《Patilīnasuttaṃ》
1. ‘‘Panuṇṇapaccekasacco paṇunnapaccekasacco (?), bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccati.
「諸比丘!所謂比丘為『已斷別個真見、捨諸尋求、諸身行息、退藏不現』之人,乃稱為:已破諸別自見者(panuṇṇapaccekasacco)。」
panuṇṇapaccekasacco:「已斷別個真見者」
panuṇṇa(pa + nuṇṇa):徹底捨棄、消除
pacceka-sacca:各自成立的「個別真理」、「自執之見」,如常見、斷見等;非聖者所證之四聖諦
samavaya-saṭṭha-esano:「捨諸尋求、無合會欲」
samavaya:聚合、合會、組成
saṭṭha:捨棄
esana:尋求、欲求(特指三種尋求:欲、有、梵行)
passaddha-kāya-saṅkhāro:「諸身行寂止」
passaddha:息止、寧靜
kāya-saṅkhāra:身之行蘊,特指呼吸、意志驅動之身活動
patilīno:「退藏、內斂、不現」;為入定後的寂靜閉藏狀態
此句屬定義句,說明真正修行寂止的人,其特徵包括已破諸見、無所追求、身行寂靜,內心隱退寂照。
2. Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti?
「諸比丘,什麼樣的比丘可稱為『已破別自真見者』呢?」
kathaṃ ca:「如何?」、「怎麼樣?」(提出問題)
bhikkhu... hoti:「比丘成為...」、「是怎樣的人」
panuṇṇapaccekasacco:見上,指捨棄個別自立之真理見者
3. Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni,... sabbāni tāni nuṇṇāni honti...
「諸比丘!這裡,比丘對於那些眾多沙門婆羅門們所持的各種自立之見,諸如──」
接下來是「八種形上疑論」的列舉:
seyyathidaṃ –
「例如如下幾類:」
3-1:sassato lokoti vā
「(有人說)世界是常住的,或──」
sassata:永恆的、常住的
loko:世界
3-2:asassato lokoti vā
「世界是無常的(會壞滅)」
asassata:斷見、世界終滅論
3-3:antavā lokoti vā
「世界有邊界(有限)」
antavā:有邊
3-4:anantavā lokoti vā
「世界是無邊無際的」
anantavā:無邊、無限
3-5:taṃ jīvaṃ taṃ sarīranti vā
「命與身是一體的」
jīva:生命、靈魂
sarīra:身體
此為身命一如論
3-6:aññaṃ jīvaṃ aññaṃ sarīranti vā
「命與身是兩回事」
身命異論:有靈魂存在於身體外,身死命存之觀
3-7:hoti tathāgato paraṃ maraṇāti vā
「如來死後仍存在」
tathāgato:如來
paraṃ maraṇā:死後
hoti:存在
屬於「如來死後存在說」
3-8:na hoti tathāgato paraṃ maraṇāti vā...以下為「四句」對如來死後之討論:
不存(na hoti)
亦存亦不存(hoti ca na ca hoti)
非存非不存(neva hoti na na hoti)
這些皆為經典所排斥之形上論見,屬於不可知、不可答問題(avyākata)範圍。
4. sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni.「他對這一切皆已破除、消除、斷棄、捨離、拋棄與放下。」
sabbāni tāni:所有這些見解
nuṇṇāni / panuṇṇāni:已刮除、已鏟除、已拔除
cattāni:已斷
vantāni:已嘔棄
muttāni:已解脫
pahīnāni:已捨離
paṭinissaṭṭhāni:已徹底放棄
這裡用了七個動詞重複加強「離見」之徹底,突顯解脫者對於一切形上執取之厭離與超越。
5. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.
「諸比丘!如此的比丘,才是『已破別自真見者』。」
6. Kathañca, bhikkhave, bhikkhu samavayasaṭṭhesano hoti?
「諸比丘!什麼樣的比丘稱為『已捨離諸尋求合會』?」
7. Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā.
「這裡,諸比丘!一位比丘捨棄對於欲的尋求、有的尋求,乃至出家的尋求亦已息止。」
kāmesanā:對五欲之尋求(貪欲)
bhavesanā:對三界存有之尋求(生存執取)
brahmacariyesanā:對梵行(戒定慧、修道)的尋求;在究竟意義中連此也需息止
pahīnā:已捨離
paṭippassaddhā:已息止、已平息
此段重點在於:即使是對修道本身的執取,到了究竟境界亦需止息。這對解脫的精義提供了深刻詮釋:不執法、不著涅槃。
8. Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.
「諸比丘!這樣的比丘,才是『已捨諸尋求合會』之人。」
第一段:關於「身行寂靜(passaddhakāyasaṅkhāro)」
“Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti?”
「比丘們,什麼是比丘身行寂靜(passaddhakāyasaṅkhāro)?」
passaddha:寂靜、平息
kāyasaṅkhāro:身行(指呼吸)
“Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.”
「在這裡,比丘們,比丘捨離樂與苦(sukhassa ca pahānā dukkhassa ca pahānā),在喜與憂(somanassa domanassa)尚未生起之前便已止息,他進入並住於第四禪(catutthaṃ jhānaṃ),這是離於苦樂、以捨與念清淨(upekkhā-satipārisuddhi)所成就的境界。」
sukha:樂
dukkha:苦
somanassa/domanassa:喜/憂(心理層面)
adukkhamasukhaṃ:非苦非樂(中性受)
upekkhāsatipārisuddhiṃ:捨與念的清淨
catutthaṃ jhānaṃ:第四禪
“Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.”
「如是,比丘們,比丘被稱為已得身行寂靜。」
第二段:關於「退藏不現(patilīno)」
“Kathañca, bhikkhave, bhikkhu patilīno hoti?”
「比丘們,什麼是比丘退藏不現(patilīno)?」
patilīno:退藏、隱沒、離於顯現(與涅槃相應的描述)
“Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo.”
「比丘們,在此,比丘的我慢(asmimāno)已被斷除,連根拔除(ucchinnamūlo)、如同椰子樹被連根砍斷(tālāvatthukato),使其不再現起(anabhāvaṃkato),未來亦不復生(āyatiṃ anuppādadhammo)。」
asmimāno:我慢(「有我」的增上慢)
ucchinnamūla:斷其根
tālāvatthukato:如同椰樹根砍斷
anabhāvaṃkato:令其不再現起
āyatiṃ anuppādadhammo:未來不再生起之法性
“Evaṃ kho, bhikkhave, bhikkhu patilīno hoti.”
「如是,比丘們,比丘被稱為退藏(patilīno)之人。」
“Panuṇṇapaccekasacco, bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccatī”ti.
「比丘們,這樣的比丘,由於已捨斷諸多偏執之個別見解(panuṇṇa-paccekasacco),故被稱為:已捨斷尋求(samavaya-saṭṭha-esano)、已得身行寂靜(passaddha-kāyasaṅkhāro)、隱沒於無我(patilīno)之人。」
附錄:《Itivuttaka》第55偈頌:
“Kāmesanā bhavesanā, brahmacariyesanā saha;
Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.”
「欲求(kāmesanā)、有求(bhavesanā)、梵行求(brahmacariyesanā)與之並行;
以及對真理的執著(sacca-parāmāsa)、與建立在見解上的積聚(diṭṭhi-ṭṭhāna samussayā)。」
“Sabbarāgavirattassa, taṇhakkhayavimuttino;
Esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā.”
「對一切愛欲都已厭離者(sabbarāgavirattassa),對渴愛已滅得解脫者(taṇhakkhaya-vimuttino);
其諸求已捨(esanā paṭinissaṭṭhā),見解所建立者亦已連根拔除(diṭṭhiṭṭhānā samūhatā)。」
“Sa ve santo sato bhikkhu, passaddho aparājito;
Mānābhisamayā buddho, patilīnoti vuccatī.”
「彼寂靜而覺知的比丘(santo sato bhikkhu),寂止無畏(passaddho aparājito);
因悟破我慢而成覺者(mānābhisamayā buddho),被稱為已退藏之人(patilīno)。」
《Patilīnasuttavaṇṇanā》
Aṭṭhame panuṇṇapaccekasaccoti –
「於第八經(指《Patilīnasuttaṃ》)中所說『panuṇṇapaccekasacco』,是指:」
“idameva dassanaṃ saccaṃ, idameva saccan”ti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhaṭāni pahīnāni assāti panuṇṇapaccekasacco.
「由於(凡夫)逐條執取『唯此見為真、唯此為實』這種分別取著(pāṭiekkaṃ gahitattā),故稱之為『個別的見解之真理』(paccekasaṅkhātāni diṭṭhisaccāni);而這些見解若已被捨離(nīhaṭāni)、遠離(panuṇṇāni)、斷除(pahīnāni),即名為『已棄除一切個別見真』(panuṇṇapaccekasacco)。」
idameva dassanaṃ saccaṃ:「唯此見為真」
pāṭiekkaṃ gahita:逐條個別地執取
paccekasacca:個別真理(即主觀、偏見式的「真理」)
diṭṭhi-sacca:見取所執之真理
nīhaṭāni:已移除
panuṇṇāni:完全捨棄
pahīnāni:已斷除
assāti:是也(表確定)
Samavayasaṭṭhesanoti –
「所說『samavayasaṭṭhesano』,是指:」
ettha avayāti anūnā, saṭṭhāti vissaṭṭhā, sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammā vissaṭṭhasabbaesanoti attho.
「此中 avayā 意為『不缺』,saṭṭhā 是『完全放捨』,即『已如理、完全捨離一切尋求(esanā)』者,故稱為 samavayasaṭṭhesano,其義即是:『正等正捨一切諸求之人』。」
avayā:捨離、清除,義為「不再保留、不殘餘」
saṭṭhā:完全放下、棄捨
samavaya-:正等、圓滿如理(=sammā)
esanā:尋求(包含欲求、有求、梵行求)
sammā vissaṭṭha-sabba-esanā:正確而圓滿地捨棄一切尋求
Patilīnoti nilīno ekībhāvaṃ upagato.
「所謂 patilīno(退藏、隱沒),即指:退隱、不顯,達於一味(ekībhāvaṃ)之境。」
patilīno:退藏、隱沒(語源:pa + līna)
nilīno:藏匿、不現
ekībhāvaṃ upagato:已達到一味、不二的狀態(解脫的一境性)
Puthusamaṇabrāhmaṇānanti –
「(此語)指的是眾多的出家修行者與婆羅門者。」
bahūnaṃ samaṇabrāhmaṇānaṃ.
「眾多的沙門與婆羅門之人。」
puthu-:眾多、各種
samaṇa:出家修行人(泛指外道或佛弟子)
brāhmaṇa:婆羅門教士或持梵志觀之人
Ettha ca samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino.
「其中所說『沙門』是指出家修行者(pabbajjūpagatā),而『婆羅門』是指自稱為婆羅門、行尊貴行者(bhovādino)。」
pabbajjūpagatā:已受出家戒者
bhovādino:稱自己為「尊貴者(bho)」的人,即婆羅門階層
Puthupaccekasaccānīti – bahūni pāṭekkasaccāni.
「所謂『諸多個別真理(puthu-paccekasaccāni)』,即指各種主觀的分別真理(pāṭekka-saccāni)。」
Nuṇṇānīti nīhaṭāni.
「nuṇṇāni 是指已捨去(nīhaṭāni)的。」
Panuṇṇānīti suṭṭhu nīhaṭāni.
「panuṇṇāni 是指徹底捨離、徹底去除(suṭṭhu nīhaṭāni)的。」
Cattānīti vissaṭṭhāni.
「cattāni 是指已棄捨(vissaṭṭhāni)的。」
Vantānīti vamitāni.
「vantāni 是指已如嘔吐般吐棄之物(vamitāni)。」
Muttānīti chinnabandhanāni katāni.
「muttāni 是指已成為斷絕繫縛(chinna-bandhanāni)的狀態。」
Pahīnānīti pajahitāni.
「pahīnāni 即為已斷棄(pajahitāni)之義。」
Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni.
「paṭinissaṭṭhāni 是指已被完全捨離,到了『心再也不會重新攀附其上(na puna cittaṃ ārohanti)』的地步。」
Sabbānevetāni gahitagahaṇassa vissaṭṭhabhāvavevacanāni.
「以上這些名相皆是為『捨離所執』的異說(vevacanāni),即對執取(gahaṇa)的棄絕狀態之多樣描述。」
1.Kāmesanā pahīnā hotīti anāgāmimaggena pahīnā.
「所謂『欲求已斷』(kāmesanā pahīnā hoti),是指透過不還道(anāgāmimagga)所斷除。」
kāmesanā:對欲界樂的追求(欲求)
pahīnā hoti:已斷除
anāgāmimagga:不還果之道(第三果之道)
2.Bhavesanā pana arahattamaggena pahīyati.
「至於有求(bhavesanā),則由阿羅漢道(arahattamagga)所斷除。」
bhavesanā:對三有(欲有、色有、無色有)之執取
arahattamagga:阿羅漢道(第四道)
3.“Brahmacariyaṃ esissāmi gavesissāmī”ti evaṃ pavattajjhāsayasaṅkhātā brahmacariyesanāpi arahattamaggeneva paṭippassaddhiṃ vūpasamaṃ gacchati.
「所謂『我要尋求清淨梵行』(brahmacariyaṃ esissāmi gavesissāmi)這樣的持續願求之意(pavatta-jjhāsaya),名為『清淨行求』(brahmacariyesanā),亦唯有由阿羅漢道(arahattamagga)方得息滅寂靜(vūpasamaṃ gacchati)。」
brahmacariyaṃ esissāmi gavesissāmi:「我要尋求/探究清淨梵行」
pavatta-jjhāsaya:持續運作的欲望傾向
brahmacariyesanā:對清淨梵行的渴望
paṭippassaddhiṃ:止息
vūpasamaṃ gacchati:歸於寂靜
4.Diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippasambhatīti veditabbā.
「至於依見而起之『清淨行之求』(diṭṭhi-brahmacariyesanā),則應知是由入流道(sotāpattimagga)所息滅(paṭippasambhati)。」
diṭṭhi-brahmacariyesanā:出自邪見、見取之求道傾向
sotāpattimagga:入流之道(初果道)
paṭippasambhati:得以平息、止息
5.Evaṃ kho, bhikkhaveti evaṃ catutthajjhānena passaddhakāyasaṅkhāro vūpasantaassāsapassāso nāma hoti.
「如是,比丘們(evaṃ kho, bhikkhave),當(行者)達至第四禪(catuttha-jjhāna)時,則身行完全寂止(passaddha-kāyasaṅkhāro),吸與呼(assāsa-passāso)皆已息止(vūpasanta)。」
catuttha-jjhāna:第四禪
passaddha-kāyasaṅkhāro:身行平息
vūpasanta-assāsa-passāso:入出息息止
6.Asmimānoti asmīti uppajjanako navavidhamāno.
「所謂『有我慢』(asmimāna),即是那種會生起『有我』念的九品我慢(navavidha-māna)。」
asmimāna:「我存在」的我慢執
asmīti uppajjanako:「我是」這樣的心念出現
navavidhamāno:九種我慢(上慢、中慢、下慢…等九分類)
7.Gāthāsu kāmesanā bhavesanāti etā dve esanā, brahmacariyesanā sahāti tāhiyeva saha brahmacariyesanāti tissopi etā.
「在偈頌中所說『欲求、愛有』,這兩者即為兩種尋求(dve esanā),加上『清淨行之求』(brahmacariyesanā)共成三種(tisso esanā)。」
8.Idha ṭhatvā esanā paṭinissaṭṭhāti iminā padena saddhiṃ yojanā kātabbā.
「此處應將『尋求已捨』(esanā paṭinissaṭṭhā)與前述三求(tisso esanā)連接對應。」
9.Iti saccaparāmāso, diṭṭhiṭṭhānā samussayāti ‘‘iti saccaṃ iti sacca’’nti gahaṇaparāmāso ca diṭṭhisaṅkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā uggantvā ṭhitattā samussayāti vuccanti, te sabbepi.
「所謂『執著於真理』(sacca-parāmāsa)、『見立之處』(diṭṭhiṭṭhānā)與『積聚』(samussayā),即是指那種執著『這就是真理』、『那就是真理』(iti saccaṃ iti saccaṃ)的見取與執取,這些見取(diṭṭhi)之所以被稱為積聚(samussaya),是因其升起(uggantvā)並堅固存在(ṭhitattā)之故。」
10.Idha ṭhatvā diṭṭhiṭṭhānā samūhatāti iminā padena saddhiṃ yojanā kātabbā.
「此處應將『已滅除見立之處』(diṭṭhiṭṭhānā samūhatā)與上述諸見取相應連結。」
11.Kassa pana etā esanā paṭinissaṭṭhā, ete ca diṭṭhiṭṭhānā samūhatāti? Sabbarāgavirattassa taṇhākkhayavimuttino.
「那麼誰是捨棄這些尋求(esanā)並滅除諸見立之人?即是對一切欲貪皆已離貪、並已解脫於愛盡(taṇhākkhaya)之人。」
12.Yo hi sabbarāgehipi viratto, taṇhākkhaye ca nibbāne pavattāya arahattaphalavimuttiyā samannāgato, etassa esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā ca samūhatā.
「若有人對一切愛欲皆已離貪,並具足於愛盡涅槃、得阿羅漢果解脫之人,則其諸求皆已捨棄,諸見亦皆滅盡。」
13.Sa ve santo.
「他即是寂靜者(santo)。」
14.Passaddho – dvīhi kāyacittapassaddhīhi passaddho.
「他為寂止者(passaddho),即由身與心兩種寂止所成。」
15.Aparājito – sabbakilese jinitvā ṭhitattā kenaci aparājito.
「無所屈服者(aparājito),因其已征服一切煩惱,無有能勝其者。」
16.Mānābhisamayā – mānassa pahānābhisamayena.
「由於通達我慢的斷除(māna-abhisamaya)故。」
17.Buddho – cattāri saccāni bujjhitvā ṭhito.
「覺者(buddho)是指已證悟四聖諦而住於此中者。」
18.Iti imasmiṃ suttepi gāthāsupi khīṇāsavova kathito.
「是故在本經與其偈頌中所說的,皆是漏盡者(khīṇāsava)之狀態。」
標籤
- 00雜阿含總圖 (49)
- 01法句經總圖 (7)
- 02俱舍論總圖 (9)
- 03禪經總圖 (6)
- 04心理學 (12)
- 上課概論 (58)
- 大毘婆沙論 (2)
- 大乘經 (34)
- 大乘論 (29)
- 大般若經 (29)
- 大般涅槃經 (1)
- 大寶積經 (16)
- 中阿含 (37)
- 古德 (2)
- 正法念處經 (72)
- 阿毘達磨 (21)
- 現觀莊嚴論 (40)
- 無說而說 (12)
- 集論 (46)
- 楞伽經 (6)
- 瑜珈論 (9)
- 解深密經 (3)
- 對比 (1)
- 維摩詰所說經 (20)
- 增支部 (81)
- 雜阿含 (207)
- 雜阿含圖 (67)
- akṣayamatinirdeśasūtra (34)
- dia (2)
- ubuntu (2)