《Ahirājasuttaṃ》(《蛇王經》
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
某時,世尊住在舍衛城祇樹給孤獨園中。
ekaṃ samayaṃ:「某時」
bhagavā:「世尊」
sāvatthiyaṃ:「於舍衛城」
viharati:「住、居住」
jetavane:「於祇樹林」
anāthapiṇḍikassa ārāme:「給孤獨長者的園林」
Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti.
當時,舍衛城裡有一位比丘被蛇咬而命終。
aññataro bhikkhu:「某位比丘」
ahinā:「被蛇(ahi)」
daṭṭho:「咬傷(daṃsati 的過去分詞)」
kālaṅkato hoti:「命終,去世」
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
於是多位比丘前往世尊處,頂禮後,在一旁坐下。
sambahulā bhikkhū:「多位比丘」
yena bhagavā tenupasaṅkamiṃsu:「他們前往世尊所在之處」
abhivādetvā:「頂禮後」
ekamantaṃ nisīdiṃsu:「在一旁坐下」
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato’’ti.
他們坐在一旁後,向世尊報告道:「大德!舍衛城有一位比丘被蛇咬而去世。」
etadavocuṃ:「這樣說」
idha:「這裡」
bhante:「大德」(對佛的尊稱)
‘‘Na hi nūna na ha nūna so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phari.
比丘們,那位比丘大概是未以慈心涵蓋四大蛇王族。
na hi nūna...:「想必是沒有…」
cattāri ahirājakulāni:「四大蛇王族」(ahi-rāja:蛇王,kula:族類)
mettena cittena:「以慈心」(mettā-citta)
phari:「涵蓋、遍滿(pharati 的過去式)」
Sace hi so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.
因為,比丘們,若那位比丘以慈心遍滿四大蛇王族,他就不會被蛇咬而死。
phareyya:「遍滿、涵蓋(optative 應然式,表示假設)」
kālaṅkareyya:「會命終(kālaṃ karoti 的應然式)」
Katamāni cattāri? Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ.
哪四種呢?
第一,毘樓博叉蛇王族;
第二,伊羅跋多蛇王族;
第三,遮毘耶子蛇王族;
第四,羯那瞿曇蛇王族。
katamāni cattāri?:「哪四種?」
Virūpakkhaṃ:「毘樓博叉」(八部天龍之一)
Erāpathaṃ:「伊羅跋多」(河神、龍族)
Chabyāputtaṃ:「遮毘耶子」
Kaṇhāgotamakaṃ:「羯那瞿曇」
Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari.
比丘們,那位比丘想必確實未以慈心遍滿這四大蛇王族。
imāni:「這些」(四族)
na... phari:「未曾涵蓋」
Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.
比丘們,若他曾以慈心遍滿這四大蛇王族,他就不會被蛇咬致死。
| 巴利詞 | 解釋 |
| ------------------------------- | ------------------- |
| ahi | 蛇 |
| rāja | 王(合為:ahi-rāja → 蛇王) |
| kula | 族、家族 |
| mettā | 慈(四無量心之一) |
| citta | 心、心念 |
| pharati / phari | 涵蓋、遍滿 |
| daṃsati / daṭṭho | 咬 / 被咬者(過去分詞) |
| kālaṅkato | 命終、去世者 |
| kālaṃ karoti / kālaṅkareyya | 使命終、死(應然式) |
‘‘Anujānāmi, bhikkhave, imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyā’’ti.
比丘們,我允許你們為了自我防護、自我守護、自我護咒,以慈心遍滿這四種蛇王族。
anujānāmi:「我允許」
cattāri ahirājakulāni:「四種蛇王族」
mettena cittena:「以慈心之心」
pharituṃ:「遍滿、涵蓋(infinitive)」
attaguttiyā:「為了自我防備(atta + gutti「防護」)」
attarakkhāya:「為了自我保護(rakkhā:守護)」
attaparittāya:「為了自我護咒(paritta:護咒)」
Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;
Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.
願我對毘樓博叉族具慈心,對伊羅跋多族亦具慈心;
願我對遮毘耶子族具慈心,對羯那瞿曇族亦具慈心。
me mettaṃ:「我對……具慈心」
Virūpakkhehi / Erāpathehi / Chabyāputtehi / Kaṇhāgotamakehi:「四蛇王族(工具格)」
Apādakehi me mettaṃ, mettaṃ dvipādakehi me;
Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.
我對無足者(如蛇)具慈心,對雙足者具慈心;
我對四足者具慈心,對多足者亦具慈心。
apādaka:「無足者(如蛇)」
dvipādaka:「二足者(如人、鳥)」
catuppada:「四足者(如狗、牛)」
bahuppada:「多足者(如蜈蚣)」
Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;
Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.
願無足者莫傷我,願雙足者莫傷我;
願四足者莫傷我,願多足者莫傷我。
mā... hiṃsi:「願……不傷我」(祈願式)
hiṃsati / hiṃsi:「加害、傷害」
maṃ:「我(受格)」
Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;
Sabbe bhadrāni passantu, mā kañci kiñci pāpamāgamā.
願一切眾生,一切有命者,一切有情者,皆得圓滿;
願一切眾生皆見吉祥,莫有任何人遭遇惡事。
sattā / pāṇā / bhūtā:「眾生、有命者、有情(常互通用)」
kevalā:「完全、一切」
bhadrāni passantu:「願見吉祥之事」
mā... pāpam āgamā:「願不遇惡事(pāpa:惡;āgamā:遭遇)」
Appamāṇo buddho, appamāṇo dhammo;
Appamāṇo saṅgho, pamāṇavantāni sarīsapāni.
佛無量,法無量;僧亦無量,然蛇類卻有限量。
appamāṇo:「無量的、不可測的」
pamāṇavantāni:「有量的、有界限的」
sarīsapāni:「爬行動物、蛇類」
Ahivicchikā satapadī, uṇṇanābhī sarabū mūsikā;
Katā me rakkhā katā me parittā.
蛇、毒蜥、百足、蜘蛛、水獺、老鼠,
我已設防,我已誦護,我已自護。
ahivicchikā:「蛇與毒蜥(毒蟲)」
satapadī:「百足者(蜈蚣)」
uṇṇanābhī:「蜘蛛」
sarabū:「水獺或鼬」
mūsikā:「老鼠」
rakkhā / parittā:「守護 / 護咒(kata:已作)」
Kataṃ me parittaṃ, paṭikkamantu bhūtāni;
Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna’’ti.
我的護咒已完成,願諸有情退去。
我敬禮世尊,禮敬七位正等正覺者。
paṭikkamantu:「願退去(第三人稱祈使語)」
bhūtāni:「有情、諸靈(亦含非人)」
namo:「禮敬」
sattannaṃ sammāsambuddhānaṃ:「七位正等正覺者」
《Ahirājasutta》的註釋(vaṇṇanā)
Sattame imāni cattāri ahirājakulānīti idaṃ daṭṭhavisāneva sandhāya vuttaṃ.
在第七經中說「這四種蛇王族」,這句是專就會咬人的毒蛇而言。
sattame:「第七(經)」
ahirājakulāni:「蛇王族」
daṭṭhavisāna(daṭṭha + visāna):被咬的毒;毒蛇
sandhāya:「指的是、針對…而言」
vuttaṃ:「被說」
Ye hi keci daṭṭhavisā, sabbete imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti.
凡是毒蛇,都隸屬於這四種蛇王族之內。
ye hi keci:「凡是……者」
daṭṭhavisā:「毒蛇」
abbhantaragatā:「隸屬其中」
imesaṃ catunnaṃ...:「這四種……的」
Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhaṇatthāya. Attaparittāyāti attano parittāṇatthāya.
「為了自我防備」(attaguttiyā)意即:為了保護自己;
「為了自我守護」(attarakkhāyā)意即:為了保護自身;
「為了自我護咒」(attaparittāyā)意即:為了自身的護佑。
gutti:「防衛、保護」
rakkhāṇa:「守護」
parittāṇa:「護咒、護佑」
Parittaṃ nāma anujānāmīti attho.
「我允許誦念護咒」即是指這段護咒(paritta)。
parittaṃ nāma:「所謂的護咒」
anujānāmi:「我允許」
attho:「意思是…」
Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi metiādimāha.
現在說明這段護咒應如何誦念,因此經文接著說「願我對毘樓博叉族具慈心」等語。
yathā... kātabbaṃ:「應當如何作(護咒)」
dassento:「作為示現、說明者」
ādimāha:「從“virūpakkhehi me mettaṃ”開始說」
Tattha virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo.
其中「毘樓博叉」是指屬於毘樓博叉龍族的蛇,其餘亦應以此方式理解。
virūpakkhehi:「由 virūpakkha 組成的族群(工具格)」
nāgakulehi:「龍族」
sesesu pi eseva nayo:「其他幾族(erāpatha 等)亦同理」
Apādakehīti apādakasattehi. Sesesupi eseva nayo.
「無足者」即指沒有足的眾生,其餘的「雙足者」「四足者」等亦應同樣理解。
apādakehi:「無足者」
sattehi:「眾生(工具格)」
eseva nayo:「理解方式相同」
Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ.
「一切眾生」這句,是在先前說了有對象的慈心之後,現在開始說無對象之慈心。
odissaka mettaṃ:「有特定對象的慈心」
anodissaka mettaṃ:「無特定對象的慈心」
kathetuṃ idam āraddhaṃ:「為了說明這點,這裡開始說」
Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva.
其中「眾生、有命者、有情者」這三詞都是人的別稱。
vevacanāni:「同義詞、別名」
puggala:「人、個體」
Bhadrāni passantūti bhadrāni ārammaṇāni passantu.
「願見吉祥」,是說:願他們見到吉祥的境界(所緣)。
ārammaṇāni:「所緣、對象」
bhadrāni:「吉祥的、美善的」
passantu:「願他們看見」
Mā kañci pāpamāgamāti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu.
「願無人遭逢惡事」是說:願惡事不臨及任何眾生。
mā... āgacchatu:「願不要來臨」
kañci sattaṃ:「任何眾生」
pāpakaṃ lāmakaṃ:「惡的、低劣的(事)」
Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā. Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo.
「佛無量」這句中的「佛」應該理解為佛的功德,這些功德是無量的;其餘「法」「僧」亦當如是理解。
buddhaguṇā:「佛的功德」
veditabbā:「應被理解為」
appamāṇā:「無量的、不可思量的」
Pamāṇavantānīti guṇappamāṇena yuttāni.
「有限量者」是指具有有限功德者(如蛇類)。
pamāṇavantāni:「具有限量者」
guṇappamāṇa:「功德的量」
Uṇṇanābhīti lomasanābhiko makkaṭako.
「蜘蛛」(uṇṇanābhī)是指腹部有毛的蛛形蟲。
lomasanābhiko:「有毛的腹部」
makkaṭako:「蜘蛛形昆蟲」
Sarabūti gharagolikā.
「水獺」(sarabū)是一種住家中的水生小獸(或鼬鼠)。
gharagolikā:「住在屋中的小獸」
Katā me rakkhā, katā me parittāti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ.
「我已設防,我已護咒」意指:我已為自己及他人作了防護與護佑。
ettakassa janassa:「如此多的人/眾生」
rakkhā ca parittāṇañca kataṃ:「已完成守護與護咒」
Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho.
「願有情退去」的意思是:一切我已施護咒的眾生,願他們遠離我,不加害我。
paṭikkamantu:「願退去」
apagacchantu:「願離開」
viheṭhayiṃsu:「加害、擾亂」
標籤
- 00雜阿含總圖 (49)
- 01法句經總圖 (7)
- 02俱舍論總圖 (9)
- 03禪經總圖 (6)
- 04心理學 (12)
- 上課概論 (58)
- 大毘婆沙論 (2)
- 大乘經 (34)
- 大乘論 (29)
- 大般若經 (29)
- 大般涅槃經 (1)
- 大寶積經 (16)
- 中阿含 (37)
- 古德 (2)
- 正法念處經 (72)
- 阿毘達磨 (21)
- 現觀莊嚴論 (40)
- 無說而說 (12)
- 集論 (46)
- 楞伽經 (6)
- 瑜珈論 (9)
- 解深密經 (3)
- 對比 (1)
- 維摩詰所說經 (20)
- 增支部 (81)
- 雜阿含 (207)
- 雜阿含圖 (67)
- akṣayamatinirdeśasūtra (34)
- dia (2)
- ubuntu (2)