2021年7月28日 星期三

金光明最勝王經夢見金鼓懺悔品

 金光明最勝王經夢見金鼓懺悔品第四

(Bagchi 10)// Svapna-parivartaḥ //

(Bagchi 11)// Deśanā-parivartaḥ //

[注釋](三門同前。初來意者。上之二品明所得果竟。次下五品明所修之行。分之為四。初二品明地前行。次一品明十地。次一品因為釋疑令起願行。次明護法行。以神咒力護其行法令不退故。地前行中。初一方便行。后一正起行。將希勝果必先修行。修行有二。一者斷惡。二者修善。惡若未除。難修妙行。故六門陀羅尼經云:我之所有眾魔之業,若未先悔,終不發心,緣無上覺。故所有罪先須悔滅。亦如四正斷中。初二斷惡。后二修善。是故將修妙行,先教懺悔。欲為滅業障之先非故此品來。又有三意。煩故不述。二釋名者。梵云:颯拏、達利舍拏、阿缽底、提舍那。颯拏此云夢。達利舍拏此云見。阿缽底此云罪。提舍那此云說。人有所犯,須向他說,罪即得除,故云說罪。而言懺悔者,順古人翻,非為正說。正應云:夢見說罪品。夢之見眾之說。夢者是總,見者是別。以別屬總云夢見說罪品。三釋難者。問:妙幢聞經未了,何故中間還家,夢聞鼓音后詣佛陳耶?答:因本善緣逼使還家。若當身在眾中不睡,夢如何起。問:妙幢身當在坐,何不直示悔方,要待歸寢夢中方現金鼓教悔?答:時眾宜聞說夢方始發其懺端。復為妙幢宿緣聞已,殷心懺悔。如是問答廣如疏述。然此品中大文分四。一妙幢夢聞懺悔得益。二詣佛陳說覺悟於餘。三世尊贊利示其所以。四大眾聞說皆願奉行)

1.爾時,妙幢菩薩親於佛前聞妙法已,歡喜踊躍,一心思惟,還至本處。於夜夢中見大金鼓,光明晃耀猶如日輪,於此光中得見十方無量諸佛,於寶樹下坐琉璃座,無量百千大眾圍遶而為說法。見一婆羅門桴擊金鼓,出大音聲,聲中演說微妙伽他明懺悔法。妙幢聞已,皆悉憶持,繫念而住。

atha khalu ruciraketur nāma bodhisattvaḥ svuptaḥ svapnāntaragataḥ suvarṇāṃ suvarṇamayīṃ bherīm adrākṣīt / samantādavabhāsamānāṃ tadyathāpi nāma sūrya-maṇḍalaṃ sarvāsu dikṣv aprameyān asaṃkhyeyān buddhān adrākṣīd ratna-vṛkṣa-mūle siṃhāsane vaiḍūryamaye pratiniṣaṇṇān anekaśata-sahasrikāyāṃ pariṣadāyāṃ parivṛtāyāṃ puraskṛtāyāṃ dharma-deśayamānān / tatra ca brāhmaṇa-rūpeṇa puruṣam adrākṣīt tāṃ bherīṃ parāhantam / tatra bherī-śabdād imām evaṃrūpāṃ gāthāṃ niścaramāṇām aśrauṣīt / atha khalu ruciraketur bodhisattvaḥ prativibuddhaḥ samanantaraṃ tāṃ dharmadeśanāgāthām anusmarati sma /

[注釋]1)爾時,妙幢菩薩親於佛前聞妙法已,歡喜踊躍,一心思惟,還至本處。(第一妙幢夢聞懺悔得益分二。初聞法心歡思惟而去。次夜夢金鼓說鼓說懺悔音。初即經家敘。后得夢。此即初也)。

2)於夜夢中見大金鼓,光明晃耀猶如日輪(夢鼓說懺。於中有四。一夢見金鼓。二目睹三寶。三聞鼓說法。四聞已念持。此即初也)。

3)於此光中得見十方無量諸佛,於寶樹下坐琉璃座,無量百千大眾圍遶而為說法。(目睹三寶)。

4)見一婆羅門桴擊金鼓,出大音聲,聲中演說微妙伽他明懺悔法。(聞鼓說法)。

5)妙幢聞已,皆悉憶持,繫念而住。(聞已念持)。

2.至天曉已與無量百千大眾圍遶,將諸供具出王舍城,詣鷲峯山,至世尊所,禮佛足已布設香花,右遶三匝,退坐一面,合掌恭敬,瞻仰尊顏,白佛言:世尊!我於夢中見婆羅門以手執桴,擊妙金鼓,出大音聲,聲中演說微妙伽他明懺悔法,我皆憶持。惟願世尊降大慈悲,聽我所說。

anusmaramāṇas tasyā rātryā atyayena rājagṛhān mahānagarān niṣkramyānekaiḥ prāṇisahasraiḥ sārdhaṃ yena gṛdhra-kūṭaḥ parvatarājo yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ tripradakṣiṇīkṛtyaikānte nyaṣīdat / atha khalu ruciraketur bodhisattvo yena bhagavāṃs tenāñjaliṃ praṇamya yāś caiva tāḥ svapnāntare dundubhiśabdena deśanāgāthāḥ śrutās tā uvāca / iti śrīsuvarṇaprabhāsottamasūtrendrarāje svapnaparivarto nāma tṛtīyaḥ //

[注釋]1)至天曉已與無量百千大眾圍遶,將諸供具出王舍城,詣鷲峯山,至世尊所,禮佛足已布設香花,右遶三匝,退坐一面(詣佛陳說有二。此初詣佛也)。

2)合掌恭敬,瞻仰尊顏(此正陳說有二。初請陳。后正說)。

3)白佛言:世尊!我於夢中見婆羅門以手執桴,擊妙金鼓,出大音聲,聲中演說微妙伽他明懺悔法,我皆憶持。(請說有二。初陳夢見聞。后請許宣說。此即初也)。

4)惟願世尊降大慈悲,聽我所說。(請許宣說)。

3.即於佛前,而說頌曰:

1)我於昨夜中,夢見大金鼓;其形極姝妙,周遍有金光。

2)猶如盛日輪,光明皆普耀,充滿十方界,咸見於諸佛。

3)在於寶樹下,各處琉璃座;無量百千眾,恭敬而圍遶。

4)有一婆羅門,以桴擊金鼓;於其鼓聲內,說此妙伽他。

(Bagchi 11)// Deśanāparivartaḥ //

ekarātramatandreṇa svapnāntaragataṃ mayā /

dundubhī rucirā dṛṣṭā samantakanakaprabhā // Suv_4.1 //

jvalamānaṃ yathā sūryaṃ samantena virocitam /

prabhāsitā daśa diśo dṛṣṭā buddhāḥ samantataḥ // Suv_4.2 //

niṣaṇṇā ratnavṛkṣeṣu vaiḍūrye ca prabhāsvare /

anekaśatasāhasryā pariṣadā prabhāskṛtāḥ // Suv_4.3 //

dṛṣṭā brāhmaṇarūpeṇa parāhanyantī dundubhī /

tenāsyās tāḍyamānāyā ime ślokā abhiśrutāḥ // Suv_4.4 //

[注釋](正說。初經家序。后正陳說。總有一百五十六行。於中初四行。五字成句。四句為一頌。即成四頌。次有二十二行。七字成句。合十一頌。次有三十八頌。五字成句。即現在十方界下是。次九十二行。七字為句。合有四十六頌。然西國作頌之法。如疏廣述。總有九十九頌。分之為二。初四頌略標聞見。后九十五頌廣陳所聞。初中分三。初一句夢時。次二行三句標所見。后一頌標所聞。所見之中。六句見鼓。三句見佛。二句見僧。六句見鼓中。夢金鼓者,表將聞佛說悔音。以可寶重故。如日輪者,表能詮教除不善闇故。光明普耀者,表怨親等救故。次有一行頌標聞法也。婆羅門者,表能感機也。以杖擊者,表聞法者。以善根杖擊佛能詮教鼓故。此等之文各有所表。廣如疏述)

4.

5)金光明鼓出妙聲,遍至三千大千界;能滅三塗極重罪,及以人中諸苦厄。

6)由此金鼓聲威力,永滅一切煩惱障,斷除怖畏令安隱,譬如自在牟尼尊。

7)佛於生死大海中,積行修成一切智;能令眾生覺品具,究竟咸歸功德海。

8)由此金鼓出妙聲,普令聞者獲梵響,證得無上菩提果,常轉清淨妙法輪。

9)住壽不可思議劫,隨機說法利群生;能斷煩惱眾苦流,貪瞋癡等皆除滅。

10)若有眾生處惡趣,大火猛焰周遍身;若得聞是妙鼓音,即能離苦歸依佛。

suvarṇaprabhāsottamadundubhena śāmyantu duḥkhā trisahasraloke /

apāyaduḥkhā yamalokaduḥkhā dāridraduḥkhāni tathaiva loke // Suv_4.5 //

anena co dundubhiśabdanādinā śāmyantu sarvavyasanāni loke /

samantasattvā hṛdayāhatā tathā tathābhayā śāntabhayā munīndra // Suv_4.6 //

yathaiva sarvāryaguṇopapannaḥ saṃsārasarvajñamahāmunīndraḥ /

tathaiva bhontu guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇair upetāḥ // Suv_4.7 //

anena co dundubhighoṣanādinā bhavantu brahmasvara sarvasattvāḥ /

spṛśantu buddhatvavarāṅgabodhiṃ pravartayantū śubhadharmacakram // Suv_4.8 // (Bagchi 12)

tiṣṭhantu kalpāni acintiyāni deśentu dharmaṃ jagato hitāya /

hanantu kleśān vidhamantu duḥkhāṃ śamentu rāgaṃ tatha doṣamoham // Suv_4.9 //

ye sattva tiṣṭhinti apāyabhūmau ādīptasaṃprajvalitāgnigātrāḥ /

śṛṇvantu te dundubhisaṃpravāditāṃ namo 'stu buddhāya vaco labhantu // Suv_4.10 //

[注釋]5)金光明鼓出妙聲,遍至三千大千界(下廣陳所聞有九十五頌。大分為二。初十一頌總標勝利。次八十四頌有別明勝利。初總標中復分為三。初半頌標鼓勝音。次七頌半標別勝利。后三頌標下勝因。此初也)。

能滅三塗極重罪,及以人中諸苦厄。

6)由此金鼓聲威力,永滅一切煩惱障,斷除怖畏令安隱,譬如自在牟尼尊。(此一頌半明離苦中。初半頌離苦果。次一頌離苦因。上中品惡業招二途報。故云極重罪。下品惡業招人中苦。即愛別離老病死等。離苦因中。三句離因。一句舉喻。喻有兩義。一喻眾生得滅苦因。二喻金鼓滅眾生苦)。

7)佛於生死大海中,積行修成一切智;能令眾生覺品具,究竟咸歸功德海。(贊佛有二。初半頌贊自利德。后半贊利他德。覺品具者令修因滿也。歸功德海者令得果圓也)。

8)由此金鼓出妙聲,普令聞者獲梵響,證得無上菩提果,常轉清淨妙法輪。(明得樂也。初一頌得自利樂。后一頌得利他樂。此初也。有三。一令得梵音。二證菩提。三得涅槃)。

9)住壽不可思議劫,隨機說法利群生;能斷煩惱眾苦流,貪瞋癡等皆除滅。(明得利他樂有三。一為眾生住壽。二為說法。三斷煩惱苦流即惑業苦)。

10)若有眾生處惡趣,大火猛焰周遍身;若得聞是妙鼓音,即能離苦歸依佛。(此一頌標有罪聞法懺悔離苦)。

5.

11)皆得成就宿命智,能憶過去百千生;悉皆正念牟尼尊,得聞如來甚深教。

12)由聞金鼓勝妙音,常得親近於諸佛;悉能捨離諸惡業,純修清淨諸善品。

13)一切天人有情類,殷重至誠祈願者;得聞金鼓妙音聲,能令所求皆滿足。

14)眾生墮在無間獄,猛火炎熾苦焚身;無有救護處輪迴,聞者能令苦除滅。

15)人天餓鬼傍生中,所有現受諸苦難;得聞金鼓發妙響,皆蒙離苦得解脫。

jātismarāḥ sattva bhavantu sarve jātīśatā jātisahasrakoṭyaḥ /

anusmarantaḥ satataṃ munīndraṃ śṛṇvantu teṣāṃ vacanaṃ hyudāram // Suv_4.11 //

anena co dundibhi ghoṣanādinā labhantu buddhehi sadā samāgamam /

vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi // Suv_4.12 //

narāsurāṇāmapi sarvaprāṇīnāṃ yācantu tāṃ deśanaprārthanāya /

anena co dundubhighoṣanādinā tatsarvi teṣāṃ paripūrayeyam // Suv_4.13 //

ye ghoranarake upapannasattvā ādīptasaṃprajvalitāgnigātrāḥ /

nistīrṇaśokāśca paribhramanti nirvāpaṇaṃ bheṣyati teṣu cāmunā // Suv_4.14 //

ye duḥkhasattvāḥ sudāruṇārśca ghorā narakeṣu preteṣu manuṣyaloke /

anena ca dundubhighoṣanādinā sarve ca teṣāṃ praśamantu duḥkhāḥ // Suv_4.15 // (Bagchi 13)

[注釋]11)皆得成就宿命智,能憶過去百千生;悉皆正念牟尼尊,得聞如來甚深教。

12)由聞金鼓勝妙音,常得親近於諸佛;悉能捨離諸惡業,純修清淨諸善品。(此標得樂分六。初半頌得宿命智。次一句得正念。次一句聞法。次二句近佛。次一句離惡。次一句修善)。

13)一切天人有情類,殷重至誠祈願者;得聞金鼓妙音聲,能令所求皆滿足。(此一頌標祈願遂心)。

14)眾生墮在無間獄,猛火炎熾苦焚身;無有救護處輪迴,聞者能令苦除滅。(此一頌標得離苦。初半頌離無間苦。后半頌通離諸處苦)。

15)人天餓鬼傍生中,所有現受諸苦難;得聞金鼓發妙響,皆蒙離苦得解脫。(此一頌標得安樂。初半標所離苦。后半辨得樂也)。

6.

16)現在十方界,常住兩足尊;願以大悲心,哀愍憶念我。

17)眾生無歸依,亦無有救護;為如是等類,能作大歸依。

18)我先所作罪,極重諸惡業;今對十力前,至心皆懺悔。

19)我不信諸佛,亦不敬尊親,不務修眾善,常造諸惡業。

20)或自恃尊高,種姓及財位,盛年行放逸,常造諸惡業。

nisrāṇamaparitrāṇamaśaraṇyaṃ kṛtāni ca /

trātā teṣāṃ bhaveyaṃ ca śaraṇyaḥ śaraṇottamaḥ // Suv_4.16 //

samanvāharantu māṃ buddhāṃ kṛpākāruṇyacetasaḥ /

atyayaṃ pratigṛhṇantu daśadikṣu vyavasthitāḥ // Suv_4.17 //

yacca me pāpakaṃ karma kṛtapūrvaṃ sudāruṇam /

tatsarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ // Suv_4.18 //

mātāpitṝnavajānantā buddhānāmaprajānatā /

kuśalaṃ cāprajānantā yattu pāpaṃ kṛtaṃ mayā // Suv_4.19 //

eścaryamadamattena kularūpamadena ca /

tāruṇyamadamattena yattu pāpaṃ kṛtaṃ mayā // Suv_4.20 //

[注釋]16)現在十方界,常住兩足尊;願以大悲心,哀愍憶念我。

17)眾生無歸依,亦無有救護;為如是等類,能作大歸依。(自下八十四頌別明勝利。分之為四。初二十五頌。第一復次明懺願等。次唯願十方佛下十三頌。第二復次明懺悔願等。次七言頌下四十三頌。第三復次明懺願。次若有男子及女人下四頌明勝勸修。然三復次中。初復次多懺煩惱障。第二復次多懺業障。第三復次多懺報障。然懺悔體具足。應以善悔及所起三業為性。初復次中有三。初二頌請求加護述正歸依。次十四頌明懺悔。后九頌明發願。初中分四。初二句舉所歸投。次二句請垂悲念。次二句申無救護。次二句請作歸依。人天二足於余為勝。佛於二足更復為尊。哀其有苦愍其無樂故云哀愍。余文可知也)。

18)我先所作罪,極重諸惡業;今對十力前,至心皆懺悔。(下十四頌明懺悔分三。初一頌標。次十二頌辨。后一頌結。此標也。罪者毀責過失之名。通論三業悉懺之皆)。

19)我不信諸佛,亦不敬尊親,不務修眾善,常造諸惡業。(自下別辨為十二。此初一頌明懺不信無慚等所造惡業。不敬者即不祟賢。不力修眾善者即不重善)。

20)或自恃尊高,種姓及財位,盛年行放逸,常造諸惡業。(第二頌懺由憍慢等造惡業罪。一恃德望尊高。二恃種姓貴勝。三恃多時。四恃官位。五恃盛年及長命無病。自舉陵他,即因慢造惡。復行放逸,不能防修故造諸惡業)。

7.

21)心恒起邪念,口陳於惡言,不見於過罪,常造諸惡業。

22)恒作愚夫行,無明闇覆心,隨順不善友,常造諸惡業。

23)或因諸戲樂,或復懷憂惱,為貪瞋所纏,故我造諸惡。

24)親近不善人,及由慳嫉意,貧窮行諂誑,故我造諸惡。

25)雖不樂眾過,由有怖畏故,及不得自在,故我造諸惡。

duścintitaṃ daruktaṃ ca duṣkṛtenāpi karmaṇā /

anādīnavadṛṣṭena yattu pāpaṃ kṛtaṃ mayā // Suv_4.21 //

bālabuddhipracāreṇa ajñānāvṛtacetasā /

pāpamitravaśāccaiva kleśavyākulacetasā // Suv_4.22 //

krīḍāratiśāccaiva śokarogavaśena ca /

atṛptadhanadoṣeṇa yattu pāpaṃ kṛtaṃ mayā // Suv_4.23 //

anāryajanasaṃsargādīrṣyāmātsaryahetunā /

śāṭhyadāridradoṣeṇa yattu pāpaṃ kṛtaṃ mayā // Suv_4.24 //

vyasanāgamakāle 'sminkāmānāṃ bhayahetunā /

anaiśvaryagatenāpi yattu pāpaṃ kṛtaṃ mayā // Suv_4.25 //

[注釋]21)心恒起邪念,口陳於惡言,不見於過罪,常造諸惡業。(第三頌懺心口二業所有之惡)。

22)恒作愚夫行,無明闇覆心,隨順不善友,常造諸惡業。(第四頌懺由痴造惡)。

23)或因諸戲樂,或復懷憂惱,為貪瞋所纏,故我造諸惡。(第五頌懺因貪瞋造惡。戲樂即貪。憂惱即瞋。上二即種子。纏即現行。或八纏等舉二攝余六)。

24)親近不善人,及由慳嫉意,貧窮行諂誑,故我造諸惡。(第六頌懺由近惡友及小隨造惡。蓄吝稱慳。妒妄稱嫉。為罔罥於佛大買他曲順彼意稱諂。心懷異謀矯現有德稱誑)。

25)雖不樂眾過,由有怖畏故,及不得自在,故我造諸惡。(第七頌懺由怖畏造惡。意雖不樂造過。由怖命財難等救造惡業。或處卑賤被他驅逼不得自在。故造惡業罪)。

8.

26)或為躁動心,或因瞋恚恨,及以飢渴惱,故我造諸惡。

27)由飲食衣服,及貪愛女人,煩惱火所燒,故我造諸惡。

28)於佛法僧眾,不生恭敬心,作如是眾罪,我今悉懺悔。

29)於獨覺菩薩,亦無恭敬心,作如是眾罪,我今悉懺悔。

30)無知謗正法,不孝於父母,作如是眾罪,我今悉懺悔。

calacittavaśenaiva kāmakrodhavaśena vā /

kṣuptipāsārditenāpi yattu pāpaṃ kṛtaṃ mayā // Suv_4.26 //

pānarthāṃ bhojanārthaṃ ca vastrārthaṃ strīpsuhetunā /

vividhakleśasaṃtāpairyattu pāpaṃ kṛtaṃ mayā // Suv_4.27 //

kāyavāṅbhānasaṃ pāpaṃ tridhātucaritaṃ ca tat /

yatkṛtmīdṛśaiḥ rūpaistatsarvaṃ deśayāmy aham // Suv_4.28 // (Bagchi 14)

yattadbuddheṣu dharmeṣu śrāvakeṣu tathaiva ca /

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmy aham // Suv_4.29 //

yattatpratyekabuddheṣu bodhisattveṣu vā punaḥ /

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmy aham // Suv_4.30 //

saddharmaḥ pratikṣiptaḥ syādajānantena me sadā /

mātāpitṛṣvagauravaṃ tatsarvaṃ deśayāmy aham // Suv_4.31 //

[注釋]26)或為躁動心,或因瞋恚恨,及以飢渴惱,故我造諸惡。(第八頌懺由本隨惑造惡。又為飢渴所惱故造惡業)。

27)由飲食衣服,及貪愛女人,煩惱火所燒,故我造諸惡。(第九頌懺由食等造惡)。

28)於佛法僧眾,不生恭敬心,作如是眾罪,我今悉懺悔。

29)於獨覺菩薩,亦無恭敬心,作如是眾罪,我今悉懺悔。(此二頌第十懺由不敬三寶故造諸惡)。

30)無知謗正法,不孝於父母,作如是眾罪,我今悉懺悔。(第十一懺由五逆所造惡業。言五逆者。依大乘經所說五逆。薩遮尼[*]子經說。一不得破塔壞寺焚燒經像。及用盜三寶財物。二謗三乘法。言非聖教。障礙留難隱蔽覆藏。三於一切出家人所。若有戒無戒持戒破戒。打罵訶責說過禁閉。還俗驅使責調斷命。四不得殺父害母。出佛身血。破和合僧。殺阿羅漢。五不得謗無因果。長夜常行十不善業。今此謗法即第二逆。不孝父母即第四逆)。

9.

31)由愚癡憍慢,及以貪瞋力,作如是眾罪,我今悉懺悔。

32)我於十方界,供養無數佛;當願拔眾生,令離諸苦難。

33)願一切有情,皆令住十地;福智圓滿已,成佛導群迷。

34)我為諸眾生,苦行百千劫;以大智慧力,皆令出苦海。

35)我為諸含識,演說甚深經,最勝金光明,能除諸惡業。

mūrkhatvenāpi bālatvānmānadarpāvṛtena ca /

rāgadveṣeṇa mohena tatsarvaṃ deśayāmy aham // Suv_4.32 //

pūjayitvā daśadiśi loke daśabalāñjinān /

uddhariṣyāmyahaṃ sattvānsarvaduḥkhāddaśaddiśi // Suv_4.33 //

sthāpayiṣye daśabhuvi sarvasattvānacintiyān /

daśabhūmau hi sthitvā ca sarve bhontu tathāgatāḥ // Suv_4.34 //

ekaikasya hi sattvasya careyaṃ kalpakoṭayaḥ /

yāvacchakyaṃ hi tatsarvaṃ mokṣituṃ duḥkhasāgarāt // Suv_4.35 //

teṣāṃ sattvānāṃ deśeyaṃ gambhīrāṃ deśanāmimām /

svarṇaprabhottamāṃ nāma sarvakarmakṣayaṃkarīṃ // Suv_4.36 //

[注釋]31)由愚癡憍慢,及以貪瞋力,作如是眾罪,我今悉懺悔。(第十二懺由三不善根所造之惡)。

32)我於十方界,供養無數佛;當願拔眾生,令離諸苦難。

33)願一切有情,皆令住十地;福智圓滿已,成佛導群迷。(自下九頌發願。願以后得智或欲勝解為願自性。既禮敬陳彰亦及所起三業為體。於中分四。此初二頌利生。一頌願令離苦。一頌願令得樂)。

34)我為諸眾生,苦行百千劫;以大智慧力,皆令出苦海。

35)我為諸含識,演說甚深經,最勝金光明,能除諸惡業。(此二頌願起行。一頌修願福智。一頌明說正法)。

10.

36)若人百千劫,造諸極重罪;暫時能發露,眾惡盡消除。

37)依此金光明,作如是懺悔;由斯能速盡,一切諸苦業。

38)勝定百千種,不思議總持,根力覺道支,修習常無倦。

39)我當至十地,具足珍寶處,圓滿佛功德,濟渡生死流。

40)我於諸佛海,甚深功德藏,妙智難思議,皆令得具足。

yena kalpasahasreṣu kṛtaṃ pāpaṃ sudāruṇam /

ekavelaṃ prakāśantu sarve vrajantu saṃkṣayam // Suv_4.37 //

deśayiṣye imāṃ dharmāṃ svarṇaprabhāmanuttarām /

ye śṛṇvanti śubhāṃ teṣāṃ saṃyāntu pāpasaṃkṣayam // Suv_4.38 //

sthāsyāmi daśabhūmau tāndaśaratnākare vare /

ābhāsayanbuddhaguṇaistareyaṃ bhavasāgarāt // Suv_4.39 // (Bagchi 15)

yacca buddhasamudaughaṃ gambhīraṃ guṇasāgaram /

acintiyabudhaguṇaiḥ sarvajñatvaṃ prapūraye // Suv_4.40 //

samādhiśatasāhasrairdhāraṇībhiracintitaiḥ /

indriyabalabodhyaṅgairbhave daśabalottamaḥ // Suv_4.41 //

[注釋]36)若人百千劫,造諸極重罪;暫時能發露,眾惡盡消除。

37)依此金光明,作如是懺悔;由斯能速盡,一切諸苦業。

38)勝定百千種,不思議總持,根力覺道支,修習常無倦。(此三頌願他修行。初二願勸他滅惡。后一願勸他修善)。

39)我當至十地,具足珍寶處,圓滿佛功德,濟渡生死流。

40)我於諸佛海,甚深功德藏,妙智難思議,皆令得具足。(此二頌願自果滿。初頌願因滿利生。后頌願果圓自具。其文可見)。

11.

41)唯願十方佛,觀察護念我;皆以大悲心,哀受我懺悔。

42)我於多劫中,所造諸惡業;由斯生苦惱,哀愍願消除。

43)我造諸惡業,常生憂怖心;於四威儀中,曾無歡樂想。

44)諸佛具大悲,能除眾生怖;願受我懺悔,令得離憂苦。

45)我有煩惱障,及以諸報業;願以大悲水,洗濯令清淨。

vyavalokaya māṃ buddha samanvāhṛtacetasā /

atyayaṃ pratigṛhṇātu vimocayatu māṃ bhayāt // Suv_4.42 //

yattu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca /

tasyārthe śokacitto 'haṃ kṛpaṇastṛṣṇayārditaḥ // Suv_4.43 //

vibhemi pāpakarmo 'haṃ satataṃ hīnamānasaḥ /

yatra yatra cariṣyāmi na cāsti maṅgalaṃ kvacit // Suv_4.44 //

sarve kāruṇikā buddhāḥ sattvabhayaharāḥ jināḥ /

atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt // Suv_4.45 //

kleśakarmaphalaṃ mahyaṃ pravāhantu tathāgatāḥ /

snāpayantu ca māṃ buddhāḥ kāruṇyavimalodakaiḥ // Suv_4.46 //

[注釋]41)唯願十方佛,觀察護念我;皆以大悲心,哀受我懺悔。(下有十三頌。第二復次多懺業障。文分為回。初十頌明懺悔。次一頌明隨喜。次一頌明發願。后一頌明回向。懺悔中分三。此初一頌請護述依)。

42)我於多劫中,所造諸惡業;由斯生苦惱,哀愍願消除。(次八頌正明懺悔。復分為四。此初一頌總標懺悔)。

43)我造諸惡業,常生憂怖心;於四威儀中,曾無歡樂想。(此一頌述己憂深)。

44)諸佛具大悲,能除眾生怖;願受我懺悔,令得離憂苦。(乞願容悔)。

45)我有煩惱障,及以諸報業;願以大悲水,洗濯令清淨。(次下五頌願懺令除。復分為四。此初一頌願懺滅三障。佛以大悲滅三障火。復除罪垢。故喻如水)。

12.

46)我先作諸罪,及現造惡業;至心皆發露,咸願得蠲除。

47)未來諸惡業,防護令不起;設令有違者,終不敢覆藏。

48)身三語四種,意業復有三;繫縛諸有情,無始恒相續。

49)由斯三種行,造作十惡業,如是眾多罪,我今皆懺悔。

50)我造諸惡業,苦報當自受;今於諸佛前,至誠皆懺悔。

51)於此贍部洲,及他方世界;所有諸善業,今我皆隨喜。

52)願離十惡業,修行十善道;安住十地中,常見十方佛。

53)我以身語意,所修福智業;願以此善根,速成無上慧。

sarvapāpaṃ deśayāmi yattu pūrvaṃ kṛtaṃ mayā /

yacca hy etarhi me pāpaṃ tatsarvaṃ deśayāmy aham // Suv_4.47 //

āyatyā sarvamāpadyansarvaduṣkṛtakarmaṇā /

na cchādayāmi tatpāpaṃ yadbhaven mama duṣkṛtam // Suv_4.48 //

trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham /

mānasaṃ triprakāraṃ ca tatsarvaṃ deśayāmy aham // Suv_4.49 //

kāyakṛtaṃ ca vākkṛtaṃ manasā ca vicintitam /

kṛtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmy aham // Suv_4.50 //

daśākuśala varjitvā sevitvā kuśalāndaśa /

sthāsyāmi daśabhūmau ca paśye daśabalottamam // Suv_4.51 // (Bagchi 16)

yacca me pāpakaṃ karma aniṣṭaphalavāhakam /

tatsarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ // Suv_4.52 //

ye cāpi jambudvīpe 'sminye cānyalokadhātuṣu /

kurvanti kuśalaṃ karma tatsarvamanumodaye // Suv_4.53 //

yacca puṇyārjitaṃ mahyaṃ kāyavāṅbhanasāpi ca /

tena kuśalamūlena spṛśeyaṃ bodhimuktamām // Suv_4.54 //

[注釋]46)我先作諸罪,及現造惡業;至心皆發露,咸願得蠲除。

47)未來諸惡業,防護令不起;設令有違者,終不敢覆藏。(此二頌願懺三世罪。蠲亦除也。已作之罪令除滅。未作之惡令不起)。

48)身三語四種,意業復有三;繫縛諸有情,無始恒相續。

49)由斯三種行,造作十惡業,如是眾多罪,我今皆懺悔。(次二頌願懺三業罪。即同十住毗婆沙云三三合九種從三煩惱。言合九種者即前三業及三世并三報業。謂順生后受業。合之為九。今者加三障除三報業。此經據總。彼論約受有別。故俱成九各不相違。此皆從貪瞋痴起。云從三煩惱起。若能增上懺悔一切罪皆除。故涅槃云若入我法則無決定業)。

50)我造諸惡業,苦報當自受;今於諸佛前,至誠皆懺悔。(此一頌屬自結懺)。

51)於此贍部洲,及他方世界;所有諸善業,今我皆隨喜。(自下第二復次中。第二隨喜。隨者順也。喜者慶悅。即以信、欲、勝解三法為體。亦云喜即不嫉善根,故喜無量。以不嫉為體。此釋為正。因隨生喜。或亦隨亦喜故名為隨喜)。

52)願離十惡業,修行十善道;安住十地中,常見十方佛。(第三發願)

53)我以身語意,所修福智業;願以此善根,速成無上慧。(此明回向。以后智為體。亦解。發願)。

13.

54)我今親對十力前,發露眾多苦難事;凡愚迷惑三有難,恒造極重惡業難,

55)我所積集欲邪難,常起貪愛流轉難,於此世間耽著難,一切愚夫煩惱難,

56)狂心散動顛倒難,及以親近惡友難,於生死中貪染難,瞋癡闇鈍造罪難,

57)生八無暇惡處難,未曾積集功德難,我今皆於最勝前,懺悔無邊罪惡業。

58)我今歸依諸善逝,我禮德海無上尊;如大金山照十方,唯願慈悲哀攝受。

bhavagatisaṃkaṭabālabuddhinā pāpaṃ hy api yacca kṛtaṃ sudāruṇam /

daśabalasaṃmukhamagrataḥ sthitas tatsarvapāpaṃ pratideśayāmi ca // Suv_4.55 //

tatpāpaṃ samuccitaṃ janmasaṃkaṭe vividhakāmapracārasaṃkaṭe /

lokasaṃkaṭe bhavasaṃkaṭe ca sarvamūrkhakṛtakleśasaṃkaṭe // Suv_4.56 //

cāpalyamadanacittasaṃkaṭe pāpamitrāgamasaṃkaṭairapi /

saṃsārasaṃkaṭarāgasaṃkaṭe dveṣamohatamasaṃkaṭairapi // Suv_4.57 //

akṣayasaṃkaṭakālasaṃkaṭe puṇyamapārjanasaṃkaṭairapi /

atuliyajinasaṃmukhasthitaḥ tatsarvapāpaṃ pratideśayāmi ca // Suv_4.58 //

vandāmi buddhān guṇasāgaropamān suvarṇavarṇānavabhāsitadigantān /

teṣāṃ jinānāṃ śaraṇaṃ vrajāmi mūrdhrā ca tānsarvajinānnamāmi // Suv_4.59 //

[注釋]54)我今親對十力前,發露眾多苦難事;(自下三十二頌是第三復次廣明懺願。多懺報障。文分為五。初四頌悔過。次十一嘆佛功德。次二十五頌發願。次一頌隨喜。次一頌回向。初懺悔中文復分三。此初半頌歸誠總標)。

凡愚迷惑三有難,恒造極重惡業難,

55)我所積集欲邪難,常起貪愛流轉難,於此世間耽著難,一切愚夫煩惱難,

56)狂心散動顛倒難,及以親近惡友難,於生死中貪染難,瞋癡闇鈍造罪難,

57)生八無暇惡處難,未曾積集功德難。(此三頌明別悔諸難。三頌十二句。一句為一難。一不了苦果難。二恆造惡業難。三計我集邪難。四由貪流轉難。五世樂耽着難。六愚夫起惑難。七散亂起倒難。八惡友所攝難。九生死染着難。十三毒造罪難。十一無暇惡報難。十二未殖善因難。此意由惡業故生無暇。由不修善起過罪)。

我今皆於最勝前,懺悔無邊罪惡業。(此后半頌結悔諸過)。

58)我今歸依諸善逝,我禮德海無上尊;如大金山照十方,唯願慈悲哀攝受。(下十一頌嘆佛功德。文分為三。初一頌總標歸禮贊。次五頌隨分見德贊。后五頌顯德無窮贊。此即初也)。

14.

59)身色金光淨無垢,目如清淨紺琉璃;吉祥威德名稱尊,大悲慧日除眾闇。

60)佛日光明常普遍,善淨無垢離諸塵;牟尼月照極清涼,能除眾生煩惱熱。

61)三十二相遍莊嚴,八十隨好皆圓滿;福德難思無與等,如日流光照世間。

62)色如琉璃淨無垢,猶如滿月處虛空;妙頗梨網映金軀,種種光明以嚴飾。

63)於生死苦瀑流內,老病憂愁水所漂;如是苦海難堪忍,佛日舒光令永竭。

suvarṇavarṇaṃ ---- kanakācalābham vaiḍūryanirmalaviśuddhasulocanāṅgam /

śrītejakīrtijvalanākarabuddhasūryaṃ karuṇāprabhaṃ vidhamakaṃ tamasāndhakānām // Suv_4.60 //

(Bagchi 17)

sunirmalaṃ suruciraṃ suvirājitāṅgaṃ saṃbuddhasūryakanakāmalaniḥsṛtāṅgam /

kleśāgnitaptamanasāṃ jvalanāgnikalpaṃ prahlādanaṃ muniniśākararaśmijālam // Suv_4.61 //

dvātriṃśalakṣaṇadharaṃ lalitendriyāṅgam anuvyañjanaḥ suruciraṃ suvirājitāṅgam / śrīpuṇyatejajvalanākularaśmijālaṃ saṃtiṣṭhase tamasi sūrya iva triloke // Suv_4.62 //

vaiḍūryanirmalaviśālavicitravarṇastāmrāruṇai rajatasphaṭikalohitāṅgam /

nānāvicitrasamalaṅkṛtaraśmijālaṃ tvaṃ saṃvirocasi mahāmuni sūryakalpaḥ // Suv_4.63 //

saṃsāranadyapatitavyasanaughamadhye śokākule maraṇatoyajarātaraṅge /

duḥkhārṇave paramakampitacaṇḍavege saṃtāraya sugatabhāskararaśmijālaiḥ // Suv_4.64 //

[注釋]59)身色金光淨無垢,目如清淨紺琉璃;吉祥威德名稱尊,大悲慧日除眾闇。(此隨分見德贊。贊十三種德。此中有四。初一句身光德。次一句目淨德。次一句名聞德。次一句破闇德)。

60)佛日光明常普遍,善淨無垢離諸塵;牟尼月照極清涼,能除眾生煩惱熱。(此有二德。初半頌遍知離染德。次半頌令證涅槃德)。

61)三十二相遍莊嚴,八十隨好皆圓滿;福德難思無與等,如日流光照世間。(此有三德。初一句三十二相德。次一句八十隨好德。次半頌成就有情德)。

62)色如琉璃淨無垢,猶如滿月處虛空;妙頗梨網映金軀,種種光明以嚴飾。(此有二德。初半頌隨感應現德。次半頌贊焰網莊嚴德)。

63)於生死苦瀑流內,老病憂愁水所漂;如是苦海難堪忍,佛日舒光令永竭。(此一頌贊斷他生死德。言暴流者者有四。謂欲見有無明暴流也)。

15.

64)我今稽首一切智,三千世界希有尊,光明晃耀紫金身,種種妙好皆嚴飾。

65)如大海水量難知,大地微塵不可數,如妙高山叵稱量,亦如虛空無有際。

66)諸佛功德亦如是,一切有情不能知,於無量劫諦思惟,無有能知德海岸。

67)盡此大地諸山岳,析如微塵能算知,毛端渧海尚可量,佛之功德無能數。

68)一切有情皆共讚,世尊名稱諸功德,清淨相好妙莊嚴,不可稱量知分齊。

vandāmi buddhān kanakojvalāṅgān suvarṇavarṇavyavabhāsitāṅgān /

jñānākarān sarvatrilokasārān vicitrarūpān śubhalakṣaṇāṅgān // Suv_4.65 //

yathā samudre jalamaprameyaṃ yathā mahī cāṇurajairanantā /

yathopalairmeruranantatulyo yathaiva cākāśamanantapāram // Suv_4.66 //

tathaiva buddhasya guṇā anantāḥ na śakya jñātuṃ khalu sarvasattvaiḥ / (Bagchi 18)

anekakalpāni tu cintayante na śakya paryantaguṇāni jñātum // Suv_4.67 //

mahī saśailā sagiriḥ sasāgarā gaṇaṃ tu kalpairapi śakya jānitum /

jalaṃ ca vālāgram api pramāṇaṃ na śakya buddhasya guṇāgrapāram // Suv_4.68 //

etādṛśī sattva bhavantu sarve guṇena varṇena yaśena koṭyā /

gātreṇa te śobhitalakṣaṇena aśītyanuvyañjanamaṇḍitena // Suv_4.69 //

[注釋]64)我今稽首一切智,三千世界希有尊,光明晃耀紫金身,種種妙好皆嚴飾。(下五頌顯德無窮分二。此一頌歸禮總贊)。

65)如大海水量難知,大地微塵不可數,如妙高山叵稱量,亦如虛空無有際。(此一頌贊過喻分。德有四。一德深如海。二德眾如塵。三德高如山。四德廣如空)。

66)諸佛功德亦如是,一切有情不能知,於無量劫諦思惟,無有能知德海岸。(此一頌贊過情計分)。

67)盡此大地諸山岳,析如微塵能算知,毛端渧海尚可量,佛之功德無能數。(此一頌贊過算分德)。

68)一切有情皆共讚,世尊名稱諸功德,清淨相好妙莊嚴,不可稱量知分齊。(此一頌贊過說分德)。

16.

69)我之所有眾善業,願得速成無上尊,廣說正法利群生,悉令解脫於眾苦。

70)降伏大力魔軍眾,當轉無上正法輪;久住劫數難思議,充足眾生甘露味。

71)猶如過去諸最勝,六波羅蜜皆圓滿;滅諸貪欲及瞋癡,降伏煩惱除眾苦。

72)願我常得宿命智,能憶過去百千生;亦常憶念牟尼尊,得聞諸佛甚深法。

73)願我以斯諸善業,奉事無邊最勝尊;遠離一切不善因,恒得修行真妙法。

anena cāhaṃ kuśalena karmaṇā bhaveya buddho na cireṇa loke /

deśeya dharmaṃ jagato hitāya moceya sattvānbahuduḥkhapīḍitān // Suv_4.70 //

jayeya māraṃ sabalaṃ sasainyaṃ pravartayeyaṃ śubhadharmacakram /

tiṣṭheya kalpāni acintiyāni tarpeya sattvānamṛtena pāṇinā // Suv_4.71 //

pūreya ṣaṭpāramitā anuttarā yathaiva pūrvaṃ jinapūrvakānām /

haneya kleśānvidhameya duḥkhān śameya rāgāṃstatha dveṣamohān // Suv_4.72 //

jātismaro nitya bhaveya cāhaṃ jātiśatā jātisahasrakoṭyaḥ /

anusmareyaṃ satataṃ munīndraṃ śṛṇvīya teṣāṃ vacanaṃ hyudāram // Suv_4.73 // (Bagchi 19)

anena cāhaṃ kuśalena karmaṇā labheya buddhehi sadā samāgamam /

vivarjayeyaṃ khalu pāpakarma careya puṇyāni śubhākarāṇi // Suv_4.74 //

[注釋]69)我之所有眾善業,願得速成無上尊,(自下二十五頌發願分二。初五頌自他利願。后二十頌唯利他願。初中亦二。初三頌求果願。后二頌求因願。初中亦二。此半頌求果自利願)。

廣說正法利群生,悉令解脫於眾苦。(自下二頌半求果利他願。於中此半頌願得擇滅之果也)。

70)降伏大力魔軍眾,當轉無上正法輪;(此半頌願令降天魔)。

久住劫數難思議,充足眾生甘露味。(此半頌願令得涅槃)。

71)猶如過去諸最勝,六波羅蜜皆圓滿;(此半頌願令修六度)。

滅諸貪欲及瞋癡,降伏煩惱除眾苦。(此半頌願令除六障)。

72)願我常得宿命智,能憶過去百千生;(自下二頌因求願略有四願。此半頌求宿命智願)。

亦常憶念牟尼尊,得聞諸佛甚深法。(此半頌求六念願。此中且舉念佛念法)。

73)願我以斯諸善業,奉事無邊最勝尊;(此半頌求善友願)。

遠離一切不善因,恒得修行真妙法。(此半頌求離惡修善願)。

17.

74)一切世界諸眾生,悉皆離苦得安樂;所有諸根不具足,令彼身相皆圓滿。

75)若有眾生遭病苦,身形羸瘦無所依;咸令病苦得消除,諸根色力皆充滿。

76)若犯王法當刑戮,眾苦逼迫生憂惱;彼受如斯極苦時,無有歸依能救護。

77)若受鞭杖枷鎖繫,種種苦具切其身;無量百千憂惱時,逼迫身心無暫樂。

78)皆令得免於繫縛,及以鞭杖苦楚事;將臨刑者得命全,眾苦皆令永除盡。

sarvatra kṣetreṣu ca sarvaprāṇināṃ sarve ca pāpāḥ praśamantu loke /

ye sattvā vikalendriya aṅgahīnāḥ te sarvi kuśalendriya bhontu sāṃpratam // Suv_4.75 //

ye vyādhinā durbalakṣīṇagātrā niśrāṇabhūtāśca daśodiśāsu /

te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāni // Suv_4.76 //

kurājacaurasamārjitabadhyaprāptā nānāvidhairmayaśatairvyasanopapannāḥ /

te sarvi sattvā vyasanāgataduḥkhitā hi mucyantu te bhayaśataiḥ paramaiḥ sughoraiḥ // Suv_4.77 //

ye pīḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu saṃsthitā hi /

anekaāyāsasahasravyākulā vicitrabhayadāruṇaśokaprāptāḥ // Suv_4.78 //

te sarve mucyantu ca bandhanebhyaḥ saṃtāḍitā mucyantu ca tāḍanebhyaḥ /

vadhyāśca mucyantu jīvitebhyo vyasanāgatā nirbhayā bhontu sarve // Suv_4.79 //

[注釋]74)一切世界諸眾生,悉皆離苦得安樂;所有諸根不具足,令彼身相皆圓滿。(自下二十頌明唯利他有二。初十六頌願他得世果。次四頌願他得出世果。初中有二。初十四頌願得現在果。后二頌令得未來果。現在果有二。初七頌願令離苦。后七頌願令得樂。初中有三。此初一頌總標拔苦)。

75)若有眾生遭病苦,身形羸瘦無所依;咸令病苦得消除,諸根色力皆充滿。(自下五頌半別明離苦有五。此即第二頌拔諸疾病苦)。

76)若犯王法當刑戮,眾苦逼迫生憂惱;彼受如斯極苦時,無有歸依能救護。(下三頌第二拔刑罰苦有二。此初一頌標有苦無救護者)。

77)若受鞭杖枷鎖繫,種種苦具切其身;無量百千憂惱時,逼迫身心無暫樂。

78)皆令得免於繫縛,及以鞭杖苦楚事;(下二頌願為斷除。於中此初一頌半令離枷鎖等苦)。

將臨刑者得命全,眾苦皆令永除盡。(此一頌令離殘害斷命之苦)。

18.

79)若有眾生飢渴逼,令得種種殊勝味;盲者得視聾者聞,跛者能行瘂能語。

80)貧窮眾生獲寶藏,倉庫盈溢無所乏;皆令得受上妙樂,無一眾生受苦惱。

81)一切人天皆樂見,容儀溫雅甚端嚴;悉皆現受無量樂,受用豐饒福德具。

82)隨彼眾生念伎樂,眾妙音聲皆現前;念水即現清涼池,金色蓮花汎其上。

83)隨彼眾生心所念,飲食衣服及床敷;金銀珍寶妙琉璃,瓔珞莊嚴皆具足。

ye sattva kṣuttarṣanipīḍitāśca labhantu te bhojanapānacitram / (Bagchi 20)

andhāśca paśyantu vicitrarūpān vadhirāśca śṛṇvantu manojñaghoṣān // Suv_4.80 //

nagnāśca vastrāṇi labhantu citrā daridrasattvāśca dhanāṃllabhantu /

prabhūtadhanadhānyavicitraratnāḥ sarve ca sattvāḥ sukhino bhavantu // Suv_4.81 //

mā kasyaciddhāvatu duḥkhavedanā sudarśanāḥ sattva bhavantu sarve /

abhirūpaprāsādikasaumyarūpā anekasukhasaṃcita nitya bhontu // Suv_4.82 //

manaḥśāntapaurāḥ susamṛddhapuṇyāḥ vīṇā mṛdaṅgā paṭahā sughoṣā /

utsāḥ sarāḥ puṣkariṇī taḍāgāḥ suvarṇapadmotpalapadminībhiḥ // Suv_4.83 //

sahacittamātreṇa tu teṣa bhontu annaṃ ca pānaṃ ca tathaiva vastram /

dhanaṃ hiraṇyaṃ maṇimuktibhūṣaṇaṃ suvarṇavaiḍūryavicitraratnam // Suv_4.84 //

[注釋]79)若有眾生飢渴逼,令得種種殊勝味;(此半頌令離飢渴苦)。

盲者得視聾者聞,跛者能行瘂能語。(第四令離不具諸根)。

80)貧窮眾生獲寶藏,倉庫盈溢無所乏;(第五令離貧窮之苦)。

皆令得受上妙樂,無一眾生受苦惱。(此半頌結令離苦)。

81)一切人天皆樂見,容儀溫雅甚端嚴;(自下七頌願令他得樂有十二。此半頌令得人天敬愛樂也)。

悉皆現受無量樂,受用豐饒福德具。(此半頌令得丰諸彌玩樂)。

82)隨彼眾生念伎樂,眾妙音聲皆現前;(此半頌令得伎樂隨念樂)。

念水即現清涼池,金色蓮花汎其上。(此半頌得池沼隨心樂)。

83)隨彼眾生心所念,飲食衣服及床敷;(此半頌令得四事隨念樂)。

金銀珍寶妙琉璃,瓔珞莊嚴皆具足。(此半頌令得七寶嚴具樂)。

19.

84)勿令眾生聞惡響,亦復不見有相違;所受容貌悉端嚴,各各慈心相愛樂。

85)世間資生諸樂具,隨心念時皆滿足;所得珍財無悋惜,分布施與諸眾生。

86)燒香末香及塗香,眾妙雜花非一色;每日三時從樹墮,隨心受用生歡喜。

87)普願眾生咸供養,十方一切最勝尊;三乘清淨妙法門,菩薩獨覺聲聞眾。

mā duḥkhaśabdāḥ kvaci loki bhontu bhā caikasattvaḥ pratikūladarśī /

sarve ca te bhontu udāravarṇāḥ prabhākarā bhontu paraspareṇa // Suv_4.85 //

yā kāci saṃpatti manuṣyaloke sā teṣu bhotū manasopapattiḥ / (Bagchi 21)

sarvābhiprāyā sahacittamātraiḥ puṇyena phalena paripūrayantu // Suv_4.86 //

gandhaṃ ca mālyaṃ ca vilepanaṃ ca dhūpaṃ ca cūrṇaṃ kusumaṃ ca pūrṇam /

trikāle vṛkṣehi pravarṣayantu gṛhṇantu te sattva bhavantu tuṣṭāḥ // Suv_4.87 //

kurvantu pūjāṃ daśasū diśāsu acintiyāṃ sarvatathāgatānām /

sabodhisattvān saśrāvakāṇāṃ dharmasya bodhipratisaṃsthitasya // Suv_4.88 //

[注釋]84)勿令眾生聞惡響,亦復不見有相違;(此半頌令得美名和穆樂)。

所受容貌悉端嚴,各各慈心相愛樂。(此半頌令得端嚴慈愛樂)。

85)世間資生諸樂具,隨心念時皆滿足;(此半頌令得資什隨心樂)。

所得珍財無悋惜,分布施與諸眾生。(此半頌令得無貪樂施樂)。

86)燒香末香及塗香,眾妙雜花非一色;每日三時從樹墮,隨心受用生歡喜。(此一頌令得香花隨意樂)。

87)普願眾生咸供養,十方一切最勝尊;三乘清淨妙法門,菩薩獨覺聲聞眾。(此一頌令得供養三寶樂)。

20.

88)常願勿處於卑賤,不墮無暇八難中;生在有暇人中尊,恒得親承十方佛。

89)願得常生富貴家,財寶倉庫皆盈滿;顏貌名稱無與等,壽命延長經劫數。

90)悉願女人變為男,勇健聰明多智慧;一切常行菩薩道,勤修六度到彼岸。

91)常見十方無量佛,寶王樹下而安處;處妙琉璃師子座,恒得親承轉法輪。

92)若於過去及現在,輪迴三有造諸業;能招可厭不善趣,願得消滅永無餘。

93)一切眾生於有海,生死羂網堅牢縛;願以智劍為斷除,離苦速證菩提處。

nīcāṃ gatiṃ sarvi vivarjayantu tarantu aṣṭāṅgikavīcivṛttāḥ /

āsādayantu jinarājamūrti labhantu buddhehi sadā samāgamam // Suv_4.89 //

uccaiḥ kulīnā hi bhavantu nityaṃ prabhūtadhanadhānyasamṛddhakośāḥ /

rūpeṇa śauryeṇa yaśena kīrtyā samalaṅkṛtā bhontu anekakalpān // Suv_4.90 //

sarvā striyo nitya narā bhavantu śūrāśca vīrāśca vijñapaṇḍitāśca /

te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṣaṭsu // Suv_4.91 //

paśyantu buddhān daśasū diśāsu ratnottamavṛkṣasukhopaviṣṭān / (Bagchi 22)

vaiḍūryasiṃhāsani saṃniṣaṇṇān śṛṇvantu dharmāṃśca prakāśyamānān // Suv_4.92 //

pāpāni karmāṇi mayā jitāni pūrvārjitā yadbhavasaṃkaṭeṣu /

ye pāpakarmābhiratā vahante te sarvi kṣīyantu ca nirviśeṣāḥ // Suv_4.93 //

te sarvasattvā bhavabandhanasthāḥ saṃsārapāśair dṛḍhabandhabaddhāḥ /

prajñākarairbhāsita bhontu bandhanān mucyantu duḥkhair upajā bhavantu // Suv_4.94 //

[注釋]88)常願勿處於卑賤,不墮無暇八難中;(自下二頌願他得未來果有五。此初半頌令得不生八難中)。

生在有暇人中尊,恒得親承十方佛。(此半頌令得常遇世尊樂)。

89)願得常生富貴家,財寶倉庫皆盈滿;(此半頌令得常生富貴樂)。

顏貌名稱無與等,壽命延長經劫數。(上一句令得形妙名聞樂。下一句令得壽命延長樂)。

90)悉願女人變為男,勇健聰明多智慧;(自下四頌願令他得出世果有六。此初半頌令得勇聰慧樂)。

一切常行菩薩道,勤修六度到彼岸。(此半頌令得常行覺品樂)。

91)常見十方無量佛,寶王樹下而安處;(此半頌令得見佛出現樂)。

處妙琉璃師子座,恒得親承轉法輪。(此半頌令得親承演法樂)。

92)若於過去及現在,輪迴三有造諸業;能招可厭不善趣,願得消滅永無餘。(此有二樂。此初令他得除自苦樂)。

93)一切眾生於有海,生死羂網堅牢縛;願以智劍為斷除,離苦速證菩提處。(此一頌令他得除生死樂)。

21.

94)眾生於此贍部內,或於他方世界中;所作種種勝福因,我今皆悉生隨喜。

95)以此隨喜福德事,及身語意造眾善;願此勝業常增長,速證無上大菩提。

96)所有禮讚佛功德,深心清淨無瑕穢;迴向發願福無邊,當超惡趣六十劫。

97)若有男子及女人,婆羅門等諸勝族;合掌一心讚歎佛,生生常憶宿世事。

98)諸根清淨身圓滿,殊勝功德皆成就;願於未來所生處,常得人天共瞻仰。

99)非於一佛十佛所,修諸善根今得聞;百千佛所種善根,方得聞斯懺悔法。

ye cāpi sattvā iha jāmbudvīpe ye cāpi anyaṣu ca lokadhātuṣu /

kurvantu gambhīravicitrapuṇyaṃ tatsarvapuṇyaṃ hyanumodayāmi // Suv_4.95 //

tenaiva puṇyābhyanumodanena kāyena vācā manasārjitena /

praṇidhānasiddhiḥ saphalā mayāstu spṛśeya bodhiṃ virajāmanuttarām // Suv_4.96 //

yo vandate toṣyati daśabalān sadā ca prasannaśuddhāmalamānasena /

imāya pariṇāmanadeśanāya ṣaṣṭiṃ ca kalpān jahate apāyān // Suv_4.97 //

etebhi ślokebhi ca varṇitebhiḥ puruṣāḥ striyo brahmaṇakṣatriyā ca / (Bagchi 23)

yastoṣyate muniṃ sa kṛtāñjalibhiḥ sthihitva sarvatra jātismaru śatajātiṣu // Suv_4.98 //

sarvāṅga sarvendriya śobhitāṅgo vicitrapūrṇebhirguṇairupetaḥ /

narendrarājaiśca supūjitaḥ sadā etādṛśo bheṣyati tatra tatra // Suv_4.99 //

na tairekasya buddhasya cāntike kuśalaṃ kṛtam /

na dvayorapi trayeṣu na pañcasu na daśasu // Suv_4.100 //

tathā buddhasahasrāṇāmāntike kuśalaṃ kṛtam /

yeṣām idaṃ karṇapuṭe deśanaṃ praviṣyatīti // Suv_4.101 //

iti śrīsuvarṇaprabhāsottamasūtrendrarāje deśanāparivarto nāma caturthaḥ //

[注釋]94)眾生於此贍部內,或於他方世界中;所作種種勝福因,我今皆悉生隨喜。(此一頌是第三廣懺願中第三隨喜)。

95)以此隨喜福德事,及身語意造眾善;願此勝業常增長,速證無上大菩提。(此一頌第四回向即是回向方便也)。

96)所有禮讚佛功德,深心清淨無瑕穢;迴向發願福無邊,當超惡趣六十劫。(自下四頌大段第二別明勝中。第四明勝勸修有五。此初一頌明修前業能越惡趣)。

97)若有男子及女人,婆羅門等諸勝族;合掌一心讚歎佛,生生常憶宿世事。(此一頌明修前業能得宿命)。

98)諸根清淨身圓滿,殊勝功德皆成就;(此半頌得勝身福滿)。

願於未來所生處,常得人天共瞻仰。(此半頌得天人敬仰)。

99)非於一佛十佛所,修諸善根今得聞;百千佛所種善根,方得聞斯懺悔法。(明得聞此法即供養多佛。此意明但得聽聞尚供多佛。況能聞已而更修行。是以勤可修習也)。

22.爾時世尊聞此說已,讚妙幢菩薩言:善哉!善哉!善男子!如汝所夢,金鼓出聲讚歎如來真實功德,并懺悔法;若有聞者,獲福甚多,廣利有情,滅除罪障。汝今應知此之勝業,皆是過去讚歎發願,宿習因緣,及由諸佛威力加護,此之因緣,當為汝說。時諸大眾聞是法已,咸皆歡喜,信受奉行。

[注釋]1)爾時世尊聞此說已,讚妙幢菩薩言:善哉!善哉!(自下品第三大段世尊贊仰。文分為三。此初贊也)。

2)善男子!如汝所夢,金鼓出聲讚歎如來真實功德,并懺悔法;若有聞者,獲福甚多,廣利有情,滅除罪障。(次仰也。恐人不信前妙幢說故佛為仰)。

3)汝今應知此之勝業,皆是過去讚歎發願,宿習因緣,及由諸佛威力加護,此之因緣,當為汝說。(后許說夢因。即下蓮花喻贊品是)。

4)時諸大眾聞是法已,咸皆歡喜,信受奉行。(品第四大段大眾喜行也)。

大乘集菩薩學論

tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ | yathā suvarṇaprabhāsottamasūtre 'bhihitaṃ || samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ | ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ || yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇaṃ | tat sarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ || mātāpitṝn ajānatā buddhānām aprajānatā | kuśalaṃ cāprajānatā yat tu pāpaṃ kṛtaṃ mayā || aiśvaryamadamattena kulabhogamadena ca | tāruṇyamadamattena yat tu pāpaṃ kṛtaṃ mayā || duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā | annādīnavadarśinā yat tu pāpaṃ kṛtaṃ mayā || bālabuddhipracāreṇa ajñānāvṛtacetasā | pāpamitravaśāc caiva kleśavyākulacetasā || krīḍārativaśāc caiva śokarogavaśena vā | atṛptadhanadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā || annāryajanasaṃsargair īrṣyāmātsaryahetunā | śāṭhyadāridryadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā || vyasanāgamakāle 'smin kāmānāṃ bhayahetunā | annaiśvaryagatenāpi yat tu pāpaṃ kṛtaṃ mayā || calacittavaśenaiva kāmakrodhavaśena vā | kṣutpipāsārditenāpi yat tu pāpaṃ kṛtaṃ mayā || pānārthaṃ bhojanārthaṃ ca vastrārthaṃ strīṣu hetunā | vicitraiḥ kleśasaṃtāpair yat tu pāpaṃ kṛtaṃ mayā || kāyavāṅmanasāṃ pāpaṃ tridhā duścaritaṃ cittaṃ | yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham || yat tu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || yat tu pratyekabuddheṣu bodhisatveṣu vā punaḥ |agauravaṃ kṛtaṃ syād dhi tat srvaṃ deśayāmy aham || saddharmabhāṇakeṣv eva anyeṣu guṇavatsu vā | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || saddharmaḥ pratikṣiptaḥ syād ajñānaṃ tena me sadā | mātāpitṛṣv agauravaṃ tat sarvaṃ deśayāmy aham || mūrkhatvena bālatvena mānadarpāvṛtena ca | rāgadveṣeṇa mohena tat sarvaṃ deśayāmy aham || vyavalokayantu māṃ buddhāḥ samanvāhṛtacetasaḥ | atyayaṃ pratigṛhṇantu kāruṇyārpitacetasaḥ || yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca | tasyārthaṃ śokacitto 'haṃ krpaṇīyo bhayārditaḥ || bhavāmi pāpakarmāṇāṃ satataṃ dīnamānasaḥ | yatra yatra cariṣyāmi na cāsti me balaṃ kvacit || sarve kāruṇikā buddhāḥ sarve bhayaharā jage | atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt ||

kleśakarmaphalaṃ mahyaṃ pravāhayantu tathāgatāḥ | snāpayantu ca māṃ buddhāḥ kāruṇyasaritodakaiḥ || sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā | yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham || āyatyāṃ saṃvaram āpadye sarvaduṣkṛtakarmaṇām | na chādayāmi tat pāpaṃ yad bhaven mama duṣkṛtam ||

trividhaṃ kāyikaṃ karma vacasā ca caturvidham | manasā triprakāreṇa tat sarvaṃ deśayāmy aham || kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitaṃ | kṛtaṃ daśavidhaṃ karma tat sarvaṃ deśayāmy aham || yac ca me pāpakaṃ karma anniṣṭaphaladāyakaṃ | tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ || bhavagatisaṃkaṭe bālabuddhinā pāpaṃ yan me kṛtaṃ sudāruṇam | daśabalam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janmasaṃkaṭe vividhaiḥ kāyapracārasaṃkaṭair bhavasaṃkaṭalokasaṃkaṭe cāpalacalacittasaṃkaṭe mūrkhabālakṛtakleśasaṃkaṭe | pāpamitrāgamasaṃkaṭe ca | bhayasaṃkaṭarāgasaṃkaṭe doṣamohatamasaṃkaṭair api kṣaṇasaṃkaṭe kālasaṃkaṭe puṇyopārjanasaṃkaṭair api | jinasaṃkaṭasaṃmukhasthitaḥ | tat sarvapāpaṃ pratideśayāmi ||

[英譯] Now how is the practice of self-reproach to be cultivated ? As it is said in the suvarṇaprabhāsottama Sutra : " May the Buddhas take notice of me, their hearts full of pity and compassion, and all the best of men that stand in the ten regions of the earth. [161] Whatever deeds I have done before, sinful and cruel, all I will now disclose standing in the presence of the Dasabala : whatever sin I have done through not knowing my parents, through not knowing the Buddhas,through not knowing the Good ; all the sins I have done mad and intoxicate with superhuman power, mad with family and wealth, mad and intoxicate with youth ; all the sins I have done by evil thought and evil word, by evil acts accomplished, by not seeing the calamities that follow ; all the sin I have done by a fool's intelligence, with mind void of knowledge, with mind confused by passion through the power of the Bad Friend, by reason of vexation and trouble, by reason of dalliance or lust, by offences due to inordinate wealth ; all the sins I have done, by the deceitful offences of poverty caused by envy and jealousy through association with worthless men ; all the sins I have done at the approach of calamity when weak because of fear for my desires ; all the sins I have done when tormented with hunger and thirst by reason of. fickle mind or love and anger ; [162] all the sins I have done for drink or food or clothes, for women's sake, with manifold fires of wickedness ; all the sins, the accumulated evil doing, in the three ways of body, word, and thought, in these fashions, I now declare ; any disrespect I may have shown to Buddhas, laws, ascetics, in the same way, all this I now declare ; again, any disrespect shown to Pratyeka Buddhas and Bodhisatvas, all this I now declare ; any disrespect shown to those who uttered the Good Law and to other virtuous persons, all this I now declare ; the Good Law rejected, and therefore ignorance always mine, disrespect shown to parents, all this I now declare ; all done in stupidity and folly, in pride and insolence, in passion and hatred, all this I now declare ; let the Buddhas behold me with attentive minds, let them understand my vice, their minds pierced with pity. [163] For all the sins that I have done in hundreds of ages, I am heartily sorry, I am to be pitied, I am troubled with fear ; I am always distressed in mind for my evil deeds, wherever I go I am weak as water. May all the pitiful Buddhas, who take away fear in the world, understand my fault and free me from fear. May the Tathagatas annul the fruit of my evil deeds for me ; may the Buddhas wash me clean in the flowing waters of mercy. I now declare all the sins I have done before, and all the sin I have now, I now declare. For the future I undertake to cease all my evil deeds ; I do not conceal the sin that I may have done. Threefold are the deeds of the body, fourfold of speech, with mind of three kinds : I declare all. What is' done with body or voice and thought with the mind, ten kinds in all, I now declare it ; [164] and all the sin I have done, that brings undesired fruit, I will now declare standing in the presence of the Buddhas. '' The terrible sins I have done in my foolishness in the series of my existences, all these I declare standing before the Dasabala ; and I declare the sins accumulated in the series of my births, with my various embodiments, in the series of existences, the evils done through fickleness of mind and all kinds of folly or unwisdom : by association with the Bad Friend, in fear or in passion, by fault, delusion, or darkness, by chance of opportunity or of time, in the acquiring of merit, in every possible situation : all this sin I do declare."

[法護譯] 論曰:復次應知說悔過行。如《金光明經》偈云:

十方住世,兩足之尊,以悲慜心,當證知我。

若我先造,廣大罪業,住十力前,皆悉懺悔。

未識佛時,未識父母,未識善惡,我造此罪。

自恃種族,及恃財寶,盛年傲逸,我造此罪。

心念口言,造眾惡業,謂不可見,我造此罪。

愚夫惡行,煩惱覆心,由無智暗,近惡知識,

遊戲樂著,或住憂恚,財無厭足,我造此罪。

貧窮諂詐,由生慳嫉,不親聖人,我造此罪。

因欲生怖,於去住時,不得自在,我造此罪。

因欲恚怒,動擾其心,飢渴所逼,我造此罪。

飲食衣服,由斯三種,諸結熱惱,我造此罪。

身語意業,三種惡行,具如是相,我悉懺悔。

若於佛法,及聲聞眾,不起尊重,我悉懺悔。

又若緣覺,及菩薩眾,不生恭敬,我悉懺悔。

或於有德,諸說法師,不起承迎,我悉懺悔。

由謗正法,而常無智,不敬父母,我悉懺悔。

十方三世佛,觀察護念我,心運無緣悲,哀受我懺悔。

我於百劫中,先若造諸罪,常懷憂怖心,哀愍願消除。

又心常怯弱,怖此諸過咎,於四威儀中,曾無歡樂想。

諸佛具大悲,除諸世間怖,今當願攝受,解脫諸怖畏。

我先造諸罪,對如來發露,以佛大悲水,洗滌煩惱垢。

又若此罪惡,一切皆懺悔,若已作之罪,皆不敢覆藏。

若未作之業,一切不復造,謂身業三種,及語四過愆,與意業三毒,一切皆懺悔。

tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ | yathā suvarṇaprabhāsottamasūtre 'bhihitaṃ || 在那裡,應該如何練習悔過行?如金光明經中說:

1)samanvāharantu māṃ buddhāḥ kṛpā-kāruṇya-cetasaḥ | 願諸佛護念我,他們的心充滿慈悲。

ye ca daśa-diśi loke tiṣṭhanti dvipada-uttamāḥ || 現在十方界,常住兩足尊。

2)yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇaṃ | 我先所作罪,極重諸惡業。

tat sarvaṃ deśayiṣyāmi sthito daśabala-agrataḥ || 今對十力前,至心皆懺悔。

3)mātā-pitṝn ajānatā buddhānām aprajānatā | 由於不信諸佛,由於不敬尊親。

kuśalaṃ ca aprajānatā yat tu pāpaṃ kṛtaṃ mayā || 由於不知善,我造作此惡。

4)aiśvarya-mada-mattena kula-bhoga-madena ca | 因尊高傲逸,因種姓、財位傲慢。

tāruṇya-mada-mattena yat tu pāpaṃ kṛtaṃ mayā || 因盛年傲逸,我造作此惡。

5)duścintitaṃ duruktaṃ ca duṣkṛtena api karmaṇā | 由邪念、惡言,也由於已作惡業。

anādīnava-darśinā yat tu pāpaṃ kṛtaṃ mayā || 由不見於過患,我造作此惡。

6)bāla-buddhi-pracāreṇa ajñāna-āvṛta-cetasā | 由於依愚夫的智而行,由於心為無知所覆。

pāpa-mitra-vaśāc ca eva kleśa-vyākula-cetasā || 因為惡友的力量,由於心為煩惱所亂。

7)krīḍā-rati-vaśāc ca eva śoka-roga-vaśena vā | 或因諸戲樂,或因憂與病。

atṛpta-dhana-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā || 因於財不知足的過失,我造作此惡。

8)anārya-jana-saṃsargair īrṣyā-mātsarya-hetunā | 由於親近不善人,及由慳嫉的緣故。

śāṭhya-dāridrya-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā || 由於諂詐、貧窮的過失,我造作此惡。

9)vyasana-āgama-kāle 'smin kāmānāṃ bhaya-hetunā | 在災難來臨的時候,由於怖畏諸欲。

anaiśvarya-gatena api yat tu pāpaṃ kṛtaṃ mayā || 及不得自在,我造作此惡。

10)cala-citta-vaśena eva kāma-krodha-vaśena vā | 或為躁動心,或因欲、瞋力。

kṣut-pipāsa-ārditena api yat tu pāpaṃ kṛtaṃ mayā || 由於飢渴所惱,我造作此惡。

11)pāna-arthaṃ bhojana-arthaṃ ca vastra-arthaṃ strīṣu hetunā |

為了飲,為了食,為了衣服,及因為女人的緣故。

vicitraiḥ kleśa-saṃtāpair yat tu pāpaṃ kṛtaṃ mayā || 由於種種煩惱所苦,我造作此惡。

12)kāya-vāṅ-manasāṃ pāpaṃ tridhā duścaritaṃ cittaṃ |

以身、語、意這三種方式,惡行所積聚的過失。

yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham || 若以如是種類而作,我皆悉懺悔。

13)yat tu buddheṣu dharmeṣu śrāvakeṣu tathā eva ca | 若於諸佛、諸法,以及聲聞眾。

agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || 不生恭敬心,我今悉懺悔。

14)yat tu pratyekabuddheṣu bodhisatveṣu vā punaḥ | 又於獨覺,及菩薩眾。

agauravaṃ kṛtaṃ syād dhi tat srvaṃ deśayāmy aham || 不生恭敬心,我今悉懺悔。

15)saddharmabhāṇakeṣv eva anyeṣu guṇavatsu vā | 於諸說正法師,或於其他有德者。

agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || 不生恭敬心,我今悉懺悔。

16)saddharmaḥ pratikṣiptaḥ syād ajñānaṃ tena me sadā | 由於謗正法,因此我常無智。

mātāpitṛṣv agauravaṃ tat sarvaṃ deśayāmy aham || 不敬於父母,我今悉懺悔。

17)mūrkhatvena bālatvena māna-darpa-āvṛtena ca | 由於愚性,由於癡性,以及憍慢所覆。

rāga-dveṣeṇa mohena tat sarvaṃ deśayāmy aham || 由於貪、瞋、癡,我今悉懺悔。

18)vyavalokayantu māṃ buddhāḥ samanvāhṛta-cetasaḥ | 願諸佛以注意的心,觀察我。

atyayaṃ pratigṛhṇantu kāruṇya-arpita-cetasaḥ || 願內心繫念於悲憫者了解我的過失。

19)yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpa-śateṣu ca | 於百劫中,以前我已造諸罪,

tasya arthaṃ śoka-citto 'haṃ kṛpaṇīyo bhaya-arditaḥ ||

為了那事,我內心憂愁,我應該被哀愍,我因恐怖而苦惱。

20)bhavāmi pāpa-karmāṇāṃ satataṃ dīna-mānasaḥ | 對於我的惡業,我內心常常是怯弱。

yatra yatra cariṣyāmi na ca asti me balaṃ kvacit || 我所到處,我一點也沒有力量。

21)sarve kāruṇikā buddhāḥ sarve bhaya-harā jage | 具大悲的諸佛,能除眾生怖。

atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt || 願諸佛了解我的過失,令我解脫諸怖畏。

22)kleśa-karma-phalaṃ mahyaṃ pravāhayantu tathāgatāḥ |

願諸如來能為我,解除煩惱業的果報。

snāpayantu ca māṃ buddhāḥ kāruṇya-sarita-udakaiḥ || 願諸佛以悲憫流動的水,來洗濯我。

23)sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā | 我先作諸罪,一切皆懺悔。

yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham || 及現造惡業,皆不敢覆藏。

24)āyatyāṃ saṃvaram āpadye sarva-duṣkṛta-karmaṇām | 未來諸惡業,防護令不起。

na chādayāmi tat pāpaṃ yad bhaven mama duṣkṛtam || 設令有違者,終不敢覆藏。

25)trividhaṃ kāyikaṃ karma vacasā ca caturvidham | 謂身業三種,及語四過愆,

manasā triprakāreṇa tat sarvaṃ deśayāmy aham || 與意業三種,一切皆懺悔。

26)kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitaṃ | 身所作、語所作,以及心所思。

kṛtaṃ daśavidhaṃ karma tat sarvaṃ deśayāmy aham || 造作十惡業,我今皆懺悔。

27)yac ca me pāpakaṃ karma aniṣṭa-phala-dāyakaṃ | 我造諸惡業,給與不可愛果。

tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ || 今於諸佛前,至誠皆懺悔。

28)bhavagati-saṃkaṭe bāla-buddhinā pāpaṃ yan me kṛtaṃ sudāruṇam |

在三有的苦難中,由於凡愚的覺知,我造作極重惡業。

daśa-balam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi |

我今親對十力前,發露一切罪過。

deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janma-saṃkaṭe vividhaiḥ kāya-pracāra-saṃkaṭair bhava-saṃkaṭa-loka-saṃkaṭe cāpala-cala-citta-saṃkaṭe mūrkha-bāla-kṛta-kleśa-saṃkaṭe | pāpa-mitra-āgama-saṃkaṭe ca | 又我懺悔,那些我所積集的罪過,在出生的苦難中,以種種的身體顯現的苦難。在有難與世間難中(常起貪愛流轉難,於此世間耽著難)。 在狂心散動難,愚癡無智所作煩惱難, 及在親近惡友難。

bhaya-saṃkaṭa-rāga-saṃkaṭe doṣa-moha-tama-saṃkaṭair api kṣaṇa-saṃkaṭe kāla-saṃkaṭe puṇya-upārjana-saṃkaṭair api | jina-saṃkaṭa-saṃmukha-sthitaḥ | tat sarva-pāpaṃ pratideśayāmi || 在怖畏難、貪染難,由於過失、癡、闇難。在暇難、時難,由於獲得福難。我今皆於最勝前,懺悔無邊罪惡業。