2023年1月15日 星期日

維摩詰所說經-不思議品第六

 維摩詰所說經不思議品第六
【明此品及下四品來意】
廣說佛菩薩的權疾不可思議的作用,這一品的大意就是這個意思。後邊是〈觀眾生品〉、〈佛道品〉、〈入不二法門品〉、〈香積佛品〉這四品,是廣說實疾,眾生有病是真實有病;因為造罪業,造罪業就有病,病也有輕重。凡夫愛煩惱、見煩惱而有病;阿羅漢以上的菩薩,有所知障的病,也是有病。這是真實是有病。〈觀眾生品〉就是說一切法空,就是廣說前面的三空。而〈佛道品〉就廣說以無所受而受諸受。〈入不二法門品〉以下和〈香積佛品〉這兩品,就是廣說〈文殊師利問疾品〉的後邊,非垢行,非淨行、非凡夫行,非賢聖行三空。道觀雙流,廣說證入平等不二之理。

【釋品名】
諸佛菩薩有解脫名不可思議。若菩薩住是解脫者,以須彌之高廣內芥子中,無所增減,須彌山王本相如故,這就是說不思議的道理。
有解脫名不可思議:是真性解脫。真性,就是諸法實相,諸法畢竟空,畢竟空就是佛性,這是離名言相的、是不可思議的。
住是解脫:就是成就清淨的智慧、通達諸法實相的智慧,契合諸法實相的道理,是不可思議。以須彌之高廣內芥子中無所增減,須彌山王本相如故這以下的境界,就是契合諸法實相,就會發出來這個不可思議的作用,就是真性解脫,實慧解脫、方便解脫,這就叫做不可思議。

【略分文】
〈文殊師利問疾品〉是略說權實二疾。〈不思議品〉是廣釋權疾。這一科分三大科:第一科,因舍利弗念座為由、維摩身現不思議事,這是第一段。第二段,因舍利弗尊者讚歎不可思議解脫、維摩口說不思議事。第三大段,因大迦葉尊者的傷嘆自絕。

【入文解釋】
丁二、廣釋權疾(分三科)戊一、因舍利念座為由、維摩身現不思議事(分三科)己一、身子念座
爾時舍利弗見此室中無有床座,作是念:斯諸菩薩、大弟子眾,當於何坐?athāyuṣmataḥ śāriputrasyaitad abhavat:  kutreme bodhisatvā niṣatsyanti, ime ca mahāśrāvakāḥ | neha gṛha āsanāni saṃvidyante |  
爾時,舍利弗見此室中無有床座:已經在那兒說法,說這麼久了,舍利弗尊者心裡想:這房子裡邊沒有座。
作是念,斯諸菩薩、大弟子眾:心裡就想。斯就是此,這麼多的大菩薩和大弟子。
當於何坐:沒有座位怎麼坐呢?老是立在那裡。

己二、維摩詰因其所念教正求法(分二科)庚一、教正求法(分三科)辛一、淨名問
長者維摩詰知其意,語舍利弗言:云何仁者?為法來耶?求床座耶?atha vimalakīrtir licchavir āyuṣmataḥ śāriputrasya cetovitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat:  kiṃ bhadanta śāriputro dharmārthika āgata utāsanārthikaḥ |
長者維摩詰知道舍利弗尊者的心念。對舍利弗尊者說:怎麼回事啊?尊者!你是為聽佛法而來的呢?是到這兒來求床座呢?你是為什麼到這兒來?

辛二、舍利正答
舍利弗言:我為法來,非為床座。āha: dharmārthikā vayam āgatā nāsanārthikāḥ |  
舍利弗說:我到你這兒來是為聽聞佛法來的,不是為求座。

辛三、維摩詰隨答教呵(分二科)壬一、呵辭
1)維摩詰言:唯,舍利弗!夫求法者,不貪軀命,何況床座?āha: tena hi bhadanta śāriputro yo dharmārthiko bhavati, nāsau svakāyārthiko bhavati |  kiṃ punar āsanārthiko bhaviṣyati |  
維摩詰言:維摩居士說。
唯!舍利弗!夫求法者:你是為法來的。
不貪軀命:不愛著、不惜身命地希求佛法。

壬二、教辭(分三科)癸一、明求正法必須捨相(分二科)子一、教捨染相
2)夫求法者,非有色、受、想、行、識之求,非有界、入之求,非有欲、色、無色之求。yo bhadanta śāriputro dharmārthiko bhavati, na sa rūpavedanāsaṃjñāsaṃskāra-vijñānārthiko bhavati,  na skandhadhātvāyatanārthikaḥ |  yo dharmārthikaḥ, na sa kāmadhāturūpadhātvārūpyadhātvarthiko bhavati,
夫求法者:法就是第一義諦、諸法實相、一切法畢竟空、無我無我所那個地方,不生不滅,就是涅槃,要求這個法。
非有色受想行識之求:五蘊,舊的翻譯叫五陰。陰,積聚。蘊是積聚,就是一大堆。生命體的色法也是一大堆。有苦受、有樂受、不苦不樂受,因眼緣色而有受,耳鼻舌身意都有苦受、樂受、不苦不樂受,很多很多的受,這也是一大堆。想、行、識都是很多的,所以這是積聚的意思。這五法組合起來就是你的生命體,都是無常敗壞法,是必朽之法。沒有常恆住的主宰性,沒有我可得。不應該執著、愛著色受想行識;若愛著色受想行識,就不能夠契入第一義諦,就是不能求法。
界:地水火風空識六界,或者說根、塵、識合起來就是十八界。界是種子,就是色也有色的種子,聲香味觸法都是由種子現行的,眼耳鼻舌身意每一法也有種子,眼識、耳識、鼻識、舌識、身識、意識也都有種子,各有各的種類,這裡也沒有我可得。
入:就是十二入,也叫做十二處,內六根、外六塵。處是生長門,內依六根、外緣六塵,然後識才能出來。六塵就是所緣緣,六根就是增上緣,還有等無間緣、因緣,四緣生諸法。有我論者認為:有一個常恆住、不變易、有主宰性的我,依止六根攀緣六塵,或者作惡、或者作善、或者是修出世間的聖道,這是我。佛說不是,只是這個識內依六根、外緣六境;識也是剎那生滅變化,它也不是我。所以,色受想行識也好、十八界也好、十二入也好,解釋生命體的內容,實在裡邊沒有我可得。不要執著色受想行識,也不要執著十八界、十二入;若執著它,就是流轉生死。
非有欲、色、無色之求:欲界的人就是求色聲香味觸五欲。地面上的人求欲;鬼神也是求欲;地獄的眾生苦惱太厲害,也是求,但是沒有辦法求。欲界天上的人福報大,也是在欲裡活動,就是求欲。色界天、無色界天,求的欲是定、是三昧,在三昧樂裡面求,也是欲。佛法裡面,不要求欲,要放下欲,要放下三昧的欲。要求第一義諦的話,就不能求這些世間上的雜染的事情。

子二、教捨淨相(分二科)丑一、約三寶境界教令捨著
3)唯,舍利弗!夫求法者,不著佛求,不著法求,不著眾求; nāsau buddhābhiniveśārthiko bhavati, na dharmasaṃghābhiniveśārthikaḥ |  
夫求法者:來到佛法的人,大家都應該是以涅槃為上首,要求第一義諦。
不著佛求,不著法求,不著眾求:染汙法不能著,清淨的事情也是不能著的。若有所著,就不能得涅槃,因為一執著就把你留在這裡。
不著佛求:看見佛像,心裡面愛著的話,與第一義諦相違反。凡所有相皆是虛妄,若見諸相非相,即見如來,不著佛的相,才能夠見到諸法實相、諸法寂滅相,那才是法,那才是佛。
不著法求:第一義諦、涅槃就是法,是聖人所證悟的,成就清淨無分別的智慧,證悟不生不滅、離一切相、離語言相、離文字相、離心緣相。但是佛菩薩為了教化我們,也安立名言為我們講解,就是說出來這是四念住、四正勤、四如意足、五根、五力、七覺支、八正道,說出來世俗諦、勝義諦,說出來這麼多的佛法,這個法叫做增上法,這是教法;佛所證悟的叫做證法。教法就是語言文字名之為教。增上法,就是語言文字的佛法有大力量,從這裡學習,就可以到涅槃那裡。只是從文字上用功夫,就停留在這裡,叫做著法求。
不著眾求:眾就是僧,就是和合眾。表面上這出家人這樣、那樣,不要執著;你在這上面執著,對你沒有好處。表面上都是因緣生法、都是如幻如化的、都是畢竟空寂的,你要超越世俗諦、達到第一義諦才可以。

丑二、約四諦觀行教令捨著
4)夫求法者,無見苦求,無斷集求,無造盡證、修道之求。punar aparaṃ bhadanta śāriputro yo dharmārthikaḥ, nāsau duḥkhaparijñānārthiko  na samudayaprahāṇārthiko  na nirodhasākṣātkriyārthiko  na mārgabhāvanārthiko bhavati |
求法這件事,應該是這樣。從內心裡面,深深地感覺到色受想行識是苦。苦從哪裡來的呢?從自己的內心的煩惱、和煩惱的活動,能積聚很多的苦給你受。所以要斷這個集,應該這樣求第一義諦。要把苦集滅掉、第一義諦才出現。這個時候有無分別智同它相應,證悟第一義諦。但是,修戒定慧的道,才能滅除苦、集。所以,求第一義諦怎麼求?要見苦、斷集、證滅、修道,要這樣求。
但是現在從第一義諦的道理來看,苦是因緣有的,就是畢竟空,沒有苦可見,苦是不可得。斷集,煩惱的活動也是畢竟空寂,沒有煩惱可斷。也沒有滅可證悟。戒定慧也是畢竟空寂的,也無道可修。在第一義諦上看,也沒有苦可見、也沒有集可斷。沒有所造的聖道、滅除苦集、證悟第一義諦這件事,也沒有修道這件事。

癸二、明其取相不名求法(分二科)子一、徵前起後
所以者何? tat kasmād dhetoḥ |  
因為什麼呢?所以然是什麼呢?為什麼這樣子呢?

子二、釋(十句五對)(分二科)丑一、明取淨相不名求法(一對)(分二科)寅一、彰法離情,取情不名求法
法無戲論,若言我當見苦、斷集、證滅、修道,是則戲論,非求法也。aprapañco hi dharmo nirakṣaraḥ |  tatra yaḥ prapañcayati  duḥkhaṃ parijñāsyāmi samudayaṃ prahāsyāmi nirodhaṃ sākṣātkariṣyāmi mārgaṃ bhāvayiṣyāmīti, nasau dharmārthikaḥ, prapañcārthiko ’sau |
第一義諦那個地方沒有名言的;戲論,就是心裡面分別、或者發出語言來,站在第一義諦的立場來看,這都是戲論,都是虛妄分別。說有苦,這是戲論;說有煩惱,這是戲論;還有個第一義諦可以求,這是戲論;說有戒定慧可以學習,這是戲論。站在第一義諦的立場,沒有這回事情。若言我當見苦、斷集、證滅、修道,這是戲論的事情,是虛妄分別。這樣戲論,不能夠證悟第一義諦,非求法也,原因就是這樣。

寅二、彰法離相,取相不名求法
5)唯,舍利弗!法名寂滅,若行生滅,是求生滅,非求法也;dharmo hi bhadanta śāriputro upaśāntaḥ |  tatra ya utpādavyaye caranti, na te dharmārthikā na vivekārthikāḥ, utpādavyayārthikās te |  
法就是涅槃、第一義諦、空相。第一義諦裡邊是寂滅相。世俗諦是流動、流轉、剎那剎那地變易,有顯著的變易、有微細的變易;有色聲香味觸法、眼耳鼻舌身意,這都是世俗的因緣生法,都是變動的。在第一義諦上,沒有這些流動相,都是寂滅。寂靜,靜是對動說,這些動亂相都滅除,第一義諦是離一切相的。也可以說無生、無滅。生滅就是流動。
若行生滅:觀察苦也不可得,就是色受想行識不可得;觀察愛煩惱、見煩惱都不可得,就是集諦不可得。這個時候,道、滅就現出來,所以叫做生;苦、集這是染汙法,滅掉叫做滅。心裡作如是觀、作如是思惟,就叫行,在生滅這上思惟觀察,行於生滅。
是求生滅,非求法也:生滅是個所緣境,止觀在這上活動,是求生滅。若這樣子,求到一個生滅,這就是戲論。這樣,就障礙寂滅平等的第一義諦。心裡有生滅的分別的話,第一義諦就不現前,這不是求法。

丑二、明取染相不名求法(四對)(分二科)寅一、第一對(分二科)卯一、離愛心
6)法名無染,若染於法乃至涅槃,是則染著,非求法也;dharmo hy arajo rajo’pagataḥ |  tatra ye kvacid dharme rakṣante ’ntaśo nirvāṇe ’pi,  na te dharmārthikāḥ, rajo’rthikās te |     
法名無染:第一義諦是沒有煩惱的,沒有愛煩惱、也沒有見煩惱。無染,就是指愛煩惱。
若染於法:若是用功的人,遇見色聲香味觸的時候,心裡面有染著心。
乃至涅槃:現在不染著色聲香味觸,一切因緣生法都是寂滅相、不生不滅的涅槃。但是若染著寂滅相,染於法是染著世間法,乃至涅槃是染著出世間的聖道、染出世間的第一義諦。對於世間法有染著、出世間的第一義諦有染著,是則染著。
非求法也:這樣,愛煩惱還在活動,不能求到第一義諦。

卯二、離愛境
7)法無行處,若行於法,是則行處,非求法也;dharmo hy aviṣayaḥ |  ye viṣayasaṃkhyātāḥ, na te dharmārthikāḥ, viṣayārthikās te |    
法無行處:行指心,心是能活動的。處是所活動的地方,最明顯的就是色聲香味觸、世間上的名聞利養。前面是著重在能活動的染汙心;這一段是著重在染汙心所活動的境界。法,第一義諦,沒有染汙心所活動的地方,這上面沒有色聲香味觸。
若行於法,是則行處,非求法也:若內心行於有所愛著的境界,愛著心有個所行、所活動的境界,是則行處,就是在色聲香味觸上活動。這樣,心裡有所取著,就不是求法。這兩段文。

寅二、第二對(分二科)卯一、離見心
8)法無取捨,若取捨法,是則取捨,非求法也;dharmo nāyūho niryūhaḥ |  ye kecid dharmaṃ gṛhṇanti vā muñcanti vā, na te dharmārthikāḥ, udgrahaniḥsargārthikās te |  
法無取捨:這一段文是指見說的。見就是有我見,有我就有非我,彼此有對立,彼此對立的時候,就有取捨,歡喜就取之為我所有,不歡喜的就棄捨。但是第一義諦沒有取捨。
若取捨法,是則取捨,非求法也:若是心裡面有取有捨,就是以我為本位,於我有利益的就取,於我沒有利益的就棄捨,這樣,並不是修學聖道,不是求第一義諦,第一義諦是沒有取捨的差別。

卯二、離見境
9)法無處所,若著處所,是則著處,非求法也;dharmo ’nālayaḥ |  ya ālayārāmāḥ, na te dharmārthikāḥ, ālayārthikās te |    
法無處所:前面說取捨,是在心上說。法無處所是著重在所取捨的境界說,還是色聲香味觸法這一切境界,取捨的執著是在這個地方生起來。但是第一義諦是無處所,沒有這個取捨的境界的。
若著處所,是則著處,非求法也:靜坐修毘缽舍那觀的時候,心裡面有一個境界,有這個分別、取著這個境界的時候,就是在那個虛妄的境界上把你迷惑,不能求到第一義諦。

寅三、第三對(分二科)卯一、離妄心
10)法名無相,若隨相識,是則求相,非求法也;dharmo nirnimittaḥ |  yeṣāṃ nimittānusārivijñānam, na te dharmārthikāḥ, nimittārthikās te |    
這是說隨相識。前面是一個愛、一個見;現在統而言之,不管是愛、是見都是隨相識。隨順各式各樣的情況,生起種種的虛妄分別,就叫做隨相識,這是虛妄分別心。
法名無相:第一義諦是沒有相可得的,沒有我相、人相、眾生相、壽者相,凡夫相、聖人相,乃至佛相、眾生相,這一切相都是不可得的,是無相的。
若隨相識,是則求相,非求法也:若是心隨順各式各樣所接觸的相起分別,就是隨相識,就是取著這個相,而不能夠求第一義諦,因為第一義諦是無相的。

卯二、離妄境
11)法不可住,若住於法,是則住法,非求法也;dharmo ’saṃvāsaḥ |  ye kecid dharmeṇa sārdhaṃ saṃvasanti, na te dharmārthikāḥ, saṃvāsārthikās te |    
前面是破隨相識;現在是說所住的境界,就是所分別的境界、所分別的相。
法不可住:心起分別,一定有一個所依止的境界,依止這個境界,心才能生起、生種種分別心的,就叫做住。但是第一義諦的法不可住,不可以住在這裡。
若住於法:如果心裡面,觀一切法都是畢竟空,這時候離一切相,我心住在這裡,就不是第一義諦,因為第一義諦是不可住,也沒有能住、也沒有所住。

寅四、第四對(分二科)卯一、離事識之心
12)法不可見、聞、覺、知,若行見、聞、覺、知,是則見、聞、覺、知,非求法也;dharmo ’dṛṣṭaśrutamatavijñātaḥ |  ye dṛṣṭaśrutamatavijñāteṣu caranti, na te dharmārthikāḥ, dṛṣṭaśrutamatavijñātārthikās te |
前面說愛、說見;等到隨相識這個地方,把愛見統一起來,都名之為隨相識;這裡又分開,分為有見、有聞、有覺、有知。見是屬眼;聞是屬耳;覺,鼻舌身,鼻識、舌識、身識接觸到境界的時候,都名之為覺;知,就是第六意識,面對一切境界的時候有知。
法不可見聞覺知:第一義諦是不可以見聞覺知的,你不可以用識同它接觸。
若行見聞覺知:心在觀察的時候,有見聞覺知的虛妄分別,不是第一義諦。

卯二、離事識境界
13)法名無為,若行有為,是求有為,非求法也:dharmo bhadanta śāriputrāsaṃskṛtaḥ saṃskṛtāpagataḥ |  ye saṃskṛtagocarāḥ, na te dharmārthikāḥ, saṃskṛtodgrahaṇārthikās te |  
前面是說見聞覺知,是識的分別,現在是說識的境界,所見聞覺知的境界。所見聞覺知的境界就是一切生滅法,也就是色聲香味觸這些事情。但是用功修行,是希求第一義諦,是見第一義諦的。第一義諦是無為的境界,沒有這個有為的境界,不是生滅流動的這一切法的。
若行有為,是求有為,非求法也:如果有所見、有所聞、有所覺、有所知,若這樣分別,都是屬於有為的境界,就不能見到第一義諦,因為第一義諦沒有見聞覺知的。

癸三、結勸捨相
14)是故,舍利弗!若求法者,於一切法,應無所求。tasmād iha bhadanta śāriputra dharmārthikena te bhavitukāmena sarvadharmānarthikena bhavitavyam |
所以,維摩居士又招呼舍利弗。
若求法者:若有堅強的意願,想要證悟第一義諦,就叫求法。
於一切法應無所求:在這一切法上,不要執著、取著這一切法。這一切法都是因緣所生的,都是虛妄的、都是畢竟空寂的。
應無所求:這樣,第一義諦就現前。

庚二、明教利益
說是語時,五百天子於諸法中得法眼淨。 iha dharmanirdeśe nirdiśyamāne pañcānāṃ devaputraśatānāṃ dharmeṣu dharmacakṣur viśuddham |   
前邊維摩居士對舍利弗尊者說這一段的求法,當時法會大眾有五百天子於諸法中得法眼淨,就是見諸法實相。法名無相,法名無染、法無行處、法無取捨、法無處所、法名無相,他證悟這個境界,得法眼淨。
法眼淨:眼是智慧,得到清淨的智慧,見諸法實相,就是得無生法忍。在小乘佛法,法眼淨應該是初果,大乘佛法應該是初地。

己三、維摩因念取座燈王顯不思事(分六科)庚一、問文殊有好座處
爾時,長者維摩詰問文殊師利:仁者遊於無量千萬億阿僧祇國,何等佛土有好上妙功德成就師子之座?atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam āmantrayate sma:  tvaṃ mañjuśrīḥ daśasu dikṣv asaṃkhyeyeṣu buddhakṣetraśatasahasreṣu buddhakṣetracārikāṃ carasi |  tat katarasmin buddhakṣetre tvayā sarvaviśiṣṭāni sarvaguṇopetāni siṃhāsanāni dṛṣṭāni |  
爾時,長者維摩詰問文殊師利:仁者!就是有慈悲心的人。你遊於無量千萬億阿僧的這麼多佛世界,你都去過、遊歷過。哪一個佛的世界,有最好、最上妙的、有功德莊嚴的師子座呢?師子座,就是座上的人沒有恐怖心,有執著心的人都有恐怖,只有無著的人才無恐怖。

庚二、文殊答座處
文殊師利言:居士!東方度三十六恒河沙國,有世界名須彌相,其佛號須彌燈王,今現在。evam ukte mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim etad avocat:  asti kulaputra pūrve digbhāge ṣaṭtriṃśadgaṅgānadīvālikāsamāni buddhakṣetrāṇy atikramya merudhvajā nāma lokadhātuḥ |  tatra merupradīparājo nāma tathāgato ’rhan samyak-ṣaṃbuddhas tiṣṭhati dhriyate yāpayati |  
文殊師利言:居士!東方度三十六恆河沙國,有個世界名字叫做須彌相,那個世界有佛住世,佛的名號叫須彌燈王。佛沒有入涅槃,現在還在。

彼佛身長八萬四千由旬,其師子座高八萬四千由旬,嚴飾第一。tasya tathāgatasya caturaśītiyojana-śata-sahasra ātmabhāvaḥ |  aṣṭaṣaṣṭiyojanaśata-sahasraṃ tasya bhagavataḥ siṃhāsanam |  teṣāṃ ca bodhisatvānāṃ catvāriṃśadyojana-śatasahasra ātmabhāvaḥ |  catustriṃśadyojanaśatasahāsrāni teṣāṃ bodhisatvānāṃ siṃhāsanāni |  merudhvajāyāṃ lokadhātau tasya bhagavato merupradīparājasya tathāgatasya buddhakṣetre sarvaviśiṣṭāni sarvagunopetāni siṃhāsanāni |  
彼佛身長有八萬四千由旬那麼高。其師子座也是高八萬四千由旬,也是這麼高,和佛一樣高。

庚三、現神力借座
於是長者維摩詰現神通力,atha vimalakīrtir licchavis tasyāṃ velāyāṃ tathārūpaṃ samanvāhāraṃ samanvāharati sma |  
於是長者維摩詰顯現神通力。

庚四、燈王遣座
即時彼佛遣三萬二千師子座,高廣嚴淨,來入維摩詰室,tādṛśaṃ carddhyabhisaṃskāram abhisaṃskṛtavān,  yat tato merudhvajālokadhātor dvātriṃśatsiṃhāsanaśatasahasrāṇi tena bhagavatā merupradīparājena tathāgatena preṣitāni |  tāvad udviddhāni tāvad vistīrṇāni tāvad darśanīyāni  
就在這個時候,彼須彌燈王佛送來三萬二千師子座,高、廣,特別莊嚴、特別清淨,從虛空中飛來,入到維摩居士的房子裡。

庚五、大眾歎仰
諸菩薩、大弟子、釋、梵、四天王等,昔所未見。其室廣博,悉皆包容三萬二千師子座,無所妨礙。於毘耶離城及閻浮提、四天下,亦不迫迮,悉見如故。yad apūrvāṇi tair bodhisatvais taiś ca mahāśrāvakais taiś ca śakrabrahmalokapālair devaputraiś ca | tāny upary antarīkṣeṇāgatya vimalakirter licchaver niveśane pratyatiṣṭhan |  tac ca gṛhaṃ tāvad vistīrṇaṃ saṃdṛśyate, yatra tāni dvātriṃśatsiṃhāsanaśatasahasrāṇi vicitrāṇy anutpīḍanatayā |  na ca vaiśālyā mahānagaryā āvaraṇaṃ kṛtam,  na jambūdvīpasya, na cāturdvīpikasyāvaraṇam |    sarve te tathaiva saṃdṛśyante yathā pūrvaṃ tathā paścāt |
和文殊菩薩一同來的諸菩薩,這些大阿羅漢;還有釋提桓因,還有梵天王,還有四天王等,以前沒有看見過這個座。維摩詰室這時候就廣大,包容三萬二千師子座。無所妨礙,若房子小,放這個,互相就有妨礙;現在房子大,彼此無所妨礙。對毘耶離城,及閻浮提、四天下,這個時候,也不感覺到有三萬二千師子座,我們的地方都叫它佔去,感覺小,也沒有這個,大家的感覺上都還是原來樣。這小能容大,這是不可思議解脫三昧的境界。

庚六、淨名令眾就座(分三科)辛一、命文殊等就座
爾時維摩詰語文殊師利:就師子座!與諸菩薩上人俱坐,當自立身如彼座像。atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam etad avocat:  niṣida tvaṃ mañjuśrīḥ siṃhāsane sārdham etair bodhisatvaiḥ | tādṛśāṃś cātmabhāvān adhitiṣṭhata yat siṃhāsaneṣv anurūpāḥ syuḥ |  
這時候,維摩詰居士先對文殊菩薩說:請你坐。與諸菩薩上人大家都坐下來。應該立自己的身體,和師子座要相稱。如就是稱,與那座位相稱;要變化你的身體,要高大起來才行。

辛二、得神通者稱座而坐
其得神通菩薩,即自變形為四萬二千由旬,坐師子座,atha ye ’bhijñāpratilabdhā bodhisatvās te dvācatvāriṃśadyojanaśatasahasram ātmabhāvam adhiṣṭhāya teṣu siṃhāsaneṣu nisīdanti sma |
這個菩薩裡面有得神通的菩薩,就自己把身形變化,變化成為四萬二千由旬的身體,坐在師子座上。

辛三、新發意等皆不能昇(分五科)
壬一、新發意等皆不能昇
諸新發意菩薩及大弟子皆不能昇。ye cādikarmikā bodhisatvās te na śaknuvanti sma teṣu siṃhāsaneṣu niṣattum |
新發意菩薩,就是在內凡、外凡新發意菩薩。及大弟子,這些阿羅漢,都不能昇到座上,他們不能變身四萬二千由旬坐在座上。一般的新發意菩薩是做不到,沒得神通做不到。但是阿羅漢得神通的應該能做到。但是現在昇不上去,應該是有維摩居士的神力。這就是菩薩的神通和阿羅漢的神通相比、相較量一下。一較量,阿羅漢的神通無效,所以這個座昇不上去。

壬二、語身子就座
爾時維摩詰語舍利弗:就師子座。atha vimalakīrtir licchavir āyuṣmantaṃ śāriputram āmantrayate sma:  niṣīda bhadanta śāriputro siṃhāsane |
爾時維摩詰居士就對舍利弗說:請你上座。

壬三、身子辭不能昇
舍利弗言:居士!此座高廣,吾不能昇。āha: na śaknomi satpuruṣa niṣattum uccāni pragṛhitāni cemāni siṃhāsanāni |
舍利弗言:居士!這個座太高,我昇不上去。就是要告訴小乘佛教學者,要迴小向大、學習大乘佛法。小乘佛法所作已辦,但約大乘佛法來說,還不及格,還應再努力修行。

壬四、令禮燈王
維摩詰言:唯,舍利弗!為須彌燈王如來作禮,乃可得坐。āha: tena hi bhadanta śāriputro tasyaiva bhagavato merupradīparājasya tathāgatasya namaskāraṃ kuru |  tataḥ śakṣyasi niṣattum |
維摩詰說:舍利弗!你頂禮、禮拜須彌燈王如來,就可以昇上座。

壬五、新發意等受旨作禮得昇座
於是新發意菩薩及大弟子即為須彌燈王如來作禮,便得坐師子座。 atha te mahāśrāvakās tasya bhagavato merupradīparājasya tathāgatasya namaskāraṃ kurvanti sma |  te tatra paścāt teṣu siṃhāsaneṣu nyaṣīdan |  
於是新發意菩薩及大弟子,也就頂禮須彌燈王如來,禮拜佛以後,就能坐上去。要佛的加持才可以。

戊二、正明淨名說不思議解脫力用(因舍利歎、維摩口說不思議德)(分二科)己一、身子見此不思議神用歎未曾有
舍利弗言:居士!未曾有也!如是小室,乃容受此高廣之座,於毘耶離城無所妨礙,又於閻浮提聚落、城邑,及四天下諸天、龍王、鬼神宮殿,亦不迫迮。athāyuṣmāñ śāriputro vimalakīrtiṃ licchavim evam āha:  āścaryaṃ kulaputra yad ihaivaṃ parītte gṛha imānīyanti siṃhāsanasahasrāṇy evam uccāny evaṃ pragṛhītāni vicitrāṇi |  na ca vaiśālyā mahānagaryā āvaraṇaṃ kṛtam,  na jambūdvīpasya, na grāmanagaranigamajana-padarāṣṭrarājadhānīnām, na cāturmahādvīpikasya kiṃcid āvaraṇam, na devanāgayakṣa-gandharvāsuragaruḍakinnaramahoragāṇām āvaraṇaṃ kṛtam |  tathaiva saṃdṛśyante yathā pūrvaṃ tathā paścāt |
舍利弗言:居士!從來都沒有過這件事。你這個房子原來並不大,現在能容受八萬四千由旬的座,有三萬二千個高廣之座。對這毘耶離城也沒有妨礙,還是原來樣。又於閻浮提聚落、城邑及四天下、諸天、龍王、鬼神宮殿,也不感覺到迫迮,這事不可思議!

己二、淨名答、廣明諸佛菩薩住不思議解脫之果有大神用(分三科)庚一、約佛菩薩顯不思議之體
維摩詰言:唯,舍利弗!諸佛菩薩,有解脫名不可思議。vimalakīrtir āha:  asti bhadanta śāriputro tathāgatānāṃ bodhisatvānāṃ cācintyo nāma vimokṣaḥ,  
維摩居士說:唯!舍利弗!諸佛菩薩有解脫名字叫不可思議,就是諸法實相、第一義諦,就是法名無相、法名寂滅那個法。修行人為什麼要見第一義諦?見第一義諦就解脫一切苦惱、而有不可思議的作用!不能用心思惟、也不能用語言議論的。因為若心裡思惟、語言說話,都需要有名句,在諸法實相那個地方沒有名言。

庚二、明住不思議之智
若菩薩住是解脫者,yatrācintyavimokṣe pratiṣṭhito bodhisatvaḥ
菩薩常常修止觀、觀一切法空,要成就這個智慧,這個智慧成就,才能夠安住在不可思議的解脫的諸法實相上。安住在那裡,有兩個階段。觀一切法空,滅除見煩惱、愛煩惱,也是感覺到住在諸法畢竟空裡邊,但是還不是諸法實相,還沒能得不思議解脫。第二個階段就是這些大菩薩,已經得到般若的智慧,要發大悲心、廣度眾生、行六波羅蜜,這個時候又繼續地觀察一切法是畢竟空的。大菩薩行六波羅蜜,因緣生法是畢竟空。看見眾生也是畢竟空、看見一切諸佛也是畢竟空。第一個階段滅除煩惱障;第二個階段也是觀一切法自性空,但是這時候是滅除所知障,這個時候相應的時候,才住在不思議解脫這裡。修行的方法一樣,都是觀:諸法不自生,亦不從他生,不共不無因,是故說無生,都是這樣觀,做種種的功德作如是觀。

庚三、明不思議之大用(分二科)辛一、略別明不思議用(八雙相對)(分八科)壬一、山海相對(依正相對)
1)以須彌之高廣內芥子中無所增減,須彌山王本相如故,而四天王、忉利諸天不覺不知己之所入,唯應度者乃見須彌入芥子中,是名住不思議解脫法門。sumeruṃ parvatarājaṃ tāvad uccaṃ tāvat pragṛhītaṃ tāvad udviddhaṃ tāvad vistīrṇaṃ sarṣapaphalakośe praveśayet |  na ca sarṣapaphalakośaṃ vivardhayet | na ca sumeruṃ hāpayet | tāṃ ca kriyām ādarśayet |  na cāturmahārājakāyikā devās trayastriṃśato vā jānīran kasmin vayaṃ prakṣiptāḥ |  anye ca satvā ṛddhivineyā jānīyuḥ paśyeyus taṃ sumeruṃ parvatarājaṃ sarśapaphalakośapraviṣṭam |  ayaṃ bhadanta śāriputro bodhisatvānām acintyasya vimokṣasya viṣayapraveśaḥ |   
以須彌之高廣:世界上最高的須彌山,又高又廣,入水八萬四千由旬,出水八萬四千由旬,高;廣也是八萬四千由旬。所以是又高、又廣。
內芥子中:須彌山的高廣,內入芥子之中。
無所增減:芥子不需要增大,而須彌山也不需要小,但是就內入裡邊去。
須彌山王本相如故:入到芥子裡邊,而須彌山王原來的高大相貌還是原來的樣子,並沒有變化,這是不可思議!小能容大,怎麼講呢?芥子是因緣所生法,就是那麼小。須彌山的因緣如此,就是那麼高大。但是,須彌山的本性,畢竟空寂的體性,和芥菜子的畢竟空性無差別,是無差別的,所以它就能把須彌山入在芥菜子的空性裡面,理性是無邊際的,所以能容納。
而四天王、忉利諸天不覺不知己之所入:四大天王是在須彌山腰,忉利諸天是在須彌山頂。現在把須彌山內在芥子之中的時候,四天王和忉利諸天,不知道已經入在芥子之中。
唯應度者乃見須彌入芥子中:應該得度的人、應該得解脫、應該見到如是事而得解脫的人,才能看見須彌入芥子中。
是名住不思議解脫法門:這是不思議解脫法門有這種境界。

2)又以四大海水入一毛孔,不嬈魚、鼈、黿、鼉水性之屬,而彼大海本相如故,諸龍、鬼神、阿修羅等不覺不知己之所入,於此眾生亦無所嬈。punar aparaṃ bhadanta śāriputro acintyavimokṣapratiṣṭhito bodhisatvo yaś caturṣu mahāsamudreṣv apskandhas tam ekasmin romakūpe prakṣipet |    na ca matsyakacchapaśiśumāramaṇḍūkānām anyeṣāṃ vaudakānāṃ prāṇināṃ pīḍā bhavet |  na ca nāgayakṣagandharvāsurāṇām evaṃ bhavet kasmin vayaṃ prakṣiptāḥ |  sā ca kriyā prajñāyeta | na ca kaścit satvo vihiṃsito viheṭhito vā bhavet |
又以四大海水入一毛孔:住不可思議解脫菩薩,還能夠以四大海水,入在一個毛細孔。
不嬈魚、鼈、黿、鼉水性之屬:魚、鼈、黿、鼉這一類的眾生也沒有受到觸惱,也就是不覺不知。鼈,是個爬蟲;黿,是鼈中之最大者;鼉,就是類似四腳蛇。水性,在水裡面能生活的,與水性能合。
而彼大海本相如故:原來的相貌,還是原來的樣子。
諸龍、鬼神、阿修羅等不覺不知己之所入:大水裡面還有龍,還有鬼神;還有阿修羅在大海裡邊。他們對於這件事,這個大海入一毛孔,他們是不覺不知己之所入。
於此眾生亦無所嬈:入一毛孔之後,這些眾生也不感覺到觸惱他們。

壬二、擲世界去還相對
3)又,舍利弗!住不可思議解脫菩薩,斷取三千大千世界,如陶家輪,著右掌中,擲過恒河沙世界之外,其中眾生不覺不知己之所往;imaṃ ca trisāhasramahāsāhasraṃ lokadhātuṃ bhārgavacakram iva parigṛhya dakṣiṇe pāṇāv avabhrāmya gaṅgānadīvālikāsamān lokadhātūn kṣipet |  na ca satvā jānīran kasmin vayaṃ nītāḥ, kuto vāgatā iti |
維摩居士又招呼舍利弗說:住不可思議解脫菩薩,此三千大千世界與彼三千大千世界,從中間分開,把三千大千世界拿過來。
如陶家輪著右掌中:就像製作陶器的專家,有個輪,把輪放在手掌上。
擲過恆沙世界之外:把它拋到恆沙世界之外去。
其中眾生不覺不知己之所往:三千大千世界裡面的眾生,不知道已經被菩薩丟到恆沙世界之外去。

4)又復還置本處,都不使人有往來想,而此世界本相如故。punar api cānāyya yathāsthānaṃ sthāpayet |  na ca gamanāgamanaṃ saṃjānīran |  sā ca kriyā saṃdṛśyeta |
又復還置本處:把它丟到那麼遠之後,又把它拿回來,放在原來的地方。
都不使人有往來想:三千大千世界裡面的眾生,不知道有往有來這件事。
而此世界本相如故:這三千大千世界有往、又回來,有這件事;但是,三千大千世界本身的情形一點,還是老樣子,沒有變動。

壬三、延促相對
5)又,舍利弗!或有眾生樂久住世而可度者,菩薩即延七日以為一劫,令彼眾生謂之一劫;或有眾生不樂久住而可度者,菩薩即促一劫以為七日,令彼眾生謂之七日。punar aparaṃ bhadanta śāriputro santi satvā apramāṇasaṃsāravainayikāḥ | santi saṃkṣipta-saṃsāravainayikāḥ |  tatrācintyavimokṣapratiṣṭhito bodhisatvo ’pramāṇa-saṃsāra-vainayikānāṃ satvānāṃ vainayikavaśam upādāya saptarātraṃ kalpam atikrāntam ādarśayet |  saṃkṣiptasaṃsāravainayikānāṃ satvānāṃ vainayikavaśam upādāya kalpaṃ saptarātram atikrāntam ādarśayet |  tatrāpramāṇasaṃsāravineyāḥ satvāḥ saptarātraṃ kalpam atikrāntaṃ saṃjānīran | saṃkṣiptasaṃsāravineyāḥ satvāḥ kalpaṃ saptarātram atikrāntaṃ saṃjānīran |    
維摩居士又招呼舍利弗,或者是有的補特伽羅,希望佛菩薩久住世間,才能使令他得解脫。
菩薩即延七日以為一劫:菩薩這個時候的情形,假設只有七天的時間可以安住、住在世間;但是有需要無量劫度化眾生的時候,菩薩就是延長七日變成一劫。時間可以隨佛菩薩的意願可以轉變,可以短少的時間變成一個長的時間。
令彼眾生謂之一劫:使令眾生就感覺,佛菩薩現在在世界上住這麼長的時間。
或有眾生不樂久住而可度者,菩薩即促一劫以為七日:就能把長一劫的時間,把它縮短,變成七天。
令彼眾生謂之七日:眾生感覺佛菩薩就是住七天。原因就是:一切法本身沒有決定性,沒有體性,就是完全是內心的分別,彼此互相不障礙。

壬四、彼此相對
6)又,舍利弗!住不可思議解脫菩薩,以一切佛土嚴飾之事集在一國,示於眾生。
iti hy acintyavimokṣapratiṣṭhito bodhisatvaḥ sarvabuddhakṣetraguṇavyūhān ekasmin buddhakṣetre saṃdarśayati |   
以一切佛土:阿彌陀佛世界這麼莊嚴,阿閦佛國的莊嚴,藥師佛國的莊嚴,觀世音菩薩成佛的世界的莊嚴,十方世界無量的佛世界的莊嚴,所以叫一切佛土。
嚴飾之事:嚴飾就是裝飾;裝飾之事。
集在一國示於眾生:把它拿過來放在一個佛世界,這麼多的莊嚴,示於眾生,把它陳列出來,你去參觀。

7)又菩薩以一佛土眾生置之右掌,飛到十方遍示一切,而不動本處。sarvasatvān api dakṣiṇe karatale pratiṣṭhāpya cittajāyikayarddhyā kramet |  sarvabuddhakṣetreṣu ca saṃdarśanaṃ dadyāt | na caikato ’pi kṣetrāc calet |  
又菩薩以一佛土眾生置之右掌:無量無邊的眾生,放在右手手掌上。
飛到十方遍示一切:飛到十方世界,普遍地示於一切佛土的眾生,告訴他們、通知他們。而不動本處:但是菩薩還沒有動本處,還在那裡。這個事情是不可思議!

壬五、國土所有相對
8)又,舍利弗!十方眾生供養諸佛之具,菩薩於一毛孔皆令得見;yāvatyaś ca daśasu dikṣu buddhānāṃ bhagavatāṃ pūjā vartante, tāḥ sarvā ekaromakūpa ādarśayet |  
又舍利弗!十方眾生供養諸佛的這些資具,或者用花,或者是用一個花園供養佛,或者是一個樹林供養佛,或者一個樓閣、大寶樓閣供養佛。
菩薩於一毛孔皆令得見:菩薩就在一個毛孔那麼小的境界,就看見那麼廣大的境界。

9)又十方國土所有日、月、星宿,於一毛孔普使見之。yāvantaś ca daśasu dikṣu candrasūryās tārārūpāni ca, tāny api sarvāṇy ekaromakūpa ādarśayet |  
又十方國土所有的日、月、星宿,也能於一毛孔,也能看見。

壬六、風火相對
10)又,舍利弗!十方世界所有諸風,菩薩悉能吸著口中,而身無損,外諸樹木亦不摧折;
yāvatyaś ca daśasu dikṣu vātamaṇḍalyaḥ pravānti, tā api sarvā mukhadvāre praveśayet |  na cāsya kāyo vikīryeta |  na ca tatra buddhakṣetre tṛṇavanaspatayo nameyuḥ |
十方世界所有諸風,菩薩把它吸過來,放在口裡頭,而這身體沒有受損壞。
外諸樹木亦不摧折:十方世界的風把它吸著口中,經過多少世界,世界的樹木也沒有吹壞。

11)又十方世界劫盡燒時,以一切火內於腹中,火事如故而不為害。yāni ca daśasu dikṣu buddhakṣetrāṇy uddahyante kalpoddāhena, tad api sarvam agniskandhaṃ svamukhe prakṣipet |  yac ca tena karma kartavyaṃ bhavet, tac ca kuryāt |
這十方世界到劫盡的時候,就是壞劫的時候,大火焚燒。菩薩把這個火,把它內在他自己的腹裡邊。
火事如故而不為害:火的情況還是那麼樣地燃燒,但是菩薩的身體沒受到傷害。

壬七、上下相對
12)又於下方過恒河沙等諸佛世界,取一佛土舉著上方,過恒河沙無數世界,如持鍼鋒舉一棗葉,而無所嬈。yac cāvastād gaṅgānadīvālikākoṭīsameṣu buddhakṣetreṣv atikramya buddhakṣetram,  tad abhyutkṣipyordhvaṃ digbhāgaṃ gaṅgānadīvālikākoṭīsameṣu buddhakṣetreṣu pratiṣṭhāpayet |  
又於下方過恆河沙等諸佛世界:從這個娑婆世界向下方,要越過恆河沙數的諸佛世界那麼遠。
取一佛土:拿過來一個佛世界。
舉著上方:舉這個世界,把它向上方世界去。過恆河沙無數世界,過那麼多的世界。菩薩做這件事,很容易。
如持鍼鋒:就像拿一個針似的,把針拿起來那麼著。
如舉一棗葉:棗樹葉,把它拿起來、舉起來,就是那麼容易。
而無所嬈:對於那個世界上的眾生,一點也沒有觸惱他們。

壬八、身聲相對
13)又,舍利弗!住不可思議解脫菩薩,能以神通現作佛身,或現辟支佛身,或現聲聞身,或現帝釋身,或現梵王身,或現世主身,或現轉輪王身。tadyathāpi nāma balavān puruṣaḥ sūcyagreṇa badarīpatram utkṣipet |    evam aciṃtyavimokṣapratiṣṭhito bodhisatvaḥ sarvasatvāni cakravartyādirūpāṇy adhitiṣṭhet |
又舍利弗!住不可思議解脫菩薩還有不可思議的境界。
能以神通現作佛身:他能夠現這不可思議的作用。神通者,就是不可思議的作用。菩薩變現出來佛的身相。
或現辟支佛身:他也能示現辟支佛的身相。
或現聲聞身:或者有佛、或者有佛法住世的世界,這時候一個佛教徒他聞聲悟道。聽佛說法、或者自己學習經論,然後得阿羅漢。菩薩現出這麼一個身相來。
或現帝釋身:或者他現出來一個釋提桓因,就是在三十三天的主,現這個身。
或現梵王身:帝釋身是欲界,梵王身是色界天。梵王,要修四無量心,就變成梵天王。
或現世主身:世間上的主就是國王。
或現轉輪王身:大國王身。一切境界都是不真實的,都是隨心變現。

14)又十方世界所有眾聲上、中、下音,皆能變之令作佛聲,演出無常、苦、空、無我之音,及十方諸佛所說種種之法,皆於其中普令得聞。yāvantaś ca daśasu dikṣu śabdāvabhāsāḥ śabdaprajñāptayaḥ, tāḥ sarvā hīnamadhyaviśiṣṭānāṃ satvānāṃ sarvabuddhaghoṣarutaracitāny adhitiṣṭhan,    tataś ca rutaghoṣād anityaduḥkha-śūnyānātmaśabdarutāni niścārayet |    yāvadbhiś cākāranirdeśair daśasu dikṣu buddhā bhagavanto dharmaṃ deśayanti, tāṃs tato rutanirghoṣān niścārayet |
十方世界所有眾聲:很多不同的聲音。
上中下音皆能變之:最殊勝的聲音,或者是也分等級的,各式各樣的聲音,菩薩也都完全能變現出來,皆能變之。
令作佛聲:把那個聲音完全變成一個佛說法的聲音。
演出無常、苦、空、無我之音:能演出無常的音聲、苦、空、無我的法音,來教化眾生,來覺悟眾生。及十方諸佛所說種種之法,都能從這個音聲裡面表達出來。世界上的眾生,都在這個菩薩所變化的音聲裡面,普遍地能夠聽到。業障重,聽不到。

辛二、總略結、廣明不思議大用無量
舍利弗!我今略說菩薩不可思議解脫之力,若廣說者,窮劫不盡。ayaṃ bhadanta śāriputro acintyavimokṣapratiṣṭhitānāṃ bodhisatvānāṃ yatkiṃcinmātro viṣayāvatāranirdeśaḥ |  api tu kalpam ahaṃ bhadanta śāriputro kalpāvaśesaṃ vācintyavimokṣapratiṣṭhitānāṃ bodhisatvānāṃ viṣayānāṃ viṣayāvatāranirdeśaṃ nirdiśeyam, ato vottari |
維摩居士招呼舍利弗尊者:我今簡略地說、宣說,菩薩不可思議的解脫的力用。若廣說者,窮劫也說不完的,這個不可思議境界是非常多的。

戊三、因大迦葉傷嘆自絕、維摩辨出不思議人(分二科)己一、大迦葉稱歎(分三科)庚一、自稱歎
是時大迦葉聞說菩薩不可思議解脫法門,歎未曾有,atha khalu sthaviro mahākāśyapa imaṃ bodhisatvānām acintyavimokṣaṃ śrutvāścaryaprāptaḥ
維摩詰居士略說不可思議解脫的大用之後,大迦葉聞說菩薩不可思議解脫法門,讚歎這是未曾有的事情,以前沒聽說過。

庚二、語舍利弗說可歎事(分四科)辛一、小乘聞不能解(分二科)壬一、開譬
謂舍利弗:譬如有人,於盲者前現眾色像,非彼所見;sthaviraṃ śāriputram etad avocat:  tadyathāpi nāma āyuṣmañ śāriputra jātyandhasya puruṣasya purastāt kaścid eva sarvarūpagatāny upadarśayet | na ca tatra sa jātyandha ekarūpam api paśyet |
謂舍利弗:譬如有人,於失明的人面前,顯現出來各式各樣的色像,他看不見。

壬二、合譬
一切聲聞聞是不可思議解脫法門,不能解了,為若此也!evam eva āyuṣmañ śāriputra ihācintyavimokṣe nirdiśyamāne sarvaśrāvakapratyekabuddhā iha jātyandhā iva cakṣurvihīnā ekasminn apy acintyakāraṇe na pratyakṣāḥ |  
所有的這些阿羅漢聲聞人,若聞說這樣不可思議解脫法門的時候,不能解了,不明白,就像盲者看不見眾色像似。

辛二、勸智者發心
智者聞是,其誰不發阿耨多羅三藐三菩提心?ko nāma vidvān imam acintyaṃ vimokṣaṃ śrutvānuttarāyāṃ samyakṣaṃbodhau cittaṃ notpādayet |
有智慧的人若是聽聞這個不可思議解脫法門的這種神通妙用,哪一個人不發無上菩提心、證入不可思議解脫法門呢?一定是發大心、證悟這個不可思議解脫,一定願意這樣做嘛!就是一定要迴小向大,不應該守原來的小的境界而不肯發大心。

辛三、迦葉自責聲聞無分
我等何為永絕其根,於此大乘已如敗種!tat kiṃ nu bhūyaḥ kariṣyāmo ’tyantopahatendriyā dagdhavinaṣṭānīva bījāny abhājanībhūtā ihamahāyāne |  
我們這些阿羅漢聲聞人,為什麼永久地沒有這樣的因緣?譬如這棵樹,若把根斷了就完了,這個樹就是死掉。我們就是沒有這種因緣能發無上菩提心、能得不可思議解脫法門,我們沒有這個根了。對於大乘發無上菩提心、得無上菩提的這個法門,就像種子敗壞,不能生芽。在小乘佛法的教義的說明,煖、頂還有可能,可以由小而大;但是若入忍位的時候,不能發無上菩提心。何況得了初果、二果、三果、四果,不能發無上菩提心。

一切聲聞聞是不可思議解脫法門,皆應號泣,聲震三千大千世界;sarvaśrāvaka-pratyekabuddhair imaṃ dharmanirdeśaṃ śrutvā  rudadbhis trisāhasramahāsāhasro lokadhātur vijñāpayitavyaḥ |
這些聲聞若聽菩薩說這樣的法門,就是我們沒有這種希望,損失太大!所以應該哭泣,這個聲音要震動三千大千世界。就是太可惜了,不能發無上菩提心。

辛四、迦葉慶諸菩薩(分二科)壬一、慶勸頂受
一切菩薩應大欣慶,頂受此法。 sarvabodhisatvaiś ca pramuditair imam acintya-vimokṣaṃ śrutvā mūrdhnā saṃpratyetavyaḥ, adhimuktibalaṃ ca saṃjanayitavyam |
這一切發無上菩提心的菩薩,他們應該大大地歡喜,來慶賀這件事。
頂受此法:頂是頭頂,就是特別恭恭敬敬地要接受大乘佛法,將來能夠成就、證悟不可思議解脫法門,應該這樣。

壬二、得此真法大士住此法門即知魔幻
若有菩薩信解不可思議解脫法門者,一切魔眾無如之何。yasyaiṣācintya-vimokṣādhimuktiḥ sarvamārās tasya kiṃ kariṣyanti |
若有發無上菩提心的人,能夠由聞思修的學習,信解不可思議解脫法門,能信、而也能解。解是智慧,智慧就是通達一切法是畢竟空寂、通達諸法實相。有這樣智慧,所以也就相信這件事。
一切魔眾無如之何:世界上這些魔鬼,不能夠來擾亂你。若用功修行,他不能來搗亂。因為什麼?因為所有一切的境界,不能動搖,他認為這都是如幻如化、都是畢竟空寂,他心裡面能安住畢竟空裡面,不動搖。

庚三、時眾得益
大迦葉說是語時,三萬二千天子皆發阿耨多羅三藐三菩提心。 imaṃ nirdeśaṃ nirdiśataḥ sthavirasya mahākāśyapasya dvātriṃśatā devaputrasahasrair anuttarāyāṃ samyak-ṣaṃbodhau cittāny utpannāni |
大迦葉說是語時,當時法會裡邊有三萬二千天子皆發無上菩提心。

己二、淨名述成大迦葉(分二科)庚一、述魔不能壞
爾時維摩詰語大迦葉:仁者!十方無量阿僧祇世界中作魔王者,多是住不可思議解脫菩薩。以方便力教化眾生,現作魔王。atha vimalakīrtir licchaviḥ sthaviraṃ mahākāśyapam evam āha:  yāvanto bhadanta mahākāśyapa daśasu dikṣv aprameyeṣu lokadhātuṣu mārā māratvaṃ kārayanti,  sarve te yadbhūyasācintyavimokṣapratiṣṭhitā bodhisatvā upāyakauśalyena satvaparipācanāya māratvaṃ kārayanti |  
爾時,維摩詰語大迦葉:仁者!十方世界,東西南北四維上下,是為十方。十方虛空之中有無量的阿僧祇世界,這麼多的世界裡邊作魔王,多數是已經安住在諸法實相的不可思議解脫的菩薩。為什麼呢?以慈悲心的善巧方便,教化眾生。這個不可思議解脫菩薩,是以魔王的面貌,教化眾生,成就聖道。

庚二、明住不可思議菩薩能成就行人
又,迦葉!十方無量菩薩,或有人從乞手足耳鼻、頭目髓腦、血肉皮骨、yāvadbhir bhadanta mahākāśyapa daśasu dikṣv aprameyeṣu lokadhātuṣu bodhisatvā yācanakair yācyante hastapādān  vā karṇanāsaṃ vā śoṇitaṃ snāyuṃ vāsthimajjānaṃ vā netrāṇi vottamāṅgāni śirāṃsi vāṅgapratyaṅgāni  vā
以方便力教化眾生現作魔王,是什麼回事情呢?這裡解釋出來。
又,迦葉尊!十方世界有很多的菩薩修學聖道,這時候,或者就有一個人就對這個菩薩乞求,乞求什麼呢?要你的眼睛,頭、目、髓、腦、血、肉、皮、骨,要你的身體的這些東西。修我空觀、修法空觀,觀身無我、無我所,觀身如幻如化,入畢竟空,常常這麼觀。對生命體這個執著心逐漸逐漸就減少,也就接近得無生法忍。

聚落城邑、妻子奴婢、象馬車乘、金銀琉璃、車磲馬碯、珊瑚琥珀、真珠珂貝、衣服飲食。rājyarāṣṭrajanapadān vā bhāryāputraduhitṛ vā dāsadāsīr vā hayagajaratha-vāhanāni  vā suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍa-maṇi-ratna-jātaṃ  vānna-pānāni rasān vā, vastrāṇi cotpīḍya yācyante,
前面是內財。聚落、城邑,表示這個菩薩是一個很有權利的人,他有很多的聚落,都是屬於他所有。聚落是鄉村,城邑是大都市。現在說,你這個聚落送給我、你這個城邑給我。這個修行人是在家菩薩,也有妻、有子、還有奴婢;另外來的這個人就向他乞求,把你的妻、你的子、把你的兒女都送給我,把你的奴婢送給我。還有象馬、車乘,金、銀、琉璃、硨磲、瑪瑙、珊瑚、琥珀、真珠、珂貝,或者衣服、飲食這些財寶、這些財物,那麼現作魔王的這個菩薩,向修行的菩薩乞求這些東西。

如此乞者,多是住不可思議解脫菩薩,以方便力而往試之,令其堅固。sarve te yācanakā yadbhūyasācintya-vimokṣapratiṣṭhitā bodhisatvā upāyakauśalyenemāṃ dṛḍhādhyāśayatāṃ darśayanti |  
向這位修行的菩薩這樣乞求這些東西的人、這個乞求者,多數是已經安住在諸法實相、安住在第一義諦、得不思議解脫的菩薩,是很高的境界的大菩薩境界。用慈悲、智慧示現一個魔王,這就是方便。到他那邊試驗試驗,看你能不能捨身體的生命、身外的財物能不能布施。如果在這個時候三三昧現前、作如是觀的時候,這個道力就堅強起來。

所以者何?住不可思議解脫菩薩,有威德力,故現行逼迫,示諸眾生如是難事;tat kasmād dhetoḥ |  ugratapaso hi bhadanta mahākāśyapa bodhisatvās ta evaṃ darśayanti |  nāsti hi prākṛtajanasyāsthānānavakāśakṛtasya bodhisatvam utpīḍayitum |  tadyathāpi nāma bhadanta mahākāśyapa na śaktir asti khadyotakasya sūryamaṇḍalaprabhām abhibhavitum |  
為什麼這樣子?住不可思議解脫菩薩這個人,多數是八地菩薩以上,道力是特別廣大的。現出來這種行動來逼迫這個菩薩,表現出給這些眾生難題,來考驗你,使令你道力堅固。

凡夫下劣,無有力勢,不能如是逼迫菩薩。evam eva bhadanta mahākāśyapa na śaktir asti prākṛtasya janasya bodhisatvenānavakāśakṛtasyopasaṃkramituṃ yācituṃ vā |  
若是一個凡夫的魔王,他沒有那個威德力。對這個大修行人,不能這樣子現出威力來逼迫他。

譬如龍象蹴踏,非驢所堪。tadyathā bhadanta mahākāśyapa yo hastināgasya prahāro na sa śakyo gardabhena soḍhum |  
譬如龍,或者是象,大象。蹴踏,踏就是踐,腳一步一步地踏下去。龍和象的力量是最大的,驢沒有這個力量。大威德力的菩薩像龍象似的,他可以對那個大修人示現威力。

是名住不可思議解脫菩薩智慧方便之門。evam eva bhadanta mahākāśyapa na śakyam abodhisatvena bodhisatvasyotpīḍanaṃ soḍhum |  bodhisatva eva bodhisatvotpīḍāṃ sahate |  ayaṃ bhadanta mahākāśyapa acintyavimokṣapratiṣṭhitānāṃ bodhisatvānām upāyajñānabalapraveśaḥ  acintyavimokṣasaṃdarśanaparivartaḥ pañcamaḥ
所以,住不可思議解脫菩薩有這樣的智慧、有這樣的方便,以如是法門來教化眾生的,令其堅固,令他的道力增長。