2019年8月12日 星期一

於諸三昧有行所持,猶如池水周匝岸持,為法所持,不得寂靜、勝妙,不得息樂,盡諸有漏

雜阿含1246經
比丘於諸三昧有行所持,猶如池水周匝岸持,為法所持,不得寂靜、勝妙,不得息樂,盡諸有漏。
---
瑜伽師地論卷第十三
云何調善?謂若三摩地猶為有行之所拘執,如水被持;或為法性之所拘執,不靜不妙,非安隱道,亦非證得心一趣性,此三摩地不名調善,不隨所樂安隱而住。與此相違,名為調善。
(4.2.3.5.1) kalyatā katamā? saced asya samādhiḥ saṃskārābhinigṛhīto bhavati vārivad dhṛto na(?) dharmatābhinigṛhīto na śānto na praṇīto na pratiprasrabdhalabdhamārgo na cetasa ekotībhāvādhigataḥ, nāsya samādhiḥ kaīyo bhavati yathāsukhavihārāya| viparyayāt kalyo bhavati|
[解]什麼是調善呢?若是修禪定的時候,還要特別的努力來控制自己,就像流動的水裝在瓶子裏面才能控制住,這樣不能算是調善。或是被世間上的事情所拘執,內心煩惱不能寂靜,愛著自己的成就不是妙事。或是修道的時候,感覺不安隱、不隱固,容易失掉所得,這也不能叫做調善。或是沒能達到二禪以上。上面這樣的三摩地,不算是調善。不能隨著你所歡喜的,安隱而住,這就叫做不調善。與前面所說的這些互相違背,名為調善。
《披尋記》四四五頁:不靜不斷等者:所治煩惱未永寂靜是名不靜。自地煩惱愛味相應,是名不妙。所得之道有退轉故,是名非安隱道。未得無尋無伺地故,是名亦非證得心一境性。

云何猶為有行拘執?謂由誓願俱行思故,制伏外緣,持心於定。又於作意,要由功用方能運轉,不令內心於外流散。故作是說:如水被持。
 (4.2.3.5.2) kathaṃ saṃskārābhinigṛhīto bhavati? praṇidhānasahagatayā cetanayā bahirdhā cittaṃ nigṛhya tasmin samādhau samavadadhāti; sa cāsya manaskāras  tathābhūtasya sābhogavāhano bhavati| yathā bahirdhā prasaraṃ na dadati,  evaṃ vārivad dhṛto bhavati|
[解]什麼是還為有行所控制呢?由於內心的誓願與努力地修行的緣故,才有力量制伏外邊礙障的因緣,把持住心,令其安定。又對於作意,要經由努力,止觀方能運轉,不讓內心向外流動、散亂。因此說:就像水被障礙住,不能向外流出去。
《披尋記》四四五頁:謂由誓願俱行思故等者:此中誓願,謂欲令心離諂,離詐,調柔正直,由是其心不為外境之所纏擾。如聲聞地說。(陵本三十卷七頁)思與俱行,名俱行思。
又於作意要由功用方能運轉等者:前作意中說有四十作意,當知此為力勵運轉作意所攝。謂修始業未得作意者所有作意故。(陵本十一卷十七頁)

云何法性之所拘執?謂觀下地為麤法性,觀於上地為靜法性。寂靜、微妙,得安隱道,及能證得心一趣性,如五聖智三摩地中,已略解釋。
kathaṃ dharmatābhinigṛhīto bhavati? adhastād  audārikadharmatā dṛṣṭā bhavati, upariṣṭāc chāntadharmatā| śāntaḥ praṇītaḥ prati- (p213) prasrabdhalabdhamārgaś ce[ta]sa ekotibhāvādhigato yathāryaḥ pañcajñānikaḥ  samādhiḥ|
[解]什麼是為法性所控制呢?修定的時候,內心思惟欲界是麤劣的性質,觀察色界初禪是寂靜、微妙的性質。這樣作觀的時候,能調伏欲,令欲得寂靜,能離欲。因為需要常觀麤法性、靜法性,才能入定。所以為此觀上厭下所約束。初禪、二禪、三禪、四禪是寂靜的,是微妙的。能成就安隱的聖道。及能證得令心安住在一個境界。這些如同在五聖智三摩地中,已經解釋過。
---
瑜伽師地論卷第十二
寂靜者,所治煩惱永寂靜故。微妙者,自地煩惱不愛味故。得安隱道者,所得之道無退轉故。證心一趣者,已得無尋無伺地故。
(4.1.2.7.3) śānta iti tadvipakṣakleśopaśamāt| praṇīta iti svabhūmikakleśānāsvādanāt| pratlprasrabdhalabdhamārga ity aparihāṇīyamārgalābhāt| cetasa ekotībhāvādhigata ity avitarkāvicārabhūmilābhāt|
[解]第三,清淨智。什麼是寂靜呢?所對治的下地煩惱,永遠寂靜的緣故。什麼是微妙呢?對於現在自己所處的境界,不生貪愛、味著的緣故。什麼是得安隱道呢?所得到的無漏聖道,不會退轉的緣故。什麼是證心一趣呢?已經得到沒有尋伺的散亂、浮動的境界的緣故。