2024年1月19日 星期五

體義伽陀-14-論議-71-91

難調伏輕躁,淪墜於諸欲;善調伏其心,心調引安樂。(71)

durnigrahasya laghuno yatrakāmanipātinaḥ /
cittasya dāmanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // Śag_35 (cf. Uv 31.1)

於心相善知,能餐遠離味;靜慮常委念,受無染喜樂。(72)

cittanimittasya kovidaḥ pravivekasya ca vindate rasaṃ /
dhyāyī nipakaḥ pratismṛto bhuṃkte prītisukhaṃ nirāmiṣaṃ // Śag_36 (cf. Uv 31.51)

 無工巧活輕自己,樂勝諸根盡解脫;無家無所無希望,斷欲獨行真苾芻。(73)

aśilpajīvī laghur ātmakāmo jitendriyaḥ sarvato vipramuktaḥ / anokasārī hy amamo nirāśaḥ kāmān prahāyaikacaro yas sa bhikṣu // Śag_37 (cf. Uv 32.5)

心遠行獨行,無身寐於窟;能調伏難伏,我說婆羅門。(74)

 dūraṃgamam ekacaram aśarīraṃ guhāśayaṃ / damayati durdamaṃ cittaṃ brāhmaṇaṃ taṃ bravīmy ahaṃ // Śag_38 (cf. Uv 33.55)

誰能覆世間?誰能令不顯?誰復能塗染?誰為大怖畏?(75)

pārāyaṇeṣv ajitapraśnaḥ:
kenāyaṃ nivṛto lokaḥ kenāyaṃ na prakāśate /
kiṃ cābhilepanaṃ brūṣe kiṃ ca tasya mahad bhayam // Śag_39.1
無明覆世間,放逸令不顯;戲論能塗染,苦為大怖畏。(76)

avidyānivṛto lokaḥ pramādān na prakāśate /
jalpābhilepanaṃ brūmi duḥkhaṃ tasya mahad bhayaṃ // Śag_39.2
諸流處處漏,是漏誰能止?當說誰防護?眾流誰所偃?(77)

sravanti sarvataḥ srotāḥ srotasāṃ kiṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūhi kena srotaḥ pidhīyate // Śag_39.3
世間諸流漏,是漏念能止;我說能防護,由慧故能偃。(78)

yāni srotāṃsi lokasya smṛtiḥ teṣāṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūmi prajñayā hi pidhīyate // Śag_39.4

念慧與名色,今問是一切;何當永滅盡?唯願為我說。(79)

prajñāyāś ca smṛteś caiva nāmarūpasya sarvaśaḥ /
ācakṣva pṛṣṭa etan me kutraitad uparudhyate // Śag_39.5
念慧與名色,我說是一切;若諸識永滅,於斯永滅盡。(80)

prajñā caiva smṛtiś caiva nāmarūpaṃ ca sarvaśaḥ /
vijñānasya nirodhād dhi atraitad uparudhyate // Śag_39.6
云何念所行,諸識當永滅?今請垂方便,為釋令無疑。(81)

kathaṃ smṛtasya carato vijñānam uparudhyate /
ācakṣva pṛṣṭa etan me yathātatham asaṃśayaḥ // Śag_39.7
於內外諸受,都不生欣樂;如是念所行,諸識當永滅。(82)

adhyātaṃ ca bahirdhā ca vedanāṃ nābhinandataḥ /
evaṃ smṛtasya carato vijñānam uparudhyate // Śag_39.8
若諸善說法,及有學異類;彼常委能趣,請大仙為說。(83)

ye ca saṃkhyātadharmāṇo ye ca śaikṣāḥ pṛthagvidhāḥ / teṣāṃ me nipakasyeryāṃ pṛṣṭaḥ prabrūhi mārṣa // Śag_39.9
不耽著諸欲,其心無濁染;於諸法巧念,是苾芻能趣。(84)

kāmeṣu nābhigṛdhyeta manasānāvilo bhavet /
kuśalaḥ sarvadharmeṣu smṛto bhikṣuḥ parivrajet // Śag_39.10 

於諸欲希求,或所期果遂;得已心定喜,至死而保愛。(85)

arthavargīyeṣu kāmān ārabhya gāthā:
kāmān kāmāyamānasya tasya cet tat samṛdhyati /
addhā prītamanā bhavati labdhvā martyo yad īpsitaṃ // Śag_40.1
諸樂欲眾生,若退失諸欲;其色便變壞,如毒箭所中。(86)

tasya cet kāmāyamānasya chandajātasya jaṃtunaḥ /
te kāmāḥ parihīyaṃte śalyaviddha iva rūpyate // Śag_40.2
若遠離諸欲,猶如毒蛇首;彼於愛世間,正念能超度。(87)

yaḥ kāmāṃ parivarjayati sarpasyeva śirāt padaṃ /
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate // Śag_40.3
田事與金銀,牛馬珠環釧;女僕增諸欲,是人所耽樂。(88)

kṣetravastuhiraṇyaṃ ca gavāśvamaṇikuṇḍalaṃ /
striyo dāsān pṛthakkāmān yo naro hy abhigṛdhyati // Śag_40.4
攀緣沈下劣,變壞生諸漏;從此集眾苦,如船破水溢。(89)

abalaṃ vā balīyāṃso mṛdnaṃty enaṃ parisravā

 tata enaṃ duḥkham anveti bhinnāṃ nāvam ivodakaṃ // Śag_40.5

若永絕諸欲,如斷多羅頂;棄捨諸愁憂,猶蓮華水滴。(90)

yasya tv etat samucchinnaṃ tālamastakavad dhataṃ /
śokās tasya nivartante udabindur iva puṣkarāt // Śag_40.6 (cf. Uv 10.13ab und 3.10cd)

於過去無戀,不希求未來;現在諸法中,處處觀察。智者所增長,無奪亦無動 (91)

bhadraikarāgāthā (bhadragarātrīya, bhadrakarātriya):
atītaṃ nānvāgamayen na pratikāṃkṣed anāgataṃ /
pratyutpannāś ca ye dharmās tatra tatra vipaśyakaḥ /
asaṃhāryam asaṃkṣobhyaṃ tad vidvān anubṛṃhayet // Śag_41.1