2017年5月6日 星期六

中阿含-10-漏盡經


1.
我聞如是:一時,佛遊拘樓瘦,在劍磨瑟曇拘樓都邑。
[]sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi.
[解說] 諸比丘!我將告訴你們調伏一切漏的法門。

2.以知、以見故諸漏得盡
爾時,世尊告諸比丘:以知、以見故,諸漏得盡,非不知、非不見也。
[] Jānato aha, bhikkhave, passato āsavāna khaya vadāmi, no ajānato no apassato.
[解說] 我說:對於知、見的人而言,諸漏盡。對於不知、不見的人,不能盡諸漏。

云何以知、以見故諸漏得盡耶?有正思惟、不正思惟。
Kiñca, bhikkhave, jānato kiñca passato āsavāna khaya vadāmi? Yoniso ca manasikāra ayoniso ca manasikāra.
[解說] 知什麼、見什麼的人而言,諸漏盡?[知、見什麼是]如理作意、不如理作意。
[] 若於諦智增上如理及不如理,不如實知,不能盡漏;與此相違,如實知故,能盡諸漏。T30,840b

若不正思惟者,未生欲漏而生,已生便增廣;未生有漏、無明漏而生,已生便增廣。
Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti;
[解說] 不如理作意的人,未生漏生起,已生漏增廣。

若正思惟者,未生欲漏而不生,已生便滅;未生有漏、無明漏而不生,已生便滅。
yoniso ca kho, bhikkhave, manasikaroto anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.
[解說] 如理作意的人,未生漏不生,已生漏退滅。
此兩段略說明如理作意、不如理作意時,所產生的結果。

然凡夫愚人不得聞正法,不值真知識,不知聖法,不調御聖法,不知如真法:「不正思惟者,未生欲漏而生,已生便增廣;未生有漏、無明漏而生,已生便增廣。正思惟者,未生欲漏而不生,已生便滅;未生有漏、無明漏而不生,已生便滅。」
[解說]
1.然凡夫愚人有七斷漏、煩惱、憂慼法前。這一大段,巴利本放在云何有漏從見斷耶?之內。
2.pali其意為:不聞凡夫,不見聖人,不善巧聖人的法,不於聖人的法中調伏。不見賢人,不善巧賢人的法,不於賢人的法中調伏。於應作意的法不知,不應作意的法不知。
3.漢譯可推測「不知如真法」,相當於巴利本的「應作意的法不知,不應作意的法不知」。
4.瑜伽論有解說:不值真知識,不知聖法,不調御聖法,不知如真法。
[]當知此中,聞不正法,不為寂靜,不為調伏,不為涅槃所起諸智,名不如理;聽聞正法,與上相違,當知如理。又於此中,住惡說法補特伽羅,於此正法,佛、佛弟子真善丈夫,不樂瞻仰;於別解脫尸羅律儀,密護根門,正知而住,如是等類賢聖法中,不自調伏,不受學轉;於諸聖諦,無聞、思、修、照了、通達。又即於彼諸惡說法毘奈耶中,聞不正法,起邪勝解,於不如理生起如理顛倒妄想,於不如理不如實知是不如理。T30,840b

不知如真法故,不應念法而念,應念法而不念。
So manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto, ye dhammā na manasikaraṇīyā, te dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.
[解說] 應作意的法不知,不應作意的法不知。若不應作意法,彼於法作意。 若應作意法,彼於法不作意。
1.pali因為不知:「應作意、不應作意的法」,他於應作意的法不作意,不應作意的法卻作意。就是非理作意。
2.瑜伽論解說:不應思惟而故思惟;於應可思惟而不思惟,所以稱為非理作意。為何稱為非理呢?因為無法達到:寂靜、調伏、涅槃,故名非理。
[]又於聽聞正法,如理不如實知是其如理,由不知故,於諸所有惡說、惡解、有縛、無脫,不應思惟顛倒法中,不能解了而故思惟;於諸所有善說、善解,有脫、無縛,應可思惟無顛倒法,所謂契經及應頌等,乃至廣說,不能解了而不思惟,如是亦名非理作意。由此作意,不欲寂靜,不為調伏,不為涅槃,故名非理。T30,840c
當知:「若於不應思處而強思惟,名邪思惟。」T30,844c

以不應念法而念,應念法而不念故,未生欲漏而生,已生便增廣;未生有漏、無明漏而生,已生便增廣。
Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati– ime dhammā na manasikaraṇīyā ye dhamme manasi karoti.
[解說] 什麼是不應作意的法卻作意?若於法作意,未生三漏生起,已生三漏增廣。

Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati– ime dhammā manasikaraṇīyā ye dhamme na manasi karoti. “Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.
[解說] 什麼是應作意的法卻不作意有何後果?彼於法作意,未生三漏不生,已生三漏退滅。

多聞聖弟子得聞正法,值真知識,調御聖法,知如真法:「不正思惟者,未生欲漏而生,已生便增廣;未生有漏、無明漏而生,已生便增廣。正思惟者,未生欲漏而不生,已生便滅;未生有漏、無明漏而不生,已生便滅。」
知如真法已,不應念法不念,應念法便念。
以不應念法不念,應念法便念故,未生欲漏而不生,已生便滅;未生有漏、無明漏而不生,已生便滅也。
Sutavā ca kho, bhikkhave, ariyasāvako– ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto– manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasi karoti, ye dhammā manasikaraṇīyā te dhamme manasi karoti.
‘‘Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati – ime dhammā na manasikaraṇīyā, ye dhamme na manasi karoti.
‘‘Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati , uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati – ime dhammā manasikaraṇīyā ye dhamme manasi karoti.
‘‘Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.
[解說] 多聞聖弟子,見聖人,善巧聖人的法,於聖人的法中調伏。見賢人,善巧賢人的法,於賢人的法中調伏。能知應作意的法及不應作意的法。若不應作意法,彼於法不作意。 若應作意法,彼於法作意。
云何不應作意法,彼於法不作意?若於法作意,未生三漏生,已生三漏增廣。
云何應作意法,彼於法作意?若於法作意,未生三漏不生,已生三漏退滅。
[] 與此相違,聽聞正法,起正勝解,於其如理,無不如理顛倒妄想;於其如理,如實了知是其如理,廣說乃至於應思惟無顛倒法,能正思惟。T30,841b

3.七斷漏、煩惱、憂慼法
3.1.七斷漏法
有七斷漏、煩惱、憂慼法。云何為七?有漏從見斷,有漏從護斷,有漏從離斷,有漏從用斷,有漏從忍斷,有漏從除斷,有漏從思惟斷。
Atthi, bhikkhave, āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.
[解說] 有些漏應以見斷,有些漏應以護斷,有些漏應以用斷,有些漏應以忍斷,有些漏應以離斷,有些漏應以除斷,有些漏應以修習斷。
cf. 集異門論T26,394c
四依者:一思擇一法應遠避;二思擇一法應受用;三思擇一法應除遣;四思擇一法應忍受。

3.1.1.有漏從見斷
云何有漏從見斷耶?凡夫愚人不得聞正法,不值真知識,不知聖法,不調御聖法,不知如真法。
Katame ca, bhikkhave, āsavā dassanā pahātabbā? Idha, bhikkhave , assutavā puthujjano – ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto –
[解說] 哪些漏應以見斷?無聞凡夫,不見聖人,不善巧聖人的法,不於聖人的法中調伏。不見賢人,不善巧賢人的法,不於賢人的法中調伏。

不正思惟故,便作是念:我有過去世?我無過去世?我何因過去世?我云何過去世耶?
So evaṃ ayoniso manasi karoti – ‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Na nu kho ahosiṃ atītamaddhānaṃ? Kiṃ nu kho ahosiṃ atītamaddhānaṃ? Kathaṃ nu kho ahosiṃ atītamaddhānaṃ? Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ?
[解說] 這一段是於過去思惟我。他如此不如理思惟:()我於過去世存在嗎?()我於過去世不存在嗎?()我於過去世是什麼?()我於過去世是怎樣(的狀態)()我於過去世從什麼至什麼?
1.雜阿含296
多聞聖弟子於此因緣法、緣生法正知善見,
不求前際,言:「我過去世若有、若無?我過去世何等類?我過去世何如?」
不求後際:「我於當來世為有、為無?云何類?何如?」
內不猶豫:「此是何等?云何有此為前?誰終當云何之?此眾生從何來?於此沒當何之?」
2.中阿含201
過去:「我過去時有?我過去時無?云何過去時有?何由過去時有耶?」
未來:「我未來當有?我未來當無?云何未來有?何由未來有耶?」
於內有疑惑:「此云何?此何等?此眾生從何所來?趣至何處?何因已有?何因當有耶?」
3.阿毘達磨法蘊足論T26, 505a
我諸多聞賢聖弟子,於此緣起、緣已生法,能以正慧。如實善見、善知、善了、善思惟、善通達。
不依前際而起愚惑謂:「我於過去世,為曾有?非有?何等我曾有?云何我曾有?」
不依後際而起愚惑謂:「我於未來世,為當有?非有?何等我當有?云何我當有?」
亦不依內而起愚惑謂:「何等是我?此我?云何我誰所有?我當有誰?今此有情從何而來?於此處沒,當往何所?」
4.瑜珈師地論
當知若於不應思處而強思惟,名邪思惟。謂或思惟:我於過去世為曾有邪?乃至廣說。於未來世,於內猶豫,我為是誰?誰當是我?今此有情從何而來?於是沒已當往何所?T30,844c
聽聞不正法故,依三言事增上緣力,顯示過去、未來、現在計我品類。即由如是增上力故,於三世境起不如理作意思惟:謂於過去,分別計我,或有、或無;未來、現在,當知亦爾。T30,840c
又由三分,當知建立薩迦耶見以為根本一切見趣:一、由前際俱行故,二、由後際俱行故,三、由前後際俱行故。
前際俱行者,謂如有一作是思惟:
我於去世為曾有耶?為曾無耶?曾為是誰?云何曾有?
後際俱行者,謂如有一作是思惟:
我於來世為當有耶?為當無耶?當為是誰?云何當有?
前後際俱行者,謂如有一作是思惟:
我曾有誰?誰當有我?今此有情來何所從?於此沒已去何所至?T30,785c
5.大寶積經T11,200b
云何名為不正作意?所謂我於過去,是何等性?是何等處?是何等類?
6.清淨道論599
(捨三世的十六疑)他以如是之緣而見名色的轉起之後,亦如於現在,而觀察於過去世由緣而轉起,於未來世亦將由緣而轉起。他如是觀察關於所說的前際的五疑:()我於過去世存在嗎?()我於過去世不存在嗎?()我於過去世是什麼?()我於過去世是怎樣(的狀態)()我於過去世從什麼至什麼?

我有未來世?我無未來世?我何因未來世?我云何未來世耶?
Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ? Na nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānan’ti?
[解說]
清淨道論599:關於所說後際的五疑:
()我於未來世存在嗎?()我於未來世不存在嗎?()我於未來世將是什麼?()我於未來世將是怎樣(的狀態)()我於未來世將從什麼至什麼?
[大寶積經]:我往未來是何等性?是何等處?是何等類?T11,200b

自疑己身何謂是?云何是耶?今此眾生從何所來?當至何所?本何因有?當何因有?
Etarahi vā paccuppannamaddhānaṃ [paccuppannamaddhānaṃ ārabbha (syā.)] ajjhattaṃ kathaṃkathī hoti– ‘ahaṃ nu khosmi? No nu khosmi? Kiṃ nu khosmi? Kathaṃ nu khosmi? Ayaṃ nu kho satto kuto āgato? So kuhiṃ gāmī bhavissatī’ti?
[解說]
vism599:關於所說的現在的六疑:「其次關於現在世的疑惑:()我是存在的嗎?()我是不存在的嗎?()我是什麼?()我是怎樣(的狀態)()而此有情()從何處而來?()他將至何處去?
[大寶積經]:復於內身多起疑惑。云何名我?我為是誰?為有?為無?為虛?為實?是何等性?是何等處?是何等類?我昔何處住於彼處?T11,200b

a.彼作如是不正思惟,於六見中隨其見生而生「真有神」。
Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. ‘Atthi me attā’ti vā assa [vāssa (sī. syā. pī.)] saccato thetato diṭṭhi uppajjati;
[解說] 他如是不如理思惟時,於六見中隨其見生。生:我有神的見。此為諦故,住故。
[]彼既如是不如正理作意思惟,或緣所取事,或緣能取事,此不如理作意思惟,或即諸行分別有我,或離諸行分別有我。彼於所計得決定時,若緣所取事分別為我,或成常見,由此見故,作是思惟:我有其我,於現法中是實、是常。T30,840c
[大寶積經]:起如是等不正作意,從六見中隨生一見:執有我見。T11,200b
《阿毘達磨大毘婆沙論》卷138
防諸漏經復作是說:於六見處不正思惟,則於內身隨起一執➊諦故、住故,我有我。➋諦故、住故,我無我。➌我見我。➍我見無我,➎無我見我,➏或此有我、有有情、有命者、有生者、有養者、有補特伽羅、有意生、有摩納婆,或無曾、當、現。於彼彼處,已作、未作諸善惡業,受異熟果。T27,713c
此經所說見處,顯有身見、邊執見。
諦故、住故,我有我。
《阿毘達磨大毘婆沙論》卷199:「諸有此見:『諦故、住故、我有我。』此邊執見常見攝,見苦所斷。諦故者,謂實義故。住故者,謂法爾故。我有我者,謂我恒有。
此邊執見常見攝者,顯彼自性。見苦所斷者,顯彼對治,廣說如前。彼等起云何?謂有外道或因不正尋思,乃至廣說。T27, 994a
《阿毘達磨發智論》卷20:諸有此見:諦故、住故、我有我。此邊執見常見攝,見苦所斷。T26,1028b

b.此見生而生「真無神」。
natthi me attā’ti vā assa saccato thetato diṭṭhi uppajjati;
[解說] 生:我無有神的見。此為諦故,住故。
[]或成斷見,由此見故,作是思惟:我無其我,於現法中是實是常T30,840c
[大寶積經]:執無我見。T11,200b
諦故、住故,我無我。
《阿毘達磨大毘婆沙論》卷199:諸有此見:「諦故、住故、我無我。」此邊執見斷見攝,見苦所斷。諦故、住故,如前釋。我無我者,謂我當無。
問:此正法中,亦說無我而非惡見,彼外道亦說無我,何故名惡見耶?答:此正法中,於無我空行聚,見空無我,說言:「無我」,故非惡見。彼外道於無我空行聚中,妄謂有我。但說:「彼我當來不有」故是惡見。此邊執見斷見攝者,顯彼自性。見苦所斷者,顯彼對治,廣說如前。彼等起云何?謂有外道或因不正尋思,乃至廣說。」T27, 994b
《阿毘達磨發智論》卷20:諸有此見:諦故、住故、我無我。此邊執見斷見攝,見苦所斷。T26,1028b

c.此見生而生「神見神」。
attanāva attāna sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati;
[解說] 由神見神。
[]若緣能取事計有我見,分別為我,作是思惟:我今以我觀察於我T30,840c
[大寶積經]:或依我故,而觀我見。T11,200b
我見我
《阿毘達磨大毘婆沙論》卷199:「諸有此見:我觀我。』眼色即我,此有身見,見苦斷。我觀我者,謂有外道執我遍內外法故,眼見色時,謂我觀我,眼根及色俱即我故。」T27, 994b
《阿毘達磨發智論》卷20:諸有此見:我觀我。眼、色即我,此有身見,見苦所斷。T26,1028b

d.此見生而生「神見非神」。
attanāva anattānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati;
[解說] 由神見無神。
[]或謂我我先有今無,作是思惟:我今以我觀察無我。T30,840c
我見無我
《阿毘達磨大毘婆沙論》卷199:「諸有此見:『我觀無我。』眼即我,色為眾具。此有身見,見苦斷。我觀無我者,謂有外道以眼是不共,又是內法故,執之為我。色與此相違,但是我眾具故。眼見色時,謂我觀於無我。」T27, 994b
《阿毘達磨發智論》卷20:諸有此見:我觀無我。眼即我,色為眾具,此有身見,見苦所斷。T26,1028b

e.此見生而生「非神見神」。
anattanāva attānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati;
[解說] 由無神見神。
[]或復既緣能取之事,計無我見,於現法中,以其無我分別為我,作是思惟:我今以其無我,隨觀昔曾有我。如是且說所取、能取差別五相,不如正理作意思惟五種見處,謂即三世所有諸行分別有我。T30,841a
[大寶積經]:或不依我而觀我見。T11,200b
無我見我
《阿毘達磨大毘婆沙論》卷199:「諸有此見:『無我觀我色即我,眼為眾具,此有身見,見苦所斷。無我觀我者,謂有外道現見世間大地諸山經久不異,謂與我理相應,便執為我。眼與此相違,但是眾具,故眼見色時,謂無我觀我。
問:何故不說無我觀無我?
答:以一切法實無有我。若說無我觀無我者,便是正見,故此不說。
問:若有外道執耳聲等是我非餘故,眼見色時說無我觀無我此豈正見耶?
答:彼執耳聲等是我雖是惡見,若說無我觀無我即是正見是故不說。此中諸有身見者顯彼自性,諸見苦所斷者顯彼對治,廣說如前。等起差別亦如前應知。」T27,994b
《阿毘達磨發智論》卷20:諸有此見:無我觀我。色即我,眼為眾具。此有身見,見苦所斷。T26,1028b

f.此見生而生此是神能語、能知、能作、能教、能起、教起,生彼彼處,受善惡報;定無所從來,定不有、定不當有。
atha vā panassa evaṃ diṭṭhi hoti– ‘yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti.
[解說] 此見生而生:此我神能語、能知,於彼彼處,受善惡報;常、恆、永、不變易法、如是永住。
[解說] 此見生而生此我神能語、能知、能作、能教、能起、教起,生彼彼處,受善惡報;定無所從來,定不有、定不當有。
[]又復由於不如正理比度作意,離於諸行分別有我,彼謂如是所計實我,
或自能作感後有業,名能作者。或他令作,名等作者。
或自能起現法士用,名能起者。或他令起,名等起者
或自己作後有業故,或他令作後有業故,感果異熟,名能生者
或自能起現士用故,或他等起現士用故,得士用果,名等生者
或由自見,或由他見,隨起言說;如是或由自聞、覺、知,或由他聞、覺、知,隨起言說,名能說者
或於妻子及奴婢等所有家屬,隨其所應,施設教敕,令住其處,如是亦復名能說者。或復當來業果已生,名能受者
或於現法諸士夫果,已現等生,名等受者
或於過去彼彼生中,造作種種善、不善業,今於現法領受種種彼果異熟,名領受者。或有乃至壽量減盡而便夭喪,能捨此蘊,能續餘蘊,若異此者,既無有我,云何得成!如上所說諸所作事,是名第六不如正理作意思惟所攝見處。T30,841a
[大寶積經]
又復虛妄起如是見:我即世間或當緣起為常、為恒、不轉、不變、永正住止。如是諸見,是名不正作意。
諸長者!不實分別若有,則有假立不正作意。不實分別若無,則無假立不正作意。
云何名為不實分別?謂我、有情、命者、丈夫、數取、生者、意生、摩納婆、作者、受者,是名不實。
而諸無聞凡夫,妄起如是我分別、有情分別、命者分別、丈夫分別、數取分別、生者分別、意生分別、摩納婆分別、作者分別、受者分別,等分別故。是為不實分別。
諸長者!如是不實分別,若有則有,假立不正作意,不實分別。
若無則無,假立不正作意。
諸長者!不正作意若有,則有假立無明。不正作意若無,則無假立無明。無明若有,則有假立諸行。無明若無,則無假立諸行。如是乃至生若是有,則有假立老死。生若是無,則無假立老死。
爾時,佛告諸長者:汝今當知!一切諸法不實分別所起,依於眾緣,羸劣、無力,從眾緣轉。眾緣若有,則有假法。眾緣若無,則無假法。
諸長者!一切諸法唯是假立,此中都無生者、老者、死者、盡者、及以起者,唯有永斷諸趣,清淨寂滅,可以歸依。」T11,200b
或此有我、有有情、有命者、有生者、有養者、有補特伽羅、有意生、有摩納婆,或無曾、當、現。於彼彼處,已作、未作諸善惡業,受異熟果。
《阿毘達磨大毘婆沙論》卷199:「諸有此見:我及世間常恒、堅住、無變易法,正爾安住。此邊執見常見攝,見苦所斷。此邊執見常見攝者,顯彼自性。見苦所斷者,顯彼對治,廣說如前。彼等起云何?謂有外道或因不正尋思,或因得定或因惡友而起此見,如前應知。然彼所執我及世間皆非常住,實我、我所不可得故,現見一切有情世間、器世間物有轉變故,因緣生故,諸有生者,一切皆當有滅壞故,不應執:我及世間常恒、堅等,言皆顯義」T27,994a
《阿毘達磨發智論》卷20:「諸有此見:我及世間,常恒、堅住、無變易法、正爾安住。此邊執見常見攝,見苦所斷。T26,1028b
《阿毘達磨大毘婆沙論》卷199:「諸有此見:此是我,是有情、命者、生者、養育者、補特伽羅、意生、儒童、作者、教者、生者、等生者、起者、等起者、語者、覺者、等領受者。非不曾有,非不當有,於彼彼處造善惡業,於彼彼處受果異熟,捨此蘊續餘蘊。
此邊執見常見攝,見苦所斷。此邊執見常見攝者,顯彼自性。見苦所斷者,顯彼對治,廣說如前。等起差別亦如前應知。
問:初所說常論與此所說有何差別?
有說:初者依定,此依尋思。
有說:初者是師,後是弟子。
有說:初是軌範,後是近住。
有說:初是尊重,後是學者。
有說:初是證者亦是說者,後是證者而非說者。
有說:初執我從前際至今際恒有,後執我從今際至後際恒有。是謂初後常論差別。」T27, 994c
《阿毘達磨發智論》卷20:諸有此見:此是我,是有情、命者、生者、養育者、補特伽羅、意生、儒童、作者、教者、生者、等生者、起者、等起者、語者、覺者、等領受者,非曾不有,非當不有。於彼彼處,造善惡業,於彼彼處,受果異熟。捨此蘊,續餘蘊。此邊執見常見攝,見苦所斷。T26,1028b
《阿毘達磨識身足論》卷3:「補特伽羅論者作如是言:有我、有情、命者、生者、養育、士夫、補特伽羅。由有補特伽羅故,能造諸業:或順樂受、或順苦受、或順不苦不樂受。彼造順樂受業已,領受樂受。造順苦受業已,領受苦受。造順不苦不樂受業,已領受不苦不樂受。」T26, 542b

是謂見之弊,為見所動,見結所繫,凡夫愚人以是之故,便受生、老、病、死苦也。
Idaṃ vuccati, bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Diṭṭhisaṃyojanasaṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘na parimuccati dukkhasmā’ti vadāmi.
[解說] 是謂行於見、見林、見沙漠、見動、見搖,見結,為見結所繫無聞凡夫,不能解脫生、老、死、憂、悲、苦、惱、愁。我說彼不能解脫苦。
[]如是諸見,且說皆以薩迦耶見為其自性,能生其餘。
薩迦耶見以為根本所有見趣,故名見處
由能障礙能取真實微妙慧故,名見稠林
損善法故,名見曠野
勞役他故,名見厭背
欲求、有求所行歷故,名見行歷
詰責他論,免脫己論而動搖故,名見動搖
能善結構後有苦故,名為見結
習行如是諸邪行者,於現法中未現前漏,令起現前;既現前已,令依下品起其中品,令依中品起其上品:由此為因,生起當來老病死等一切苦法。如是當知,由於如理及不如理不實知故,造作苦諦、集諦雜染。T30,841a

多聞聖弟子得聞正法,值真知識,調御聖法。
知如真法,知苦如真,知苦集、知苦滅、知苦滅道如真。
So ‘idaṃ dukkhan’ti yoniso manasi karoti, ‘ayaṃ dukkhasamudayo’ti yoniso manasi karoti, ‘ayaṃ dukkhanirodho’ti yoniso manasi karoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yoniso manasi karoti.
[解說] 如理作意此是苦,如理作意此是苦集、如理作意此是苦滅、如理作意此是苦滅道。

如是知如真已,則三結盡;身見、戒取、疑三結盡已,得須陀洹,不墮惡法,定趣正覺,極受七有;天上人間七往來已,便得苦際。若不知見者,則生煩惱、憂慼;知見則不生煩惱、憂慼,是謂有漏從見斷也。
Tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahīyanti– sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso. Ime vuccanti, bhikkhave, āsavā dassanā pahātabbā.
[解說] 如是如理作意,則三結盡:身見、戒取、疑三結盡。此謂漏應以見斷。
[]由此因緣,於三世行并其所取及以能取,如實隨觀無我、我所。當於聖諦入現觀時,於見所斷所有諸漏,皆得解脫。得此事已,於上修道所斷諸漏,為令無餘永斷滅故,精勤修習四種因緣。何等為四?一、善護身故,二、善守根故,三、善住念故,四、如先所得出世間道,以達世間出沒妙慧多修習故。T30,841b

3.1.2.有漏從護斷
云何有漏從護斷耶?比丘!眼見色護眼根者,以正思惟不淨觀也;不護眼根者,不正思惟以淨觀也。若不護者,則生煩惱、憂、慼;護則不生煩惱、憂、慼。
Katame ca, bhikkhave, āsavā saṃvarā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave, cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.
[解說] 云何漏應以律儀斷?比丘!如理思擇,守護眼根律儀而住。若不守護眼根律儀而住,則生煩惱、憂、慼;若護則不生煩惱、憂、慼。
[] 善守根者,謂正安住,於諸可愛現前境界,非理淨相,能正遠離,如理思惟彼不淨相。T30,841bcf.T30,406b廣說。

如是耳、鼻、舌、身、意知法。護意根者,以正思惟不淨觀也;不護意根者,不正思惟以淨觀也。若不護者,則生煩惱、憂慼;護則不生煩惱、憂慼,是謂有漏從護斷也。
Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati…pe… ghānindriyasaṃvarasaṃvuto viharati…pe… jivhindriyasaṃvarasaṃvuto viharati…pe… kāyindriyasaṃvarasaṃvuto viharati…pe… manindriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. “Yañhissa, bhikkhave, saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbā.
[解說] 如理思擇,守護耳根律儀而住............守護意根律儀而住。若不守護意根律儀而住,則生煩惱、憂、慼;若護則不生煩惱、憂、慼。若不守護律儀而住,則生煩惱、憂、慼;若護則不生煩惱、憂、慼。此謂漏應以律儀斷。

3.1.3.有漏從離斷
云何有漏從離斷耶?比丘!見惡象則當遠離,惡馬、惡牛、惡狗、毒蛇、惡道、溝坑、屏廁、江河、深泉、山巖、惡知識、惡朋友、惡異道、惡閭里、惡居止,若諸梵行與其同處,人無疑者而使有疑,比丘者應當離。惡知識、惡朋友、惡異道、惡閭里、惡居止,若諸梵行與其同處,人無疑者而使有疑,盡當遠離。
Katame ca, bhikkhave, āsavā parivajjanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ.Yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.
註解:此段文,出現在不同的修行過程:為盡諸漏、資糧道時、安住正念趣向輕安、說阿羅漢的特性、從壽命障說
[]
a.為盡諸漏
善護身者,謂正安住,遠避惡象,乃至廣說,如聲聞地(T30,415c)。由遠避故,於盡諸漏無有障礙。T30,841b
b.資糧道時
又如所往,如是應往:不與暴亂惡象俱行,不與暴亂眾車、惡馬、惡牛、惡狗而共同行,不入鬧叢,不蹈棘刺,不踰垣牆,不越坑塹,不墮山岸,不溺深水,不履糞穢。T30,415c
c.安住正念趣向輕安
汝於如是四念住中,安住正念,隨依彼彼村邑、聚落邊際而住,於心隨順、趣向、臨入所緣境界,汝應捨此所緣境相,入彼村邑聚落乞食。應當善避惡象、惡馬、惡牛、惡狗、惡蛇、惡獸、坑澗、濠塹、株杌、毒刺、泥水、糞穢,及應遠離諸惡威儀穢坐臥具,汝應如是善護己身。若於如是諸境界相,不應策發諸根,汝應於彼不作功用,善守諸根。若於如是諸境界相,應當策發諸根,汝應於彼正作功用,善住正念,令諸煩惱不起現行。汝應如是善護己身,善守諸根,善住正念於彼作意。善知其量受用飲食。又汝應與在家出家。說應量語、說應理語、說應時語、說正直語、說寂靜語,一切世間非法言論皆當遠離。雖復宣說如法言論不應諍競,何以故?若諸士夫補特伽羅住諍競語,互相難詰,其心便住多戲論中,多戲論故其心掉舉,心掉舉故心不寂靜,不寂靜故便令其心遠三摩地。如是行已,汝應速疾不捨所緣結跏趺坐,於奢摩他、毘鉢舍那如所取相,由恒常作及畢竟作修瑜伽行。猶如世間鑽火方便,起無間加行及殷重加行,汝應如是恒常修作畢竟修作。T30,462b
d.說阿羅漢的特性
又既入已由二種相安住聖住:一由行故,二由住故。行由三相應正了知:一不共故,二無染故,三正依止所依止故。永斷順五下分結故,於諸欲中畢竟離欲,即於是處而遊行故,說名不共。於六恒住常攝受故,名為無染。於一分法思擇遠離謂:惡象、馬等。於一分法思擇習近謂:衣服、飲食等,是名為正依止所依。如是於行善清淨已,復由五相應了知住:謂若由此而住,若此為依,若由此離繫,若此為依,若由此相應。當知此中由不動心解脫而住。於一分法思擇除遣謂:遊行、散亂、劬勞因緣,身心疲怠。於一分法思擇忍受謂:寒熱等,是名為依。由於三種雜染離繫,謂見雜染及愛雜染、尋思雜染。由見雜染得離繫故;於後有中,心無動搖。由愛雜染得離繫故;於諸境界不被漂淪。尋思雜染得離繫故,尋思唯善,無有不善。如是名為由此離繫。此依四種靜慮無動三摩地,安住第一現法樂住。是名為依。由與無學心善解脫、慧善解脫而共相應。又離愛者,於第二身不復生故,於涅槃舍無退轉故,剋證無上圓滿德故。由此五相應知圓滿住第一住。T30,790b
e.壽命障說
壽命障者,謂不謹慎遠避惡象,廣說乃至不善遠離有災、有疫諸惡國土。又不遠離諸因、諸緣,未盡壽量能令夭歿,如是等類。T30,872c
[集異門足] 云何思擇一法應遠避?答:如薄伽梵於防諸漏記別經中,作如是說:汝等苾芻!應審思擇:惡象、惡馬、惡牛、惡狗、惡水牛等當遠避之。應審思擇:株杌、毒刺、坑塹、崖谷、井廁、河等當遠避之。應審思擇:惡行、惡威儀、惡友、惡伴侶、惡行處、惡臥具等當遠避之。惡臥具者,謂若受用如是臥具,為諸有智同梵行者不應分別處,而生分別。不應測量處,而生測量。不應猜疑處,而生猜疑。如是臥具我說為惡。汝等苾芻!應當遠避,是名思擇一法應遠避。T26,394c

若不離者,則生煩惱、憂慼;離則不生煩惱、憂慼,是謂有漏從離斷也。
Yañhissa, bhikkhave, aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā parivajjanā pahātabbā.

3.1.4.有漏從用斷
云何有漏從用斷耶?比丘!若用衣服,非為利故,非以貢高故,非為嚴飾故;但為蚊虻、風雨、寒熱故,以慚愧故也。
Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati– ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapa- [siriṃsapa (sī. syā. pī.)] samphassānaṃ paṭighātāya, yāvadeva hirikopīnappaṭicchādanatthaṃ’.
[] 善住念者,謂住四處:一者、安住思擇受用衣服等處。T30,841b
[集異門論] 云何思擇一法應受用?答:如薄伽梵於防諸漏記別經中作如是說:汝等苾芻!應審思擇:如法衣服當受用之,不為勇健,不為傲逸,不為顏貌,不為端嚴。但為遮防蚊虻、寒熱、蛇蠍等觸。及為覆蔽,深可羞恥醜陋身形。T26,394c

若用飲食,非為利故,非以貢高故,非為肥悅故;但為令身久住,除煩惱、憂慼故,以行梵行故,欲令故病斷,新病不生故,久住安隱無病故也。
Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati– ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca’ [cāti (sī.)].
[] T30,408a廣說
[集異門論] 應審思擇:如法飲食當受用之,不為勇健,不為傲逸,不為顏貌,不為端嚴,但為此身暫住存濟,止息飢渴,攝受梵行,為斷故受不起新受,無罪、存濟、力樂安住。T26,394c

若用居止房舍、床褥、臥具,非為利故,非以貢高故,非為嚴飾故;但為疲倦得止息故,得靜坐故也。
Paṭisaṅkhā yoniso senāsanaṃ paṭisevati– ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ’.
[集異門論] 應審思擇:如法臥具當受用之,不為勇健,不為傲逸,不為顏貌,不為端嚴。但為遮防寒熱、風雨,及得最勝安隱寂靜。T26,394c

若用湯藥,非為利故,非以貢高故,非為肥悅故;但為除病惱故,攝御命根故,安隱無病故。
Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṃ paṭisevati– ‘yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya’ [abyāpajjhaparamatāya (sī. syā. pī.), abyāpajjaparamatāya (ka.)].
[集異門論] 應審思擇:如法醫藥當受用之,不為勇健,不為傲逸,不為顏貌,不為端嚴。但為止息未起、已起所有疾病,得修善業,是名思擇一法應受用。T26,394c

若不用者,則生煩惱、憂慼;用則不生煩惱、憂慼,是謂有漏從用斷也。
Yañhissa, bhikkhave, appaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā.

3.1.5.有漏從忍斷
「云何有漏從忍斷耶?比丘!精進斷惡不善,修善法故,常有起想,專心精勤,身體、皮肉、筋骨、血髓皆令乾竭,不捨精進,要得所求,乃捨精進。
比丘!復當堪忍飢渴、寒熱、蚊虻蠅蚤虱,風日所逼,惡聲捶杖,亦能忍之。
身遇諸病,極為苦痛,至命欲絕,諸不可樂,皆能堪忍。
Katame ca, bhikkhave, āsavā adhivāsanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa, jighacchāya pipāsāya. Ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ [tippānaṃ (sī. syā. pī.)] kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.
[] 三者、安住能正忍受發勤精進,所生疲倦、疏惡、不正淋漏等苦,他麤惡言所生諸苦,界不平等所生苦處。T30,841b
[集異門論] 云何思擇一法應忍受?答:如薄伽梵於防諸漏記別經中,作如是說:汝等苾芻!應起精進,有勢、有勤,勇悍堅猛,不捨善軛。假使我身血肉枯竭,唯皮筋骨,連拄而存。若本所求勝法未獲,終不止息所起精進。又精進時,身心疲惓,終不由斯而生懈怠。應深忍受寒熱、飢渴、蛇蠍、蚊虻、風雨等觸。又應忍受他人所發能生身中猛利辛楚,奪命苦受,毀辱語言,是名思擇一法應忍受。T26,395a

若不忍者,則生煩惱、憂慼;忍則不生煩惱、憂慼,是謂有漏從忍斷也。
Yañhissa, bhikkhave, anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā adhivāsanā pahātabbā.

3.1.6.有漏從除斷
「云何有漏從除斷耶?比丘!生欲念不除斷捨離,生恚念、害念不除斷捨離。
Katame ca, bhikkhave, āsavā vinodanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti.
[] 二者、安住能正除遣處靜現行惡尋思處。T30,841b
[集異門論] 云何思擇一法應除遣?答:如薄伽梵於防諸漏記別經中作如是說:汝等苾芻!已起欲尋、恚尋、害尋,不應韞畜,應速斷滅、變吐、除遣,是名思擇一法應除遣。T26,394c

若不除者,則生煩惱、憂慼;除則不生煩惱、憂慼,是謂有漏從除斷也。
Yañhissa, bhikkhave, avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā vinodanā pahātabbā.

3.1.7.有漏從思惟斷
「云何有漏從思惟斷耶?比丘!思惟初念覺支,依離、依無欲、依於滅盡,趣至出要,法、精進、喜、息、定;思惟第七捨覺支,依離、依無欲、依於滅盡,趣至出要。
Katame ca, bhikkhave, āsavā bhāvanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti…upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
[] 四者、安住於所修道,依不放逸,無雜住處。由正安住如是四處,名善住念。彼由如是善護身故,善守根故,善住念故,如先所得出世間道善修習故、於修所斷所有諸漏,皆能解脫,及隨證得最極究竟。T30,841b

若不思惟者,則生煩惱、憂慼;思惟則不生煩惱、憂慼,是謂有漏從思惟斷也。
Yañhissa, bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā bhāvanā pahātabbā.

3.2.有漏從…斷則以…斷
「若使比丘有漏從見斷則以見斷,有漏從護斷則以護斷,有漏從離斷則以離斷,有漏從用斷則以用斷,有漏從忍斷則以忍斷,有漏從除斷則以除斷,有漏從思惟斷則以思惟斷,是謂比丘一切漏盡諸結已解,能以正智而得苦際。」
Yato kho, bhikkhave, bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti; ayaṃ vuccati, bhikkhave– ‘bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi [acchejji (ka.)] taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”’ti.

4.
佛說如是,彼諸比丘聞佛所說,歡喜奉行!
Idam avoca bhagavā. Attamanā te bhikkhū bhagavato bhāsita abhinandunti.