2013年1月8日 星期二

集論41--諦品-集諦-業

壬二、煩惱增上所生業(分二科)癸一、問 
云何煩惱增上所生諸業?kleśādhipateyaṃ karma katamat /

癸二、答(分三科)子一、略標二五業(分二科)丑一、明二業
謂若思業、若思已業總名業相。cetanā karma cetayitvā karma ca /

丑二、標五業(分二科)寅一、略標
又有五種業:一取受業、二作用業、三加行業、四轉變業、五證得業,sarvaṃ karmalakṣaṇaṃ nāma // punaḥ karma pañcavidham / upalabdhikarma kāritrakarma vyavasāyakarma pariṇatikarma prāptikarma ca /

寅二、釋義
今此義中意多分別加行業。asmiṃstvarthe yad bhūyasā vyavasāyakarmābhipretam //

子二、廣釋初所標(分二科)丑一、標思業思已業
何等思業?謂福業、非福業、不動業。何等思已業?謂身業、語業、意業。cetanākarma katamat / puṇyakarma apuṇyakarma āniṃjyakarma ca // cetayitvā karma katamat / kāyakarma vākkarma manaskarma ca /

丑二、廣此二業(分三科)寅一、廣前思已業(分五科)卯一、正明根本業道(分二科)辰一、總標善不善業
又此身語意三業或善或不善,tāni trīṇi kāyavāṅmanaskarmāṇi akuśalāni kuśalāni ca /


辰二、別釋(分二科)巳一、不善業 
不善者即十不善業道:謂殺生、不與取、欲邪行、虛誑語、離間語、粗惡語、雜穢語、貪欲、瞋恚、邪見;akuśalāni katamāni daśākuśalakarmapathāḥ / prāṇātipātaḥ adattādānam kāmamithyācāraḥ mṛṣāvādaḥ piśunavāk paruṣavāk saṃbhinnapralāpaḥ abhidyā vyāpādaḥ mithyādṛṣṭiśca /

巳二、善業
善者即十善業道:謂離殺生、離不與取、離欲邪行、離虛誑語、離離間語、離粗惡語、離雜穢語、無貪、無瞋、正見。 kuśalāni katamāni / daśa kuśalakarmāpathāḥ / prāṇātipātād viratiḥ adattādānādviratiḥ kāmamithyācārādviratiḥ mṛṣāvādādviratiḥ piśunavāco viratiḥ paruṣavāco viratiḥ saṃbhinnapralāpādviratiḥ anabhidhyā avyāpādaḥ samyagdṛṣṭiśca //

卯二、以五門分別業道(分二科)辰一、總標
又殺生等應以五門分別其相:apica prāṇātipātādīnāṃ yathāyogaṃ pañca lakṣaṇaprabhedāḥ /

辰二、別列 
謂事故、意樂故、方便故、煩惱故、究竟故。vastutaḥ āśayataḥ prayogataḥ kleśataḥ niṣṭhāgamanataśca //

卯三、明故思業(分二科)辰一、明五種故思業(分二科)巳一、引經問
如契經言故思造業,云何名為故思造業?yaduktaṃ sūtre cetanākarma / katamāni cetanākarmāṇi

巳二、答標五種業名
謂他所教勅故思造業、他所勸請故思造業、無所了知故思造業、根本執著故思造業、顛倒分別故思造業。parājñaptisaṃcetanīyatākarma paramasaṃjñaptisaṃcetatīyatākarma avijñāyasaṃcetanīyatākarma mūlābhiniveśasacetanīyatākarma viparyāsasaṃcetanīyatākarma ca /

辰二、明受異熟(分二科)巳一、明二業受異熟
此中根本執著故思造業、顛倒分別故思造業若作、若增長非不受異熟;teṣu mūlābhiniveśasaṃcetanīyatākarma viparyāsaṃcetana yatā karma ca / teṣu mūlābhiniveśasaṃcetanīyatā karmaviparyāsasaṃcetanīyatākarmabhyāṃ yadi kṛtaṃ bhavatyupacitaṃ ca na nāsya vipākaḥ pratisaṃvedyate /

巳二、釋作及增長
作者謂起造諸業令其現行,增長者謂令習氣增益。kṛtaṃ samudācārasamutthāpitam / upacitaṃ ca vāsanā samupacitam //(Abhidh-s 54)

卯四、明決定業(分二科)辰一、引經問
如契經言決定受業,云何名為決定受業?yadūktaṃ sūtre niyatavedanīyaṃ karma iti / katame niyaptāḥ

辰二、答標三種決定
謂作業決定、受異熟決定、分位決定。karmakiyāniyamaḥ vipākapatisaṃvedanāniyamaḥ avasthāniyamaśca //

卯五、明異熟(分五科)辰一、不善業道果(分三科)巳一、異熟果
十不善業道,異熟果者於三惡趣中隨下中上品受傍生、餓鬼、那落迦異熟,tanna daśānāmakuśalānāṃ karmapathānāṃ vipākaphalaṃ triṣu apāyeṣu / mṛdūmadhyādhimātrāṇāṃ tiryakpretanarakeṣu vipākaḥ /

巳二、等流果
等流果者各隨其相於人趣中感得自身眾具衰損,niṣyandaphalaṃ pratyekaṃ tadānurūpyeṇa manuṣyeṣūpanannānā mātmabhāvaparigrahayorvipattiḥ /

巳三、增上果
增上果者各隨其相感得所有外事衰損,廣說如經。 adhipatiphalaṃ pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ vipattiḥ / yathoktaṃ sūtre /

辰二、善業道果(分三科)巳一、異熟果
十善業道,異熟果者於人天趣中受人天異熟,daśānāṃ kuśalānāṃ karmapathānāṃ vipākaphalaṃ devamanuṣyamatiṣūpapadyamānānāṃ deveṣu manuṣyeṣu vā vipākaḥ /

巳二、等流果 
等流果者即於彼處各隨其相感得自身眾具興盛, niṣyandaphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇa ātmābhāvaparigrahayoḥ saṃpattirabhinirvarttate /

巳三、增上果 
增上果者即於彼處各隨其相感得所有外事興盛。adhipattiphalaṃ tadāyataneṣu pratyekaṃ tadānurūpyeṇaiva vāhyānāṃ bhāvānāṃ saṃpattirabhinirvarttate /

辰三、引滿果(分二科)巳一、總標
善不善業於善趣、惡趣中感生異熟時有招引業、圓滿業,kuśalānāmakuśalānāṃ ca karmaṇāṃ sugatau durgatau ca vipāko 'bhinirvarttate /

巳二、別釋 
招引業者謂由此業能感異熟果,圓滿業者謂由此業生已領受愛不愛果。taccākṣepakeṇa karmaṇā paripūrakeṇa ca karmaṇā / ākṣepakaṃ karma katamat / yena phala vipāko 'bhinirvarttate / paripūrakaṃ karma katamat / yenopapanna iṣṭāniṣṭaphalaṃ vedayate /

辰四、明一多果業(分四科) 巳一、一業一身
或有業由一業力牽得一身,yena ekena karmaṇā ekamātmabhavanākṣipati vā

巳二、一業多身
或有業由一業力牽得多身,

巳三、多業一身
或有業由多業力牽得一身, anekena karmaṇā ekamātmabhāvamākṣipati vā

巳四、多業多身 
或有業由多業力牽得多身。anekena karmaṇā anekamātmabhāvamākṣipati vā //

辰五、業受果(分二科)巳一、問
若一有情成就多業云何次第受異熟果?ekaḥ sattvo 'nekena karmaṇā samanvāgataḥ / tatra vipākaphalavedanāyāḥ kaḥ kramaḥ /

巳二、答
於彼身中重者先熟、或將死時現在前者、或先所數習者、或最初所行者彼異熟先熟。kāye yad audārikaṃ pūrvaṃ pacyate cyutikāle pratyupasthitaṃ vā pūrvaṃ bahulīkāratāṃ gataṃ vā atrasamācaritaṃ vā / tadvipākaḥ pūrvaṃ pacyate //

寅二、廣思業(分五科)卯一、標解福等三業(分二科)辰一、標三業
如契經言,有三種業:謂福業、非福業、不動業。yaduktaṃ sūtre trividhaṃ karma puṇyakarma apuṇya karma āniṃjyakarma ca /

辰二、別釋三業
何等福業?謂欲界繫善業。何等非福業?謂不善業。何等不動業?謂色、無色界繫善業。puṇyakarma katamat / kāmapratisaṃyuktaṃ kuśalaṃ karma / apuṇyakarma katamat / akuśalaṃ karma / āniṃjyakarma katamat / rūpārūpyapratisaṃyuktaṃ kuśalaṃ karma //

卯二、解經無明發業差別(分二科)辰一、問
如契經說:無明緣行若福、非福及與不動,云何福及不動行緣無明生?yaduktaṃ sūtre avidyālambanāḥ saṃskārāḥ puṇyāniṃjyā apuṇyāniṃjyāśceti / katame (Abhidh-s 55) puṇyāniṃjyā avidyālambanāḥ saṃskārā utpadyante /

辰二、答(分二科)巳一、標二種愚
有二種愚:一異熟果愚,二真實義愚,dvividhaḥ saṃmūḍhaḥ / phalavipākasaṃmūḍhaḥ tattvārthasaṃmūḍhaśca /

巳二、別釋由二愚發諸行 
由異熟果愚故發非福行,由真實義愚故發福及不動行。phalavipākasaṃmūḍhasyāpuṇyāḥ saṃskārāḥ / tattvārthasaṃmūḍhasya puṇyāniṃjyāḥ saṃskārāḥ /

卯三、解不善業道三根為加行究竟(分四科)辰一、殺生麤惡語瞋恚業道
殺生業道貪瞋癡為方便,由瞋究竟;如殺生,粗惡語、瞋恚業道亦爾。prāṇātipātasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / dveṣeṇaiva niṣṭhā / prāṇātipātavat paruṣavāgavyāpādayorapi karmapathayoḥ /

辰二、不與取欲邪行貪欲業道
不與取業道貪瞋癡為方便,由貪究竟;如不與取,欲邪行、貪欲業道亦爾。adattādānasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / lobhenaiva niṣṭhā / adattādānavat kāmamithyācārābhidhyayoḥ karmapathayoḥ /

辰三、虛誑語離間語雜穢語業道
虛誑語業道貪瞋癡為方便,於三種中隨由一究竟;如虛誑語,離間語、雜穢語業道亦爾。mṛṣāvādasya karmapathasya lobhadveṣamohaiḥ prayogaḥ / trayāṇāmanyatamena niṣṭhā / mṛṣāvādavat saṃbhinnapralāpapiśunavācoḥ karmapathayoḥ /

辰四、邪見業道
邪見業道貪瞋癡為方便,由癡究竟。mithyādṛṣṭeḥ karmapathasya rāgadveṣamohaiḥ prayogaḥ / mohenaiva niṣṭhā /

卯四、解共不共業等經(分二科)辰一、引經 
如契經言:有共業、有不共業、有強力業、有劣力業。yaduktaṃ sūtre sādhāraṇaṃ karma asādhāraṇaṃ karma valavatkarma durvalaṃ karma ca /

辰二、問答釋(分二科)巳一、解共不共(分三科)午一、共業
云何共業?若業能令諸器世間種種差別;sādhāraṇaṃ karma katamat / yatkarma bhājanaloke nānāvidhaṃ vikalpaṃ karoti //

午二、不共業 
云何不共業?若業能令有情世間種種差別;asādhāraṇaṃ karma katamat / yatkarma sattvaloke nānavidhaṃ vikalpaṃ karoti //

午三、共不共業 
或復有業令諸有情展轉增上,由此業力說諸有情更互相望為增上緣,以彼互有增上力故亦名共業。是故經言:如是有情與餘有情互相見等而不受用,不易可得。api ca sattvānāmanyonyādhipateyaṃ karmāpi / yena karmabalena sattvānāmanyonyādhipatipratyayaḥ proktaḥ / teṣāmanyonyādhipatibalatastadapyucyate sādhāraṇaṃ karma / yataḥ sūtre uktam / yathā sattvānāmānyaiḥ sattvaiḥ saha anyonyaṃ darśanādikaṃ nopabhogo nopalabdhiḥ /

巳二、解強劣力業(分二科)午一、解強力業(分二科)未一、問
云何強力業?balavatkarma katamat /

未二、答(分二科)申一、釋十種強力業(分十科)酉一、第一種
謂對治力強,補特伽羅故思所造諸不善業,由對治力所攝伏故令當受那落迦業轉成現法受,應現法受業轉令不受,所以此業名強力者由能對治業力強故;pratipakṣabalavatpugdalasya saṃcetanīyamakuśalaṃ karma /pratipakṣavalaviskāmbhaṇena vedanīyanarakakarmapravṛtteḥ dṛṣṭadharmavedanāyāḥ pariniṣpādanaṃ dṛṣṭadharmavedanīyanarakakarmapravṛtteranutpādaḥ / yena tatkarma balavadityucyate /

酉二、第二種
又故思所造一切善業皆名強力,依此業故薄伽梵說我聖弟子能以無量廣大之業善熏其心,諸所造作有量之業不能引牽、不能留住、亦不能令墮在彼數;prātipakṣikakarmabalavataḥ sarvaṃ saṃcetanīyaṃ kuśalaṃ karma balavadityucyate / tatkarma niśrityoktaṃ bhagavatā mamāryaśrāvakā apramāṇavaipulyakarmaṇi cittaṃ kuśalaṃ paribhāvayanti abhisaṃskṛte sapramāṇe karmaṇi nākṣipanti nāvasthāpayanti na parihāpayanti tatsaṃkhyāte /

酉三、第三種
又對治力劣,補特伽羅故思所造諸不善業望諸善業皆名強力;yadapi pratipakṣadurbalapugdalasya saṃcetanīyamakuśalaṃ karma tadapi kuśalātkarmaṇo (Abhidh-s 56) balavadityucyate /

酉四、第四種
又故思造業,異熟決定不斷不知名強力業,此中意說一切善不善業異熟決定聖道力不斷者皆名強力業;yat punaḥ saṃcetanīyaṃ karma niyatavipākamaprahīṇamaparijñātaṃ tad balavat karma ityucyate / tanmanasi nidhāyoktaṃ sarvaṃ ca kuśalākuśalaṃ karma niyatavipākamāryamārgeṇa prahīṇaṃ balavat karma ityucyate /

酉五、第五種
又欲界繫諸不善業性皆是強力; yadapi kāmapratisaṃyuktamakuśalaṃ karma

酉六、第六種
又先所串習名強力業;yadapi pūrvamabhyastaṃ

酉七、第七種
又依強位名強力業;yadapi padasthaṃ

酉八、第八種
又不可治者所造諸業名強力業,無涅槃法故;yadapyasādhyamabhisaṃskṛtaṃ karma aparinirvāṇadharmataḥ tadapi prakṛtyā balavat karma ityucyate /

酉九、第九種
又由田故發強力業;kṣetrato 'pi cittābhisaṃskārato 'pi balavat karma veditavyam /

酉十、第十種
又由心加行故發強力業。punarnavabhirākārairbalavat karma veditavyam /

申二、由九因發強力業
又由九種因發強力業,謂由田故、事故、自體故、所依故、作意故、意樂故、助伴故、多修習故、與多眾生共所行故。tadyathā kṣetrataḥ vastutaḥ svabhāvataḥ āśrayataḥ manasikārataḥ āśayataḥ sahāyataḥ bahulīkārataḥ bāhujanyataśca //

午二、解劣力業 
與此相違是劣力業。 tadviparyeṇa durbalaṃ karma //

卯五、解受異熟經(分二科)辰一、引經起問
如世尊說,若有說言彼彼丈夫補特伽羅隨如是如是業若作若增長還受如是如是異熟,若有是事便不應修清淨梵行,亦不可知正盡諸苦作苦邊際;若有說言彼彼丈夫補特伽羅隨如是如是順所受業若作若增長還受如是如是順所受異熟,若有是事便應修習清淨梵行,又亦可知正盡諸苦作苦邊際。如是經言有何密意?bhagavatoktaṃ ya evaṃ vadedyathāyaṃ puruṣapugdalaḥ karma karotyupacinoti tathā tathā vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryabhāso na bhavatyavakāśaśca na prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai / yastvevaṃ vadedyathāyaṃ puruṣapugdalo yathāvedanīyaṃ karma karotyupacinoti tathā tathā yathāvedanīyaṃ vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryabhāso bhavatyavakāśaśca prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai / iti yaduktaṃ sūtre tatra ko 'bhisaṃdhiḥ /

辰二、釋經密意(分二科)巳一、遮解
此中佛意為欲遮止如是邪說,謂樂俱行業還能感得樂俱行異熟,苦俱行業還能感得苦俱行異熟,不苦不樂俱行業還能感得不苦不樂俱行異熟,故作是說。 tatra buddhā manasyevaṃ mithyāvacanaṃ pratiṣeddhuṃ kāmayante / yat sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko 'bhinirvarttate duḥkhasahagatasya karmaṇo duḥkhasahagata eva vipāko 'bhinirvarttate aduḥkhāsukhasahagatasya karmaṇastatsahagata eva vipāko 'bhinirvarttate /ityevamuktam /

巳二、開解 
又為開許如是正說,謂樂俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;苦俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;不苦不樂俱行業順樂受者還受樂異熟,順苦受者還受苦異熟,順不苦不樂受者還受不苦不樂異熟;如是名為此經密意。 samyagvacanaṃ tvevamanumanyate / sukhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / duḥkhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / aduḥkhāsukhasahagatasya karmaṇaḥ sukhavedanīyasya (Abhidh-s 57) sukhavipāko 'nujñāyate duḥkhavedanīyasya duḥkhavipāko 'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko 'nujñāyate / eṣo 'bhisandhiḥ tatra sūtre /

寅三、雙解思業思已業(分七科)卯一、解律儀等三業(分二科)辰一、標
又業差別有三種:謂律儀業、不律儀業、非律儀非不律儀業。api khalu karmaprabhedastrividhaḥ / saṃvarakarma asaṃvarakarma naivasaṃvaranāsaṃvarakarma ca /

辰二、釋(分三科)巳一、釋律儀業(分二科)午一、列三
云何律儀業?謂別解脫律儀所攝業、靜慮律儀所攝業、無漏律儀所攝業。saṃvarakarma katamat / prātimokṣasaṃvarasaṃgṛhītaṃ karma dhyānasaṃvarasaṃgṛhītaṃ karma anāsravasaṃvarasaṃgṛhītaṃ karma ca //

午二、釋三(分三科)未一、別解脫律儀所攝業(分二科)申一、列七眾
別解脫律儀所攝業者即是八眾所受律儀,謂苾芻律儀、苾芻尼律儀、式叉摩那律儀、勤策律儀、勤策女律儀、鄔波索迦律儀、鄔波斯迦律儀及近住律儀。prātimokṣasaṃvarasaṃgṛhītaṃ karma katamat / sapta saṃghopapannānāṃ saṃvarāḥ / bhikṣusaṃvaraḥ bhikṣuṇīsaṃvaraḥ śikṣamāṇavasaṃvaraḥ śrāmaṇerasaṃvaraḥ śrāmaṇerī saṃvaraḥ upāsakasaṃvaraḥ upāsikāsaṃvaraḥ upavāsasaṃvaraśca //

申二、隨別釋(分二科)酉一、建立三類所因(分三科)戌一、出家律儀
依止何等補特伽羅建立出家律儀?依能修行遠離惡行、遠離欲行補特伽羅。katamaṃ pugdalamadhikṛtya pravrajitasaṃvaro vyavasthāpitaḥ / duścaritavivekacaritaṃ kāmavivekacaritaṃ pugdalamadhikṛtya /

戌二、近事律儀
依止何等補特伽羅建立鄔波索迦律儀、鄔波斯迦律儀?依能盡壽遠離惡行、不遠離欲行補特伽羅。kaṃ pugdalamadhikṛtya upāsakopāsikāsaṃvaro vyavasthāpitaḥ / duścaritavivekacaritamadhikṛtya no tu kāmavivekacaritaṃ pugdalam //

戌三、近住律儀
依止何等補特伽羅建立近住律儀?依止不能遠離惡行及不能遠離欲行補特伽羅。kaṃ pugdalamadhikṛtyopavāsasaṃvaro vyavasthāpitaḥ / naiva duścaritavivekacaritaṃ na kāmavivekacaritaṃ pugdalamadhikṛtya //

酉二、問答近事果戒受人寬狹(分二科)戌一、問答受(分二科)亥一、問 
若唯修學鄔波索迦一分學處,為說成就鄔波索迦律儀為說不成就?upāsakānāmekatyānāṃ śikṣāsyānīyānāṃ śikṣasamavāgama ityucyate /

亥二、答
應說成就而名犯戒。upāsakasaṃvaro 'samanvāgama ityucyate /

戌二、問答人(分二科)亥一、問 
扇搋半擇迦等為遮彼受鄔波索迦律儀不耶?uktaḥ samanvāgamaḥ śīlavipattirapyucyate / yathā ṣaṇḍapaṇḍakānām /

亥二、答(分二科)天一、明遮不遮     
不遮彼受鄔波索迦律儀,然遮彼鄔波索迦性,不堪親近承事苾芻、苾芻尼等二出家眾故。teṣā mupāsakasaṃvaraḥ pratiṣidhyate na vā / teṣāmupāsakasaṃvaro na pratiṣidhyate / kevalaṃ teṣāmupāsakatvaṃ pratiṣidhyate / bhikṣubhikṣuṇīnāmubhayapravrajitānāṃ saṃghasya pakṣasya saṃsevopāsanāyogyatvāt /

天二、別列五種半擇迦
又半擇迦有五種:謂生便半擇迦、嫉妬半擇迦、半月半擇迦、灌灑半擇迦、除去半擇迦。paṇḍakaḥ punaḥ pañcavidhaḥ / jātipaṇḍakaḥ īrṣyāpaṇḍakaḥ pakṣapaṇḍakaḥ āsecanakapaṇḍakaḥ āpatpaṇḍakaśca //

未二、靜慮律儀所攝業
靜慮律儀所攝業者,謂能損伏發起犯戒煩惱種子,離欲界欲者所有遠離,離初靜慮欲者所有遠離,離第二靜慮欲者所有遠離,離第三靜慮欲者所有遠離,是名靜慮律儀所攝身、語業。dhyānasaṃvarasaṃgṛhitaṃ karma katamat / dauḥśīlyasamutthāpakānāṃ kleśānāṃ vījopaghāte sati kāmebhyo vītarāgasya yā viratiḥ / prathamadhyānavītarāgasya yā viratiḥ / dvitīyadhyanavītarāgasya yā viratiḥ / tṛtīyadhyānavītarāgasya yā viratiḥ / socyate dhyānasaṃvarasaṃgṛhītaṃ kāyavākkarma /(Abhidh-s 58)

未三、無漏律儀所攝業
無漏律儀所攝業者,謂已見諦者由無漏作意力所得無漏遠離戒性,是名無漏律儀所攝業。anāsravasaṃvarasaṃgṛhītaṃ karma katamat / satyadarśanena anāsravamanaskārabalena pratilabdhā anāsravā viratiḥ / socyate anāsravasaṃvarasaṃgṛhītaṃ karma //

巳二、釋不律儀業(分二科)午一、釋不律儀業
云何不律儀業?謂諸不律儀者或由生彼種姓中故,或由受持彼事業故所期現行,彼業決定。asaṃvarakarma katamat / abhijanmato vā tatkarmasamādānato vā tatkarmādhyācāraniścayaḥ asaṃvara ityucyate /

午二、釋不律儀者 
何等名為不律儀者?所謂屠羊、養鷄、養猪、捕鳥、捕魚、獵鹿、罝兔、劫賊、魁劊、控牛、縛象、立壇呪龍、守獄讒搆、好為損等。te punarasaṃvarāḥ katame / aurabhrikāḥ kaukkṛṭikāḥ śaukarikāḥ śākunikāḥ mātsyikāḥ lubdhakāḥ vāgurikāḥ corāḥ ghātakāḥ govaṃdhakāḥ nāgavaṃdhakāḥ māṇḍalikāḥ nāgamaṇḍalikāḥ kārāgārikāḥ sūcakāḥ upaghātakāḥ prabhṛtayaḥ /

巳三、釋非律儀非不律儀業
云何非律儀非不律儀業?謂住非律儀非不律儀者所有善、不善業。naivasaṃvaranāsaṃvara saṃgṛhītaṃ karma katamat / naivasaṃvaranāsaṃvaravihāraḥ kuśalākuśalaṃ karma //

卯二、解順三受業(分二科)辰一、列三 
又業差別有三種:謂順樂受業、順苦受業、順不苦不樂受業。punaḥ karmaprabhedastrividhaḥ / sukhavedanīyaṃ karma duḥkhavedanīyaṃ karma aduḥkhāsukhavedanīyaṃ karma ca //

辰二、釋三(分三科)巳一、順樂受業      
順樂受業者謂從欲界乃至第三靜慮所有善業,sukhavedanīyaṃ karma katamat / kāmāvacarāt tṛtīyadhyānaṃ yāvad yat kuśalaṃ karma //

巳二、順苦受業
順苦受業者謂不善業,duḥkhavedanīyaṃ karma katamat / akuśalaṃ karma //

巳三、順不苦不樂受業
順不苦不樂受業者謂第三靜慮已上所有善業。aduḥkhāsukhavedanīyaṃ karma katamat / tṛtīyadhyānādūrdhvaṃ yat kuśalaṃ karma /

卯三、解順現受等三業(分二科)辰一、列名
又業差別有三種:謂順現法受業、順生受業、順後受業。karmaprabhedaḥ punastrividhaḥ / dṛṣṭadharmavedanīyaṃ karma upapadyavedanīyaṃ karma aparaparyāyavedanīyaṃ karma ca //

辰二、釋所以(分三科)巳一、順現法受業(分二科)午一、釋業名
順現法受業者,若業於現法中異熟成熟,dṛṣṭadharmavedanīyaṃ karma katamat / tatkarma dṛṣṭe dharme yasya vipāko vipacyate /

午二、舉三四類證
謂從慈定起已於彼造作若損若益必得現異熟,如從慈定起,從無諍定起、從滅定起、從預流果起、從阿羅漢果起亦爾;又於佛為上首僧中造善惡業必得現異熟;又有餘猛利意樂方便所行善、不善業亦得現異熟。tacca maitrīsamāpatteruccalitasyaṃ parihāṇiṃ vṛddhiṃ vā kurvataḥ dṛṣṭe dharme vipāko labhyate // yathā maitrīsamāpatteruccalitasya tathā araṇasamāpatteruccalitasya niurodhasamāpatteruccalitasya strotāpattiphalāduccalitasya arhattvaphalāduccalitasya ca / buddhapramukhe saṃghe kuśalamakuśalaṃ ca kurvataḥ dṛṣṭe dharme vipāko labhyate // anyeṣāṃ tīvrāśayaprayogeṇa kuśalākuśalakarmapratipannānāmapi dṛṣṭe dharme vipāko labhyate //

巳二、順生受業(分二科)午一、釋業名 
順生受業者若業於無間生中異熟成熟,謂五無間業;upapadyavedanīyaṃ karma katamat / tatkarma anantare janmani yasya vipāko vipacyate / (Abhidh-s 59) tadyathā paṃcanāntaryakarmāṇi /

午二、舉二證
復有所餘善不善業於無間生異熟熟者,一切皆名順生受業。api ca yānyanyāni kuśalākuśalāni karmāṇi yeṣāmanantare janmani vipāko vipacyate tatsarvamucyate upapadyavedanīyaṃ karma //

巳三、順後受業
順後受業者若業於無間生後異熟成熟是名順後受業。aparaparyāyavedanīyaṃ karma katamat / tatkarma yasyānantarajanmano 'paraparyāyeṣu vipāko vipacyate / taducyate 'paraparyāyavedanīyaṃ karma /

卯四、解黑黑等四業(分二科)辰一、列名
又業差別有四種:謂黑黑異熟業、白白異熟業、黑白黑白異熟業、非黑白無異熟業能盡諸業。punaḥ karmaprabhedaścaturvidhaḥ / kṛṣṇaṃ kṛṣṇavipākaṃ karma śuklaṃ śuklavipākaṃ karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma //

辰二、別釋(分四科)巳一、黑黑異熟業
黑黑異熟業者謂不善業;kṛṣṇaṃ kṛṣṇavipākaṃ karma katamat / akuśalaṃ karma //

巳二、白白異熟業
白白異熟業者謂三界善業; śuklaṃ śuklavipākaṃ karma katamat / traidhātukaṃ kuśalaṃ karma //

巳三、黑白黑白異熟業(分二科)午一、正釋 
黑白黑白異熟業者謂欲界繫雜業,kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ karma katamat / kāmapratisaṃyuktaṃ karma

午二、別以方便意樂釋黑白
或有業意樂故黑方便故白,或有業方便故黑意樂故白;yat karma vā āśayataḥ prayogato vā śuklaṃ yat karma vā prayogataḥ kṛṣṇamāśayataḥ śuklam //

巳四、非黑白無異熟業
非黑白無異熟業能盡諸業者謂於加行無間道中諸無漏業。akṛṣṇaśuklāvipākaṃ vyāmiśraṃ karma katamat / prayogānantaryamārge 'nāsravaṃ karma aviśeṣeṇa ca

卯五、解三染三淨業
總約一切無漏業、所有障礙隨順體性如其次第建立曲穢濁等諸染污業、淨牟尼等諸清淨業。 sarvasyānāsravakarmaṇaḥ paripanthamānukūlyasvabhāvamadhikṛtya vaṃkadoṣakaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca karmaṇāṃ yathākramaṃ vyavasthānaṃ veditavyam /

卯六、解施戒等清淨業(分二科)辰一、標舉總說
復有施等諸清淨業。tathā ca dānāni śauceyāni karmāṇi /

辰二、別顯(分二科)巳一、明施業(分三科)午一、施業(分二科)未一、以四因釋施業
云何施業?謂因緣故、等起故、處所故、自體故分別施業。dānakarma katamat / nidānataḥ utthānataḥ pradeśataḥ svabhāvataśca dānakarma vikalpyate /

未二、別釋
因緣者謂無貪、無瞋、無癡善根,等起者謂彼俱行思,處所者謂所施物,自體者謂正行施時身語意業。nidānam alobho 'dveṣo 'mohaśca kuśalamūlāni // utthānaṃ tānyeva cetanāsahagatāni // pradeśo deyāni vastūni // svabhāvo dānasaṃpattikāle kāyavāṅmanaskarmāṇi //

午二、施圓滿(分二科)未一、以三故釋 
云何施圓滿?謂數數施故、無偏黨施故、隨其所欲圓滿施故施得圓滿;dānasaṃpat katamā / abhīkṣṇadānataḥ apakṣapātadānataḥ icchāparipūraṇadānataśca dānasaṃpad veditavyā /

未二、以六故釋
又無所依施故、廣清淨施故、極歡喜施故、數數施故、田器施故、善分布新舊施故施得圓滿。 api ca aniśritadānataḥ mahāśucidānataḥ parama prahṛṣṭadānataḥ abhikṣṇadānataḥ kṣetrabhājanadānataḥ navapurāṇasaṃvibhāgadānataśca dānasaṃpad veditavyā //

午三、施物圓滿(分二科)未一、標五故釋圓滿
云何應知施物圓滿?謂所施財物非誑詐得故,所施財物非侵他得故,所施財物非穢離垢故,所施財物清淨故,所施財物如法所引故,deyasaṃpat katamā / anabhidutadeyavastutaḥ aparāpakṛtadeyavastutaḥ akuthitavimaladeyavastutaḥ śucideyavastutaḥ dharmārjitadeyavastutaś ca

未二、結上
如是應知施物圓滿。deyasaṃpad veditavyā //(Abhidh-s 60)

巳二、明戒業(分三科)午一、釋經五文(分二科)未一、標六句 
如契經說成就尸羅,善能防護別解脫律儀,軌則所行皆悉圓滿,見微細罪生大怖畏,於諸學處善能受學。tathācoktaṃ sūtre śīlasamanvāgataḥ prātimokṣasaṃvarasaṃvṛta ācāragocarasaṃpanno 'ṇumātreṣvavadyeṣu mahābhayadarśī śikṣate śikṣāpadeṣu iti //

未二、別釋三(分五科)申一、成就尸羅
云何成就尸羅?能受能護淨尸羅故。kathaṃ śīlasamanvāgato bhavati / viśuddhaśīlanupkṣaṇopapannataḥ //

申二、善能防護別解脫律儀
云何善能防護別解脫律儀?能善護持出離尸羅故。kathaṃ prātimokṣasaṃvarasaṃvṛto bhavati / nairyāṇikaśīlasaṃdhāraṇataḥ //

申三、軌則所行皆悉圓滿
云何軌則所行皆悉圓滿?具淨尸羅難為毀責故。 kathamācāragocarasaṃpanno bhavati / viśuddhaśīlasahabhāvato 'garhitānām //

申四、見微細罪生大怖畏
云何見微細罪生大怖畏?勇猛恭敬所學尸羅故。kathamaṇumātreṣvavadyeṣu mahābhayadarśī bhavati // tīvreṇa gauraveṇa śīlaśikṣaṇataḥ //

申五、於諸學處善能受學
云何於諸學處善能受學?圓滿受學所學尸羅故。kathaṃ śikṣate śikṣāpadeṣu / śikṣāśīlānāṃ śikṣaṇataḥ //

午二、別釋經中戒義(分二科)未一、標 
從是已後依止尸羅釋佛經中護身等義。ataḥ paraṃ śīlamārabhya yad buddhena sūtreṣu nirdṛṣṭaṃ kāyena saṃvṛto bhavatītyevamādi //

未二、釋(分十四科)申一、防護身語
云何名為防護身、語?由彼正解所攝持故。kathamucyate kāyena vācā saṃvṛto bhavati / saṃprajanyaparigṛhītataḥ //

申二、身語具足圓滿
云何身、語具足圓滿?終不毀犯所毀犯故。kathaṃ kāyavāksaṃpattyā saṃpanno bhavati / āpattyanāpattidānataḥ //

申三、身語清淨現行
云何身、語清淨現行?由無悔等漸次修行乃至得定為依止故。kathaṃ pariśuddhakāyavāksamudācāro bhavati / avipratisārādīnāṃ krameṇa saṃpratipattyā yāvat samādhilābhasanniśraya taḥ //

申四、身語極善現行 
云何身、語極善現行?染污尋思所不雜故。kathaṃ kuśalakāyavāksamudācāro bhavati / kliṣṭavitarkavyavatīrṇataḥ //

申五、身語無罪現行 
云何身、語無罪現行?遠離邪願修梵行故。kathamanavadyakāyavāksamudācāro bhavati / mithyāpraṇidhiparivarjanena brahmacaryabhāvanātaḥ //

申六、身語無害現行
云何身、語無害現行?不輕陵他易共住故。 kathamavyāvadhyakāyavāksamudācāro bhavati / pareṣāmanavajñayā sukhasaṃvāsataḥ /

申七、身語隨順現行
云何身、語隨順現行?由能隨順涅槃得故。kathamānulomikāyavāksamudācāro bhavati / nirvāṇaprāptyanukūlataḥ /

申八、身語隨隱顯現行
云何身、語隨隱顯現行?隱善顯惡故。katha manucchavikakāyavāksamudācāro bhavati / kuśalasya cchādanato 'kuśalasya prakāśanataśca //

申九、身語親善現行
云何身、語親善現行?同梵行者攝受尸羅故。kathamaupayikakāyavāksamudācāro bhavati / sabrahmacaryagrahaṇaśīlataḥ //

申十、身語應儀現行 
云何身、語應儀現行?於尊尊位離憍慢故。 kathaṃ pratirūpakāyavāksamudācāro bhavati / guruṣu gurusthānīyeṣu cānihitamānataḥ //

申十一、身語敬順現行
云何身、語敬順現行?於尊教誨敬順受故。kathaṃ pradakṣiṇakāyāyavāksamudācāro bhavati / avavāde pradakṣiṇaprāhitataḥ //

申十二、身語無熱現行
云何身、語無熱現行?遠離苦行熱惱下劣欲解故。kathamataptakāyavāksamudācāro bhavati / kaṣṭapohīnādhimukti vivarjitataḥ //

申十三、身語不惱現行
云何身、語不惱現行?棄捨財業無悔惱故。kathamatanutāpyakāyavāksamudācāro bhavati / samutsṛṣṭabhogakarmāntāvipratisāritaḥ /

申十四、身語無悔現行
云何身、語無悔現行?雖得少分不以為喜而無悔恨故。kathamavipratisārikāyavāksamudācāro bhavati / alpamātreṇāsaṃtuṣṭāvipratisāritayā //

卯七、解自業等經(分二科)辰一、列六業   
如世尊說:如是有情皆由自業、業所乖諍、從業所生、依業出離、業能分別一切有情高下、勝劣。yaduktaṃ bhagavatā yathā sattvāḥ / karmasvakā karmadāyādāḥ karmayonīyāḥ karmapratisaraṇāḥ karma sarvān sattvān vibhajati uccanīcatayā hīnapraṇītatayā (Abhidh-s 61) iti //

辰二、別釋(分六科)巳一、釋皆由自業
云何有情皆由自業?由自造業而受異熟故。 kathaṃ sattvāḥ karmasvakā bhavanti / svayaṃkṛtakarmanipākapratisaṃvedanātāmupādaya //

巳二、釋業所乖諍 
云何業所乖諍?於受自業所得異熟時善、不善業互違諍故。kathaṃ karmadāyādā bhavanti / svayaṃ kṛtakarmavipākapratisaṃvedanatāyāṃ kuśalākuśalānāṃ karmaṇāmanyonyadāyādatāmupādāya //

巳三、釋從業所生
云何從業所生?是諸有情遠離無因惡因,唯從業所生故。kathaṃ karmayonīyā bhavanti / sattvānāṃ mahetuviṣamahetuvivarjitayonitāmupādāya //

巳四、釋依業出離 
云何依業出離?依對治業解業縛故。kathaṃ karmapratisaraṇā bhavanti / pratipakṣakarmaviśiṣṭakarmabandhanāśrayatāmupādāya //

巳五、釋有情高下
云何由業有情高下?謂由業故於善惡趣得自體差別。kathaṃ karmaṇā sattvo uccanīcā bhavanti / yat karmaṇā sugatau durgatau vātmabhāvaprabhedaṃ labhante //

巳六、釋有情勝劣 
云何勝劣?謂諸有情成就功德過失差別。kathaṃ hīnapraṇītā bhavanti / yat sattvā guṇadoṣaprabhedena samanvāgatā bhavanti //

子三、明可思議不可思議等業(分二科)丑一、解世間(分三科)寅一、解業異熟異(分二科)卯一、引經業異熟不可思議
如世尊說:有情業異熟不可思議。yaduktaṃ bhagavatā sattvānāṃ karmavipāko 'cintya iti /

卯二、釋業異熟有可思議有不可思議(分二科)辰一、問 
云何業異熟可思議?云何業異熟不可思議?tatra kathaṃ karmavipākaścintyaḥ kathaṃ karmavipāko 'cintyaḥ /

辰二、答(分二科)巳一、釋可思議
謂諸善業於人天趣得可愛異熟是可思議,諸不善業墮三惡趣得不愛異熟是可思議。kuśalasya karmaṇo devamanuṣyagatisviṣṭa vipākalā bhaścintyaḥ / akuśalasya karmaṇo hīnāsu tisṛṣu durgatiṣu aniṣṭavipākalābhaścintyaḥ / ayaṃ cintyaḥ //

巳二、釋不可思議(分二科)午一、異熟     
即由此業感諸有情自身異熟等種種差別不可思議,yena karmaṇā sattvānāmātmabhāvavipākavaicitryamabhunirvarttate so 'cintyaḥ /

午二、業
又即善、不善業處差別、事差別、因差別、異熟差別、品類差別等皆不可思議。tadeva kuśalākuśalaṃ karmasthānavastuhetuvipākaprakārādiprabhederacintyam /

寅二、解外增上果
復有種種外事差別能感業用不可思議。vividhavāhyavastuvaicitryābhinirvarttakaṃ karmācintyam /

寅三、解未尼等世事 
又末尼珠、藥草、呪術相應業用不可思議。maṇimantraupadhimuṣṭiyogapratisaṃyuktaṃ karmācintyam /

丑二、解出世間(分三科)寅一、明威德業用
又諸觀行者威德業用不可思議。yogināṃ prabhāvakarmacintyuam /

寅二、明十自在業用
又諸菩薩自在業用不可思議,所謂命自在故、心自在故、財自在故、業自在故、生自在故、勝解自在故、願自在故、神通自在故、智自在故、法自在故,諸大菩薩由如是等自在力故所作業用不可思議。 bodhisattvānāṃ vaśitābhiḥ kriyamāṇaṃ karmā citnyam / tadyathā āyurvaśitayā cittavaśitayā pariṣkāravaśitayā karmavaśitayā upapattivaśitayā adhimuktivaśitayā praṇidhānavaśitayā ṛddhivaśitayā jñānavaśitayā dharmavaśitayā / evaṃ ca bodhisattvānāṃ mahāsattvānāmevamādibhirvaśitābhiryatkarma kriyate tadacintyam /

寅三、明佛所作等業用
又一切佛所作諸佛應所作事業用不可思議。sarveṣāṃ buddhānāṃ vuddhakṛtyānuṣṭhānaṃ karmācintyam //

辛三、明四行相(分二科)壬一、標 
如是集諦總有四種行相差別,謂因相、集相、生相、緣相。tathā ca samudayasatyaṃ samāsato lakṣaṇaprabhedena caturvidham / hetulakṣaṇaṃ samudayalakṣaṇaṃ prabhavalakṣaṇaṃ pratyalakṣaṇaṃ ca /

壬二、釋(分四科)癸一、因相
云何因相?謂能引發後有習氣因是名因相。hetulakṣaṇaṃ katamat / punarbhavavāsanāyā āhārakaṃ kāraṇaṃ heturiti hetulakṣaṇaṃ veditavyam //

癸二、集相
云何集相?謂彼彼有情所集習氣於彼彼有情類為等起因是名集相。 samudayalakṣaṇaṃ katamat / teṣāṃ teṣāmupacitavāsanānāṃ sattvānāṃ tasmiṃstasmin sattvanikāye udayasya kāraṇamiti (Abhidh-s 62) samudayalakṣaṇaṃ veditavyam //

癸三、生相 
云何生相?謂各別內身無量品類差別生因是名生相。 prabhuvalakṣaṇaṃ katamat / pratyātmaṃ santānānāṃ sarvaprakāraprakarṣodbhavasya kāraṇamiti prabhavalakṣaṇaṃ veditavyam //

癸四、緣相 
云何緣相?謂諸有情別別得捨因是名緣相。 pratyalakṣaṇaṃ katamat / sattvānāṣānpaprāptyatyayakāraṇamiti pratyayakāraṇaṃ veditavyam //