《Lokasutta》《世界經》
1. 「Bhikkhave, loko tathāgatena abhisambuddho.」
譯文:比丘們,「世界」已被如來徹底覺知。
loko(世界):指一切有情眾生所經驗的現象世界,包括感官對象與心識活動。
tathāgatena(如來):佛陀的自稱,意指「如實而來」或「如實而去」者。
abhisambuddho(徹底覺知):完全覺悟、徹底了解的意思。
2. 「Lokasmā tathāgato visaṃyutto.」
譯文:如來已從「世界」中解脫。
visaṃyutto(解脫):指脫離執著,超越世間束縛。
3. 「Lokasamudayo, bhikkhave, tathāgatena abhisambuddho.」
譯文:比丘們,「世界的起源」已被如來徹底覺知。
lokasamudayo(世界的起源):指世間現象的生起,與苦的起源相關。
4. 「Lokasamudayo tathāgatassa pahīno.」
譯文:如來已斷除「世界的起源」。
pahīno(斷除):指捨棄、滅除的意思。
5. 「Lokanirodho, bhikkhave, tathāgatena abhisambuddho.」
譯文:比丘們,「世界的止息」已被如來徹底覺知。
lokanirodho(世界的止息):指苦的止息,即涅槃的實現。
6. 「Lokanirodho tathāgatassa sacchikato.」
譯文:如來已親證「世界的止息」。
sacchikato(親證):實際體驗、證得的意思。
7. 「Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā.」
譯文:比丘們,通向「世界止息」的修行道已被如來徹底覺知。
lokanirodhagāminī paṭipadā(通向世界止息的修行道):即八正道,導向涅槃的修行方法。
8. 「Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.」
譯文:如來已修習通向「世界止息」的修行道。
bhāvitā(修習):指實踐、培養的意思。
9. 「Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.」
譯文:比丘們,在有天神、魔王、梵天、沙門、婆羅門、天人等眾生的世界中,凡是被見、聞、感受、認知、達到、尋求、思考的事物,一切皆被如來徹底覺知。因此,稱其為「如來」。
sadevakassa lokassa(有天神的世界):指包括天界在內的整個世界。
samārakassa(有魔王的):指包括魔界的世界。
sabrahmakassa(有梵天的):指包括梵天的世界。
sassamaṇabrāhmaṇiyā pajāya(有沙門婆羅門的眾生):指包括修行者和婆羅門的眾生。
sadevamanussāya(有天人):指包括天界和人界的眾生。
diṭṭhaṃ(見)、sutaṃ(聞)、mutaṃ(感受)、viññātaṃ(認知)、pattaṃ(達到)、pariyesitaṃ(尋求)、anuvicaritaṃ manasā(思考):指眾生所經驗和認知的一切。
10. 「Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccati.」
譯文:比丘們,從如來證得無上正等正覺之夜,到入無餘涅槃界之夜之間,所說、所談、所指示的一切,皆如實無異。因此,稱其為「如來」。
anuttaraṃ sammāsambodhiṃ(無上正等正覺):最高的覺悟。
anupādisesāya nibbānadhātuyā(無餘涅槃界):完全解脫的涅槃狀態。
bhāsati(說)、lapati(談)、niddisati(指示):如來的言說和教導。
11. 「Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.」
譯文:比丘們,如來所說即所行,所行即所說。故稱其為「如來」。
yathāvādī(所說)、tathākārī(所行):言行一致。
12. 「Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati.」
譯文:比丘們,在有天神、魔王、梵天、沙門、婆羅門、天人等眾生的世界中,如來是征服者,無人能征服,完全自主。因此,稱其為「如來」。
abhibhū(征服者):超越一切束縛者。
anabhibhūto(無人能征服):無可戰勝者。
aññadatthu daso vasavattī(完全自主):完全掌控自己,無所依賴。
---
1.“Sabbaṃ lokaṃ abhiññāya, sabbaṃ loke yathātathaṃ;
Sabbaṃ lokaṃ visaṃyutto, sabbaloke anūpayo.”
譯文:徹知一切世界,於一切世界如實知見;解脫於一切世界,不再依附於世間。
關鍵詞解析:
abhiññāya:「徹知」或「超越智知」,即以\\現觀智(vipassanā-ñāṇa)與如實知(yathābhūta-ñāṇa)\\洞察世間實相。
yathātathaṃ:「如實如是」,指見到現象如其本質,無增減。
visaṃyutto:指不再與世間(六根六塵所構成的「loka」)相繫;即無著、無我。
anūpayo:「不再依止」——不再於任何有為法(saṅkhāra)上建立執取。
2.“Sa ve sabbābhibhū dhīro, sabbaganthappamocano;
Phuṭṭha’ssa paramā santi, nibbānaṃ akutobhayaṃ.”
譯文:彼真智堅毅者,超越一切,解開一切結縛;已達究竟寂靜,證得無畏之涅槃。
sabbābhibhū:「一切之勝者、超越者」,對應佛陀在一切存在上的自在。
dhīro:「勇智之人」或「堅定有慧者」,是 arahant/buddha 的讚稱。
sabbagantha-pamocano:「解除一切結縛者」;gantha 為「結」或「繫縛」,如貪、瞋、痴等五下分結、上分結。
paramā santi:「最上的寂靜」,即涅槃。
akutobhayaṃ:「無所畏懼」,表示超越了對生死輪迴(bhava)與無生(uccheda)的兩種怖畏。
3.“Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.”
譯文:此為漏盡者——佛陀,無憂無疑;已證諸業之盡,解脫於一切有資(upadhi)與行蘊之束縛。
khīṇāsavo:「諸漏已盡者」,即貪、瞋、痴等根本煩惱滅盡。
anīgho:「無憂者」,對應無有憂惱(domanassa)的心境。
chinnasaṃsayo:「已斷除一切疑惑」,特指對四聖諦、因果等法的不確定已息。
sabbakammakkhayaṃ:達到一切業之消盡,斷除輪迴因。
vimutto upadhisaṅkhaye:於「有資行」(upadhi-saṅkhāra)之滅盡中得解脫;upadhi 指五取蘊、愛等能生有之因。
4.“Esa so bhagavā buddho, esa sīho anuttaro;
Sadevakassa lokassa, brahmacakkaṃ pavattayī.”
譯文:此即是世尊、佛陀,此即無上的獅子;為有天神之世間,轉起梵行之法輪。
sīho:「獅子」,佛陀的讚稱,表示其無畏與法說有「獅子吼」之威。
anuttaro:「無上者」,即覺行圓滿,無有師者。
brahmacakkaṃ pavattayī:轉動「梵行(出世間)之法輪」,即宣說四聖諦、八正道,開展解脫之道。
5.“Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;
Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.”
譯文:是故天人等,凡歸依佛者,皆齊聚而禮敬,彼尊勝無畏者。
buddhaṃ saraṇaṃ gatā:「皈依佛者」,此處含皈依三寶的實踐意涵。
vītasāradaṃ:「無所畏懼者」,此為 arahant/buddha 之功德之一,無懼於四怖畏(生、老、病、死)。
6.“Danto damayataṃ seṭṭho, santo samayataṃ isi;
Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.”
譯文:調伏已者為調伏中最勝,寂靜者為導入寂靜中之仙人;已解脫者為解脫他人中之最上,已度者為渡眾生中之至尊。
danto:自我調伏者。
damayataṃ seṭṭho:在調伏他人中最勝,因其自身已完全調伏。
santo:「寂靜者」,亦指止息一切煩惱者。
isi:仙人、智者,為佛陀讚名。
mutto/mocayataṃ aggo:已解脫並能令他人解脫者,為其中最上。
tiṇṇo/tārayataṃ varo:已渡生死苦海者,為能度眾中之最尊。
7.“Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;
Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo.”
譯文:因此他們禮敬此尊大無畏者,於有天神之世間中,無與其匹敵者。
mahantaṃ:「尊大者」,指佛陀的心量、智慧與功德。
natthi te paṭipuggalo:「無與其相匹之人」,顯示佛陀的獨一無二性(ekayana / anuttara)。
總結性觀點:
從整體架構觀察,此七偈圍繞以下主題:
1. 如實知與超脫世間:佛陀能如實知見並解脫於世界(loka)——五蘊、十二處、十八界。
2. 解結與止息:佛陀已斷結、息苦,證得無畏之涅槃(akutobhaya-nibbāna)。
3. 宣法與領導:轉法輪、為眾導師,身心調伏、寂靜、勇猛皆具。
4. 絕對尊勝:無與倫比(anuttara),為三界師尊,為人天所敬仰。
---
Tatiye lokoti dukkhasaccaṃ.
譯文:「第三偈中的『loka』(世間)即是苦諦(dukkhasaccaṃ)。」
註解:在佛法中,「世間」之所以被視為「苦」,是因為凡夫所執取的五蘊熾然、變異不止,無常故苦,無我故空。此句點出佛教一貫觀世間的核心觀法:五蘊即苦諦。
Abhisambuddhoti ñāto paccakkho kato.
譯文:「『abhi-sambuddho』的意思是:已被了知、已被現觀。」
註解:「Abhisambuddha」通常譯為「圓滿覺知」,此處解釋為「以智慧實地照見、確知(ñāto),並作為直接現量(paccakkho)經驗。」這裡是在闡述佛陀對「世間」(苦諦)已完全現觀。
Lokasmāti dukkhasaccato.
譯文:「(偈中所說的)『lokasmiṃ』(於世間)即指於苦諦中。」
註解:再次強調「世間即苦」,並指出佛陀所說的「於世間如實知見」,即是對於「一切苦」的透徹理解。
Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno.
譯文:「『pahīno』(已捨離)是指在菩提座下,藉由阿羅漢道智(arahattamagga-ñāṇa)所捨離。」
註解:此句表明佛陀不是僅僅認識世間的苦,還是已通過四道(尤其是阿羅漢道)徹底斷除一切執取與煩惱。
Tathāgatassa bhāvitāti tathāgatena bhāvitā.
譯文:「所說『由如來所修習(bhāvita)』,是指此法由如來修成圓滿。」
註解:Bhāvitā 為「已修習完成」,此句肯定佛陀自身已實踐並圓滿開發解脫之道,非僅智知而已。這與 四聖諦之「道諦」 相應。
Evaṃ ettakena ṭhānena catūhi saccehi attano buddhabhāvaṃ kathetvā, idāni tathāgatabhāvaṃ kathetuṃ ‘yaṃ, bhikkhaveti’ ādimāha.
譯文:「如此,以此段落已藉由四聖諦闡明其成佛之因與果,接著說明如來的功德相——因此說『比丘們……』的後續偈頌。」
註解:這段指出,前面偈頌說明佛陀如何透過四聖諦修證佛果,接下來要轉向闡述「如來的種種特相與勝德」。
Tattha diṭṭhanti rūpāyatanaṃ.
譯文:「其中『所見(diṭṭhaṃ)』即指色處(rūpāyatana)。」
註解:色處即可見之色境,是眼根對應的對象。
Sutanti saddāyatanaṃ.
譯文:「『所聞(sutaṃ)』指聲處(saddāyatana)。」
Mutanti patvā gahetabbato gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ.
譯文:「『所觸(mutaṃ)』,指以觸覺所接觸的香處、味處、觸處三者。」
註解:「muta」含意廣泛,泛指所有可由身根直接經驗者,包括香、味、觸。
Viññātanti sukhadukkhādi dhammārammaṇaṃ.
譯文:「『所知(viññātaṃ)』即是樂與苦等法塵(dhammārammaṇa)。」
註解:法塵是意根所對之境,包含心法與心所法,如受、想、行等。
Pattanti pariyesitvā vā apariyesitvā vā pattaṃ.
譯文:「『所得(pattaṃ)』,是指透過尋求或非尋求而得者。」
註解:表明「所得」並不限於刻意求得,亦含無意中所得。
Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ.
譯文:「『所求(pariyesitaṃ)』,不論已得或未得之所尋求者。」
Anuvicaritaṃ manasāti cittena anusañcaritaṃ.
譯文:「『心所隨行(anuvicaritaṃ manasā)』即是以意識心追逐思惟者。」
註解:此處說明「意行」與「心行」的動向,如心對所緣境的反覆思惟、執取,是構成煩惱與業力的根本活動。
宏觀整合總結:
這一段註釋揭示三層重點:
❶ 「loka = dukkha」的義理:
將「世間」等同於「苦諦」是早期佛教的基本世界觀,世間一切法皆由緣起構成,無常敗壞,故一切可經驗者皆為苦聚。佛陀所證之涅槃,正是「超越世間」——即超越五蘊、六處、十八界、乃至一切有為法。
❷ 「佛陀之成佛是基於四聖諦的透徹實證」:
從知(ñāṇa)到見(paccakkha)再到捨離(pahīna),佛陀的證悟非哲學理論,而是從實修實證中超越所有「世間的五取蘊」。
❸ 「六內外處與意識對象的結縛機制」:
最後的解析著重於佛陀如何現觀所有感官對象與心所緣——色、聲、香、味、觸、法——這些形成我們對「世間」的認知,也是「執取我見」的根源。佛陀正是對這些境緣與心的互動洞察透徹,進而解脫。
---
Tathāgatena abhisambuddhanti iminā etaṃ dasseti –
譯文:「『由如來所圓滿覺知(abhisambuddha)』,此語指出如下義理——」
yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakaṃ… rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati,
譯文:「凡在無量世界中,對此有天之世間(sadevakassa lokassa),有藍、有黃等色塵(rūpārammaṇa)來到眼門(cakkhudvāra)的境界,」
‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto’ti – sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ.
譯文:「若某眾生於此剎那,見此某一色境,而生起喜悅(sumano)、憂惱(dummano)、或中庸平等心(majjhatto)——這一切,如來皆已圓滿覺知。」
---
(以下類同於其他五根門所對之塵)
Tathā yaṃ... bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati...
譯文:「又如在無量世界中,一切鼓聲、樂聲等音聲塵(saddārammaṇa)來到耳門(sotadvāra),某眾生於當下聽此聲而起種種心情,如來皆知。」
...gandhārammaṇaṃ ghānadvāre... rasārammaṇaṃ jivhādvāre... phoṭṭhabbārammaṇaṃ kāyadvāre...
譯文:「各種香塵(如根香、皮香)來到鼻門,味塵(如根味、乾味)來到舌門,觸塵(如粗、細、冷、熱等地水火風四大相)來到身門——如來皆如實知。」
‘ayaṃ satto... phusitvā sumano vā dummano vā majjhatto vā jāto’ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ.
譯文:「若眾生於此剎那觸此某一觸境,起悅、惱或平等心,如來一一覺知無遺。」
Tathā... sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati...
譯文:「同樣,種種樂受、苦受等法塵(dhammārammaṇa)來到意門(manodvāra),」
‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto’ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ.
譯文:「某眾生於此剎那了知某一法塵,並生起喜、憂或平等心,此一切如來悉知如實、圓滿通達。」
Yañhi, bhikkhave, imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi.
譯文:「比丘們!凡是眾生所見、所聞、所觸、所知者,如來對於其中,無一不可見、不可聞、不可觸、不可知。」
註解:此為重點強調「佛知無遺」(omniscience)——從六根所對六塵(diṭṭhaṃ, sutaṃ, mutaṃ, viññātaṃ)無不了知,甚至包含境界所引之心行變化皆悉現觀。
Imassa pana mahājanassa pariyesitvā appattampi atthi... apariyesitvā pattampi atthi... sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ.
譯文:「而此世間凡人之中,有人尋求而未得者,有人未尋求卻得者,有人尋求而得,有人未尋求亦不得。但對如來而言,無有一法是不為其智慧證實(ñāṇena asacchikataṃ)的。」
1. Tathāgata 的全知(abhisambuddha)並非抽象概念,而是基於六門現觀的圓滿智證。
如來能知:
一切眾生於六門所對一切塵境;
其心所生起之受(苦樂)與心態(喜悅、憂惱、中性);
此知遍及無量無數世界(aparimāṇāsu lokadhātūsu),不限於某一宇宙、國土或天界。
這是一種「基於緣起法與心行法則之總體通達智」,也是佛智的具體展現。
2. 這段表達了佛教知識論中,從「感官知覺」到「心靈反應」的連續性觀察。
可對應於:
| 根門 | 塵境 | 心行反應|
| -- | ------------------------ | ------ |
| 眼根 | 色塵(nīlaṃ, pītakaṃ 等) | 喜/憂/中性 |
| 耳根 | 聲塵(bheri, mudiṅga 等) | 同上 |
| 鼻根 | 香塵(mūlagandho 等)| 同上 |
| 舌根 | 味塵(mūlaraso 等) | 同上 |
| 身根 | 觸塵(kakkhaḷaṃ, mudukaṃ 等) | 同上 |
| 意根 | 法塵(sukha, dukkha 等)| 同上 |
如來之智遍知 緣起—根—塵—觸—受—想—行—識 全過程。
✅ 3. 四種「得失」的分析強調:凡夫得不得與是否「努力尋求」未必一致,但佛之智慧不依這些條件,圓滿無缺。
佛智與凡夫智的本質區別:
| 類型 | 說明 |
| ------------------------ | -------- |
| pariyesitvā appatta | 有努力尋求但不得 |
| apariyesitvā appatta | 無尋求且不得|
| pariyesitvā patta | 有尋求且得 |
| apariyesitvā patta| 無尋求卻得 |
凡夫知識具局限,取決於因緣條件與資糧;而佛智乃無漏根本智(āsavakkhaya-ñāṇa),不因求與不求而有差別,遍知一切。
---
1. Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati.
「因此稱為『如來』(Tathāgata),是因為世間的一切事物如何運行,他也如實而行,所以稱為『如來』。」
這裡是傳統的“如所去故曰如來”釋義,強調「tathā + gata」的組合,gata(已去者)為動態形象,表示如來是依真理而行之者。
2. Pāḷiyaṃ pana ‘‘abhisambuddha’’nti vuttaṃ, taṃ gatasaddena ekatthaṃ.
「但在巴利經文中說『已徹證(abhisambuddha)』,這和『gata』語義是一致的。」
這句用語言學角度補充,「gata」與「abhisambuddha」(徹悟)在意義上通貫,如來是徹悟一切者,也是如實而去者。
3. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo.
「依此理路,應以此釋義理解一切經中所說『如來』之總結義。」
這是統攝段,指出不論在哪段經文提到「如來」,都可依此解釋原則詮釋。
4. Tassa yutti ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthāre vuttāyeva.
「此理已於〈唯一聖者之讚歎〉中對『如來』一詞詳釋時說明過。」
指向《Paṭisambhidāmagga》與《Khuddakapāṭha Aṭṭhakathā》等論中對單一如來(ekapuggala)之讚述處。
5. Apicettha aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī.
「此外,‘aññadatthu’是表單一義的語助詞;‘dakkhati’是『見』義,即能見者;‘vasaṃ vatteti’是能使他受制之義。」
此為對詞義進行剖析:
aññadatthu: 唯一、絕對;
dakkhati: 察見、知見;
vasaṃ vatteti: 控制、調伏。
6. Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā.
「他以徹智了知一切世間——即由三界構成的世間組合體。」
tedhātuka:三界(欲界、色界、無色界)。
abhiññā:超越性的智證。
7. Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā.
「在這三界世間中,凡有當知者,一切皆如實無誤地知見。」
突顯如來之「如實知見」(yathātathaṃ aviparītaṃ),為智慧圓滿之表現。
8. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto.
「『離繫』即指離斷四種『結縛』(yoga)之後的超脫狀態。」
四繫(cattāro yogā):欲繫、見繫、戒禁取繫、有繫。
9. Anūpayoti taṇhādiṭṭhiupayehi virahito.
「『無依』即已斷絕一切愛與見的依附。」
10. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito.
「『一切勝者』,是指超越色等一切所緣對象,處於無所染著的安住中。」
11. Dhīroti dhitisampanno.
「『智者』即具備堅定不動之心。」
12. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito.
「『解一切結者』是指出離四種煩惱結使(gantha)後之自在。」
四結:貪、瞋、邪見、慢。
13. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ.
「『所觸者』即為『已觸』,這裡是以工具格表所有格。」
14. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ.
「『最上寂靜』是指涅槃,因已被其智觸知。」
「涅槃被智觸」象徵證悟的主客統一。
15. Tenevāha – nibbānaṃ akutobhayanti.
「因此說:涅槃為『無所畏』。」
無所畏(akutobhaya):涅槃無苦、無危。
16. Atha vā paramāsantīti uttamā santi. Katarā sāti? Nibbānaṃ.
「或作:『最上寂靜』為最殊勝之安穩者。是何者?即涅槃也。」
17. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati.
「因涅槃中無任何怖畏,故稱其為『無所畏』。」
18. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto.
「他以涅槃(即諸取蘊滅)為所緣,證得果解脫,名為『滅盡有支的解脫』。」
upadhi-saṅkhaya:諸有支之滅,指五蘊滅。
tadārammaṇāya phala-vimuttiyā:果解脫以此為所緣。
19. Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma.
「『獅子無上』:由於能堪忍一切危難,擊破一切煩惱,故如來為無上之獅子。」
20. Brahmanti seṭṭhaṃ.
「『梵』即最勝之義。」
21. Itīti evaṃ tathāgatassa guṇe jānitvā.
「如此了知如來之功德。」
22. Saṅgammāti samāgantvā. Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti.
「因此相聚、集會,對已皈依如來者,對其恭敬禮拜。」
23. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ.
「接著要展開那些稱頌語(如『調御者』等),來顯示其所讚嘆的對象。」
24. Taṃ uttānatthamevāti.
「這些語義已明顯,不需再詳釋。」
結語:
此段註釋將「如來」之名與義,由語源、知見、離繫、降魔、證涅槃、度眾、無畏、無住,乃至至上之禮敬對象,逐層開展。從巴利原文與註釋看來,這不僅是字詞解析,更是一種佛陀全境界圓滿具足的描繪,融合知(abhiññā)、行(vasavattī)、離(visaṃyutta)、證(vimutta)、德(sīha)、禮(namassanti)為一體,構成「如來」完整意義體系。
雜阿含894經
爾時,世尊告諸比丘:於我世間,於世間及世間集不如是知者,我終不得於諸天、魔、梵,沙門、婆羅門,及諸世間為解脫、為出、為離,離顛倒想,亦不名阿耨多羅三藐三菩提;以我於世間及世間集如實知故,是故,我於諸天、世人,魔、梵,沙門、婆羅門,及餘眾生,為得解脫、為出、為離,心離顛倒具足住,得成阿耨多羅三藐三菩提。
《瑜伽師地論.攝異門分》卷83:
復次,并天世間者,是總句。此有二種,一、并魔,二、并梵。
1.并沙門、婆羅門眾生者,謂諸沙門、若婆羅門,生在人中,希求魔梵而修行者。
2.并諸天人眾生者,謂於天中,除魔及梵;於其人中,除沙門、婆羅門。如是總結解脫三縛,出離欲貪。
3.又毘奈耶、斷、超越者,毘奈耶,由了相、勝解作意;斷,由遠離等作意;超越,由方便究竟果作意。
4.言離繫者,離九結故。
5.言解脫者,解脫一切生老等故。
6.離顛倒者,由見道故。
中阿含137世間經
如來自覺世間,亦為他說如來知世間;如來自覺世間習,亦為他說如來斷世間習;如來自覺世間滅,亦為他說如來世間滅作證;如來自覺世間道跡,亦為他說如來修世間道跡。若有一切盡普正,有彼一切如來知、見、覺、得,所以者何?如來從昔夜覺無上正盡之覺,至于今日夜於無餘涅槃界當取滅訖,於其中間,若如來口有所言說,有所應對者,彼一切是真諦,不虛不離於如,亦非顛倒,真諦審實。若說師子者,當如說如來,所以者何?如來在眾有所講說,謂:師子吼,一切世間:天及魔、梵、沙門、梵志,從人至天,如來是梵有,如來至冷有,無煩亦無熱,真諦不虛有。
於是,世尊說此頌曰:
知一切世間,出一切世間,說一切世間,一切世如真。
彼最上尊雄,能解一切縛,得盡一切業,生死悉解脫。
是天亦是人,若有歸命佛,稽首禮如來,甚深極大海。
知已亦修敬,諸天香音神,彼亦稽首禮,謂隨於死者。
稽首禮智士,歸命人之上,無憂離塵安,無礙諸解脫。
是故當樂禪,住遠離極定,當自作燈明,無我必失時,失時有憂慼,謂墮地獄中。
《大乘阿毘達磨雜集論》卷15:
〇釋決擇者,謂能解釋諸經宗要。vyākhyāviniścayaḥ katamaḥ / yena sūtrāntān vyācaṣṭe //
△開發彼義故。vyākhyāviniścayo yena sūtrāntānāmarthaṃ nirdiśati /
〇此復云何?略有六種,謂所遍知事、所遍知義、遍知因緣、遍知自性、遍知果、彼證受。sa punaḥ katamaḥ / saṃkṣepeṇa ṣaḍvidhaḥ / parijñeyavastu parijñeyo 'rthaḥ parijñopaniṣad parijñā parijñāphalam tatpravedanā ca //
△由此六義,隨其所應,遍釋諸經故,名釋決擇。 sa punaḥ parijñeyavastvādīnāṃ ṣaṣṇāmarthānāṃ pratisūtraṃ yathāsaṃbhavaṃ pratipādanāt /
所遍知事,謂蘊等。tatra parijñeyaṃ vastu skandhādi /
所遍知義,謂無常等。 parijñeyo 'rtho 'nityatādi /
遍知因緣,謂淨尸羅,守根門等。 parijñopaniṣacchīlendriyaguptadvāratādi /
遍知自性,謂菩提分法。parijñā bodhipakṣyā dharmāḥ /
遍知果,謂解脫。parijñāphalaṃ vimuktiḥ /
彼證受,謂解脫智見。tatpravedanā vimuktijñānadarśanamiti //
王疏:〇釋決擇者,謂能解釋諸經宗要,開發彼義故。此復云何?略有六種:謂所遍知事、所遍知,義、遍知因緣、遍知自性、遍知果、彼證受。
△由此六義,隨其所應,遍釋諸經,故名釋決擇。所遍知事,謂蘊等。所遍知義,謂無常等。遍知因緣,謂淨尸羅,守根門等。遍知自性,謂菩提分法。遍知果,謂解脫。彼證受,謂解脫智見。
第二釋決擇中分二段。初、六種釋決擇。二、十四門辯釋決擇。初中唯就能所遍知說。所遍知有二,一事、二義。能遍知有四:一因緣、二自性、三果、四彼果證受。所以說由此六義,隨其所應遍釋諸經者,經者所以開示有情諸法正見,令捨愚迷、而得正覺者也。云遍知者,即是盡其所有,如其所有,而實知義。此如實遍知,即是菩提分法也。有此能遍知,則有所遍知以為境界,於彼無迷謬,始名為遍知也。此所遍知,不外事義二種:事謂蘊等,等取界處,攝諸法盡故。即是盡所有性;義謂無常等,等取十六行門、真如門、解脫門等,即諸法如所有性也。此義與義,決擇中義別者,彼就教之所詮為義,則若事若義皆義也。此就法上差別共相以為義,則對事而有之義也。能遍知事義,即得如實遍知智,即得菩提也。然得此菩提分法,要有其因,慧由定生,定由戒生,故淨尸羅守護根門等,為其因緣也。等者等取於食知量,乃至得三摩地等。既得菩提則復有其果,果謂解脫,由慧斷惑,得解脫故。解脫者,斷德也。於彼解脫而證受者,智德也,解脫智見也。若無彼證受,寧不同於斷滅!故以彼證受終。菩提分法,因中慧等;彼證受則果中慧也。一切經所說,總不外此六事,故由此六義,隨其所應,遍攝諸經也。
〇又十四門辯釋決擇,何等十四?謂攝釋門、攝事門、總別分門、後後開引門、遮止門、轉變字門、壞不壞門、安立數取趣門、安立差別門、理趣門、遍知等門、力無力門、別別引門、引發門。api khalu caturdaśa mukhāni vyākhyāviniścayasya / katamāni caturdaśa / vyākhyāsaṃgrahamukham vastusaṃgrahamukham aṅgopāṅgamukham uggarottaranirhāramukham pratikṣepamukham akṣarapariṇāmamukham nāśānāśamukham pudgalavyavasthānamukham prabhedavyavasthānamukham nayamukham parijñādimukham balā balamukham pratyāhāramukham abhinirhāramukhaṃ ca //
△1)攝釋門者,謂若於是處,宣說諸經緣起、所以、句義、次第、意趣、釋難。api khalu caturdaśa mukhāni vyākhyāyāḥ // vyākhyāsaṃgrahamukhaṃ yatra sūtrasyotpattiprayojanaṃ padārtho 'nusandhirabhiprāyaścodyaparihāraśca varṇyate //
王疏:〇又十四門辨釋決擇。何等十四?謂攝釋門,攝事門,總別分門,后后開引門,遮止門,轉變字門,壞不壞門,安立數取趣門,安立差別門,理趣門,遍知等門,力無力門,別別引門,引發門。
次十四門辨釋決擇中,初本論總標,后釋論別顯。
△攝釋門者,謂若於是處,宣說諸經緣起、所以、句義、次第、意樂、釋難。
一攝釋門。緣起者,緣何而起、誰所請問、因何事說、如是等。所以者,說經宗旨、所為所示、或戒、或定、或菩提分、乃至解脫等。句義者,別就文句,詮釋訓詁。次第者,解釋全經文義先后,次第因由。意樂者,解釋佛說意趣、秘密、意樂、所歸。釋難者,於經隱密諸不了義,分別顯示,釋他疑難。如諸經中,互相違處,或與常理諸不同處。釋經義者,不外此六,故云攝釋。
2)攝事門者,謂若於是處,約學事、聖諦事等,辯釋諸經。如說:諸惡者莫作,諸善者奉行,善調伏自心,是諸佛聖教。此伽他中,依三學說如是等。vastusaṃgrahamukhaṃ yatra sūtramukhaṃ śikṣāryasatyavastvādiṣu pratipādyate / tadyathā sarvapāpasyākaraṇamiti gāthā tisraḥ śikṣā[ma]dhikṛtyetyevamādi //
王疏:△攝事門者,謂若於是處約學事、聖諦事等辨釋諸經。如說諸惡者莫作,諸善者奉行,善調伏自心,是諸佛聖教。此伽他中、依三學說、如是等。
二釋事門。學謂三學,聖諦謂四聖諦。顯揚論攝事品中說有九事:謂一切、界、雜染、諦、依止、覺分、補特伽羅、果、諸功德,九事。每經每頌,必有所說之事,或專說一事,或總說諸事。釋經者,當決而出之,以明旨歸。故名攝事門。此一伽他,依三學說,初句戒學,二句慧學,三句心學,餘諸經頌,隨事應釋。
3)總別分門者,謂若處顯示先以一句總標,後以餘句別釋。如十二暇總集經中,先說自圓淨他圓淨二句,後如其次第,五句、五句別釋。如是等。aṅgopāṅgamukhaṃ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate / tadyathā dvādaśakṣaraṇasaṃnipātadeśanāyāmātmasampatparasampad ity anayor dvayor yathākramaṃ pañcabhiḥ pañcabhiruttaraiḥ padairnideśa iti //
王疏:△總別分門者,謂若處顯示,先以一句總標,后以餘句別釋。如十二暇總集經中,先說自圓淨,后他圓淨二句,后如其次第,五句五句別釋,如是等。
三總別分門。記: 十二暇總集經者,明十二有暇得人聖位,總集論行。經文未見,然瑜伽聲聞地種性品中,諸文全有。論云:問何等名為涅槃法緣,而言闕故,無故,不會遇故,不般涅槃?答:有二種緣。何等為二?一勝,二劣。云何勝緣?謂正法增上他音,及內如理作意。云何劣緣?謂此劣緣,乃有多種:謂若自圓滿,若他圓滿,若善法欲,若正出家,若戒律儀,若根律儀,若於食知量,若初夜后夜常勤修習惜悟瑜伽,若正知而住,若樂遠離,若清淨諸蓋,若依三摩地。此劣緣亦恰十二,豈即所謂十二有暇耶?其自他圓滿,即經自他圓淨。所謂五句五句者,瑜伽亦同。自圓淨五句者,論云:云何自圓滿?謂善得人身(一句),生於聖處(二句),諸根無缺(三句),勝處淨信(四句),離諸業障(五句),他圓淨五句者,論云:云何他圓滿?謂諸佛出世(一),說正法教(二),法教久住(三),法住隨轉(四),他所哀愍(五句)。諸經論中,如此總標別釋,處處皆有,此論即隨處皆見。總標之上更有總標;別釋之下更有別釋。大約全經有全經之總標,各品即為別釋。各品有各品之總標,各段即為其別釋。各段之中又有其總標別釋。如網在綱,有條不紊。明此綱領,則教海汪洋,得其繫統也。善釋經者,宜知此總別分門,即經解經,不勞穿鑿也。
4)後後開引門者,謂若處顯示能為後後開引所依故,此諸法如是次第說。如信等五根先後次第,必先信受,乃發精進。發精進已,然後念住。既念住已,心得安定。心安定已,方如實知如是等。uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādette dharmā evaṃ deśitā iti pradarśyate / tadyathā pañcendriyāṇi / tathāhi śraddadhāno vīryamārabhate, ārabdhavīryasya smṛtirupatiṣṭhate, upasthitasmṛteścitaṃ samādhīyate, samāhitacitto yathābhūtaṃ prajānātīti //
王疏:△后后開引門者,謂若處顯示能為后后開引所依。故此諸法,如是次第說。如信等五根,先后次第。必先信受,乃發精進。發精進已,然后念住,既念住已,心得安定,心安定已,方如實知,如是等。
四后后開引門。經中開顯諸法,皆有次第。如四諦、十二緣起、三十七菩提分法等。所以定如是次第者,以前前諸法,能開導引生后后諸法故。故觀於契經說法次第,即可知其為后后開引法門也。此五根是其一例。
5)遮止門者,謂若處顯示依止此事、遮止此事。pratikṣepamukhaṃ yatredamārabhyedaṃ pratikṣipyata iti pradarśyate /
如斧柯喻經中,依止漏盡,遮止四種補特伽羅:一、處正法外。二、處正法中,但得聞思,便生喜足。三、於修慧中,心生怯弱。四、資糧未滿。告諸比丘:我知,我見,我說漏盡,如是等一段經文,遮止第一。不勤精進,修習觀行者,遮止第二。說斧柯喻,遮止第三。說船筏喻,遮止第四。tadyathā vāsyaupamyasūtre āsravakṣayamārabhya catvāraḥ pudgalāḥ pratikṣipyante / ito bāhyaka ihadhārmikaḥ śrutacintāmātrasaṃtuṣṭaḥ bhāvanāyāṃ paritasyamāno 'paripūrṇasaṃbhāraśca / jānataścāhaṃ bhikṣavaḥ paśyataścāsravāṇāṃ kṣayaṃ vadāmītyevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ / bhāvanāyogamanuyuktasyetyevamādinā dvitīyaḥ / vāsyaupamyadṛṣṭāntena tṛtīyaḥ / naudṛṣṭāntena caturtha iti //(Abhidh-s-bh 143)
王疏:△遮止門者、謂若處顯示依止此事,遮止此事。如斤柯喻經中,依止漏盡,遮止四種補特伽羅:一處正法外。二處正法中,但得聞思,便生喜足。三於修慧中,心生怯弱,四資糧未滿。告諸比丘,我知我見我說漏盡,如是等一段經文,遮止第一。不勤精進修習觀行者,遮止第二。說斤柯喻,遮止第三。說船筏喻,遮止第四。
五遮止門。如說行十不善,不得人天。染著諸欲,不得禪定。外道邪禪,不入聖道。悲智薄弱,不得菩提。諸如是等,皆依止此事,遮止此事。於處非處中,非處所攝,故名遮止門也。斤柯喻經未見經文。依止漏盡,遮止四種補特伽羅者,彼四種人,不得漏盡故。我知我見,我說漏盡,遮止第一者,要具正知正見,自內證受,方得漏盡。既處正法外,即無正知正見,自內證受,云何能得漏盡耶?不勤精進修習觀行遮止第二者,雖住正法中,已得聞思正知正見,然由於此,便生喜足,便不勤修實智觀行,即不能得內證實智,故亦不能得彼漏盡。說斤柯喻遮止第三者,手執斤柯,能斷薪木。如得修慧,能斷煩惱。既於修慧心生怯弱,不勇勤求,如煩惱何,故亦不得漏盡。說般筏喻遮止第四者,要具船筏,方渡大海,要具資糧,方人聖道,資糧不具,修行無依,故於漏盡,亦不能得。是此經意也。
6)轉變字門者,謂若處顯示轉餘顯了字義,變成餘義。如不信、不知恩等,伽他後當說。akṣarapaṇimamukhaṃ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante / tadyathāśraddhaścākṛtajñaśceti gāthāyām /
王疏:△轉變字門者,謂若處顯示轉餘顯了字義,變成餘義。如不信不知恩等伽他,后當說。
六轉變字門,如后第七秘密決擇中,當廣宣說。凡經有諸難解險絕文義,當知即依轉變字門,而起言說也。
7)壞不壞門者,謂若處顯示失壞、不失壞,彼二方便、彼二差別。nāśānāśamukhaṃ tatra praṇāho 'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate /
如善生經說:失壞者,謂染著內外依事。內依事,五取蘊為相。外依事,四宅妻子等為相。不失壞者,謂遠離此二種染著。失壞方便者,謂不出家,雖復出家,而行放逸,不得漏盡。與此相違,是無失壞方便。tadyathā sujātasūtre praṇāśo bāhyādhyātmikopadhyavasānam / tatra bāhya upadhirgṛhakalatrādilakṣaṇaḥ, ādhyātmikaḥ pañcopādānaskandhalakṣaṇaḥ / apraṇāśastadubhayādhyavasānavigamaḥ / praṇāśopāyo 'pravrajanaṃ pravrajitasya cāsravakṣayaṃ prati pramādaḥ / viparyayādapraṇāśopāyo draṣṭavyaḥ /
佛告善生:族姓子!有二種事俱為美妙。若落鬚髮,乃至趣於非家。若盡諸漏,乃至自稱不受後有者。此正顯不失壞及彼方便,兼顯失壞及彼方便。由與此相相違故,不失壞差別者。tatrobhayato vatāyaṃ sujātaḥ kulaputraḥ śobhate yacca keśaśmaśrūṇyavahārya yāvat pravrajito yaccāsravāṇāṃ kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ /
如伽他中顯,謂諸比丘!美妙、寂靜、離諸漏。此顯出家及漏盡。為顯漏盡,復說餘句,謂離欲、離繫縛,無執受涅槃,任持最後身,摧伏魔所使者。此顯由世間道離欲,由出世道永斷順下分結,永斷順上分結,永斷內依事。此則略說因盡、果盡,亦兼顯失壞差別。由與此相相違故。apraṇāśaprabhedo gāthānugītena darśitaḥ - "śobhate vata bhikṣurayamupaśānto nirāśrava" iti / tadevaṃ pravrajanamāsravakṣayaśca paridīpitaḥ / sa punarāsravakṣayaḥ -
vītarāgo visaṃyukto hyanupādāya nirvṛtaḥ /
dhārayatyanti maṃ dehaṃ jitvā mārasya vāhinīm //
ityanena laukikamārgavairāgyataḥ, lokottareṇa mārgeṇāvarabhāgīyasaṃyojanaprahāṇataḥ, ūrdhvabhāgīyasaṃyojanaprahāṇataḥ, ādhyātmikopadhiprahāṇataśca paridīpitaḥ / hetuphalakṣayādhikārāccāyaṃ nirdeśo draṣṭavyaḥ / etadviparyayeṇa praṇāśaprabhedaḥ sūcito draṣṭavyaḥ iti //
王疏:△壞不壞門者,謂若處顯示失壞不失壞,彼二方便,彼二差別。如善生經說:失壞者,謂染著內外依事。內依事五取蘊為相;外依事田宅妻子等為相。不失壞者,謂遠離此二種染著。失壞方便者,謂不出家。雖復出家,而行放逸,不得漏盡,與此相違,是無失壞方便。佛告善生族姓子,有二種事,俱為美妙,若落發須,乃至趣於非家。若盡諸漏,乃至自稱不受后有者,此正顯不失壞,及彼方便,兼顯失壞,及彼方便,由與此相相違故。不失壞差別者,如伽他中顯,謂諸比丘美妙,寂靜離諸漏,此顯出家及漏盡。為顯漏盡,復說餘句,謂離欲繫縛,無執受涅槃,任持最后身,摧伏魔所使者,此顯由世間道離欲。由出世道,永斷順下分結,永斷順上分結,永斷內依事。此則略說因盡果盡,亦兼顯失壞差別,由與此相相違故。
七壞不壞門。壞謂失壞聖道及道果,不壞謂於彼成辦。彼二方便,即彼二因緣。彼二差別,即彼二先后種類。善生經見阿含經中。染著內外依事故、不捨我我所執。不捨我我所執故,便不能得聖道道果,是為失壞。捨我我所執得聖道涅槃,故名不失壞。方便易解。不失壞差別頌者,即是諸比丘美妙,寂靜離諸漏,謂離欲繫縛,無執受涅槃,任持最后身,摧伏魔所使。初句顯出家,次句顯漏盡。后之四句,顯漏盡差別。離欲即是由世間道離欲,離繫縛即是由出世間道,永斷順下分結,永斷順上分結。無執受即永斷內依事,於自內五取蘊身,無有愛著,不執受我故。永斷二結者,因盡;永斷內依事者,果盡。因盡果盡,即是涅槃,有餘依涅槃者,因盡;無餘依涅槃者,果盡。為顯二滅差別,復說后二句,有餘涅槃,任持最后身故,無餘依涅槃摧伏魔所使故。魔謂四魔:天魔,煩惱魔,有餘依涅槃已摧伏;蘊魔,死魔,無餘依涅槃方永摧伏故。由此不滅不生,法界常住。更不流轉五趣受苦,永無失壞。失壞差別,異此可知。
8)安立數取趣門者,謂若處顯示,依爾所補特伽羅說如是言。如水喻經中,依二數取趣說三種、四種差別言。何等為二?謂異生及見諦異生。差別有三?謂無白法、少白法、多白法。見諦差別有四?謂住四果,三有學,一無學。pudgalavyavasthānamukhaṃ yatreyataḥ pudgalānadhikṛtyedaṃ bhāṣitamiti pradarśyate / tadyathā audakopame sūtre dvividhau pudgalau tricatuḥprabhedānadhikṛtya bhāṣitam - pṛthagjanaṃ dṛṣṭasatyaṃ ca / pṛthagjanastribhedaḥ - aśuklo 'lpaśuklaḥ bahuśuklaśca / dṛṣṭasatyaścatuḥprabhedaḥ - catvāraḥ pratipannakāḥ, catvāraḥ phalasthāḥ, trayaḥ śekṣāḥ, eko 'śaikṣaḥ //(Abhidh-s-bh 144)
王疏:△安立數取趣門者,謂若處顯示依爾所補特伽羅說如是言。如水喻經中,依二數取趣,說三種四種差別言。何等為二:謂異生,及見諦。異生差別有三:謂無白法,少白法,多白法。見諦差別有四:謂住四果:三有學,一無學。
八安立數取趣門。具足安立數取趣者,如得品中廣說六十種,又瑜伽中亦廣安立。此皆總攝諸經而安立故。經所安立,各有不同。如水喻經就凡聖別,唯說七種。水喻經未見。此七補特伽羅義易知。問:無學已不復數取諸趣,云何安立補特伽羅?先是補特伽羅故,未捨五趣依身故。乃至如來化身,既已示受人天等身,故亦同所化生得補特伽羅名。
9)安立差別門者,謂若處顯示四句等所問義。prabhedavyavasthānamukhaṃ yatra catuṣkoṭikadibhiḥ praśnairartho varṇyate /
如無常經說:若正觀者一切觀色耶?設觀色者一切正觀耶?應作四句。tadyathānityasūtre - yaḥ sadidaṃ samanupaśyati sarvo 'sau rūpaṃ samanupaśyati, yo vā rūpaṃ samanupaśyati sarvaḥ sa sadidaṃ samanupaśyatīti catuṣkoṭikaḥ /
初句,謂於受等四蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。prathamā koṭirvedanārdīścaturaḥ skandhānnityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ /
第二句,謂於色蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。dvitīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ /
第三句,謂於色蘊無有常、淨、樂、我顛倒增益,又觀彼為應知、應斷。 tṛtīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ
第四句,謂於受等四蘊有常、淨、樂、我顛倒增益,又觀彼為不應知、不應斷。caturthīkoṭirvedanādīṃścaturaḥ skandhānnityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ /
如因色作四句,如是因受等一切處應廣說,乃至說言:若所作已辦者,一切自謂不受後有耶?設自謂不受後有者,一切所作已辦耶?此應作四句。
初句,謂諸異生乃至命終恒行妙行。第二句,謂斷見者。第三句,謂無學。第四句,謂除上爾所相。
yathā rūpe catuṣkoṭika evaṃ vedanādau sarvatra vistareṇa draṣṭavyam / yāvadyasya kṛtaṃ karaṇīyaṃ sarvaḥ sa nāparamasmādbhavaṃ prajānāti, yāvannāparamasmādbhavaṃ prajānāti sarvasya tasya kṛtaṃ karaṇīyam / āha catuṣkoṭikam / prathamā koṭiryāvajjīvaṃ sucaritacāriṇaḥ pṛthagjanasya / dvitīyocchedadṛṣṭayādīnām / tṛtīyā aśaikṣasya / caturthī tānākārān sthāpayitvā //
王疏:△安立差別門者,謂若處顯示四句等所問義。如無常經說:若正觀者,一切觀色耶?設觀色者,一切正觀耶?應作四句,初句謂於受等四蘊無有常淨樂我顛倒增益,又觀彼為應知應斷(正觀非觀色)。第二句謂於色蘊有常淨樂我顛倒增益,又觀彼為不應知不應斷(觀色非正觀)。第三句謂於色蘊無有常淨樂我顛倒增益,又觀彼為應知應斷(正觀即觀色)。第四句謂於受等四蘊有常淨樂我顛倒增益,又觀彼為不應知不應斷(非觀色非正觀)。如因色作四句,如是因受等一切處應廣說。乃至說言若所作已辦者,一切自謂不受后有耶?設自謂不受后有者,一切所作已辦耶?此應作四句。初句謂諸異生,乃至命終恆行妙行(所作已辦,非謂不受后有)。第二句謂斷見者(非所作已辦, 自謂不受后有)。第三句謂無學(所作已辦,不受后有)。第四句謂除上爾所相(非所作已辦,非不受后有。即諸異生,非恆行妙行,亦不住斷見。又諸有學,彼不自謂所作已辦故,遠離斷常見故,猶受餘有故)。九安立差別門。就二二法,顯示異同,相即相離,辨其差別,令義明了,不生誤解,不起淆亂,名安立差別門。經中依此施設,即此門收。
10)理趣門者,謂若處顯示六理趣義。 何等為六?一、真義理趣。二、證得理趣。三、教導理趣。四、離二邊理趣。五、不思議理趣。六、意樂理趣。如是六種,前三如其次第,應隨後三決了。nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate - tattvārthanayena prāptinayena deśanānayenāntadvayavivarjanānayenācintyanayenābhiprāyanayena ca / eṣāṃ ca ṣaṇṇāṃ nayānāṃ pūrvakāstrayo nayā uttaraistribhirnayairyathākramamanugantavyāḥ /
如愛味經中,佛告諸比丘:於色有味,乃至廣說。此中,顯示由遠離增益、損減二邊理趣,決了真義理趣。tadyathāsvādanasūtre - asti bhikṣavaḥ rūpe āsvāda ityevamādināpavādāntaṃ samāropāntaṃ ca varjayitvā tattvārthanayo 'bhidyotitaḥ /
有味、有患、有出離者,顯離損減邊。 astyāsvāda ādīnavo niḥsaraṇamityanenāpavādānto varjitaḥ,
於色乃至於識者,顯離增益邊,由顯示染污、清淨,唯依諸蘊,不依我故。rūpe yāvadvijñāna ityanena samāropāntaḥ, skandhamātre saṃkleśo vyavadānaṃ cānātmanīti pradarśayatā
乃至告諸比丘:我自證知由此故,乃至已證覺無上正等菩提者,顯由不思議理趣,決了證得理趣。此顯真證內自所受故。如是一切經,皆是教導理趣,應隨意樂理趣決了。謂依所遍知事、所遍知義、遍知、遍知果、彼證受,意樂說此經。yāvaccāhaṃ bhikṣavaḥ yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamityanena prāptinayo 'cintyanayena paridīpitaḥ, pratyātmavedanīyādhigamasūcanāt / sarvamevedaṃ sūtraṃ deśanānayaḥ / sa cābhiprāyeṇānugantavyaḥ / sa parijñeyaṃ vastu, parijñeyamartham, parijñām, parijñāphalam, tatpravedanāṃ cābhipretyedaṃ sūtraṃ bhāṣitamiti /
所遍知事者,謂色等。 tatra parijñeyaṃ vastu rūpādikam /
所遍知義者,謂有味等,由此差別義遍知色等事故。parijñeyo 'rtha āsvādādikaḥ, tena prakāreṇa tasya rūpādikasya vastunaḥ parijñānāt /
遍知者,謂於五取蘊,由如是三轉如實遍知。parijñaiṣāṃ pañcānāmupādānaskandhānāmevaṃ triparivartena yathābhūtaparijñānam /
遍知果者,謂從此諸天世間乃至并天人皆得解脫,乃至極解脫。parijñāphalamasmāt sadevakāllokādyāvat sadevamānuṣāyāḥ prajñāyā vimuktiryāvadvipramuktiḥ /
彼證受者,謂自證知我已證覺無上正等菩提。tatpravedanānuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamiti //(Abhidh-s-bh 145)
王疏:△理趣門者,謂若處顯示六理趣義。何等為六?一真義理趣,二證得理趣,三教導理趣,四離二邊理趣,五不思議理趣,六意樂理趣。如是六種,前三如其次第,應隨后三決了。如愛味經中,佛告諸比丘:於色有味,乃至廣說。此中顯示由遠離增益損減二邊理趣,決了真義理趣。有味、有患、有出離者,顯離損減邊;於色乃至於識者,顯離增益邊。由顯示染污清淨,唯依諸蘊,不依我故。乃至告諸比丘:我自證知,由此故,乃至已證覺無上正等菩提者,顯由不思議理趣,決了證得理趣,此顯真證內自所受故。如是一切經,皆是教導理趣,應隨意樂理趣決了。謂依所遍知事、所遍知義、遍知、遍知果,彼證受意樂說。此經所遍知事者,謂色等。所遍知義者,謂有味等,由此差別義,遍知色等事故。遍知者,謂於五取蘊,由如是三轉如實遍知。遍知果者,謂從此諸天世間乃至并天人皆得解脫乃至極解脫。彼證受者,謂自證知我已證覺無上正等菩提。
十理趣門。真義離二邊,離二邊故真義顯,故依離二邊理趣,而真義決了。證得超乎思議,離言語道,絕尋思路,而后證得真義,故依不思議理趣,而證得理趣決了。教導依於意樂,由意樂而起教導,故依意樂理趣,而教導理趣決了。有味、有患、有出離,顯離損減邊者,味謂愛味,於五取蘊染著是雜染。患謂厭患,於彼不愛。出離謂於彼解脫是清淨。有染有淨·,故離損減。諸斷見者,彼不承認世出世間因果事故。遍知,謂於五取蘊,由如是三轉如實遍知者,如實遍知,即是遍知自性。如是三轉,謂遍知有味雜染為初轉;遍知有患出離清淨為二轉;遍知五蘊雜染清淨二所依事為三轉。解脫有餘依解脫,解脫煩惱故。極解脫無餘依解脫,并解脫苦故。初六種釋決擇,就二乘理趣說,故云解脫智見。此中兼就大乘理趣說,故證覺無上正等菩提。一切教導,皆為有情證得真義,故前四理趣,所攝一切經,皆是教導理趣。應隨意樂理趣決了也。
11)遍知等門者,謂若處顯示依真實相宣說遍知相義、永斷相義、作證相義、修習相義。
即此真實相等品類差別相義、能依所依相屬相義、遍知等障礙法相義、遍知等隨順法相義、於不遍知等及遍知等過失功德相義。此亦如愛味經廣說。parijñādimukhaṃ yatra tattvalakṣaṇamāramya parijñālakṣaṇena, prahāṇalakṣaṇena, sākṣātkriyālakṣaṇena, eṣāmeva tattvalakṣaṇādīnāṃ prakārabhedalakṣaṇena, āśrayāśritasaṃvandhalakṣaṇena, parijñādīnāmāntarāyikadharmalakṣaṇena, āmulomikadharmalakṣaṇena, aparijñādiṣu cādīnavānuśaṃsālakṣaṇena cārtho nirdiśyate / tadyathātraivāsvādanasūtre /
真實相者,謂取蘊所攝苦諦相。tatra tattvalakṣaṇam upādānaskandhasaṃgṛhītaduḥkhasatyam /
遍知相者,謂即於此有味等如實知。parijñālakṣaṇaṃ tasyaivāsvādādinā yathābhūtaṃ, parijñānam /
永斷相、作證相者,謂從一切世間得解脫,由永斷諸障,證得轉依故。prahāṇalakṣaṇaṃ sākṣātkriyālakṣaṇaṃ ca sarvasmāllokādvimuktiḥ, āvaraṇaprahāṇe nāśrayaparivṛttisākṣātkaraṇāt
修習相者,謂離顛倒心,多修習住。bhāvanālakṣaṇaṃ viparyāsāpagatena cetasā bahulavihāraḥ /
品類差別相者,真實相有五種差別,謂色乃至識。prakārabhedalakṣaṇam - tattvalakṣaṇasya pañcadhā bhedo rūpaṃ yāvadvijñānamiti /
遍知相有三種差別,謂味由味故,乃至出離由出離故,如實知。parijñālakṣaṇasya tridhā bheda āsvādaṃ cāsvādayato yāvanniḥsaraṇaṃ ca niḥsarato yathābhūtaṃ prajānāti /
永斷相、作證相,各有二種差別,謂煩惱解脫、苦解脫。prahāṇalakṣaṇasya sākṣātkriyālakṣaṇasya dvidhā bhedaḥ kleśavimuktirduḥkhavimuktiśca /
從此諸天世間乃至并天人皆得解脫者,顯煩惱解脫。為顯此差別義故,次說出離言。何以故?由餘經言:出離云何?謂若於是處,貪欲永滅,貪欲永斷,超過貪欲故。如是由能生未來苦煩惱得離繫故,苦亦解脫。為顯此差別義故,次說離繫縛極解脫。tatra sadevakāllokād yāvat sadevamānuṣāyāḥ prajāyā vimuktiḥ kleśebhyo vimokṣādata eva tadviśeṣaṇārthamāha niḥsṛta iti / tadyathā hyanyatra sūtre - niḥsaraṇaṃ katamadbhayaḥ / chandarāgavinayaḥ chandarāgaprahāṇaṃ chandarāgasamatikrama ityuktam / evam anāgataduḥkhābhinirvartaka kleśavisaṃyoge sati duḥkhādapi vipramukto bhavatīti viśeṣaṇārthamāha - visaṃyukto vipramukta iti /
修習相有二種差別,謂見道、修道。離顛倒心者,顯示見道。多修習住者,顯示修道。bhāvanālakṣaṇasya dvidhā bhedo darśanamārgo bhāvanāmārgaśca / tatra viparyāsāpagatena cetaseti darśanamārgaṃ darśayati, bahulaṃ vyahārṣamityanena bhāvanāmārgam /
能依所依相屬相者,謂顯示真實相等,為後後所依性。āśrayāśritasaṃbandhalakṣaṇaṃ tatvalakṣaṇādīnāmuttarottarāṇāmāśrayatvasūcanāt /
遍知等障礙法相者,謂如是三轉不如實知。parijñādīnāmāntarāyikalakṣaṇamevaṃ triparivartena yathābhūtamaparijñānam /
遍知等隨順法相者,謂觀察如所安立色等法中味等相。anulomikalakṣaṇaṃ yathāvyavasthānameṣāmeva rūpādīnāmāsvādādito vicāraṇā /
於不遍知等過失相者,謂不解脫,乃至不證覺無上正等菩提。與此相違,名於遍知等功德相。 aparijñānādīnavalakṣaṇamavimuktiryāvadanuttarāyāḥ samyaksaṃbodherasaṃbodhaḥ / viparyayādanuśaṃsalakṣaṇaṃ veditavyamiti //
王疏:△遍知等門者,謂若處顯示依真實相,宣說遍知相義、永斷相義、作證相義、修習相義、屬此真實相等品類差別相義、能依所依相屬相義、遍知等障礙法相義、遍知等隨順法相義、於不遍知等及遍知等過失功德相義。此亦如愛味經廣說。真實相者,謂取蘊所攝苦諦相。遍知相者,謂即於此有味等如實智。永斷相、作證相者,謂從一切世間得解脫,由永斷諸障證得轉依故。修習相者,謂離顛倒心,多修習住。品類差別相者,真實相有五種差別,謂色乃至識。遍知相有三種差別,謂味,由味故,乃至出離, 由出離故,如實知。永斷相作證相各有二種差別,謂煩惱解脫、苦解脫。從此諸天世間,乃至并天人皆得解脫者,顯煩惱解脫。為顯此差別義故,次說出離言,何以故?由餘經言,出離云何?謂若於是處,貪欲永滅,貪欲永斷,超過貪欲故。如是由能生未來苦煩惱,得離繫故,苦亦解脫。為顯此差別義故,次說離繫縛極解脫。修習相有二種差別:謂見道修道。離顛倒心者,顯示見道。多修習住者,顯示修道。能依所依相屬相者,謂顯示真實相等為后后所依性。遍知等障礙法相者,謂如是三轉,不如實知。遍知等隨順法相者,謂觀察如所安立色等法中味等相。於不遍知等過失相者,謂不解脫,乃至不證覺無上正等菩提。與此相違,名於遍知等功德相。
十一遍知等門共有十門,依此十門釋經義故。此經本文具云: 佛告比丘,於色有味有患有出離,於受想行識有味有患有出離。味由味故,患由患故,出離由出離故,如實遍知,離顛倒心,多修習住。從此諸天世間,乃至并天人皆得解脫出離,離繫縛極解脫。由此故,我自證知,我已證覺無上正等菩提。上已依六理趣門釋此經,此復由遍知等十門釋此經,中間遍知等相如論具釋。於中真實相,謂五取蘊苦諦相者,依他起性有漏有取宜非真實。此云爾者,一切諸法本性無真實,無不真實,所以有真不真者,唯在知之實與不實耳。如能如理如量而知,即一切諸法,無不真實者也。住彼性故,絕對待故。故五取蘊苦諦,即真實相。於苦故遍知,於集故永斷,於滅故作證,於道故修習。此中從一切世間得解脫,合說永斷作證者,集斷故解脫,於彼集斷,即於彼滅證,二事一時,故云由永斷諸障證得轉依故。能依所依相屬相,謂顯示真實相等,為后后所依性者,五蘊為總所依,有后愛味等,乃至證得無上正等覺故。次味等為遍知等依,修習為解脫等依。一切后后,依於前前也。其遍知等,能障礙法相,於不遍知等過失相者,與隨順相功德相,相違即是,更不見於經文,影略說故。餘文易了;更不重釋。依是多門,釋諸經義可謂周盡無餘,軌律精嚴極也。
12)力無力門者,謂若處顯示諸一一句皆有功能。若不說一句,義即不了。如緣起經說:此有故彼有,此生故彼生,所謂無明緣行等。如是諸句一一皆有功能,如前緣起相中說。balābalamukhaṃ yatraikena padenānucyamānenāyamartho na gamitaḥ syāditi pratyekaṃ sarveṣāṃ padānāṃ sāmarthya pradarśyate / tadyathā pratītyotpādasūtre 'smin satīdaṃ bhavatyasyotpādādidamutpadyate, yadutāvidyāpratyayāḥ saṃskārā ityevamādi, eṣāṃ ca padānāṃ pratyekaṃ sāmarthya pūrvavadveditavya yathā pratītyasamutpādasya lakṣaṇanirdeśe //(Abhidh-s-bh 146)
王疏:△力無力門者,謂若處顯示,諸一一句皆有功能,若不說一句,義即不了。如緣起經說:此有故彼有,此生故彼生,所謂無明緣行等。如是諸句,一一皆有功能,如前緣起相中說。
十二力無力門。此顯經說曾無廢詞,諸一一句,於全經中,皆有功能故。設缺一句,義不顯了,此舉緣起經為例。前本事分三法品緣起相中說,此有故彼有者,顯無作緣生義;此生故彼生者,顯無常緣生義;無明緣行等者,顯勢用緣生義;如彼廣說。此有彼有,此生彼生等,義各有歸,非為重復。有則有力,無則無力,餘例應知。
13)別別引門者,謂若處顯示先標經一句,後以無量義門廣釋。如經言:若比丘成就六法,尚能口風吹碎高廣大雪山王,況無明死屍。何等為六?若諸比丘心生善巧,乃至方便善巧。pratyāhāramukhaṃ yatra sūtrasyaikaṃ padaṃ gṛhītvā vistareṇārthaḥ pratinirdiśyate / tadyathā ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimavantamapi parvatarājaṃ mukhavāyunā cālayet, kaḥ punarvādaḥ savāsanāyā avidyā[yā]ḥ / katamaiḥ ṣaḍbhiḥ /
云何比丘心生善巧?所謂比丘離欲惡不善法,乃至第四靜慮具足住,如是比丘心生善巧。 iha bhikṣavo bhikṣuścittasyotpādakuśalo bhavati iha bhikṣurviviktaṃ kāmair yāvac caturthadhyānamupasaṃpadya viharati / evaṃ hi bhikṣuś cittasyotpādakuśalo bhavati /
云何比丘心住善巧?所謂比丘善修習故,所有順退分靜慮轉為順住分,如是比丘心住善巧。kathaṃ ca bhikṣuścittasya sthitikuśalo bhavati / iha bhikṣurāsevanānvayādyaddhānabhāgīyaṃ dhyānaṃ tat sthitibhāgīyaṃ karoti / evaṃ bhikṣuḥ sthitikuśalo bhavati /
云何比丘心起善巧?所謂比丘善修習故,所有順住分靜慮轉為順勝進分,如是比丘心起善巧。kathaṃ ca bhikṣurvyutthānakuśalo bhavati / iha bhikṣurāsevanānvayādyatsthitibhāgīyaṃ dhyānaṃ tadviśeṣabhāgīyaṃ karoti / evaṃ hi bhikṣurvyutthānakuśalo bhavati /
云何比丘生長善巧?所謂比丘未生善法方便令生,乃至廣說二正斷,如是比丘生長善巧。 kathaṃ ca bhikṣurāyakuśalo bhavati / iha bhikṣuranutpannānāṃ kuśalānāṃ dharmāṇāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurāyakuśalo bhavati /
云何比丘損減善巧?所謂比丘已生惡法方便令斷,乃至廣說二正斷,如是比丘損減善巧。kathaṃ ca bhikṣurapāyakuśalo bhavati / iha hi bhikṣurutpannānāṃ pāpakā nāmakuśalānāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurapāyakuśalo bhavati /
云何比丘方便善巧?所謂比丘欲三摩地斷行成就修如意足,乃至廣說四如意足。如是比丘方便善巧。
kathaṃ hi bhikṣurupāyakuśalo bhavati / iha hi bhikṣuś chandasamādhipradhānasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayatīti vistareṇa catvāra ṛddhipādāḥ / evaṃ hi bhikṣurupāyakuśalo bhavatīti //
王疏:△別別引門者,謂若處顯示,先標經一句,后以無量義門廣釋。如經言:若比丘成就六法,尚能口風吹碎高廣大雪山王,況無明死尸。何等為六?若諸比丘,心生善巧,乃至方便善巧,云何比丘心生善巧?所謂比丘離欲惡不善法,乃至第四靜慮具足住,如是比丘心生善巧。云何比丘心住善巧?所謂比丘善修習故,所有順退分靜慮轉為順住分,如是比丘心住善巧。云何比丘心起善巧,所謂比丘善修習故,所有順住分靜慮轉為順勝進分,如是比丘心起善巧。云何比丘生長善巧,所謂比丘未生善法方便令生,乃至廣說二正斷,如是比丘生長善巧。云何比丘損減善巧?所謂比丘已生惡法,方便令斷,乃至廣說二正斷,如是比丘損減善巧。云何比丘方便善巧?所謂比丘欲三摩地,斷行成就,修如意足,乃至廣說四如意足,如是比丘方便善巧。
十三別別引門。先標經一句,后別別引發諸句。如此經先標成就六法功能,次出六法,后依六法一一別釋,故名別別引門。此例最多,經文易解,故不重釋。口風喻智慧,山王喻我慢,無明即死尸,名無明死尸,或無明所起之根身,名無明死尸。不載聖道,名為死尸。
14)引發門者,謂若處顯示一一句中宣說四句,是一一句復分四句,如是展轉無邊引發。abhinirhāramukhaṃ yatra pratipadaṃ catuṣkādibhirnirdiśyate / teṣvapi catuṣkādiṣvekaikaṃ padamaparaiś catuṣkādibhiraparyanto hi nirhāro veditavyaḥ /
如引佛經言:諸菩薩有四種淨修菩提法,一者、善修空性。二者、於諸眾生心無罣礙。三者、常攝利益諸菩薩眾。四者、以無染心廣開法施。tadyathā buddhākṣepasūtre - catvāra
ime bodhisattvānāṃ bodhipariśodhakā dharmāḥ - śūnyatābhāvanā, sarvasattveṣvapratihatacittatā, bodhisattvānāṃ nityaṃ hitopasaṃharaṇatā, nirāmiṣeṇa cittena dharmadānasaṃprakāśanatā ceti /
如是四法於自利利他門淨修菩提,為欲對治四種所治障故。何等為四?一、貪著定味。二、瞋恚。三、慢。四、愛著利養。又有差別,初顯煩惱斷對治,餘顯遠離下劣乘。 catuṣkaḥ svārtha paramārtha cārabhya bodhipariśodhanāya caturvipakṣapratipakṣeṇa veditavyaḥ / catvāro vipakṣāḥ - samāpattyāsvādanā, vyāpādaḥ, mānaḥ, tṛṣṇā ca lābhasatkāre //aparaḥ paryāyaḥ - prathamena dharmeṇa kleśaprahāṇapratipakṣaḥ /
由諸菩薩三種因緣遠下劣乘,一、攝受一切有情。二、已入法者令成熟。三、未入法者令入正法。
śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ bodhicittena sarvasattvopādānataḥ, avatīrṇaparipācanataḥ, anavatīrṇāvatāraṇataśca //
又有差別,初顯智資糧,餘顯福資糧。此三差別者,攝受成熟令入三門,各能生長勝品福故。aparaḥ paryāyaḥ - prathamena jñānasaṃbhārastribhiḥ puṇyasaṃbhāraḥ paridīpitaḥ, upādānaparipācanāvatāraṇaiḥ, pratyekaṃ puṇyaviśeṣaprasavanataḥ //(Abhidh-s-bh 147)
又由二緣差別,一、由意樂,謂慈心俱。二、由正行,謂說證教二行。punardvābhyāṃ kāraṇābhyāmāśayataśca maitracittatayā, pratipattitaścādhigamāgamopadeśābhyām /
又諸菩薩成就四法能修空性,一者、於內心無動搖。二者、信解擇力所持。三者、於一切法如實通達。四者、解脫一切障。caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ śūnyatāṃ bhāvayanti - adhyātmaṃ cittāvikaṃpanatayādhimuktipravicayabalādhānatayā, sarvadharmāṇāṃ yathātmyaprativedhataḥ, sarvāvaraṇavimokṣataśca /
如是四法顯修所依及修差別,以何為依?謂靜慮波羅蜜多。云何修差別?一、由異生道,謂聞思力所持。二、由學道,謂達諸法實性。三、由無學道,謂脫一切障。yadāśritya yathā ca bhāvayanti tadetena paridīpitam / kimāśritya / dhyānapāramitām / kathaṃ bhāvayanti / pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca //
又諸菩薩成就四法,於諸有情心無罣礙。一者、修慈。二者、不毀正行。三者、不分別相。四者、堪忍劬勞。如是四法顯所依及無罣礙心差別,誰為所依?謂過去生所修慈。caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ sarvasattveṣvapratihatacittā bhavanti maitrībhāvanayā, pratipatyavikopanatayā, nimittāvikalpanatayā, khedasahiṣṇutayā ca / atrāpi yadāśritya yathā cāpratihatacittā bhavanti tatparidīpitaṃ bhavati / kimāśritya / paurvajanmikīṃ maitrībhāvanām /
云何無罣礙心差別?謂於住邪行所心無違毀,於怨家所不分別怨相,為利益他精勤無懈。kathamapratihatacittā bhavanti / mithyāpratipattisthiteṣu svacitāvikopanataḥ, apakāriṣvapakāranimittāvikalpanataḥ, parahitārthaṃ vyāyāmāparikhedataśca //
又諸菩薩成就四法,常能攝益諸菩薩眾。一者、不自稱量。二者、正教誨轉。三者、柔和易可共住。四者、精勤承事供養。如是四法顯示所依及攝益差別。何等為依?謂摧伏憍慢。caturbhir dharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṃ nityaṃ hitamupasaṃharanti - ātmanaḥ paritulanatayā, samyagavavādapravartanatayā, saurabhyasukhasaṃvāsanatayā, pūjālābhasatkāraparicaryopasaṃharaṇatayā ca / atrāpi yadāśritya yathā copasaṃharati tatparidīpitam / kimāśritya / nihatamānatām /
云何攝益差別?謂後所說三句,於劣等勝三種菩薩所如其次第。kathamupasaṃharati / yathoktaṃ tribhiḥ prakārairhīnasamaśiṣṭānāṃ bodhisattvānāṃ yathākramam //
又諸菩薩成就四法,能無染心廣開法施。一者、善達障難。二者、善能除遣愚癡沈沒。三者、歡喜攝受。四者、愛樂為依怙法。如是四法顯示所依及廣開法施差別。何等為依?謂善通達利養恭敬是障難法。caturbhirdharmaiḥ samanvāgatā bodhisattvā nirāmiṣeṇa cittena dharmadānaṃ saṃprakāśayanti - antarāyasukhaprativedhatayā, mohalayāpanayanakauśalyatayā, nāthakaradharmārāmatayā ca / atrāpi yadāśritya / yathā ca saṃprakāśayanti tatparidīpitam / kimāśritya / lābhasatkārasyāntarāyakaratvaprativeghatām /
云何廣開法施差別?謂示現、教導、讚勵、慶喜。示現者,於愚癡沈沒。教導、讚勵者,於著放逸自輕下劣。慶喜者,於正行圓滿,由性愛樂法故。如是前四句中,一一句復引發四句差別,如是等名引發門。kathaṃ saṃprakāśayanti / saṃdarśanato mūḍhānām, samādāpanataḥ samuttejanataśca pramādasaṅgānātmaparibhavena vā līnānām, saṃpraharṣaṇataḥ samyakpratipannānām, prakṛtyaiva ca dharmārāmatayā / prathamasyānyacatuṣkaḥ padaprabhedādibhirnirhāro veditavyaḥ //(Abhidh-s-bh 148)
王疏:△引發門者,謂若處顯示一一句中宣說是句。是一一句,復分四句,如是展轉,無邊引發。如引佛經言:諸菩薩有四種淨修菩提法,一者善修空性,二者於諸眾生心無掛礙,三者常攝利益諸菩薩眾,四者以無染心,廣開法施。如是四法,於自利利他門淨修菩提,為欲對治四種所治障故。何等為四?一貪著定味,二嗔恚,三慢,四愛著利養。又有差別:初顯煩惱斷對治,餘顯遠離下劣乘。由諸菩薩,三種因緣,遠下劣乘:一攝受一切有情,二已入法者令成熟,三未入正法者令入正法。又有差別:初顯智資糧,餘顯福資糧。此三差別者,攝受成熟令入三門,各能生長勝品福故。又由二緣差別,一由意樂,謂慈心俱。二由正行,謂說證教二行(上來三復次,總釋四法,於自利利他門,淨修菩提。初對治四障,修空,治定味。於眾生無礙,治嗔恚。攝益菩薩,治慢。無染法施,治利養。二治煩惱遠劣乘,修空,治煩惱,餘三遠離劣乘。三修二資糧,初三別故。攝受謂於眾生無礙,成熟謂攝益菩薩,令入謂無染法施。又二緣差別者,即后三法二緣差別,意樂第二句,正行三四兩句。三句證行, 四句教行故)。又諸菩薩成就四法,能修空性:一者於內心無動搖,二者信解擇力所持,三者於一切法如實通達, 四者解脫一切障。如是四法,顯修所依,及修差別。以何為依?謂靜慮波羅蜜多。云何修差別?一由異生道,謂聞思力所持。二由學道、謂達諸法實性。三由無學道,謂脫一切障(自下別釋四法,各由四法而修,此初法修因)。又諸菩薩,成就四法,於諸有情,心無掛礙。一者修慈,二者不毀正行,三者不分別相,四者堪忍劬勞。如是四法,顯所依及無掛礙心差別。誰為所依?謂過去生所修慈。云何無掛礙心差別?謂於住邪行所,心無違毀,於怨家所,不分別怨想,為利益他,精勤無懈(次成就四法,於諸有情,心無掛礙,於住邪行,心無違毀,名不毀正行者,正行不毀他,不與他違諍,大量包容,以德化之,令歸正道。所謂以善養人者也。否則毀他反自毀正行也)。又諸菩薩,成就四法,常能攝益諸菩薩眾。一者不自稱量,二者正教誨轉,三者柔和易可共住,四者精勤承事供養。如是四法,顯示所依及攝益差別。何等為依,謂摧伏驕慢。云何攝益差別?謂后所說三句,於劣等勝三種菩薩所知,如其次第(三成四法攝益菩薩,摧伏驕慢,故不自稱量。於劣,教誨;於等,柔和共住;於勝,承事供養)。又諸菩薩,成就四法,能無染心廣開法施:一者善達障難,二者善能除遣愚痴沉沒,三者歡喜攝受,四者愛樂為依怙法。如是四法,顯示所依,及廣開法施差別。何等為依?謂善通達利養恭敬,是障難法。云何廣開法施差別?謂示現教導贊勵慶喜。示現者,於愚痴沉沒。教導贊勵者,於著放逸自輕下劣。慶喜者,於正行圓滿,由性愛樂法故(四成四法無染法施。於中示現,謂神通示現,愚痴故不信,示現令信,故能除痴。沉沒故心不向往,示現勝境,令起欣向,故去沉沒。著放逸者,教導之。自輕下劣者,贊勵之。是為歡喜攝受。餘文易了)。如是前四句中,一一句復引發四句差別。如是等名引發門。
十四引發門。此與別別引門大同小異。大同者,先總后別,以別釋總。小異者,別別引門,但以后文,別釋前法。此引發門,每一法中,又引多法。此中但以四四引發為例,當知亦有二二、三三、四四、五五、六六等引發。上來總是十四門辨釋決擇。經由如是十四門說,故即以十四門釋之。知其法門,即得經義也。
〇祕密決擇者,謂說餘義名句文身隱密轉變,更顯餘義。abhisandhiviniścayaḥ katamaḥ / uktādanyo 'rthaḥ / nāmapadavyañjanakāyānāṃ channasyābhisandheḥ anyārthābhivyañjane vipariṇāmaḥ //(Abhidh-s 107)
如經言:逆害於父母,王及二多聞,誅國及隨行,是人說清淨。yathoktaṃ sūtre /mātaraṃ pitaraṃ hatvā rājānaṃ dvau bahuśrutau / rāṣṭraṃ sānucaraṃ hatvā naro viśuddha ucyate
△今此頌中,詮表世間共可極重罪惡文字轉變密顯餘清淨義。何等世間共可極重罪惡?謂逆害尊人及大眾。尊人有二,一、別。二、共。共又二種,一、護世間。二、應供養。別亦二種,謂父及母。護世間者,謂王。應供養者,謂多聞梵志世間共許最清淨故。若總殺害,名逆尊人。若誅國人及隨行畜生,名害大眾。顯此義者名詮表世間共可極重罪惡文字。mātaraṃ pitaraṃ hatvā ityasyāṃ gāthāyāṃ loke yadatyarthamavadyaṃ pātakaṃ tadabhidhāyīnyakṣarāṇyetāni viśuddhau pariṇāmitāni / kiṃ ca loke 'tyarthamavadyaṃ saṃmatam / gurujanaghāto mahājanaghātaśca / sa punargurujano dvividhaḥ pratiniyato loka[sādhāraṇaśca] / lokasādhāraṇo 'pi punardvividhaḥ - paripālako dakṣiṇīyaśca / tatra pratiniyato gurujano mātā pitā ca, pālako rājā, dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṃ śuddhatarasamatatvāt / tadeṣāṃ sarveṣāṃ ghāto gurujanaghāta ityucyate / mahājanaghāto rāṣṭrasya sānucarasya ghātaḥ / anucarāḥ punaḥ gavāśvamahiṣoṣṭrādayo veditavyāḥ //
△云何轉此文字密顯淨義?謂逆害父母等言,轉變密顯永斷愛等餘義故。所以者何?若愛、若業、若有取識、戒見二取、眼等六處,及所行境,如其次第,名母父等,法相似故。愛為發因,業為生因,由此能殖習氣、種子,類世間父。由此二因,令有取識流轉不絕。kathaṃ punaretānyakṣarāṇi viśuddhau pariṇāmyante / mātrādighātavacanasya tṛṣṇādiprahāṇapariṇāmanādyathākramaṃ tṛṣṇām, karmabhavam, sopādānaṃ vijñānam, dṛṣṭiśīlavrataparāmarśadvayam, ṣaḍāyatanaṃ ca sagocaramadhikṛtya mātrādayo draṣṭavyāḥ, tatsādharmyāt / tatra tṛṣṇā nirvṛttihetuḥ / karmabhava utpattihetuḥ / sa ca bhāvanābījāghānayogena pitṛbhūto draṣṭavyaḥ / ābhyāṃ hetubhyāṃ sopādānaṃ vijñānaṃ pravartate /
於流轉時,雖求解脫。然由二種非方便法障解脫得,謂妄計度清淨最勝戒見二取,猶如世間多聞梵志恒妄計著最勝清淨。tasyaivaṃ pravartamānasya satyapi mokṣābhilāṣe mokṣaprāptivighnakarāvanupāyāgraśuddhipratyāyakau parāmarśau / śrotriyasādharmyamanayoretadeva veditavyaṃ yadutāgraśuddhayabhiniveśaḥ /
此有取識所依所緣六處境界,猶如世間國及隨行。若能永斷如是等法,當知是人最為清淨。tasyaiva punarvijñānasyāśrayālaṃbanabhāvena ṣaḍāyatanaṃ sagocaraṃ veditavyamiti //
王疏:〇秘密決擇者,謂說餘義名句文身,隱密轉變,更顯餘義。
第七秘密決擇:謂即經中以轉變字門密說餘義。恐諸初學,別生妄解,故於十四門釋決擇中,特決擇秘密。此初釋秘密決擇義,次下方是秘密經文,頌有三,長行有二,即別為五段。
〇如經言:逆害於父母、王及二多聞,誅國及隨行,是人說清淨。
△今此頌中,詮表世間共可極重罪惡文字,轉變密顯餘清淨義。何等世間共可極重罪惡?謂逆害尊人及大眾,尊人有二:一別、二共。共又二種:一護世間,二應供養。別亦二種:謂父及母。護世間者,謂王。應供養者,謂多聞梵志,世間共許最清淨故(梵志有多義,一梵謂寂靜,志求涅槃,名梵志。二梵謂淨,修淨行者,名為梵志。三梵謂梵天,敬信梵天者,名為梵志。初唯內法,次通內外,三唯外道。五印之制,王掌政治,,故護世間。梵志掌教化,故應供養)。若總殺害名逆尊人。若誅國人及隨行畜生,名害大眾。顯此義者,名詮表世間共可極重罪惡文字。云何轉此文字密顯清淨義?謂逆害父母等言,轉變密顯永斷愛等餘義故,所以者何?若愛、若業、若有取識、戒見二取、眼等六處、及所行境,如其次第,名父母等,法相似故。愛為發因,業為生因。由此能植習氣種子,類世間父等。由此二因,令有取識(王),流轉不絕。於流轉時,雖求解脫,然由二種非方便法,障解脫得,謂妄計度清淨最勝戒見二取。猶如世間多聞梵志,恆妄計著最勝清淨(由此可知,此之梵志唯屬外道)。此有取識(業報之主,名為心王,故喻王)。所依所緣六處(內六處)、境界(外六處),猶如世間國(六處)及隨行(境界)。若能永斷如是等法,當知是人,最為清淨。 苦因苦果,惑業及苦三種雜染,隨應所攝皆永斷故,人無餘滅,故最清淨。
〇又如經說:不信不知恩,斷密無容處,恒食人所吐,是最上丈夫。apicoktaṃ sūtre /aśraddho 'kṛtajñaśca sandhicchedī ca yo naraḥ / hatāvakāśo vāntāśaḥ sa vai uttamapuruṣaḥ //
△今此頌中,宣說世間極下劣義所有文字轉變密顯餘最上義。aśrāddhaścākṛtajñaścetyasyāṃ gāthāyāṃ hīnārthābhidhāyīnyakṣarāṇyuttamārthe paridīpitāni /
世間下劣凡有四種,謂意業下劣、身業下劣、語業下劣、受用下劣。 hīno loke caturvidhaḥ - manaskarmahīnaḥ kāyakarmahīno vākkarmahīna upabhogahīnaśca /
意業下劣復有二種,一者、不信善生相違,不信有後世等,不行施等故。二、不知恩順生不善,不顧往恩違越世理,起害母等所有惡行故。manaskarmahīnaḥ punardvividhaḥ kuśalapravṛttivailomyena cāśrāddhaḥ, paralokādyasaṃpratyayena dānādiṣvaprayogāt / akuśalapravṛttyānukūlyena cākṛtajñaḥ, yatropakārānapekṣitvena mātṛvadhādiduścarite nirmaryādatvāt /
身業下劣者,謂行竊盜,攻牆密處,最可輕賤,活命業故。kāyakarmahīnaścauraḥ saṃdhicchedakaḥ atyarthaṃ garhitajīvitatvāt /
語業下劣者,謂妄語等最可輕賤,於善眾中所不容故。vākkarmahīno mṛṣāvādādipradhānaḥ, tadrūpasya sabhādiṣu praveśābhāvāt /
受用下劣者,謂鬼犬鳥等好食所吐故。顯此義者名說世間極下劣義文字。upabhogahī naḥ śvā kā kaḥ preto vetyevamādikaḥ, charditabhakṣaṇāditi //(Abhidh-s-bh 156)
△云何轉此文字顯無上義?謂不信等言轉變密顯餘勝義故。kathaṃ punaretānyakṣarāṇyuttamārthe pariṇāmyante /
不信者,謂解脫智見,自現證故。aśrāddhādivacanānāmarhati pariṇāmanāt /
不知恩者,謂涅槃智,有為名恩,無為非恩。知非恩故,名不知恩。tatrāśrāddho vimuktijñānadarśanayogena svapratyayatvāt / akṛtajño 'saṃskṛtanirmāṇajñānāt /
斷密者,謂永斷後有續因煩惱故。saṃdhicchettā punarbhavapratisaṃdhihetukleśaprahāṇāt /
無容處者,謂於當來諸趣苦處不復生故。hatāvakāśa āyatyāṃ sarvagatiṣu duḥkhānabhinirvartanāt /
食吐者,謂於現法中雖假資具力暫持身,而於命財不生欣樂故。若能如是,是最上丈夫。vāntāśo dṛṣṭe dharme upakaraṇabalena kāyaṃ saṃdhā rayato 'pi bhogajīvitāśābhāvāditi //
王疏:〇又如經說:不信、不知恩,斷密、無容處,恆食人所吐,是最上丈夫。
△今此頌中,宣說世間極下劣義所有文字,轉變密顯餘最上義。世間下劣凡有四種:謂意業下劣、身業下劣、語業下劣、受用下劣。意業下劣復有二種:一者不信,善生相違,不信有后世等,不行施等故。二不知恩,順生不善,不顧往恩,違越世理,起害母等所有惡行故。身業下劣者,謂行竊盜,攻牆密處,最可輕賤活命業故。語業下劣者,謂妄語等,最可輕賤,於善眾中所不容故。受用下劣者,謂鬼犬烏等,好食所吐故。顯此義者,名說世間極下劣義文字。云何轉此文字顯無上義?謂不信等言,轉變密顯餘勝義。故不信者,謂解脫智見, 自現證故。不知恩者,謂涅槃智。有為名恩,無為非恩,知非恩故,名不知恩。斷密者,謂永斷后有續因煩惱故。無容處者,謂於當來諸趣苦處不復生故。食吐者,謂於現法中,雖假資具力暫持身,而於命財不生欣樂故(於食作厭逆想,如食所吐無欣樂故)。若能如是,是最上丈夫。 自證不由信,無為無有恩,斷密盡煩惱,無容處無生,食吐無愛著,超然上丈夫。
〇又如經說:覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。punaścoktaṃ sūtre /asāre sāramatayo viparyāse ca susthitāḥ / kleśena ca susaṃkliṣṭā labhante bodhimuttamām //
△此如前說,然其體性,謂諸菩薩依三摩地,由見、修二道,證大菩提。yathā coktam - asāre sāramataya iti / asyā gāthāyāḥ pūrvavadarthanirdeśo draṣṭavyaḥ / śarīraṃ punarasyāḥ samādhiṃ niśritya bodhisattvā darśanabhāvanāmārgābhyāṃ mahābodhiṃ spṛśantīti //
王疏:〇又如經說:覺不堅為堅,善住於顛倒,極煩惱所惱,得最上菩提。
△此如前說,然其體性,謂諸菩薩依三摩地(覺不堅為堅),由見修二道(見道善住於顛倒,修道極煩惱所惱),證大菩提。 前法品中,四秘密處,已釋密義轉變所以。此總釋體性,攝定慧見修道中。
〇又餘經說:菩薩摩訶薩成就五法施波羅蜜多速得圓滿。何等為五?一者、增益慳吝法性。二者、於施有倦。三者、憎惡乞求。四者、無暫少施。五者、遠離於施。api coktaṃ sūtre bodhisattvo mahāsattvaḥ pañcabhirdharmaiḥ samanvāgato dānapāra mitāyāṃ kṣipraṃ paripūriṃ labhate / katame pañca / mātsaryadharmatāmanuvṛṃhayati / dānena ca parikhidyate / yācanakaṃ ca dveṣṭi / na kiṃcit kadācid dadāti / dūre ca bhavati dānasya //
△增益慳吝法性者,謂由永斷慳吝隨眠并彼習氣,證得彼法性真如轉依故。mātsaryadharmatāmanuvṛṃhayatīti savāsanamātsaryānuśayaprahāṇena tattathatāśrayaparivṛttisākṣātkaraṇāt /
於施有倦者,謂為修施誓受長時難行苦行故。dānena ca parikhidyate, dīrghakālaṃ dānanimittaṃ paramaduṣkaraśramābhyupagamāt /
憎惡乞求者,謂欲其自取,厭彼乞求故。yācanakaṃ ca dveṣṭi, svayaṃ grāhābhirucitatayā yācanakaprātikūlyāt /
無暫少施者,謂一切時一切物施故。na kiṃcit kadāciddadāti, sarvasya vastunaḥ sarvadā dānāt /
遠離於施者,謂常遠離期報施等故。dūre ca bhavati dānasya, āsādyadānādiparivarjanāt //
王疏:〇又餘經說:菩薩摩訶薩成就五法,施波羅蜜多速得成圓滿。何等為五?一者增益慳吝法性,二者於施有倦,三者憎惡乞求,四者無暫少施,五者遠離於施。
△增益慳吝法性者,謂由永斷慳吝隨眠并彼習氣,證得彼法性真如轉依故(法性本有而今證得,由證得故,名為增益,異先本有而不知故)。於施有倦者,謂為修施,誓受長時難行苦行故。憎惡乞求者,謂欲其自取,厭彼乞求故。無暫少施者,謂一切時一切物施故。遠離於施者,謂常遠離期報施等故。 未人大地,未證法性,於施有相,有分別,有加行轉,分別此為施,此為慳,勤行施捨,愛樂乞求。如此施者,實未能得一切時一切施,又復未能遠離期望果報等也。已得無漏無分別施者,證施平等法性,即慳吝平等法性。二既平等,何憎何欣,始能永斷慳吝習氣,證彼轉依。又離加行,起念施等,本無我所,何須乞求,故能於一切時一切悉施。施已即是無所斯望。如是施者,施度速圓滿也。
〇又餘經說:菩薩摩訶薩成就五法名梵行者,成就第一清淨梵行。何等為五?一者、常求以欲離欲。二者、捨斷欲法。三者、欲貪已生即便堅執。四者、怖治欲法。五者、二二數會。punaścoktaṃ sūtre / bodhisattvo mahāsattvaḥ pañcadharmasamanvāgato brahmacārī bhavati parameṇa viśuddhena brahmacaryeṇa samanvāgataḥ // katame pañca // nānyatra maithunyānmaithunasya niḥsaraṇaṃ paryeṣate / maithunaprahāṇenopekṣako bhavati / utpannaṃ ca maithunarogamadhivāsayati / maithunapratipakṣeṇa ca dharmeṇottrasyati / abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate //
△成就第一清淨梵行者,謂出世間道。tatra parameṇa brahmacaryeṇa samanvāgata iti lokottareṇa mārgeṇetyarthaḥ /
常求以欲離欲者,謂即以此如實遍智永斷彼故,此如實遍智者,謂能通達此真如智。nānyatra maithunānmaithunasya niḥsaraṇaṃ paryeṣata iti tasyaiva yathābhūta parijñānena tatprahāṇāt / yathābhūtaparijñānaṃ punarasya tathatāpratibedhādveditavyam /
捨斷欲法者,謂恒觀察捨斷非梵行方便。 maithunaprahāṇenopekṣako bhavati, abrahmacaryaprahāṇopekṣaṇāt /
欲貪已生,即便堅執者,謂於內欲貪已生,即便堅執擯出於外。utpannaṃ ca maithunarāgamadhivāsayati, kāmarāgasyādhyātmamutpannasya bahiḥpravāsanāt /
怖治欲法者,謂說欲過患怖諸有情,立對治道拔濟一切。maithunapratipakṣeṇa ca dharmeṇottrasyati tatpratipakṣeṇa mārgeṇa sarvasattvottaraṇāya vyavasyatīti kṛtvā /
二二數會者,謂於染淨因果差別四真諦中,以世出世二道及奢摩他毘缽舍那二道,數數證會故。 abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate saṃkleśavyavada nadvayena phalahetubhedena catuḥsatyātmakena [śamathavipaśyanādvayena] punaḥ punar laukikalokottaramārgadvayaṃ samāpadyata iti kṛtvā //
王疏:〇又餘經說:菩薩摩訶薩成就五法,名梵行者,成就第一清淨梵行。何等為五?一者常求以欲離欲故,二者捨斷欲法,三者欲貪已生即便堅執,四者怖治欲法,五者二二數會。
△成就第一清淨梵行者,謂出世間道。常求以欲離欲者,謂即以此如實遍知,永斷彼故。此如實遍智者,謂能通達此真如智。捨斷欲法者,謂恆觀察捨斷非梵行方便。欲貪已生即便堅執者,謂於內欲貪已生,即便堅執擯出於外。怖治欲法者,謂說欲過患,怖諸有情,立對治道,拔濟一切。二二數會者,謂於染淨因果差別四真諦中,以世出世二道及奢摩他毗缽捨那二道,數數證會故。 證欲真如方能永斷欲法,是謂以欲離欲。證真如者,不見有欲是其所斷,亦不見聖道是其能斷,如此不斷而斷,名為永斷欲法。此二出世根本道也。三四世間加行道,有分別故,有厭怖故。二二數會,總說二道。二道之體,不離止觀,故云二二數會。 上來五段,釋秘密教義。攝大乘論復說菩薩十相修行六度密句,能殺生等十句密義,甚深佛法十句密義。彼依菩薩藏說,此依聲聞藏說。何以知者,彼論無性釋云:聲聞乘中亦說殺害於父母等秘密言詞,十利亦爾。故知二論所釋異經,即此了知二藏之中,均有秘密言詞。云何佛說如是秘密言詞耶?無性云:謂令說者易可安立,總括義故,易為他說。即此因故,能令聞者易可受持,資糧易滿。受持教故,易達法性。資糧滿故,得佛證淨,得大我故。法僧亦爾,并最勝故。由此證得現法樂住,覺知彼故。於智者前論議決擇,人聰敏數,為斯十義說秘密言。法品云:佛觀十利略說契經,無性復云:十利說秘密言者,佛為法主,於法自在,橫說豎說,正說反說,無不如意,故云易可建立,易為他說。說既如是,其受教者,知世語言,皆無定相,不可定執,但當達義,不可依文。由此於法,易可受持,資糧易滿,速達法性,於三寶所,咸得證淨。現法樂住,談論決擇,悅智者心,人聰睿數。由無所執,亦自於法得自在故。不然教者既以死法教人,學者復隨言執義,理為智障,更無離言察義之功,何能實證法性,乃至論議決擇等耶?故觀十利說秘密言,此即佛說依義不依語。何語不可依?無過於諸秘密言也。反是,世有以如來正法、菩提涅槃、真如法性、諸妙法名,秘詮世間極重罪惡,極下劣事者,狎侮聖言,又可依耶?佛既說依義不依語,同時又說依了義經不依不了義經。秘密之教,皆非了義,本論最后決擇,復以了義,顯不了義。誠以末法根劣,依語執義,恐其流於邪見僻執,猖狂妄行,沉沒三途,猶復以聖言為據,可愍可悲,故為顯說,意深遠矣。涅槃經言:摩訶衍者,亦是醍醐,亦是毒藥。凡經皆然,學者可不深思之哉!上來決擇分中論品已竟。 自下解釋名義,總結全論。
《瑜伽師地論.攝釋分》卷81:
云何攝釋?總嗢拕南曰:
體、釋、文、義、法、
起、義、難、次、師、
說眾、聽、讚佛、
略廣、學勝利。