2023年2月22日 星期三

維摩詰所說經-香積佛品第十

 維摩詰所說經香積佛品第十
【明此品來意】
〈觀眾生品〉是破除去凡夫的有病;〈佛道品〉破除二乘人的沉空滯寂、著空之病;〈入不二法門品〉是破除菩薩分別二相的執著。這就是凡夫、二乘、菩薩一個次第。〈香積佛品〉說到香積佛國的事情,也說到釋迦牟尼佛在這個世界上度化眾生的事情;佛在娑婆世界弘揚佛法的情形,也說到香積佛國那個世界上佛法弘揚的情況。娑婆世界是穢土,那是清淨的世界。也說到香積佛國那個世界學習佛法,離文字語言,就是聞香,這樣就學習佛法。

【釋品名】
以佛號的名稱為這個品的題目,叫香積佛品。草木能發出來芬芳的這個氣味,就叫做香,香積佛國也的確有香。戒、定、慧、解脫、解脫知見,佛法的一切功德都是香。積,就是積聚,積少成多。積聚佛法中的一切功德香,圓滿就得阿耨多羅三藐三菩提。就是成就無量功德、而得佛的無上菩提,以此為名,叫做香積佛。

【入文解釋】
己二、香積佛品.雙照二諦淨穢俱融(分二科)
庚一、身子念食
於是舍利弗心念:日時欲至,此諸菩薩當於何食?athāyuṣmataḥ śāriputrasyaitad abhūt:  kālaḥ paryantībhūtaḥ | ime ca mahāsatvā nottiṣṭhanti | kutraite paribhokṣyante |  
三十一位菩薩說不二法門、文殊菩薩說不二法門、維摩詰居士說不二法門,這些大菩薩說不二法門。這個時候舍利弗心念:他們還在說法,但是太陽的時間到,過午是不食的,現在這時間到,這些菩薩應該在什麼地方吃飯呢?吃飯這件事怎麼辦呢?

庚二、大士譏訶(分五科)辛一、譏
時維摩詰知其意而語言:佛說八解脫,仁者受行,豈雜欲食而聞法乎?atha vimalakīrtir licchavir āyuṣmataḥ śāriputrasya cetasā cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram evam āha:  ye te bhadanta śāriputra tathāgatenāṣṭau vimokṣā ākhyātās tair vimokṣair vihara |  tvaṃ mā āmiṣamrakṣitayā saṃtatyā dharmaṃ śrauṣīḥ |  
時維摩詰知其意而語言:舍利弗尊者只是心裡面念,維摩居士知道他心裡面有這樣的作念,就對他說。
佛說八解脫:是已經成就四禪八定的人、或者已經得到九次第定的人,才有能力修八解脫。修八解脫是什麼?就是破除內心的貪。對於欲界的欲沒有貪心,對於色界四禪、無色界四空定都沒有貪心。
仁者受行:仁者!你聽受佛說的八解脫法門,修行,已經成功,沒有貪心。
豈雜欲食而聞法乎:來這兒聽這些菩薩說法的時候,應該專心地聽法,怎麼聽法的心裡面忽然間想要吃東西?

辛二、許食
若欲食者,且待須臾,當令汝得未曾有食。api tu khalu punar bhadantaśāriputra muhūrtam āgamayasva, yāvad anāsvāditapūrvabhojanaṃ bhokṣyase |  
若歡喜吃,稍等一會,當令汝得未曾有食。

辛三、遣化請食(分四科)壬一、入三昧(分三科)癸一、入三昧
時維摩詰即入三昧,atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samādhisamāpannaḥ tādṛśaṃ  carddhyabhisaṃskāram abhisaṃskṛtavān |
這個時候維摩詰就入定。

癸二、現請飯之國
以神通力示諸大眾上方界分,過四十二恒河沙佛土,有國名眾香,佛號香積,今現在。yad ūrdhve digbhāga ito buddhakṣetrād dvācatvāriṃśad gaṅgānadīvālikāsamāni buddhakṣetrāṇy atikramya  sarvagandhasugandhaṃ nāma lokadhātuṃ teṣāṃ bodhisatvānāṃ teṣāṃ ca mahāśrāvakāṇām upadarśayati |  tatra gandhottamakūṭo nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati |  
以神通力,把這個境界給大眾顯現出來。上方無量無邊世界裡面,一個世界,其中的一分。過四十二恆河沙佛土。有國名字叫做眾香,佛的名號叫做香積。這位佛現在在,沒有入涅槃。

其國香氣,比於十方諸佛世界人、天之香,最為第一。tatra ca lokadhātau yādṛśā daśasu dikṣu sarvabuddhakṣetreṣu divyā mānuṣyakāś ca gandhā vānti |  te tatra lokadhātau vṛkṣebhyo viśiṣṭatamā gandhā vānti |  
那個世界上的香氣,和十方世界人天的香來對比的話,它是最殊勝的,所以叫做眾香世界。

彼土無有聲聞、辟支佛名,唯有清淨大菩薩眾,佛為說法。tatra lokadhātau nāsti śrāvakapratyekabuddhānāṃ nāmadheyam api |  śuddhānām eva bodhisatvānāṃ saṃnipātaḥ | sa tebhyo gandhottamakūṭas tathāgato dharmaṃ deśayati |  
那個眾香世界沒有聲聞、辟支佛這種人、也沒有這個名號。那個世界只是有清淨的、學習聖道的這些大菩薩眾。佛為這些大菩薩宣揚佛法。

其界一切皆以香作樓閣,經行香地,苑園皆香。tatra ca lokadhātau sarvagandhamayāḥ kūṭāgārāḥ, sarvagandhamayāś caṅkramā udyānavimānāni |  
那個眾香世界一切的地方都是用香做樓、用香做閣。經行的地方也是香,地也是香的。那個花園那些地方也都是香。

其食香氣,周流十方無量世界。yaṃ ca te bodhisatvā āhāram āharanti tasya bhojanasya yo gandhaḥ so ’pramāṇāl lokadhātūn spharati |
那個世界上的飲食的香氣能周流到十方無量世界,都能聞到那個香氣。

時彼佛與諸菩薩方共坐食, tasmiṃś ca samaye bhagavān gandhottamakūṭas tathāgato bhaktāya niṣaṇṇo ’bhut sārdhaṃ tair bodhisatvaiḥ |
而這個時候,香積佛與諸菩薩大家,正坐那兒吃飯。

有諸天子皆號香嚴,悉發阿耨多羅三藐三菩提心,供養彼佛及諸菩薩,tatra gandhavyuhāhārā nāma devaputrā mahāyānasaṃprasthitās tasya bhagavatas teṣāṃ bodhisatvānām upasthānaparicaryāyā udyuktāḥ |  
那個世界還有天子,名字都叫做香嚴,以香莊嚴。都是發無上菩提心。他們發心供養彼佛及諸菩薩的。

癸三、大眾皆見
此諸大眾莫不目見。tatra sā sarvā parṣat taṃ lokadhātuṃ paśyati taṃ ca bhagavantaṃ tāṃś ca bodhisatvān bhaktāgraniṣaṇnān |  
當時這個法會大眾的人都看見。

壬二、遣請飯(分五科)癸一、覓請飯之人
時維摩詰問眾菩薩言:諸仁者!誰能致彼佛飯?atha vimalakīrtir licchavis tān sarvān bodhisatvān āmantrayate sma:  ko yuṣmākaṃ satpuruṣāḥ utsahate ’to buddhakṣetrād bhojanam ānetum |  
維摩居士對當時法會大眾發表談話:各位菩薩!哪一位能到那個世界去取飯呢?到那個眾香世界去取飯,誰能這樣子?

癸二、文殊神力咸默然
以文殊師利威神力故,咸皆默然。tatra mañjuśriyo ’dhiṣṭhānena na kaścid utsahate |  
維摩居士這樣問的時候,當時法會大眾大家都默然。什麼原因呢?由文殊菩薩的威德力,大家都不吱聲。

癸三、淨名訶
維摩詰言:仁此大眾,無乃可恥?atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam evam āha:  na tvaṃ mañjuśrīḥ paryapatrapasa īdṛśyā parṣadā |  
維摩居士說:現在這大眾都沒有一個人發心去拿飯,這未免太可羞恥!

癸四、文殊引證為答
文殊師利曰:如佛所言,勿輕未學。āha: nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti |
文殊師利曰:如佛所說的話,已經有成就的這些大菩薩成就不可思議解脫,他們沒有動心去拿飯,也一定有原因。其餘沒有成就不思議解脫的菩薩,沒有這個能力到那邊去拿飯,但是你不要輕視他,他有可能一剎那間就可以得不可思議解脫的。

癸五、化作菩薩設問訊請飯之辭
於是維摩詰不起于座,居眾會前化作菩薩,相好光明,威德殊勝,蔽於眾會。atha vimalakīrtir licchavir anuttiṣṭhann etataḥ śayanāt puratas teṣāṃ bodhisatvānāṃ nirmitaṃ bodhisatvaṃ nirmimīte sma |  suvarṇavarṇena kāyena lakṣaṇānuvyañjanasamalaṃkṛtena tasya tādṛśo rūpāvabhāso ’bhūd yena sā sarvā parṣad dhyāmīkṛtā bhavet |  
於是維摩詰,就在座位上坐著,沒起來。大眾集會很多人,他在大眾之前,化現一個菩薩,這個菩薩有相好、有光明,有大威德特別殊勝,超越法會大眾的人的威德。

而告之曰:汝往上方界分,度如四十二恒河沙佛土,有國名眾香,佛號香積,與諸菩薩方共坐食。atha vimalakīrtir licchavis taṃ nirmitaṃ bodhisatvam evam āha:  gaccha kulaputra ūrdhaṃdigbhāge dvācatvāriṃśad gaṅgānadīvālikāsamāni buddhakṣetrāṇy atikramya sarvagandhasugandho nāma lokadhātuḥ |  tatra gandhottamakūṭo nāma tathāgataḥ, sa etarhi bhaktāya niṣaṇṇaḥ |  
這時候維摩居士就對這個化菩薩說:汝往上方界分,度如四十二恆河沙佛土,有國名眾香,佛號香積,與諸菩薩方共坐食。

汝往到彼,如我辭曰:維摩詰稽首世尊足下!致敬無量,問訊起居,少病少惱,氣力安不?tatra gatvā madvacanāt tasya tathāgatasya pādau śirasā vanditvaivaṃ vada  vimalakīrtir licchavir bhagavataḥ pādau śirasā vanditvā  bhagavato ’lpābādhatāṃ ca paripṛcchaty alpātaṅkatāṃ ca laghutthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca |  
你到那裡,像我這麼說:維摩詰頂禮世尊足下。對於佛表示敬意,是不可思議的,維摩居士見佛是離一切相的,如來所說身相,即非身相,那是第一義的境界,是不可限量的,是不可思議的,所以叫做致敬無量。
問訊起居,少病少惱,氣力安不:向香積佛問訊,他的起居;你是少病少惱,氣力安不?你身體健康否?

願得世尊所食之餘,當於娑婆世界施作佛事,令此樂小法者得弘大道,亦使如來名聲普聞。evaṃ ca vadati dehi me bhagavan bhuktāvaśeṣaṃ yat sahe lokadhātau buddhakṛtyaṃ kariṣyati |  eṣāṃ ca hīnādhimuktikanāṃ satvānam udārāṃ matiṃ rocayiṣyati |  tathāgatasya nāmadheyaṃ vaistārikaṃ kṛtaṃ bhaviṣyati |  
希望得到世尊吃飯所剩下來的一少分給我們。為什麼原因這樣子呢?這個飯請到娑婆世界來,在娑婆世界來做佛事,使令眾生因此飯而能夠修學聖道。能使令娑婆世界歡喜小乘佛法的這些學者看見佛所給的飯有不可思議的作用,他們能發無上菩提心,就能夠弘揚大乘佛法。同時也傳揚佛的名號,使令娑婆世界的眾生都能聽聞佛的無量功德。

壬三、到彼問訊宣旨(分二科)癸一、正宣旨問訊請飯(分二科)子一、禮敬
時化菩薩即於會前,昇于上方。舉眾皆見其去,到眾香界,禮彼佛足,atha sa nirmito bodhisatvo vimalakīrter licchaveḥ sādhv iti pratiśrutya  teṣāṃ bodhisatvānāṃ purata ūrdhamukhaḥ saṃdṛśyate | na cainaṃ te bodhisatvāḥ paśyanti gacchantam |    atha sa nirmito bodhisatvas taṃ sarvagandhasugandhaṃ lokadhātum anuprāptaḥ |  sa tatra bhagavato gandhottamakūṭasya tathāgatasya pādau śirasā vanditvaivam
這個時候維摩居士化現出來的這位菩薩,就在大眾集會之前,昇於上方世界。當時法會大眾全部的都看見他去了。他到達了眾香世界。頂禮香積如來佛足。

子二、宣旨
又聞其言:維摩詰稽首世尊足下!致敬無量,問訊起居,少病少惱,氣力安不?āha:  vimalakīrtir bhagavan bodhisatvo bhagavataḥ pādau śirasā vandate |  alpābādhatāṃ ca paripṛcchaty alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca |  
維摩丈室裡邊這麼多的菩薩、這麼多的人,又聽那位菩薩說話:維摩詰稽首世尊足下,致敬無量,問訊起居,少病少惱,氣力安不?這樣問候香積佛陀。

願得世尊所食之餘,欲於娑婆世界施作佛事,使此樂小法者得弘大道,亦使如來名聲普聞。sa ca bhagavataḥ pādau śirasā vanditvaivam āha:  dehi me bhagavan bhuktāvaśeṣaṃ bhojanaṃ yad idaṃ sahe lokadhātau buddhakṛtyaṃ kariṣyati |  teṣāṃ hīnādhimuktānāṃ satvānām udāreṣu buddhadharmeṣu matiṃ rocayiṣyati |  bhagavataś ca nāmadheyaṃ vaistārikaṃ kṛtaṃ bhaviṣyati |  
願得世尊所食之餘:這是乞求他們的飯,願得世尊所食的剩餘的。這句話也很謙讓。
欲於娑婆世界施作佛事:向香積佛乞求他們的飯,什麼用意呢?想要用乞來的飯在娑婆世界施作佛事,施給眾多人作食,可以栽培善根、可以修學聖道,可以做這種事。
使此樂小法者得弘大道:使令這個娑婆世界歡喜小乘佛法的人,可以開示悟入佛之知見,可以迴小向大。
亦使如來名聲普聞:也使令香積佛陀您的名聲可以普聞一切世界。
娑婆世界:釋迦牟尼佛教化眾生的地方,三千大千世界,名為娑婆。忍:
一個是娑婆世界的眾生做了很多惡事、受了很多的苦,還不能覺悟,還不能夠放下、修學聖道,所以叫做忍。
第二,來到這個世界度化眾生的佛菩薩,他們也能忍;因為這是個苦惱的地方,佛菩薩到這兒來也要忍受一點,度化眾生不容易,也叫做忍。
第三,娑婆世界這個大梵天王,他在人間栽培善根的時候,名字叫做忍,所以他做了大梵天王統治這個世界的時候,也用他的名字作世界的名字,所以叫做娑婆。
第四,娑婆世界也翻雜惡,也有地獄、也有餓鬼、也有畜生,有很多的惡人、善人,就是這麼多人大家共同地在這個世界上生存,所以叫做雜。

癸二、彼菩薩嗟歎(分四科)子一、歎未曾有
彼諸大士見化菩薩,歎未曾有:atha khalu ye tasya bhagavato gandhottamakūṭasya tathāgatasya buddhakṣetre bodhisatvās te vismitās taṃ bhagavantaṃ gandhottamakūṭaṃ tathāgatam evam āhuḥ:  
彼眾香世界的菩薩,看見化菩薩來到他們這個世界來,就是讚歎這件事,從來沒有過這個事情。

子二、生疑
今此上人從何所來?娑婆世界為在何許?云何名為樂小法者?kuto ’yaṃ bhagavan īdṛśo mahāsatva āgacchati,  kva vā sa saho lokadhātuḥ,  kaiṣā hīnādhimuktikatā nāma |  
這個上人從什麼地方來的?娑婆世界在什麼地方?怎麼叫做樂小法?

子三、問佛
即以問佛。evaṃ te bodhisatvās taṃ tathāgataṃ paripṛcchanti |  
就用這些疑問,請問香積如來。

子四、佛答(分三科)丑一、正答國土近遠化主功德
佛告之曰:下方度如四十二恒河沙佛土,有世界名娑婆,佛號釋迦牟尼,今現在。於五濁惡世,為樂小法眾生敷演道教。atha sa bhagavāṃs tān bodhisatvān evam āha:  asti kulaputrāḥ adhodigbhāga ito buddhakṣetrād dvācatvāriṃśad gaṅgānadīvālikāsamāni buddhakṣetrāṇy atikramya saho lokadhātuḥ |  tatra śākyamunir nāma tathāgato dharmaṃ deśayati hīnādhimuktikānāṃ satvānāṃ pañcakaṣāye buddhakṣetre |  
香積佛陀就對眾菩薩說:在眾香世界的下邊,要經過四十二個恆河沙佛世界。
有世界名娑婆:那個地方有一個國土叫做娑婆。
佛號釋迦牟尼:佛的名號叫做釋迦牟尼。
今現在於五濁惡世:釋迦牟尼佛沒有入涅槃,現在還在,在世間說法。那個世界是個什麼樣的世界呢?五濁惡世,劫濁、見濁、煩惱濁、眾生濁、命濁。
為樂小法眾生敷演道教:釋迦牟尼佛在那個五濁惡世,為歡喜小乘佛法的學者,宣揚佛法。敷演,就是詳細地解釋。道,是通達無礙,就是由苦惱的地方能到安樂的地方無障礙。道是道路,從黑暗的地方到光明的地方,也有一條道路,你可以走過去。教,佛陀對我們說的話,教導我們的話,就是修多羅,就是法與律。

彼有菩薩名維摩詰,住不可思議解脫,為諸菩薩說法,故遣化來,稱揚我名,并讚此土,令彼菩薩增益功德。tatra vimalakīrtir nāma bodhisatvo ’cintyavimokṣapratiṣṭhito bodhisatvebhyo dharmaṃ deśayati |  tenaiṣa nirmito bodhisatvo ’nupreṣito mama nāmadheyaparikīrtanāyāsya ca lokadhātor varṇasaṃprakāśanāya teṣāṃ ca bodhisatvānāṃ kuśalamūlottānatāyai |  
彼有菩薩名維摩詰:是他化現的菩薩。
住不可思議解脫:這位菩薩成就清淨無分別智,安住在不可思議的真如法性上面,得大解脫。
為諸菩薩說法:他為這些菩薩說法,怎麼樣發無上菩提心、怎麼樣得阿耨多羅三藐三菩提、怎麼樣廣度眾生。
故遣化來:維摩詰是很誠意地派遣這個化菩薩到我們這兒來。
稱揚我名,稱揚讚歎香積佛陀的名號。
并讚此土:並且讚歎我們這個世界好、怎麼清淨莊嚴,這樣事情。
令彼菩薩增益功德:他做這樣的事情幹什麼呢?目的是令彼娑婆世界的菩薩能夠增長他的道力。

丑二、重問大士之德
彼菩薩言:其人何如,乃作是化?德力無畏,神足若斯!atha te bodhisatvā evam āhuḥ:  kiyan mahātmā sa bhagavan bodhisatvo yasyāyaṃ nirmita evam ṛddhibalavaiśāradyaprāptaḥ |  
彼菩薩言:那個人的道德怎麼情形啊?怎麼有這樣的神通變化?這個化菩薩的道德威力、無恐怖的境界,這是大自在,神足,不可思議的自在力是像這樣子。化現的菩薩都是這麼樣功德,維摩居士本人又怎麼樣呢?

丑三、佛答甚大
佛言:甚大!一切十方皆遣化往,施作佛事饒益眾生。sa bhagavān āha:  tathā mahātmā sa bodhisatvo yat sarvabuddhakṣetreṣu nirmitān preṣayati |  te ca nirmitā buddhakṛtyena satvānāṃ pratyupasthitā bhavanti |
香積如來回答說:他的道德很高、很大!怎麼很大呢?一切十方皆遣化往:一切的十方世界所有的地方,他都能派遣化身的菩薩到那邊,到那邊弘揚佛法、廣度眾生。初地菩薩就是有這種能力,初地、二地、三地、四地,乃至七地到八地,就是展轉殊勝的。

壬四、受飯而還(分四科)癸一、佛遣飯
於是香積如來以眾香鉢盛滿香飯,與化菩薩。atha sa bhagavān gandhottamakūṭas tathāgataḥ sarvagandhasamīhite bhājane taṃ sarvagandhaparivāsitaṃ bhojanaṃ tasmai bodhisatvāya prādāt |  
香積佛陀拿他們世界的缽,那個缽裡有很多香。盛滿香飯,滿滿地盛了一缽。給這個化菩薩。

癸二、九百萬菩薩俱發心欲來(分三科)子一、陳其欲來
時彼九百萬菩薩俱發聲言:我欲詣娑婆世界供養釋迦牟尼佛,并欲見維摩詰等諸菩薩眾。
 tatra navatir bodhisatvasahasrāṇi saṃprasthitāni:  gamiṣyāmo vayaṃ bhagavan taṃ sahaṃ lokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ vandanāyaitaṃ ca vimalakīrtiṃ tāṃś ca bodhisatvān darśanāya |  
時彼九百萬菩薩完全都發言說:我們想要和這位化菩薩,隨他一同地到娑婆世界,到那裡供養釋迦牟尼佛,聽佛說法。并還想要看看維摩詰菩薩,還有其他的大菩薩,都想去拜訪一下。這是請求來,當然就是希望香積佛陀慈悲,能夠准許我們去,也能夠加被我們一路平安,到娑婆世界。

子二、佛誡(分三科)丑一、攝香誡
佛言:可往。攝汝身香,無令彼諸眾生起惑著心;sa bhagavān āha:  gacchata kulaputrāḥ yasyedānīṃ kālaṃ manyadhve |  api tu gandhān kulaputrāḥ pratisaṃhṛtya taṃ lokadhātuṃ praviśata, mā te satvā madapramādam āpatsyante |  
佛說:今正是時,你可以去!這是准許。可以到娑婆世界拜見釋迦牟尼佛聽法,拜見彌勒菩薩、諸菩薩,是可以,但是有三樣事情要注意。第一樣事情,是眾香世界的菩薩,身體有香,要把這個身香隱藏起來。為什麼要把它隱藏起來呢?到娑婆世界去,如果不隱藏起來這個香,那些眾生就會迷惑、染著這件事,因為他們身體沒有這個香。

丑二、攝形誡
又當捨汝本形,勿使彼國求菩薩者,而自鄙恥;svarūpaṃ ca pratisaṃharata, mā te sahe lokadhātau satvā madgubhūtā bhaveyuḥ |  
第二件事,現在這個身相莊嚴,要稍微改變一下,捨汝本形。如果不隱藏、不變化,娑婆世界的菩薩若看見你的話,他們自己感覺到非常地慚愧。這是一件事。

丑三、勿輕心誡
又汝於彼莫懷輕賤,而作礙想。mā ca tasmin lokadhātau hīnasaṃjñām utpādya pratighasaṃjñām utpādayata |  
香積如來囑託他們:你們對於彼娑婆世界,看見娑婆世界那種不理想的境界,不要輕視它。若一輕視它,就有障礙。輕視它,什麼呢?看見一個境界,你有所執著;你心裡這麼一執著,在阿賴耶識裡就熏習種子,就變成業障。

所以者何?十方國土,皆如虛空,又諸佛為欲化諸樂小法者,不盡現其清淨土耳!
tat kasmād dhetoḥ |  ākāśakṣetrāṇi hi buddhakṣetrāṇi,  satvaparipākāya tu buddhā bhagavanto na sarvaṃ buddhaviṣayaṃ saṃdarśayanti |    
因為什麼不要輕賤而作礙想呢?不但是娑婆世界是因緣有的、也是畢竟空的,十方世界都是畢竟空的,無有少法可得。若執著有真實的一個穢惡充滿的娑婆世界,你自己有罪過,就是叫礙。
又諸佛為欲化諸樂小法者:又十方世界無量無邊的佛,想要教化歡喜小乘佛法的人。
不盡現其清淨土耳:不能全部地把清淨佛土現出來。樂小法的眾生業障深重,就是得要穢惡的境界才可以,不能現出清淨佛土。表示釋迦牟尼佛乃至十方一切諸佛都是有清淨的佛土。為什麼現在釋迦牟尼佛在娑婆世界,看這不是清淨?這是為了化度眾生的關係。成佛的時候,他的世界是清淨莊嚴;但是有的眾生不適合,也就現出來一個不莊嚴的世界。

子三、與化菩薩俱來(分三科)丑一、俱承力來
時化菩薩既受鉢飯,與彼九百萬菩薩俱,承佛威神及維摩詰力,於彼世界忽然不現,須臾之間至維摩詰舍。atha nirmito bodhisatvas tad bhojanam ādāya  sārdhaṃ tair navatyā bodhisatvasahasrair buddhānubhāvena vimalakīrtyadhiṣṭhānena ca tenaiva kṣaṇalavamuhūrtena sarvagandhasugandhe lokadhātāv antarhito vimalakīrter licchaver gṛhe pratyaṣṭhāt |  
維摩居士化現的菩薩,已經接受香積如來的缽飯。與彼九百萬菩薩在一起。九百萬菩薩承受香積如來的威神之力,化菩薩承受維摩詰的神力,離開眾香世界,到娑婆世界來。如果通說:九百萬菩薩和化菩薩,都是承佛威神及維摩詰力。於彼眾香世界忽然間就不看見。因為他的神力太大,行動非常地迅速,忽然間就看不見。很短的時間,就到維摩詰居士的地方。

丑二、淨名化座
時維摩詰即化作九百萬師子之座,嚴好如前。 tatra vimalakīrtir navatisiṃhāsanasahasrāṇy adhitiṣṭhati yādṛśāny eva tāni prathamakāni siṃhāsanāni |
時維摩詰即化作九百萬師子之座,莊嚴妙好,和前面一樣。

丑三、菩薩皆坐
諸菩薩皆坐其上。 tatra vimalakīrtir navatisiṃhāsanasahasrāṇy adhitiṣṭhati yādṛśāny eva tāni prathamakāni siṃhāsanāni |  tatra te bodhisatvā niṣaṇṇāḥ |
九百萬菩薩都坐在那兒。

癸三、奉授飯與大士(分二科)子一、明飯香熏烈遍此大千
是化菩薩以滿鉢香飯與維摩詰,飯香普熏毘耶離城及三千大千世界。sa ca nirmitas tad bhojanaparipūrṇaṃ bhājanaṃ vimalakīrter licchaver upanāmayati sma |  tasya bhojanasya gandhena sarvā vaiśālī mahānagarī nirdhūpitābhūd  yāvat sāhasro lokadhātuḥ sugandhagandhīkṛto ’bhūt |
時化菩薩以滿缽的香飯交給維摩詰居士。而這個時候,這個飯的香氣普熏毘耶離城及三千大千世界。

子二、明有緣應得此飯者緣召自來(分三科)丑一、諸居士等來
時毘耶離婆羅門、居士等,聞是香氣,身意快然,歎未曾有!tatra vaiśālakā brāhmaṇagṛhapatayaḥ somacchatraś ca nāma licchavīnām adhipatis taṃ gandham āghrāyāścaryaprāpto ’dbhutaprāptaḥ  prahlāditakāyacetāḥ
這個時候毘耶離城裡面的婆羅門族、居士等。居士,這指有錢的人說的。他的鼻聞到這個香氣,身和意都感覺到快樂,讚歎這件事,從來沒有過。

丑二、月蓋來
於是長者主月蓋從八萬四千人,來入維摩詰舍。見其室中菩薩甚多,諸師子座高廣嚴好,皆大歡喜,禮眾菩薩及大弟子,却住一面。sārdhaṃ paripūrṇaiś caturaśītyā licchavisahasraiḥ |
長者主其實就是國王,叫做月蓋;隨著他有八萬四千人,也來入到維摩詰的舍。見其室中菩薩甚多,諸師子座高廣嚴好,皆大歡喜。這些人來,要禮拜這些大菩薩、禮拜大弟子,退回來住在一面。

丑三、諸神來
諸地神、虛空神及欲、色界諸天,聞此香氣,亦皆來入維摩詰舍。tenaiva ca bhojanagandhena bhūmāvacarā devaputrāḥ kāmāvacarā rūpāvacarāś ca devāḥ saṃcoditā vimalakīrter licchaver gṛham upasaṃkrāntā abhūvan |  
地神、還有虛空神,及欲界諸天、色界諸天聞此香氣,亦皆來入維摩詰舍。

癸四、命大弟子共食(分四科)子一、命食
時維摩詰語舍利弗等諸大聲聞:仁者可食。如來甘露味飯,大悲所熏,atha vimalakīrtir licchaviḥ sthaviraṃ śāriputraṃ tāṃś ca mahāśrāvakān etad avocat:  paribhuṅgdhvaṃ bhadantāḥ idaṃ tathāgatāmṛtabhojanaṃ mahākaruṇābhāvitam |  
這時候維摩詰告訴舍利弗等諸大聲聞:仁者!可以吃如來甘露味飯,是香積如來的大悲心所變現的。

子二、勸捨小心
無以限意食之,使不消也。mā ca pradeśacaryāyāṃ cittam upanibandhata,  mā na śakyata dakṣiṇāṃ śodhayitum |
你不要執著:這個飯很少,這麼多人吃,不夠用!你不要用這個心來吃飯;若用這個心來吃飯,這飯吃下去不能消化。因為這個飯是甘露味飯,你吃下去能消化,就能得聖道;如果不消,就是表示沒得聖道。有這個意思。

子三、異聲聞竊念
有異聲聞念:是飯少,而此大眾人人當食。
tatra keṣāṃcic chrāvakāṇām etad abhavat:  ita evaṃ parīttād bhojanāt katham iyam īdṛśī parṣat paribhokṣyata iti |  
不同於大阿羅漢的聲聞,這個劣聲聞沒有智慧,是飯少,這個房子屋裡面人很多,這麼一點飯夠用嗎?就會這麼想。

子四、化菩薩彈(分二科)丑一、歎飯功德
化菩薩曰:勿以聲聞小德小智稱量如來無量福慧!四海有竭,此飯無盡!使一切人食,揣若須彌,乃至一劫,猶不能盡。tān sa nirmito bodhisatvaḥ śrāvakān etad avocat:  mā yūyam āyuṣmantaḥ svaprajñāpuṇyais tathāgataprajñāpuṇyāni samīkārṣṭa |    syāc caturṇāṃ mahāsamudrāṇāṃ kṣayaḥ,  na tv evāsya bhojanasya kaścit parikṣayaḥ |  sacet sarvasatvā api sumerumātrair ālopaiḥ kalpaṃ paribhuñjīran, tathāpy asya kṣayo na syāt |  
化菩薩彈訶這個劣聲聞說:你不要用你聲聞人小小的功德、小小的智慧,來稱量、來思惟佛的無量福德的境界!
四海有竭,此飯無盡:四大海水是很多的,但是都可以把它竭盡,而這一缽飯是不可以窮盡的。
使一切人食:假使一切人,來吃這個飯的話。
揣若須彌:每一個人吃飯,要吃像須彌山那麼多的飯、那麼大的飯。
乃至一劫猶不能盡:每一天都在吃飯,吃到一個劫,這個飯還吃不完的。

所以者何?無盡戒、定、智慧、解脫、解脫知見功德具足者所食之餘,終不可盡。tat kasmād dhetoḥ |  akṣayaśīlasamādhiprajñānirjātasyedaṃ tathāgatasya pātrāvaśeṣaṃ bhojanaṃ naitac chakyaṃ kṣapayitum |
為什麼這個飯有這種不可思議境界呢?佛的戒、定、慧是不可窮盡的。戒也是無窮無盡的,定、智慧、解脫、解脫知見,這五種功德具足的人,他吃剩下的飯,你不可以思量的。這是佛於一切法得大自在的境界,不可以用凡夫的心去思惟。

丑二、述飯功德
於是鉢飯悉飽眾會,猶故不[歹+斯]。其諸菩薩、聲聞、天、人,食此飯者,身安快樂,譬如一切樂莊嚴國諸菩薩也;atha tato bhojanāt sarvā sā parṣat tṛptā kṛtā |  na ca tāvad bhojanaṃ kṣīyate |  yaiś ca bodhisatvaiḥ śrāvakaiḥ śakrabrahmalokapālais tadanyaiś ca satvais tad bhojanaṃ bhuktam,  teṣāṃ tādṛśaṃ sukhaṃ kāye ’vakrāntaṃ yādṛśaṃ sarvasukhapratimaṇḍite lokadhātau bodhisatvānāṃ sukham |
於是缽飯悉飽眾會,猶故不賜:這缽飯悉飽眾會的這麼多人,還是沒有吃完。
其諸菩薩、聲聞、天、人,食此飯者:當時法會大眾這些大菩薩、聲聞、和天、人,飯吃下去以後。
身安快樂:前五識身安;快樂指心,心快樂。
譬如一切樂莊嚴國諸菩薩也:身安快樂的情形,就像一切樂莊嚴的國土裡面的菩薩他們的身安快樂,與吃這個飯而身安快樂是相等。

又諸毛孔皆出妙香,亦如眾香國土諸樹之香。
 sarvaromakūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti |  tadyathāpi nāma tasminn eva sarvagandhasugandhe lokadhātau vṛkṣāṇāṃ gandhaḥ |
又諸毛孔皆出妙香:吃這個飯以後,毛孔就會發出來很多的香,亦如眾香國土諸樹之香,和那也是相同。

辛四、二土佛行化不同(分二科)壬一、淨名問彼菩薩(分二科)癸一、淨名問
爾時維摩詰問眾香菩薩:香積如來以何說法?atha vimalakīrtir licchavir jānann eva tān bhagavato gandhottamakūṭasya tathāgatasya buddhakṣetrād āgatān bodhisatvān etad avocat:  kidṛśī kulaputrāḥ gandhottamakūṭasya tathāgatasya dharmadeśanā |
爾時,維摩詰問眾香菩薩:香積如來怎麼樣為彼土的眾生宣說佛法呢?

癸二、答律行
彼菩薩曰:我土如來無文字說,但以眾香令諸天、人得入律行。菩薩各各坐香樹下,聞斯妙香,即獲一切德藏三昧。得是三昧者,菩薩所有功德皆悉具足。ta evam āhuḥ:  na sa tathāgato ’kṣaraniruktyā dharmaṃ deśayati |  tenaiva gandhena te bodhisatvā vinayaṃ gacchanti |  yatra yatraiva gandhavṛkṣe te bodhisatvā niṣīdanti,  tatas tatas tādṛśo gandhaḥ pravāti  yat samanantarāghrāte gandhe sarvabodhisatvaguṇākaraṃ nāma samādhiṃ pratilabhante  yasya samādheḥ samanantarapratilambhāt sarveṣāṃ bodhisatvaguṇā jāyante |
彼菩薩曰:我們這個眾香世界,香積如來為我們說法的時候是沒有文字的,不是用文字語言來說法的。
但以眾香令諸天、人得入律行:用很多的香,令諸天、令諸人得入律行,就是能滅一切惡法、能得聖道。
菩薩各各坐香樹下:怎麼樣以眾香令諸天人得入律行呢?每一位菩薩就是坐在香樹的下面,坐在那裡。
聞斯妙香:樹會發出來香氣,聞這個妙香。
即獲一切德藏三昧:從那個妙香裡面,就成就一切功德藏的三昧。怎麼叫做一切德藏三昧呢?
得是三昧者:成就這樣的定的人,菩薩所有功德都具足。在三昧裡邊具足無量功德。

壬二、彼菩薩問淨名(分六科)癸一、問彼諸菩薩
彼諸菩薩問維摩詰:今世尊釋迦牟尼以何說法?
atha te bodhisatvā vimalakīrtiṃ licchavim etad avocan:  iha punar bhagavāñ śākyamuniḥ kīdṛśīṃ dharmadeśanāṃ prakāśayati |  
彼諸菩薩問維摩詰:現在釋迦牟尼佛是怎麼說法呢?

癸二、答(分二科)子一、開五乘之教化剛強眾生
維摩詰言:此土眾生剛強難化,故佛為說剛強之語以調伏之。āha: durdamāḥ satpuruṣāḥ ime satvāḥ |  teṣāṃ durdamānāṃ satvānāṃ khaṭuṅkadurdama-damatha-kathām eva prakāśayati |  katamaḥ punaḥ khaṭuṅkadurdamānāṃ damathaḥ, katamā ca khaṭuṅkadurdamadamathakathā |
維摩詰言:這個世界的眾生剛強難化,那性格非常地剛強,執著心非常地厲害,很不容易教化的,想轉變他的思想,很難。什麼叫做剛強?就是難化,不容易轉化。
佛為說剛強之語以調伏之:佛怎麼樣來教化呢?佛也就說剛強的話來調伏之。剛強的話就是可恐怖的語言,來調伏他的心。怎麼叫剛強之語以調伏之呢?

言是地獄、是畜生、是餓鬼,是諸難處,是愚人生處;tadyatheme nirayāḥ, iyaṃ tiryagyoniḥ, ayaṃ yamalokaḥ,  ime ’kṣaṇāḥ, iyaṃ hīnendriyopapartiḥ,
言是地獄,是畜生,是餓鬼:這個地方的眾生叫做地獄,這個地方的眾生叫做畜生,這個地方叫做餓鬼,這都是受惡報的地方。
是諸難處:這都是學習佛法很困難的地方,這些眾生學習佛法很難。
是愚人生處:地獄、餓鬼、畜生這個地方,這是愚人所生的地方,這個地方沒有佛法。

是身邪行,是身邪行報;idaṃ kāyaduścaritam, ayaṃ kāyaduścaritasya vipākaḥ,
身體的行動是有罪過的,將來就得到罪的果報,就到三惡道去。

是口邪行,是口邪行報; idaṃ vāgduścaritam, ayaṃ vāgduścaritasya vipākaḥ,
他的語言所發出來的也都是有罪過的,將來也就得到口邪行的果報。

是意邪行,是意邪行報;idaṃ manoduścaritam, ayaṃ manoduścaritasya vipākaḥ,
意業裡面有罪過的行為,將來就得意邪行的果報。

是殺生,是殺生報;ayaṃ prāṇātipātaḥ,
這個身邪行是什麼呢?就是殺生,其中一樣是殺害生命。對於眾生沒有同情心、沒有慈悲心,就會殺害生命,將來就會得到殺生的果報。到三惡道,來到人間的時候,壽命短促。

是不與取,是不與取報;idam adattādānam,
不與取:不與而取,就是偷盜;將來也有不與而取的果報,嚴重也是要到三惡道受苦;再來人間的時候,財富容易失掉。

是邪婬,是邪婬報;ayaṃ kāmamithyācāraḥ,   
邪婬這件事,嚴重也是到三惡道;來到人間的時候,也就有些苦惱的事情。

是妄語,是妄語報;ayaṃ mṛṣāvādaḥ,
說謊話,將來也會有說謊話的果報,嚴重也是到三惡道;來到人間的時候,你所聽見的話也多數都是妄語,別人也會同你說妄語。

是兩舌,是兩舌報;iyaṃ piśunā vāk |
兩個舌頭。向甲說乙的壞話、向乙說甲的壞話。破壞這感情,就是兩舌、說離間語。是兩舌,是兩舌報,兩舌報,嚴重也是會到三惡道;來到人間的時候,也是同樣也會受別人的愚弄。兩舌就是愚弄人,說妄語也是愚弄人。

是惡口,是惡口報; iyaṃ paruṣā vācā,
說暴惡的語言,也是一樣有果報。

是無義語,是無義語報;ayaṃ saṃbhinnapralāpaḥ,
這是說綺語。這個話一點意義沒有,但是也能愚弄人,使令人糊塗、使令人放逸。嚴重也會到三惡道去;來到人間的時候,也會有這個問題。

是貪嫉,是貪嫉報;iyam abhidhyā,
貪是貪欲,嫉就是嫉妒。嫉妒本來是瞋恨,但是內裡邊是因為貪而有嫉妒,所以把嫉沒放在貪裡邊;如果沒有貪心,也就不會有嫉妒。貪嫉的報是下賤,將來得果報的時候不尊貴。其次,將來的貪嫉還更厲害。

是瞋惱,是瞋惱報;ayaṃ vyāpādaḥ,
這是忿怒,將來瞋惱是更大,這個瞋恨心是很重的。

是邪見,是邪見報;iyaṃ mithyādṛṣṭiḥ, ayam eṣām eṣa vipākaḥ,
邪見就是愚癡,不明白有善惡果報,不相信有善惡果報,不相信有出世間的因果,不相信有生死輪迴的事情,就是叫做邪見。將來有邪見的果報,不容易相信正法,邪見是更堅固。

是慳悋,是慳悋報; idaṃ mātsaryam,
慳吝就是不肯布施。慳貪,貪是沒得的還想要得;慳是已得的還是不肯布施、不肯捨。是慳吝報,慳吝將來的果報就是貧窮,不容易得大富。

是毀戒,是毀戒報;idaṃ dauḥśīlyam,
毀戒就會有毀戒的果報,到三惡道。

是瞋恚,是瞋恚報; ayaṃ krodhaḥ,
忿怒,得到忿怒的果報。忿怒的果報,使令你相貌醜陋。

是懈怠,是懈怠報;idaṃ kauśīdyam,
懈怠,提不起勁兒來,不能精進栽培善根、修學聖道。懈怠,就是沒有栽培善根,就是無福亦無慧。

是亂意,是亂意報;ayaṃ vikṣepaḥ,
心裡面亂,雜亂,而不能明靜而住。將來只有在欲界這個六道裡面輪迴,不能到色界天上面。

是愚癡,是愚癡報;idaṃ dauḥprajñyam, idaṃ dauḥprajñyasya phalam |
沒有智慧,不明白道理。

是結戒,是持戒,是犯戒;ayaṃ prātimokṣaśikṣāvyatikramaḥ,  ayaṃ prātimokṣaḥ,    
是結戒:就是有一個因緣,佛就這樣安立,這件事不可以做,不可以殺生、不可以偷盜。
是持戒:佛安立戒法以後,隨順佛的教導,要護持戒,不要犯戒、要清淨。
是犯戒:違犯佛的教導,隨順自己的煩惱活動,就是違犯殺盜婬妄各式各樣的戒,這是犯戒。

是應作,是不應作;idaṃ karaṇīyam, idam akaraṇīyam,  ayaṃ yogaḥ |   idaṃ pradhānam,   
戒裡邊有作持、作犯、止持、止犯。是應作,這件事這樣做,就沒有犯戒,如果做了就犯戒。做就犯戒,就不應該做;做了就會持戒,就應該做。

是障礙,是不障礙; idam āvaraṇam, idam anāvaraṇam,  
如果犯戒的話,就障礙你得聖道,對於聖道有阻礙。如果持戒、沒有犯戒,或者是犯戒而能懺悔,就不障礙聖道。

是得罪,是離罪;iyam āpattiḥ,  iyam anāpattiḥ, idam āpattivyutthānam,
犯戒,沒有懺悔,將來就得苦惱的果報。如果持戒不犯就沒有罪過,沒有罪就沒有罪的障礙。

是淨,是垢;ayaṃ saṃkleśaḥ, idaṃ vyavadānam,  
淨就是得到色界四禪。欲界有欲,使令你心不清淨,就叫垢染。

是有漏,是無漏;idaṃ sāsravam, idam anāsravam,
這是智慧。初開始來到佛法裡邊學習佛法,有多少智慧,都還是有漏。因為慧和煩惱在一起,它有染汙,就是有煩惱漏。如果是由外凡到內凡、由內凡到見道,見道以後是無漏,得到無我的智慧、得到諸法畢竟空的智慧,智慧一出現就沒有煩惱。

是邪道,是正道;ayaṃ mārgaḥ | ayaṃ kumārgaḥ,  idaṃ kuśalam, idam akuśalam,  idaṃ sāvadyam, idam anavadyam,  
而這個智慧,也有邪道的智慧。佛法以外的,不符合佛法的真理,但是他執著那件事,使令他的智慧是屬於邪道,不正。佛法中的智慧是正道,從經論裡面學習來的智慧是正確的、是安樂的。

是有為,是無為; idaṃ laukikam, idaṃ lokottaram, idaṃ saṃskṛtam, idam asaṃskṛtam,    
戒定慧,這是屬於道諦。這裡說是有為,是無為就是滅諦。是無為,這是滅諦。但是你不能夠直接就到無為,就是要有一個前方便。有前方便,就是外凡和內凡,這個時候都是有為,修四念處觀,還是在有為的境界;要到初果的時候見諦,見到無我的真理才是無為。以有為為方便,而見到無為的真理,這是見諦。

是世間,是涅槃。ayaṃ saṃsāraḥ, idaṃ nirvāṇam |
沒修聖道的人,當然就在世間上生死輪迴;修學聖道的這些聖人,由初果、二果乃至到阿羅漢果,就得涅槃,得有餘涅槃。或者說,得有餘涅槃,這個身體還存在,還是屬於世間;入無餘涅槃,是涅槃。這個世間是屬於有餘涅槃,是涅槃是無餘涅槃,或者這麼說。

子二、譬顯
以難化之人心如猨猴,故以若干種法制御其心,乃可調伏, ity evam anekadharmaparibhāṣaṇatayā khaṭuṅkāśvasadṛśacittāḥ satvā avasthāpyante |  
以難化之人心如猨猴:因為不容易教化的人,他的煩惱太大,心像猨猴似。
故以若干種法制御其心乃可調伏:所以要用多少佛法,控制住他的心,他才能調伏,心才能安靜下來。要說這是地獄、是餓鬼、畜生,他才害怕,不敢做惡事,所以乃可調伏。

譬如象馬,(怡-台+龍)悷不調,加諸楚毒乃至徹骨,然後調伏。tadyathā khaṭuṅko hayo gajo vā yāvan marmavedhena damathaṃ gacchati,
譬如象馬(怡-台+龍)悷不調:譬如象、馬這樣的畜生,想要調伏牠很不容易,因為牠的性格就是暴惡。
加諸楚毒乃至徹骨,然後調伏:用棒子、用鞭子毒打牠一頓,打得牠徹骨的痛,這時候牠才能調伏。

如是剛強難化眾生,故以一切苦切之言,乃可入律。evam eveha durdamāḥ khaṭuṅkāḥ satvās te sarvaduḥkhaparibhāṣaṇakathābhir damathaṃ gacchanti |
眾生也是這樣子剛強難化,煩惱特別地猛烈、也是特別地暴惡,不容易教化。一定是要用一切苦切之言。就是這種話說出來不好聽,叫做苦,苦者痛也,苦痛。切是就是用刀來砍、用刀來割。這個話就像用刀割似的那麼樣地痛。雖然是不好聽,但是對我們是有利益的話,叫苦切之言。這樣說,才能夠調伏,約束自己。

癸三、彼菩薩稱歎(分二科)子一、歎佛
彼諸菩薩聞說是已,皆曰:未曾有也!如世尊釋迦牟尼佛,隱其無量自在之力,乃以貧所樂法度脫眾生;te bodhisatvā āhuḥ:  āścaryaṃ bhagavataḥ śākyamuner yatra hi nāma pratisaṃhṛtya buddhamāhātmyaṃ daridralūhatayā khaṭuṅkān satvān vinayati |
眾香國的菩薩聽聞維摩居士的介紹以後,皆曰:這件事我以前沒聽說過。
如世尊釋迦牟尼佛:如世間的大智慧人所尊敬的釋迦牟尼佛。
隱其無量自在之力:釋迦牟尼佛有廣大的神通道力、有特別尊貴的無量無邊的功德,但是這些功德都沒能用,都隱藏起來;隱其無量的功德自在之力。
乃以貧所樂法度脫眾生:貧窮就是沒有富貴,就是沒有大乘佛法。沒有大乘佛法的無量功德莊嚴,所以叫做貧。貧窮的所樂的,就是小乘佛法,用這樣的佛法來度化眾生,令他得解脫。

子二、歎菩薩
斯諸菩薩亦能勞謙,以無量大悲生是佛土。ye ’pi bodhisatvā ihaivaṃ pratikaṣṭe buddhakṣetre prativasanti teṣām apy acintyā mahākaruṇā |   
斯諸菩薩亦能勞謙:這些菩薩也都是非常地偉大,為了度化眾生,做這些辛苦的事情,但是不怕辛苦。菩薩雖然受了很多的辛苦、度化眾生,但是他說:我不辛苦!菩薩還會謙虛一下。度化很多的眾生,我沒度眾生,菩薩還謙讓、謙虛,這是菩薩的功德不可思議。
以無量大悲生是佛土:這個世界上的眾生太可憐,這些菩薩本來在佛世界,偏要到這苦惱的世界來,就是無量無邊的大慈悲心,生到釋迦牟尼佛度化眾生的這個世界來度化眾生。

癸四、淨名述成其歎(分二科)子一、總歎
維摩詰言:此土菩薩於諸眾生大悲堅固,誠如所言。然其一世饒益眾生,多於彼國百千劫行。vimalakīrtir āha:  evam eva satpuruṣāḥ tathaitad yathā vadatha |    ye ’pīha bodhisatvāḥ pratyājātāḥ, dṛḍhā teṣāṃ mahākaruṇā |    te bahutaram iha lokadhātāv ekajanmanā kariṣyanti satvārtham |  na tv eva tatra sarvagandhasugandhe lokadhātau kalpasahasreṇa satvārthaḥ |
維摩詰說:娑婆世界這些菩薩對於眾生的大悲心,雖然度化眾生經歷過很多的苦難,但是菩薩大悲心不退轉,大悲堅固。實在是像你剛才說的,的確是這麼回事。菩薩在娑婆世界這一世做利益眾生的事情,多過眾香國那個菩薩百千劫的功德。在眾香國行菩薩道的那個菩薩,百千劫那麼久,也不如在娑婆世界一世饒益眾生的功德廣大。

所以者何?此娑婆世界有十事善法,諸餘淨土之所無有。tat kasmād dhetoḥ |  iha hi satpuruṣāḥ sahe lokadhātau daśa kuśaloccayā dharmāḥ,  ye ’nyeṣu buddhakṣetreṣu na saṃvidyante, yāṃś ca te parigṛhṇanti |  
所以者何?此娑婆世界有十樣事情,十樣的善法,其他的清淨的佛世界裡面沒有。

子二、歷別十事
何等為十?以布施攝貧窮,katame daśa |  yad idaṃ dānasaṃgraho daridreṣu,
哪十樣事情呢?我們這個世界很多人都貧窮、生活困難,菩薩有無量的財富,所以用布施來教化這些貧苦的人、引導他們到佛法裡面信佛。

以淨戒攝毀禁,śīlasaṃgraho duḥśīleṣu,  
我們這個世界上信佛的、不信佛的人,常常有毀犯淨戒的事情。菩薩本身持戒清淨,他能用淨戒來教化我們,教我們不要犯戒;清淨的佛世界沒有這件事。

以忍辱攝瞋恚,kṣāntisaṃgrahaḥ pratihateṣu,  
我們這個世界上的人煩惱很大、瞋心很大,菩薩用忍辱的辦法來教導這些人。

以精進攝懈怠,vīryasaṃgrahaḥ kuśīdeṣu,
我們這個世界上的人,信佛、不信佛的人多數都是懈怠,不肯栽培善根、不肯做功德。菩薩本身能精進地做諸功德,用這個來感化懈怠的眾生。

以禪定攝亂意,dhyānasaṃgraho vikṣiptacitteṣu,
我們這個世界上的人,欲界的人都沒有禪定,都是心裡面散散亂亂的、糊糊塗塗的。菩薩本身有高深的禪定,用禪定來教化眾生,使令眾生心裡面能夠離欲清淨。

以智慧攝愚癡,prajñāsaṃgraho duḥprajñeṣu,
菩薩已經成就清淨的大智慧,感覺到眾生不明白因果的道理,不能覺悟聖道,都是愚癡,菩薩就用智慧來引導這些愚癡的眾生,開發他的大智慧。

說除難法度八難者,aṣṭākṣaṇasamatikramadeśanākṣaṇaprāpteṣu,
八難,八種事情,就是八類眾生;難就是沒有時間,他的生活情況不容許他學習佛法。菩薩宣說讚歎除滅這種不容易學習佛法的困難,宣揚這樣的法門。度化在八種困難中的眾生,教他們沒有困難能學習佛法。哪八種呢?地獄、餓鬼、畜。第四個就是盲聾瘖啞:眼睛盲了、耳朵聾了、喉嚨也不好用,六根不具足這種人。第五個世智辯聰就是世間上的有些有智慧的人,他很有辯才,就是邪知邪見。第六個佛前佛後,他在佛出世之前出現世間,佛入涅槃了、佛法也滅,才來到這個世界。第七個是生北俱盧洲,那些地方生活都是自在的,說佛法他不相信。第八個是長壽天,就是色界天以上的人,壽命長、也都是很自在,也不相信佛法。
說除難法:《成實論》說到有四個方法。
第一住善處:住在有佛法、有佛教徒在那個地方住。表示你不是三惡道、也不是北俱盧洲、也不是長壽天,這五種難沒有。
第二依善人:善人就是佛,有佛在世的時候你來親近佛,這就是除掉了一個難,佛前佛後這個難沒有。
第三發正願:發正願就是發正見,從佛法裡面成就正見,將來就不會成為一個世智辯聰、邪知邪見的人,就把這困難也沒有了。
第四宿殖善根:你肯栽培善根、不做惡事,就不會盲聾瘖啞。
另外,還有修五種功德也能破除八難。
第一受持淨戒:不要犯戒,就不會到三惡道,能破除三惡道。
第二樂行法施:歡喜宣揚佛法,將來就不會盲聾瘖啞。
第三正信解:學習經論然後才能有正信解。將來就不會有邪知邪見,就不會有世智辯聰。
第四個親近善友:親近善知識、遠離惡知識,將來就容易見到佛,避免佛前佛後這個困難。
第五個是生中國:生中國就是生到有佛法的地方。不會生到北俱盧洲、也不生到長壽天。

以大乘法度樂小乘者,mahāyānadeśanā prādeśikacaryāsu,
我們娑婆世界要發大慈悲心,宣揚大乘佛法,度化歡喜小乘佛法的人。若是其他的清淨的佛世界,都是修學大乘佛教的人在那裡。

以諸善根濟無德者,kuśalamūlasaṃgraho ’navaropitakuśalamūleṣu,
我們這個世界,就是佛菩薩在這裡宣揚佛法,告訴眾生栽培善根,這樣來救濟沒有善根的人,教他栽培善根。

常以四攝成就眾生,是為十。 satatasamitaṃ satvaparipākaś caturbhiḥ saṃgrahavastubhiḥ |  imān daśa kuśaloccayān dharmān pratigṛhṇanti ye tadanyeṣu buddhakṣetreṣu na saṃvidyante |  
我們這個世界上,菩薩教化眾生,就是布施、愛語、利行、同事這四樣,來引導眾生到佛教、相信佛法。前面這一共是十樣事情,其他的清淨的佛世界沒有這件事。


癸五、更問此土菩薩行
彼菩薩曰:菩薩成就幾法?於此世界行無瘡疣,生于淨土。te bodhisatvā āhuḥ:  katamair dharmaiḥ samanvāgato bodhisatvo ’kṣaṭo ’nupahataḥ sahāl lokadhātoś cyutvā pariśuddhaṃ buddhakṣetraṃ gacchati |  
彼眾香世界的菩薩更問:發無上菩提心的人,成就幾樣功德,在這個娑婆世界,他的菩薩行沒有過失,不做惡事、也不破壞善法。若這樣,往生到清淨的佛世界。

癸六、淨名答
維摩詰言:菩薩成就八法,於此世界行無瘡疣,生于淨土。vimalakīrtir āha:  aṣṭābhiḥ kulaputraḥ dharmaiḥ samanvāgato bodhisatvaḥ sahāl lokadhātoś cyutvākṣaṭo ’nupahataḥ pariśuddhaṃ buddhakṣetraṃ gacchati |  
維摩詰居士回答:成就八種功德,於此世界行無瘡疣,行清淨的功德,生到淨土。

何等為八?饒益眾生,而不望報;katamair aṣṭābhiḥ |  yad uta sarvasatvānāṃ mayā hitaṃ kartavyam, na caiṣāṃ sakāśāt kiṃcid dhitaṃ paryeṣitavyam,  
何等為八?菩薩發慈悲心,做種種功德來利益眾生的時候,不希望眾生酬謝他。菩薩認為眾生對我有恩德,能幫助我得無上菩提,這對我的功德很大、恩德很大,我對於眾生沒有什麼恩德,所以他不希望眾生對他要有所酬謝。並且菩薩為眾生說法,三輪體空,度眾生、無眾生可度,當然也絕沒有回報的這種心情。

代一切眾生受諸苦惱,所作功德盡以施之;sarvasatvaduḥkhaṃ cānenotsoḍhavyaṃ sarvaṃ cānena kuśalamūlaṃ sarvasatvānām utsraṣṭavyam,
眾生在生死裡流轉很苦,菩薩發慈悲心要代他受苦。為什麼說替代?慧遠大師說:菩薩本來自己可以在佛世界生活,就是因為大慈悲心,安住在苦惱的世界來度眾生,這就是代眾生受苦。他可以不受的,但是他受,就是為了眾生。他所做的六波羅蜜、無量無邊的功德,都完全給眾生。

等心眾生,謙下無礙;sarvasatveṣv apratighātaḥ,
娑婆世界的菩薩若想要到清淨的佛世界,對於眾生要平等地對待,不要有愛、有憎。對一切眾生要謙卑、要謙下,對眾生要恭敬,而心裡面沒有愛、也沒有憎的障礙。

於諸菩薩視之如佛; sarvabodhisatveṣu śāstṛprema,  
若看見有別的人行菩薩道的時候,你看他就當佛那樣看,不要對別的菩薩有高慢心。而這個事情怎麼樣才能做到呢?常常修止觀。

所未聞經,聞之不疑;不與聲聞而相違背;aśrutānāṃ ca dharmāṇāṃ śrutānāṃ ca śravaṇād apratikṣepaḥ,
你沒有學過的,你不要有疑惑,自己要知道自己、要反省自己智慧很小,你不要疑惑。對佛法來說,你要自己自處於不足之地,我是沒有智慧,我知道的佛法很少,要這樣子看自己。約人說,聲聞佛教學者說的話,和大乘佛法不合,不要和他們衝突,而相違背。

不嫉彼供,不高己利,而於其中調伏其心; anīrṣukatā paralābheṣu svalābhenānabhimananācittanidhyaptiḥ,
別的菩薩得到名聞利養,不要嫉妒。自己若得到名聞利養,不要高慢,這都是凡夫境界。別人得名聞利養、我沒有得到,或者我得到、別人沒有得到,在這裡調伏心,要看看自己內心、要叫它清淨。

常省己過,不訟彼短,ātmaskhalitapratyavekṣā parasyāpattyacodanatā  
常常地要反省自己有什麼過失,要令自己改過遷善。不要譏嫌別人的短處。

恒以一心求諸功德,是為八法。apramādaratasya ca sarvaguṇasamādanam |    ebhir aṣṭābhir dharmaiḥ samanvāgato bodhisatvaḥ sahāl lokadhātoś cyutvākṣaṭo ’nupahataḥ pariśuddhaṃ buddhakṣetraṃ gacchati |  
不要散亂,心裡面專注,要栽培善根,對於有罪過的事情趕快遠離,有功德、努力地要做功德。這八種事情,於此世界行無瘡疣,生於淨土。

辛五、時眾得益
維摩詰、文殊師利於大眾中說是法時,百千天、人皆發阿耨多羅三藐三菩提心,十千菩薩得無生法忍。atha vimalakīrtir licchavir mañjuśrīś ca kumārabhūtas tasyāṃ parṣadi saṃnipatitāyāṃ tathā dharmaṃ deśayato yathā paripūrṇasya prāṇisahasrasyānuttarāyāṃ samyakṣaṃbodhau cittāny utpannāni,  daśānāṃ ca bodhisatvasahasrāṇām anutpattikadharmakṣāntipratilambho ’bhūt  nirmitabhojanānayanaparivarto nāma navamaḥ
維摩詰、文殊師利於大眾中說是法的時候,百千天、人都發無上菩提心。十千菩薩得無生法忍,已經發無上菩提心、修學止觀的人,聽這樣的妙法以後,得無生法忍。