧及念。svabhāvaḥ katamaḥ / prajñā smṛtiśca //

申三、助伴
助伴者謂彼相應心心所等。 sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ /

申四、修習(分二科)酉一、釋於內等身心法修循身等觀(分二科)戌一、總標
修習者謂於內身等修循身等觀,如於內,於外、於內外亦爾。bhāvanā katamā / adhyātmaṃ kāyādiṣu kāyādyanupaśyanā // yathā adhyātmamevaṃ bahirdhā adhyātmavahirdhā //

戌二、別釋(分二科)亥一、釋於內等身修循身觀(分二科)天一、釋內等身
內身者謂於此身中所有內色處,外身者謂外所有外色處,內外身者謂內處相應、所有外處根所依止,又他身中所有內色處。 adhyātmaṃ kāyaḥ katamaḥ / yānyasmin kāye ādhyatmikāni rūpīṇyāyatanāni // bahirdhākāyaḥ katamaḥ / bahirdhā rūpīṇyāyatanāni // adhyātmavahirddhā kāyaḥ katamaḥ / ādhyātmikāyatanasaṃbaddhāni (Abhidh-s 72) bāhyānyāyatanāni / indriyādhiṣṭhānāni pārasāntānikāni cādhyātmikāni rūpīṇyāyatayāni /

天二、釋修循身觀
云何於身修循身觀?謂以分別影像身與本質身平等循觀。kāye kāyānupaśyanā katamā / yā vikalpapratibimbakāyena prakṛtibimbakāyasya samatāpaśyanā /

亥二、釋於內等受心法修循受等觀(分二科)天一、釋內等受(分二科)地一、釋受
內受者謂因內身所生受,外受者謂因外身所生受,內外受者謂因內外身所生受。 adhyātmaṃ vedanā katamā / adhyātmaṃ kāyamupādāyotpannā vedanā // bahirddhā vedanā katamā / bahirddhā kāyamupādayotpannā vedanā // adhyātmabahirddhā vedanā katamā / adhyātmābahirddhākāyamupādāyotpannāvedanā //

地二、例心法 
如受,心法亦爾。yathā vedanā evaṃ cittaṃ dharmāḥ //

天二、例釋循受等觀 
如於身修循身觀,如是於受等修循受等觀,如其所應。 yathā kāye kāyānupaśyanā evaṃ vedanādiṣu vedanādyanupaśyanā yathāyogaṃ veditavyāḥ /

酉二、釋九種修習差別(分二科)戌一、總標
又修習者謂欲、勤、策、勵、勇猛、不息、正念、正知及不放逸修習差別故。api khalu bhāvanā chando vīryaṃ vyāyāma utsāhaḥ utsūḍhiraprativāṇiḥ smṛtiḥ saṃprajanyaṃ apramādaśca //

戌二、別釋(分九科)亥一、欲
欲修習者謂為對治不作意隨煩惱,chandabhāvanā amanasikaropakleśapratipakṣeṇa /

亥二、勤
勤修習者謂為對治懈怠隨煩惱, vīryabhāvanā kausīdyopakleśapratipakṣeṇa /

亥三、策
策修習者謂為對治惛沈、掉舉隨煩惱,vyāyāmabhāvanā layauddhatyopakleśapratipakṣeṇa //

亥四、勵 
勵修習者謂為對治心下劣性隨煩惱,utsāhabhāvanā cetaso 'līnatvopakleśapratipakṣeṇa //

亥五、勇猛
勇猛修習者謂為對治疏漏疲倦隨煩惱,utsūḍhibhāvanā viṣādaparisravaparikhedopakleśapratipakṣeṇa //

亥六、不息
不息修習者謂為對治得少善法生知足喜隨煩惱,aprativāṇibhāvanā kuśalapakṣeṇa alpamātra saṃtuṣṭyupakleśapratipakṣeṇa //

亥七、正念
正念修習者謂為對治忘失尊教隨煩惱,smṛtibhāvanā bhagavataḥ śāsane saṃmoṣopakleśapratipakṣeṇa //

亥八、正知 
正知修習者謂為對治毀犯追悔隨煩惱,saṃprajanyabhāvanā āpattivipratisāropakleśapratipakṣeṇa //

亥九、不放逸
不放逸修習者謂為對治捨諸善軛隨煩惱。apramādabhāvanā kuśaleṣu nikṣiptadhuratopakleśapratipakṣeṇa //

申五、修果
修果者謂斷四顛倒趣入四諦,身等離繫。 bhāvanāphalaṃ katamat / catu rviparyāsaprahāṇaṃ catuḥ satyāvatāraḥ kāyādivisaṃyogaḥ //

未二、四正斷(分五科)申一、所緣
四正斷所緣者:謂已生、未生、所治、能治法。catuḥ samyakprahāṇānāmālambanaṃ katamat / utpannānutpannavipakṣapratipakṣāḥ //

申二、自體
自體者謂精進。svabhāvaḥ katamaḥ / vyāyāmaḥ //

申三、助伴 
助伴者謂彼相應心心所等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ /

申四、修習(分二科)酉一、總標
修習者如契經說生欲策勵發起正勤策心持心,bhāvanā katamā / taduktaṃ sūtre chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛṇhāti cittaṃ pradadhāti /

酉二、別釋(分二科)戌一、總說 
此中諸句顯修正勤及所依止。ityevamādibhiḥ padaistatravīryāśrayabhāvanā paridīpitā //

戌二、別說(分二科)亥一、勤所依止
所依止者謂欲,āśrayaḥ chandaḥ /

亥二、正勤等三 
正勤者謂策勵等,於止舉捨相作意中為欲損減惛沈、掉舉發起正勤,故次說言策心持心。 vīryamudyogaḥ / śamathagragrahopekṣānimittamanasikāreṣu chandaṃ (janayati) layauddhatyāpakarṣaṇe vīryamārabhate evaṃ tadanantaraṃ (Abhidh-s 73) cittaṃ pragṛṇhāti pradadhātīpratyucyate /

申五、修果
修果者謂盡棄捨,一切所治於能對治若得若增是名修果。 bhāvanā phalaṃ katamat / aśeṣavipakṣahāniḥ pratipakṣapratilambhaḥ pratipakṣavṛddhiśca // taducyate bhāvanāphalam /

未三、四神足(分五科)申一、所緣 
四神足所緣者謂已成滿定所作事。caturṛddhipādānāmālambanaṃ katamat / niṣpajñena samādhinā yatkaraṇīyaṃ kṛtyam //

申二、自體
自體者謂三摩地。 svabhāvaḥ katamaḥ / samādhiḥ //

申三、助伴(分二科)酉一、總標 
助伴者謂欲、勤、心、觀及彼相應心、心所等。sahāyaḥ katamaḥ / chandovīryaṃ cittaṃ mīmāṃsā tatsaṃprayuktāśca cittacaitasikā dharmāḥ //

酉二、別釋(分二科)戌一、第一解(分四科)亥一、欲
云何欲三摩地?謂由殷重方便,觸心一境性。chandasamādhiḥ katamaḥ / yatsatkṛtya prayogamāgamya spṛśati cittasyaikāgratām //

亥二、勤
云何勤三摩地?謂由無間方便,觸心一境性。vīryasamadhiḥ katamaḥ / yatsātatya prayogamāgamya spṛśati cittasyaikāgratām //

亥三、心
云何心三摩地?謂由先修三摩地力,觸心一境性。cittasamādhiḥ katamaḥ / pūrvasamādhibhāvanāmāgamya svarasena spṛśati cittasyaikāgratām //

亥四、觀 
云何觀三摩地?謂由聞他教法內自簡擇,觸心一境性。mīmāṃsāsamādhiḥ katamaḥ / deśanādharmaśravaṇamāgamya pratyātmaṃ pratisaṃkhyāya spṛśati cittasyaikāgratām //

戌二、第二解(分四科)亥一、欲 
又欲三摩地者謂由生欲,觸心一境性。punaḥ chandasamādhiḥ yat chandaṃ janayan spṛśati cittasyaikagratām //

亥二、勤
勤三摩地者謂由策勵發起正勤,觸心一境性。vīryasamādhiḥ yat vīryamārapramāṇaḥ spṛśati cittasyaikāgratām //

亥三、心
心三摩地者謂由持心,觸心一境性。cittasamādhiḥ yat cittaṃ pradadhat spṛśati cittasyaigratām //

亥四、觀 
觀三摩地者謂由策心,觸心一境性。mīmāṃsāsamādhiḥ yat cittaṃ pragṛṇhan spṛśati cittasyaikāgratām //

申四、修習(分二科)酉一、釋修八種斷行(分二科)戌一、總標列名
修習者謂數修習八種斷行,何等為八?謂欲、精進、信、安、正念、正知、思、捨。bhāvanā katamā / aṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ / katame aṣṭau / chandaḥ vyāyāmaḥ śraddhā praśrabdhiḥ smṛtiḥ saṃprajanyaṃ cetanā upekṣā ca /

戌二、略攝為四
如是八種略攝為四,謂加行、攝受、繼屬、對治。te punaraṣṭau samāsataścaturdhā saṃgṛhyante / vyāyasāyikaḥ anugrāhakaḥ aupanivandhikaḥ prātipakṣikaśca //

酉二、釋二種修
又欲、勤、心、觀修有二種,謂並因緣聚散遠離修、不劣不散彼二所依隨順修。chandavīryacittamīmāṃsābhāvanā punardvividhā / nidānaṃ saṃkṣepavikṣepa parivarjanabhāvana alīnatvāvikṣepatadubhayāśrayānukūlabhāvanā ca //

申五、修果(分三科)酉一、第一種果
修果者謂已善修治三摩地故,隨所欲證所通達法即能隨心通達變現;phalaṃ katamat / kuśalasamādhiparikarmataḥ yathākarmaṃ dharmābhijñā yathācittamabhijñāpradarśanam /

酉二、第二種果
又於別別處所法中證得堪能自在作用,如所願樂能辦種種神通等事;api ca teṣu teṣu dharmeṣu adhigamaḥ prātiḥ karmaṇyatā vaśitā kāritraṃ yatheṣṭaṃ nānāvidhānāmṛdudhyādīnāṃ vastūnāṃ

酉三、第三種果
又能引發勝品功德。niṣpādanamadhiguṇānāṃ nirhāraśca //

未四、五根(分五科)申一、所緣
五根所緣者謂四聖諦。(Abhidh-s 74) pañcendriyāṇāmālambanaṃ katamat / catvāryāryasatyāni //

申二、自體
自體者謂信、精進、念、定、慧。svabhāvaḥ katamaḥ / śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca //

申三、助伴 
助伴者謂彼相應心心所等。sahāya katamaḥ / tatsaṃprayuktāścittacaitasikā dharmāḥ //

申四、修習(分五科)酉一、信 
修習者謂信根於諸諦起忍可行修習;bhāvanā katamā / yat śraddhendriyeṇa satyeṣu abhisaṃpratyayasamutthānaṃ prayogabhāvanā /

酉二、精進
精進根於諸諦生忍可已,為覺悟故起精進行修習;vīryendriyeṇa satyeṣu utpannābhisaṃpratyayasyābhisaṃbodhyarthaṃ vyāyāmasamutthānaprayogabhāvanā /

酉三、念 
念根於諸諦發精進已,繫念起不忘失行修習; smṛtīndriyeṇa satyeṣu ārabdhavīryasya smṛtisaṃprayogā dharmasaṃmopasamutthānaprayogabhāvanā /

酉四、定
定根於諸諦既繫念已,起心一境性行修習;samādhīndriyeṇa satyeṣu saṃprayukta smṛteḥ cittaikāgratāsamutthānaprayogabhāvanā /

酉五、慧
慧根於諸諦心既得定,起簡擇行修習。prajñendriyeṇa satyeṣu samāhitacittasya pravicayasamutthānaprayogabhāvanā /

申五、修果(分二科)酉一、第一種果
修果者謂能速發諦現觀,bhāvanāphalaṃ katamat / satyābhisamayasamutthānataḥ

酉二、第二種果 
及能修治煖、頂,引發忍、世第一法。uṣmagatamūrdhaparikarmataśca kṣāntilaukikāgradharmanirhāraḥ //

未五、五力(分二科)申一、例同五根 
如五根,五力亦爾。yathā pañcendriyāṇi tathā pañca balāni /

申二、顯差別義
差別者由此能損減所對治障,不可屈伏,故名為力。eṣāṃ viśeṣaḥ taiḥ vipakṣāntarāyanirllekho 'navamudyateti balānītyucyante //

未六、七覺支(分五科)申一、所緣
七覺支所緣者謂四聖諦如實性。sapta bodhyaṅgānāmālambanaṃ katamat / caturṇāmāryasatyānāṃ yathābhūtatā /

申二、自體(分二科)酉一、總列 
自體者謂念、擇法、精進、喜、安、定、捨。svabhāvaḥ katamaḥ / smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca //

酉二、別釋(分二科)戌一、分釋前四覺支
念是所依支,擇法是自體支,精進是出離支,喜是利益支,smṛtiḥ saṃniśrayāṅgam / dharmavicayaḥ svabhāvāṅgam / vīryaṃ niryāṇāṅgam / prītiḥ anuśaṃsāṅgam /

戌二、合釋後三覺支(分二科) 亥一、釋立支 
安、定、捨是不染污支,praśrabdhiḥ / samādhiḥ upekṣā cāsaṃkleśāṅgam /

亥二、釋所以 
由此不染污故、依止不染污故、體是不染污故。 asaṃkleśataḥ asaṃkleśāśrayataḥ asaṃkleśasvabhāvataśca //

申三、助伴 
助伴者謂彼相應心心所等。 sahāyaḥ katamaḥ / tatsaṃprayuktāśrittacaitasikā dharmāḥ //

申四、修習(分二科)酉一、標舉四門修習 
修習者謂依止遠離、依止無欲、依止寂滅,迴向棄捨修念覺支。如念覺支,乃至捨覺支亦爾,bhāvanā katamā / vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ smṛtisaṃbodhyaṅgam /

酉二、以四句屬配四諦
如是四句次第顯示緣四諦境修習覺支。 yathā smṛtisaṃbodhyaṅgaṃ tathā yāvat upekṣāsaṃbodhyaṅgam // ebhiḥ catubhiḥ padairyathākramaṃ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā /

申五、修果 
修果者謂見所斷煩惱永斷。bhāvanāphalaṃ katamat / darśanaheyānāṃ kleśānāṃ prahāṇam //

未七、八聖道支(分五科)申一、所緣
八聖道支所緣者謂即此後時四聖諦如實性。 aṣṭānāmāryamārgāṅgānāmālambanaṃ katamat / taduttarakālaṃ caturṇāmāryasatyānāṃ yathābhūtatā //

申二、自體(分二科) 酉一、標
自體者謂正見、正思惟、正語、正業、正命、正精進、正念、正定。 svabhāvaḥ katamaḥ / samyagdṛṣṭiḥ samyakkarmmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiśca //

酉二、釋(分六科)戌一、正見
正見是分別支,samyagadṛṣṭiuḥ paricchedāṅgam / (Abhidh-s 75)

戌二、正思惟 
正思惟是誨示他支,samyaksaṃkalpa parasaṃprāpaṇāṅgam /

戌三、正語正業正命 
正語、正業、正命是令他信支,見、戒、命清淨性故,samyagvākkarmāntājīvāḥ parasaṃpratyapāṅgam / darśanaśīlājīvaviśuddhitāmupādāya /

戌四、正精進 
正精進是淨煩惱障支,samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam /

戌五、正念 
正念是淨隨煩惱障支,

戌六、正定 
正定是能淨最勝功德障支。samyaksamādhiḥ vaiśeṣikaguṇāvaraṇa viśodhanāṅgam //

申三、助伴
助伴者謂彼相應心心所等。sahāyaḥ katamaḥ / tatsaṃprayuktāścittacaitasikādharmāḥ //

申四、修習 
修習者如覺支說。bhāvanā katamā / bhāvanā tu bodhyaṅgavat //

申五、修果
修果者謂分別、誨示他、令他信、煩惱障淨、隨煩惱障淨、最勝功德障淨故。 bhāvanā phalaṃ katamat / paricchedaḥ parasaṃprāpaṇaṃ parasaṃpratyayaḥ kleśāvaraṇaviśodhanamupakleśāvaraṇaviśodhanaṃ vaiśeṣikaguṇāvaraṇaviśodhanaṃ ca //

巳二、四種正行(分二科)午一、標
四種正行者謂苦遲通行、苦速通行、樂遲通行、樂速通行。catasraḥ pratipadaḥ katamāḥ / duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā //

午二、釋 
初謂鈍根,未得根本靜慮;第二謂利根,未得根本靜慮;第三謂鈍根,已得根本靜慮;第四謂利根,已得根本靜慮。prathamā mṛdvindriyāṇāmanupalabdhamauladhyānam / dvitīyā tīkṣṇendriyāṇāmanupalabdhamauladhyānam / tṛtīyā mṛdvindriyāṇāmupalabhamauladhyānam / caturthī tīkṣṇendriyāṇāmupalabdhamaula dhyānam //

巳三、四種法跡(分二科)午一、標 
四種法迹者謂無貪、無瞋、正念、正定。catvāri dharmapadāni katamāni / alobhādveṣāṇāṃ samyak smṛtiḥ samyak samādhiḥ /

午二、釋 
無貪、無瞋能令增上戒學清淨,正念能令增上心學清淨,正定能令增上慧學清淨。
alobhādveṣāṇāmadhiśīlaśikṣāviśuddhiḥ / samyaksmṛtānāmadhicittaśikṣāviśuddhiḥ / samyaksamādhitānāmadhiprajñaśikṣāviśuddhiḥ //

巳四、奢摩他毗缽舍那(分三科) 午一、明奢摩他九種住心   
奢摩他者謂於內攝心令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持。śamathaḥ katamaḥ / adhyātmaṃ cittasya upanibandhaḥ sthāpanā saṃsthāpanā avasthāpanā upasthāpanā damanaṃ śamanaṃ vyupaśamanam ekotīkaraṇaṃ samādhānaṃ ca //

午二、明毗缽舍那四種觀行 
毘鉢舍那者謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,為欲對治粗重相結故,為欲制伏諸顛倒故,令無倒心善安住故。vipaśyanā katamā / yā dharmān vicinoti pravivinoti parivitarkkayati parimīmāṃsamāpataye / ca kāma pratipakṣadauṣṭhulyanimittasaṃyojanataḥ kāmābhibhavānāṃ viparyāsataḥ aviparyastacittasyāvasthāpanataśca //

午三、合解(分二科)未一、標
又依奢摩他、毘鉢舍那立四種道:api khalu śamathavipaśyanāmāgamya catvāro mārgāḥ /

未二、釋(分四科)申一、第一類 
或有一類已得奢摩他非毘鉢舍那,此類依奢摩他進修毘鉢舍那;ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ / tatprakāraṃ śamathaṃ niśritya vipaśyanāmāpanā /

申二、第二類 
或有一類已得毘鉢舍那非奢摩他,此類依毘鉢舍那進修奢摩他;ekatyaḥ vipaśyanāyā lābhī na śamathasya / tatprakārāṃ vipaśyanā niśritya śamathabhāvanā /

申三、第三類 
或有一類不得奢摩他亦非毘鉢舍那,此類專心制伏惛沈、掉舉雙修二道;ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ / tatsaṃbaddhacittasya layau ddhatyāpakarṣaṇād yugapadubhayamārga bhāvanā /

申四、第四類 
或有一類已得奢摩他及毘鉢舍那,此類奢摩他、毘鉢舍那二道和合平等雙轉。ekatyaḥ śamathasya lābhī vipaśyanāyāśca / tasya śamathavipaśyanobhayamārga yuktasya samaṃ
yugapat pravṛttiḥ //

巳五、三無漏根(分二科)午一、標 
三根者謂未知當知根、已知根、具知根。trīṇīndriyāṇi / ajñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ (Abhidh-s 76) ca //

午二、釋(分三科) 未一、未知當知根
云何末知當知根?謂於加行道及於見道十五心剎那中所有諸根。 ajñātamājñāsyāmīndriyaṃ katamat / prayogamārge pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam //

未二、已知根
云何已知根?謂從第十六見道心剎那已上,於一切有學道中所有諸根。ājñendriyaṃ katamat / ṣoḍaśāt darśanamārgacittakṣaṇādrūdhvaṃ sarvasmin śaikṣamārge yadindriyam //

未三、具知根 
云何具知根?謂於無學道所有諸根。ājñātāvīndriyaṃ katamat / aśaikṣamārgeyadindriyam //

卯二、釋修義(分二科)辰一、釋依初靜慮道修欲繫善根
依初靜慮地現修道時,亦修欲界繫所有善根,於彼得自在故。prathamadhyānabhūmikānāṃ bhāvanāmārge kāmāvacarāṇi kuśalamūlakānyapi bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ /

辰二、例釋依一切上地道修下善根
如依初靜慮地修欲界善根,如是依一切上地現修道時皆能修習下界、下地所有善根,於彼得自在故。yathā prathamadhyānabhūmikānāṃ kāmāvacarāṇi kuśalamūlakāni bhāvanāṃ gacchanti tathā sarvepāmūrdvabhūmikānāṃ bhāvanāmārge adhobhūmikāni kuśalamūlakāni bhāvanāṃ gacchanti / teṣu vibhutvalābhataḥ //

癸五、究竟道(分二科)子一、問
何等究竟道?niṣṭhāmārgaḥ katamaḥ /

子二、答(分二科)丑一、總標(分二科)寅一、例諸究竟道法
謂依金剛喻定一切粗重永已息故、一切繫得永已斷故、永證一切離繫得故,從此次第無間轉依證得盡智及無生智、十無學法等。vajropamaḥ samadhiḥ / sarvadauṣṭhulyānāṃ pratipraśrabdheḥ sarvasaṃyogānāṃ prahāṇāt sarvavisaṃyogānāmadhigamācca / tadanantaraṃ nirantarāśrayapravṛttiḥ prāptakṣayajñānam anutpādajñānaṃ daśāśaikṣā dharmāḥ /

寅二、別釋十無學法
何等為十?謂無學正見乃至無學正定、無學正解脫、無學正智,如是等法名究竟道。katame daśa / aśaikṣasya samyagdṛṣṭiryāyada śaikṣasya samyaksamādhiḥ aśaikṣasya samyagvimokṣaḥ aśaikṣasya samyag jñānaṃ ca // evamādayo dharmā niṣṭhāmārga ucyate //

丑二、別解(分八科)寅一、一切粗重  
云何名為一切粗重?略說有二十四種:謂一切遍行戲論粗重、領受粗重、煩惱粗重、業粗重、異熟粗重、煩惱障粗重、業障粗重、異熟障粗重、蓋粗重、尋思粗重、飲食粗重、交會粗重、夢粗重、病粗重、老粗重、死粗重、勞倦粗重、堅固粗重、上粗重、中粗重、細粗重、煩惱障粗重、定障粗重、所知障粗重。 katamāni sarvadauṣṭhulyāni / saṃ kṣepataścaturviśatiḥ / tadyathā sarvatragamabhilāpadauṣṭhulyaṃ veditadauṣṭhulyaṃ kleśadauṣṭhulyaṃ karmadauṣṭhulyaṃ vipākadauṣṭhulyaṃ kleśāvaraṇādauṣṭhulyaṃ karmāvaraṇadauṣṭhulyaṃ vipākāvaraṇadauṣṭhulyaṃ nivaraṇadauṣṭhulyaṃ vitarkkadauṣṭhulyaṃ āhāradauṣṭhulyaṃ maithunadauṣṭhulyaṃ svapnadauṣṭhulyaṃ vyādhidauṣṭhulyaṃ jarādauṣṭhulyaṃ maraṇadauṣṭhulyaṃ pariśramadauṣṭhulyaṃ dṛḍhadauṣṭhulyam audārikadauṣṭhulyaṃ madhyadauṣṭhulyaṃ sūkṣmadauṣṭhulyaṃ samāpattyāvaraṇadauṣṭhulyaṃ jñeyāvaraṇadauṣṭhulyaṃ ca //

寅二、繫得 
云何繫得?謂於粗重積集假立繫得性。saṃyogaḥ katamaḥ / dauṣṭhulyāciteṣu saṃyogalābhateti vijñaptiḥ //

寅三、離繫得 
云何離繫得?謂於粗重離散假立離繫得性。visaṃyogaḥ katamaḥ / dauṣṭhulyavikṣipteṣu visaṃyogalābhateti vijñaptiḥ //

寅四、金剛喻定(分二科)卯一、出體 
云何金剛喻定?謂居修道最後斷結道位所有三摩地,vajropamaḥ samādhiḥ katamaḥ / bhāvanāmārgagatasya taduttaraṃ saṃyojanaprahāṇamārgavasthāyāṃ yaḥ samādhiḥ

卯二、釋(分二科)辰一、以二道釋(分二科) 巳一、總標
或加行道攝、或無間道攝。prayogamārgasaṃgraho vā ānantaryamārgasaṃgraho vā /

巳二、別釋 
加行道攝者謂從此已去非一切障所礙能破一切障,無間道攝者謂從此無間盡智、無生智生。prayogamārgasaṃgrahastu tataḥ paraṃ sarvairāvaraṇairacchādyaḥ sarvāvarāṇānāṃ ca bhedaka iti /ānantaryamārgasaṃgrahastu yadanantaraṃ kṣayajñānānutpādajñānotpattiḥ /

辰二、以四義釋(分二科)巳一、標
又此三摩地無間堅固一味遍滿,sa ca samādhiḥ nirantaraḥ dṛḍhaḥ ekarasaḥ vyāpī ca //

巳二、引經證
為顯此義薄伽梵說:如大石山無缺無隙無穴一段,極善圓滿十方猛風所不動轉。 etadarthapratibimbanārthaṃ (Abhidh-s 77) bhagavatoktaṃ tadyathā mahāśailaparvato 'khaṇḍo 'cchidro 'śuṣira ekaghanaḥ susaṃvṛtto daśadigvātākampyaśca //

寅五、無間轉依(分二科)卯一、標
云何名為無間轉依?謂已證得無學道者三種轉依,katamā nāma nirantarāśrayapravṛttiḥ / aśaikṣamārgalābhinaḥ trividhā āśrayapravṛttiḥ /

卯二、釋
何等為三?謂心轉依、道轉依、粗重轉依。 katamāstisraḥ / cittāśrayamapravṛttiḥ māryāśrapapravṛttiḥ dauṣṭhulyāśrayapravṛttiśca //

寅六、盡智
云何盡智?謂由因盡所得智或緣盡為境。kṣayajñānaṃ katamat / hetukṣayeṇa yad śānaṃ labhyate kṣayaviṣayā lambanaṃ vā //

寅七、無生智
云何無生智?謂由果斷所得智,或緣果不生為境。anutpādajñānaṃ katamat / phalaprahāṇena yad jñānaṃ labhyate phalānutpattiviṣayālambanaṃ vā //

寅八、十無學法
十無學法當知依止無學戒蘊、定蘊、慧蘊、解脫蘊、解脫知見蘊說。daśāśaikṣā dharmāstu aśaikṣāṇāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ cādhikṛtya veditavyāḥ //

庚三、辨四行相(分二科)辛一、總標 
如是道諦總有四種行相差別,謂道相、如相、行相、出相。tathā ca mārgasatyasya catvāraḥ prakārabhedāḥ / mārgalakṣaṇaṃ nyāyalakṣaṇaṃ pratipadlakṣaṇaṃ nairyāṇikalakṣaṇaṃ ca //

辛二、別釋(分四科)壬一、道相 
云何道相?因此尋求真實義故。kimupādāya mārgalakṣaṇam / tattvārthaparimārgaṇatāmupādāya //

壬二、如相
云何如相?以能對治諸煩惱故。kimupādāya nyāyalakṣaṇam / kleśapratipakṣatāmupādāya //

壬三、行相
云何行相?善能成辦心令不顛倒故。 kimupādāya pratipallakṣaṇam / cittāviparyāsapratipādanātāmupādāya //

壬四、出相
云何出相?趣真常迹故。kimupādāya nairyāṇikalakṣaṇam / nityapadayānatāmupādāya //

戊三、問答分別十六行世出世間有何差別(分二科)己一、問答世出世行差別(分二科)庚一、問 
於諸諦中十六行相皆通世間及出世間,世間、出世間有何差別?satyeṣu ṣoḍaśākārāḥ laukikā lokottarāśca // laukikānāṃ lokottarāṇāṃ ca katamaḥ prabhedaḥ /

庚二、答(分二科) 辛一、標三因 
於所知境不善悟入、善悟入性差別故,有障、無障性差別故,有分別、無分別性差別故。jñeye akuśalapraveśakuśalyapraveśastrabhāvaprabhedataḥ sāvaraṇanirāvaraṇasvabhāvaprabhedataḥ savikalpanirvikalpasvabhāvaprabhedataśca //

辛二、釋(分二科)壬一、世間行 
所以者何?於諸諦中無常、苦等十六世間行相不善通達真如性故,煩惱所隨眠故,依名言門起戲論故。 kena hetunā satyeṣu anityaduḥkhādayaḥ ṣoḍaśa lauaukikākārāḥ / tathāgata aprativedhataḥ kleśānuśayataḥ abhilāpamukhena prapañcanataśca //

壬二、出世間行 
出世行相與此相違。lokottarākārāḥ tadviparyayeṇa /

己二、釋出世行無分別而善悟入(分二科)庚一、約無常行釋 
出世行相現在前時雖復現證見無常義,然不依名言戲論門見此是無常義。lokottarākāreṣu varttamāno 'nityārthaṃ paśyati sākṣādanubhavati notvanityaṃ paśyati abhilāpaprapañcamukhena /

庚二、例餘行
如無常行相於無常義,餘行相於餘義隨其所應當知亦爾。yathā anityākārā anityārthe evaṃ śiṣṭhākarāḥ śiṣṭārtheṣu yathāyogaṃ veditavyāḥ //(Abhidh-s 78)