2024年1月9日 星期二

體義伽陀-14-論議-56-70

 若以色量我,以音聲尋我;欲貪所執持,彼不能知我。(56)

ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca /
cchandarāgavaśopetā na mā jānanti te janāḥ // Śag_24.1 (cf. Uv 22.12)
若於內了知,於外不能見;由內果觀察,彼音聲所引。(57)

adhyātmaṃ ca vijānāti bahirdhā ca na paśyati /
adhyātmaphaladarśī yaḥ sa vai ghoṣeṇa nīyate // Śag_24.2 (cf. Uv 22.13)
若於內無知,於外而能見;由外果觀察,亦音聲所引。(58)

adhyātmaṃ ca na jānāti bahirdhā ca vipaśyati /
bahirdhāphaladarśī yaḥ so 'pi ghoṣeṇa nīyate // Śag_24.3 (cf. Uv 22.14)
若於內無知,於外不能見;彼普障愚夫,亦音聲所引。(59)

adhyātmaṃ ca na jānāti bahirdhā ca na paśyati /
samantāvaraṇo bālaḥ so 'pi ghoṣeṇa nīyate // Śag_24.4 (cf. Uv 22.15)
若於內了知,於外亦能見;英雄出離慧,非音聲所引。(60)

 adhyātmaṃ ca vijānāti bahirdhā ca vipaśyati /
dhīro niḥsaraṇaprajño na sa ghoṣeṇa nīyate // Śag_24.5 (cf. Uv 22.16)
第六增上王,染時染自取;於無染不染,染者名愚夫。(61)

ṣaṣṭhe adhipatau rājñi rajyamāne rajasvalaḥ /
arajasy arajā bhavati rakto bālo nirucyate // Śag_25 (cf. Uv 16.22)
有城骨為墉,筋肉而塗飾;其中有貪恚,慢覆所任持。(62)

nagaram asthiprākāraṃ snāyumāṃsānulepanaṃ /
yatra rāgaś ca dveṣaś ca māno mrakṣaś ca gāhate // Śag_26 (cf. Uv 16.23) 

如龜藏支於自殼,苾芻善攝意尋思;無所依止不惱他,證般涅槃無所謗。(63)

kūrmaḥ svake 'ṅgāni yathā kapāle bhikṣur nidadhyān manaso vitarkāni /
aniśrito 'nyān aviheṭhamānaḥ parinirvṛto nāpavadeta kaṃ cit // Śag_27 (cf. Uv 26.1)

等不等而生,牟尼捨有行;內樂定差別,如俱舍卵生。(64)

tulyam atulyaṃ ca saṃbhavaṃ bhavasaṃskāram avāsṛjan muniḥ /
adhyātmarataḥ samāhita abhinat kośam ivāṇḍasaṃbhavaḥ // Śag_28 (cf. Uv 26.30)


無淤泥等欲,無魑魅等瞋;無羅網等癡,無江河等愛。(65)

nāsti kāmasamaḥ paṃko nāsti dveṣasamo grahaḥ /
nāsti mohasamaṃ jālaṃ nāsti tṛṣṇāsamā nadī // Śag_29 (cf. Uv 29.37)


虛空無鳥 ,外道無沙門;愚夫樂戲論,如來則無有迹 (66)

ākāśe vai padaṃ nāsti śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā niṣprapañcās tathāgatāḥ // Śag_30 (cf. Uv 29.38)



住戲論皆無,踰墻塹離愛;牟尼遊世間,天人不能識。(67)

sthitiḥ prapaṃcāś ca na santi yasya yaḥ sadānaṃ parighaṃ cātivṛttaḥ / taṃ nistṛṣṇaṃ muniṃ carantaṃ na vijānāti sadevako 'pi lokaḥ // Śag_31 (cf. Uv 29.51)



若有熏除諸尋思,於內無餘離分別;超過礙著諸色想,四軛蠲除不往生。(68)

yasya vitarkā vidhūpitā adhyātmam avikalpitā aśeṣaṃ / saṃgaṃ so 'tītya rūpasaṃjñā caturyogāpagato na jātim eti // Śag_32 (cf. Uv 29.56)

惠施令福增,防非滅怨害;修善捨諸惡,惑盡得涅槃。(69)

dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate /
kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtaḥ // Śag_33 (cf. Uv 28.2)

諸惡者莫作,諸善者奉行;自調伏其心,是諸佛聖教。(70)

sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā /
svacittaparyavadamanam etaṃ buddhānuśāsanaṃ // Śag_34 (cf. Uv 28.1)