2024年6月23日 星期日

五根五力

 瑜伽師地論卷第二十九
4.五根五力
4.1.五根
彼由如是勝三摩地為所依持,勝三摩地為所依止,能進修習增上心學、增上慧學所有瑜伽。由進修習此瑜伽故,於他大師、弟子所證,深生勝解、深生淨信。此清淨信,增上義故,說名信根。問:於何增上?答:於能生起出世間法而為上首,及於能起精進、念、定、慧為其增上。餘精進等,於能生起出世間法,及於能起展轉,乃至慧為其增上。乃至其慧,唯於能起出世間法為其增上。是故信等,說名五根。
[解]1-彼由如是勝三摩地為所依持,勝三摩地為所依止,能進修習增上心學、增上慧學所有瑜伽。sa evaṃ samādhi-pratiṣṭhitaḥ samādhiṃ niśrityādhicittaṃ śikṣāyām adhiprajñaṃ śikṣāyāṃ yogaṃ karoti /
修行人得到三摩地,四神足就是三摩地。為所依持,就是以它為依持。心以三摩地為住處的時候,三摩地就保護這個心,明靜而住。能進一步地修學增上心學,進一步修學禪定,進一步地修學出世間的聖道,能這樣的修行。
2-由進修習此瑜伽故,於他大師、弟子所證,深生勝解、深生淨信。此清淨信,增上義故,說名信根。tatrāsya yogaṃ kurvataḥ pareṣāṃ cādhigame śāstuḥ śrāvakāṇāṃ ca yo 'bhisaṃpratyayaḥ prasādaḥ / śraddadhānatā adhipaty-arthena śraddhendriyam ity ucyate /
由於這位修行人繼續地修習止觀的緣故。對於其他人的所證,那些人呢?大師指佛;和佛的弟子,或者是阿羅漢,或者是大菩薩。所證,深生勝解,他們內心裏面所證悟的不可思議的三昧,深深地生出來信心。勝解,就是有深刻的認識,也就是他的信心,有強大的力量叫勝解。深生淨信,深深地生出來清淨的信心。這樣的清淨的信心,是有增上的力量,有強大的力量的,叫做信根。
3-問:於何增上?答:於能生起出世間法而為上首,及於能起精進、念、定、慧為其增上。
kutra punar asyādhipatyam / āha / lokottara-dharmotpatti-pramukhānāṃ vīrya-smṛti-samādhi-prajñānām utpattaya ādhipatyam /
問:這個力量要發生作用的時候,在什麼地方發生作用呢?答:信根能夠生起來,能建立出世間的定慧;但是信是出世間的聖慧的上首,是最先。
*出世間的善法是什麼呢?就是能生起精進的善法、能生起念的善法、定、慧的善法;信有這樣的力量,所以稱之為信根。
4-餘精進等,於能生起出世間法,及於能起展轉,乃至慧為其增上。ye 'pi te vīryādayas teṣām api lokottaradharmotpattaya ādhipatyam / yāvat pratipattaya ādhipatyam /
除了信根,餘下來的精進、念、定、慧等根,能生起出世間法,也是增上。由精進而生出念,由念而生定、慧,這是展轉乃至慧,這也是一種增上。有次第的增上、有總說能生出出世間善法的增上。什麼是能起展轉?精進能與念、定、慧作增上。念又為定、慧為增上。定唯與慧能為增上。
5-乃至其慧,唯於能起出世間法為其增上。是故信等,說名五根。yāvat prajñāyā lokottaradharmotpattaya ādhipatyam / tenaitāni śraddhādīni pañcendriyāṇi bhavanti //
信、進、念、定、慧這個慧還是屬於世間的慧,但是它能生起出世間法,這是它殊勝的力量。前邊修四念住、四正勤、四如意足,不斷地這樣修,就有信、進、念、定、慧的善根。

4.2.五力
若復了知前後所證而有差別,隨此能於後後所證出世間法,深生勝解、深生淨信。此清淨信,難伏義故,說名信力。問:誰不能伏?答:此清淨信,若天、若魔,若諸沙門、若婆羅門,若餘世間,無有如法能引奪者,諸煩惱纏亦不能屈,故名難伏。此為上首、此為前行,餘精進等,亦名為力。由此諸力具大威勢,摧伏一切魔軍勢力,能證一切諸漏永盡,是故名力。
[解]1-若復了知前後所證而有差別,隨此能於後後所證出世間法,深生勝解、深生淨信。yā punaḥ pūrveṇāparaṃ viśeṣādhigamaṃ saṃjānatas tad-anusāreṇa tad-uttara-lokottara-dharmādhigamāyābhisaṃpratyayaḥ prasādaḥ śraddadhānatā /
若是這個修行人,又能明白前面所證,後面新的證悟;同是證,但是前後有差別。隨此能於後後所證出世間的法,深生勝解,勝解就是決定是這樣;他明白有定,然後修智慧,決定有成就,這個信念很強的,這叫勝解。深深地生出來清淨的信心,就是能斷除煩惱。
2-此清淨信,難伏義故,說名信力。sā anavamṛdyatārthena śraddhābalam ity ucyate /
這個清淨的信心,為什麼稱之為力呢?你不可以叫他不信,所以叫做信力。
3-問:誰不能伏?答:此清淨信,若天、若魔,若諸沙門、若婆羅門,若餘世間,無有如法能引奪者,諸煩惱纏亦不能屈,故名難伏。kena punar na śakyate 'vamṛditum / asaṃhāryā sā śraddhā devena vā, māreṇa vā, brahmaṇā vā, kenacid vā punar loke saha-dharmeṇa, kleśa-paryavasthānena vā / tena sānavamṛdyety ucyate /
問:誰不能夠降伏他的淨信呢?答:此清淨信,若天,應該是梵天。若魔,是欲界頂天的魔。若諸沙門、若婆羅門,就是人世間的沙門或者婆羅門。若餘世間,其餘的世間,或阿修羅的世間,或者其他的世間。沒有如法能移轉他的信心,不可以動搖。現在這個人,還不是聖人,還是有煩惱的,而煩惱也不能夠屈伏他的信心,故名難伏。
4-此為上首、此為前行,餘精進等,亦名為力。tat-pramukhās tat-pūrvaṃgamā ye vīryādayas te 'pi balānīty ucyante /
此信心是最上首,它在前面坐,它是前面先出來。在其他的善根之前就有活動。餘精進等也因此也是有力量。
5-由此諸力具大威勢,摧伏一切魔軍勢力,能證一切諸漏永盡,是故名力。taiḥ sa balair balavān sarvaṃ māra-balaṃ vijitya prayujyata āsravāṇāṃ kṣayāya / tasmād balānīty ucyante //
信、進、念、定、慧這五種法為什麼稱之為力呢?具足大威德、大的勢力。怎麼知道呢?摧伏一切魔軍的勢力,能證一切諸漏永盡,它能成就一切煩惱都滅除,它有這個能力。
當觀此中信根、信力,即四證淨中所有淨信。何以故?以其證入正性離生所有證淨,皆由此因、此緣、此序,由彼即是此增上果。是故世尊就其因果相屬道理,說言當觀即彼證淨,非即彼體、非即彼相。當觀此中精進根、力,即四正斷中所有精進。此何正斷?謂能永斷見道所斷一切煩惱方便正斷。此中,意說如是正斷,由此正斷,畢竟能斷所有諸惡不善法故。當觀此中念根、念力,即四念住中所有正念。謂四念住能無餘斷一切顛倒。當觀此中定根、定力,即四靜慮中所有正定。謂諸靜慮能為方便,證不還果。當觀此中慧根、慧力,即四聖諦中所有正智。謂聖諦智於四聖諦能證現觀,得沙門果。
[解]1-當觀此中信根、信力,即四證淨中所有淨信。tatra yac ca śraddhendriyaṃ yac ca śraddhābalaṃ caturṣv etad avetya-prasādeṣu draṣṭavyam /(avetya, ava-i > ave 非常了知之後所建立的信心。 abhedya,不可壞)
1)當觀五根這裏邊的信根、五力裏邊的信力,即四證淨中所有淨信。就是將來證悟初果以後,對於佛法僧戒的信心,就是那個清淨心;這裏的信根信力,就是將來得聖道的時候那個清淨的信心。現在信根、信力是因,將來得證聖道的時候,那個淨信就是果。
2-何以故?以其證入正性離生所有證淨,皆由此因、此緣、此序。tat kasya hetoḥ / yo 'sau samyaktva-nyāmāvakrāntasyāvetya-prasādaḥ sa tad-dhetukas tat-pratyayas tan-nidānaḥ /
何以故?因為這一位禪師,將來證入正性離生的時候,悟入法性,遠離生滅,不生不滅的境界,所有的清淨的智慧。皆由信根、信力為因、為緣、為序。
*什麼是因?得到初果,那個清淨的信心是由種子來;內心裏面有種子,就是因。
*什麼是緣?那個淨信,還要有心,還要有欲、勝解、念、定、慧,各式各樣的心所做助伴,善心所做助伴。
*什麼是序?就是以他為託,這件事才出現的,就是由現在的五根五力為所託,而將來才有四證淨。
*因、緣、序,能引發出來聖人的功德。
3-由彼即是此增上果,是故世尊就其因果相屬道理,說言當觀即彼證淨,非即彼體、非即彼相。tasmād dhetu-phala-saṃbandhena tasyās tad adhipati-phalam iti kṛtvā tatra draṣṭavyam ity uktaṃ bhagavatā, na tu taccharīratā tallakṣaṇatā /
*彼得聖道的那個四證淨,是此信根、信力的增上果,他們的力量引來的果,增上果就是增上緣的意思。所以,世尊就其因果相屬的道理,因與果是互相繫屬。說言當:應該觀察現在的信根、信力,就是將來得聖道的那個證淨的淨信。現在成就的信進念定慧,就是將來那個證淨,這是因果相屬這麼說。
*若是在當體上看,現在的五根五力,不是初果的那個時候的淨信,也不是它那個相貌;體、相還不是相即的,但是由此而有彼,所以說叫做相屬。因為現在還沒有得聖道,初果聖人以上的四證淨,那是聖境,不是凡夫。
4-當觀此中精進根、力,即四正斷中所有精進。tatra vīryendriyaṃ caturṣu samyak-prahāṇeṣu draṣṭavyam /
當觀察精進根、精進力,就是前面四正斷裏面的精進。
4.1-此何正斷?謂能永斷見道所斷一切煩惱方便正斷。tat kasya hetoḥ (此是對誰的因而言呢?)/ yāni katamāni samyak-prahāṇāni / yāni darśana-prahātavya-kleśa-prahāṇāya prāyogikāṇi samyak-prahāṇāni(為了永斷見道所斷的煩惱,合適的正斷),
什麼正斷呢?現在精進根,精進力,它有這種堪能,能永斷見道所斷的一切煩惱,也就是身見、戒取、疑這些煩惱。就是以此為方便,它是能斷那個煩惱。
4.2-此中,意說如是正斷,由此正斷,畢竟能斷所有諸惡不善法故。tāny atra samyak-prahāṇāny abhipretāni / tāni hy atyantatāyai pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya saṃvartante /
這裏面說如是正斷,在初果的時候那個正斷,是由精進根、力,它是正斷,畢竟能斷所有諸惡不善法故,精進根是決定有這樣的力量的。
5-當觀此中念根、念力,即四念住中所有正念。謂四念住能無餘斷一切顛倒。tatra smṛtīndriyaṃ caturṣu smṛty-upasthāneṣu draṣṭavyam / itīmāni catvāri smṛty-upasthānāny aśeṣa-viparyāsa-prahāṇāya saṃvartante /Śbh II 226
當觀這裡的念根、念力,也就是四念住裏面的正念。謂四念住,能斷除一切顛倒。
*若說三十七道品,就是各有各的分際。如果只說其中的一個,只說四念住,就是包括三十七道品都在內;說五根五力,也包括三十七道品都在內。只說八正道,三十七道品都包括在內。
6-當觀此中定根、定力,即四靜慮中所有正定。謂諸靜慮能為方便,證不還果。tatra samādhīndriyaṃ caturṣu dhyāneṣu draṣṭavyam / yāni dhyānāny anāgāmitāyāṃ prāyogikāṇi /
當觀這裡的定根、定力,即四靜慮中的所有正定。以四靜慮為方便,修四念住的時候,可以證三果阿那含。得到色界四禪的人,入正性決定位,得不還果。
7-當觀此中慧根、慧力,即四聖諦中所有正智。謂聖諦智於四聖諦能證現觀,得沙門果。tatra prajñendriyaṃ caturṣv ārya-satyeṣu draṣṭavyam / iti yat satya-jñānaṃ caturṇām ārya-satyānām abhisamayāya saṃvartate śrāmaṇya-phala-prāptaye / yathendriyāṇy evaṃ balāni veditavyāni //
當觀這裡的慧根、慧力,就是初果見到四聖諦裏面的無我的智慧,於苦集滅道四諦,能見到這是苦諦、這是集諦、這是滅諦、這是道諦,凡夫還是不能。能成就無分別的聖人的無我的智慧,得到沙門果。

4.3.四種善根
即由如是諸根、諸力,漸修、漸習、漸多修習為因緣故,便能發起下、中、上品順決擇分四種善根。何等為四? 一、煖,二、頂,三、順諦忍,四、世第一法。譬如有人,欲以其火,作火所作;為求火故,下安乾木,上施鑽燧,精勤策勵,勇猛鑽求。彼於如是精勤、策勵、勇猛鑽時,於下木上,最初生煖;次煖增長,熱氣上衝;次倍增盛,其煙遂發;次無焰火,欻然流出;火出無間發生猛焰;猛焰生已,便能造作火之所作。
[解]1-即由如是諸根、諸力,漸修、漸習、漸多修習為因緣故,便能發起下、中、上品順決擇分四種善根。sa eṣām indriyāṇām eteṣāṃ ca balānām āsevanānvayād bhāvanānvayād bahulīkārānvayān nirvedha-bhāgīyāni kuśala-mūlāny utpādayati mṛdu-madhyādhimātrāṇi /
由於信、進、念、定、慧的成就,漸次地修習。初開始叫做修,繼續不斷地修叫做習。按照次第這樣地修習,就是不斷地長時期地這樣用功修習。因此,就能夠建立、也就是成就下品、中品、上品,順決擇分的四種善根。
*四種善根是隨順決擇分。
*決擇是見道的時候,決擇就是讚歎智慧的作用,能斷疑惑。決者斷也,能斷除疑惑;擇是揀擇,揀擇就是觀察諸法真實相,就能斷除疑惑,就是入聖道。沒有入聖道之前,心都是不肯定,所以不能說決斷。
*分就是因,為什麼能夠入聖道呢?是有因緣的。就是由於這四種善根是它的因。這四種善根能隨順趣入於決擇的聖道,所以叫做順決擇分。
*善根的這個善,是指決擇,聖人的戒定慧叫做善。此四種法是它的根,也就是由此四種法才能建立那種善法,所以善根也還是順決擇分這一句話的意思。
2-何等為四? 一、煖,二、頂,三、順諦忍,四、世第一法。tadyathoṣmagatāni mūrdhānaḥ satyānulomāḥ kṣāntayo laukikāgra-dharmāḥ /
3-譬如有人,欲以其火,作火所作;為求火故,下安乾木,上施鑽燧,精勤策勵,勇猛鑽求。tadyathā kaścid eva puruṣo 'gnināgnikāryaṃ kartukāmo 'gninārthy adharāraṇyām uttarāraṇiṃ pratiṣṭhāpyābhimanthann utsahate ghaṭate vyāyacchate /
假設有一個人想要用火,作火所作的事情,就是燃燒。為求火故,就是在下面放乾的木,在火的上面放一塊石頭,這個石頭來鑽這個木頭。鑽的時候,要精勤、要策勵。
4-彼於如是精勤、策勵、勇猛鑽時,於下木上,最初生煖;次煖增長,熱氣上衝;tasyotsahato ghaṭato vyāyacchataś ca tatprathamato 'dharāraṇyām ūṣmā jāyate / saiva coṣmābhivardhamānā ūrdhvam āgacchati /Śbh II 228
精勤就會辛苦、就會勞倦,所以要策勵,這件事才能做得成。勇猛鑽求,不怕辛苦、一直地用石頭來鑽這個木。於下面放的那塊木,最初開始的時候,就出現一個暖。暖的時候,還繼續地鑽,這個溫暖就增長,熱度就加強,就有熱氣,向上面衝。
5-次倍增盛,其煙遂發;次無焰火,欻然流出;火出無間發生猛焰;猛焰生已,便能造作火之所作。bhūyasyā mātrayābhivardhamānā nirarciṣam agniṃ pātayati, agni-patana-samanantaram eva cārcir jāyate / yathārciṣotpannayā jātayā saṃjātayāgnikāryaṃ karoti /
這個時候繼續鑽,熱氣就會增盛,就從木頭上發出來煙。發出來煙以後,又有無焰的火,忽然間從木頭上就流出來。這個火流出來以後,緊接著沒有間隔地,就發生猛烈的火焰。猛焰生已,便能造作火之所作,就是燃燒。

如鑽火人精勤策勵,勇猛鑽求,五根、五力,漸修、漸習、漸多修習,當知亦爾。如下木上,初所生煖;其煖善根,當知亦爾,燒諸煩惱無漏法火生前相故。如煖增長,熱氣上衝;其頂善根,當知亦爾。如次煙發,其順諦忍,當知亦爾。如無焰火,欻然流出;世第一法,當知亦爾。如火無間發生猛焰,世第一法所攝五根、五力,無間所生出世無漏聖法,當知亦爾。
[解]1-如鑽火人精勤策勵,勇猛鑽求,五根、五力,漸修、漸習、漸多修習,當知亦爾。yathābhimanthanavyāyāma evaṃ pañcānām indriyāṇām āsevanā draṣṭavyā /
1)如鑽火的人,精勤策勵地、勇猛地鑽火,這樣求火。這個修行人成就五根五力的時候,也是漸次地修習四念住,不斷地修止觀,不斷地、多多地這樣修習,也就像鑽火的情形一樣,精勤策勵、勇猛地鑽求。
2-如下木上,初所生煖;其煖善根,當知亦爾,燒諸煩惱無漏法火生前相故。yathādharāraṇyā tatprathamata evoṣmagataṃ bhavaty, evam ūṣmagatāni draṣṭavyāni / pūrvaṃgamāni nimitta-bhūtāny agni-sthānīyānām anāsravāṇāṃ dharmāṇāṃ kleśa-paridāhakānām utpattaye /
*如下木上,初開始出生一點溫暖。這個修行人修四念住,成就煖的善根,也是類似那樣子。煖出來,是火的前相,火能燃燒木頭;這位修行人出來煖的善根,就是清淨的智慧火,是能滅除煩惱;這個智慧火出現之前,先出現一個煖。
*這個修行人,修四念住的止觀的時候,也出現與無漏智慧相似的智慧。
*譬如修無我觀,觀色受想行識我不可得,這個無我的智慧和聖人的無我的智慧是同類的,彼此是相似的,但是這個時候還沒能夠斷煩惱,所以不同於聖人的智慧,可是是同一類的,像煖和火同是熱。
3-如煖增長,熱氣上衝;其頂善根,當知亦爾。yathā tasyaivoṣmaṇa ūrdhvam āgamanam evaṃ mūrdhāno draṣṭavyāḥ /
成就煖善根的人,繼續修四念住的時候,與聖人的智慧相似的那個智慧,又增長達到一個程度,就像人到山頂上,周圍的情況看得非常地分明。現在這個修行人得到的善根、得到的智慧,觀察苦集滅道,觀察得非常地分明,當知亦爾。
4-如次煙發,其順諦忍,當知亦爾。yathā dhūma-prādurbhāva evaṃ satyānulomāḥ kṣāntayo draṣṭavyāḥ /
熱氣上衝之後,緊接著就會有煙出來。這個修行人,得到頂的善根以後,繼續修四念住的止觀的時候,成就順諦忍的善根,當知亦爾。
*順諦忍,隨順苦集滅道四諦,此是苦、此是集、此是滅、此是道,這件事在這位修行人的心裏面,忍可、安忍不動,所以叫做忍。
5-如無焰火,欻然流出;世第一法,當知亦爾。yathāgneḥ patanaṃ nirarciṣa evaṃ laukikāgra-dharmā draṣṭavyāḥ /
如無焰火欻然流,譬喻加行位的第一世法也是這樣。這個時候還不是聖人,還是屬於世間法,但是在世間上他是最第一、最殊勝的。
6-如火無間發生猛焰,世第一法所攝五根、五力,無間所生出世無漏聖法,當知亦爾。yathā tadanantaram arciṣa utpāda evaṃ lokottarānāsravā dharmā draṣṭavyāḥ / ye laukikāgra-dharma-saṃgṛhītānāṃ pañcānām indriyāṇāṃ samanantaram utpadyante //
那個無煙之火,緊接著就會發出猛烈的大火。在世第一這時候的五根五力,無間所生出世無漏聖法,當知也是這樣子。 

----

集論-諦品-道諦

 4.五根、五力
1-五根所緣者,謂四聖諦。(Abhidh-s 74) pañcendriyāṇām ālambanaṃ katamat / catvāry āryasatyāni //
2-自體者,謂信、精進、念、定、慧。svabhāvaḥ katamaḥ / śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca //
3-助伴者,謂彼相應心心所等。sahāya katamaḥ / tatsaṃprayuktāś cittacaitasikā dharmāḥ //
4-修習者,
*謂信根於諸諦,起忍可行修習;bhāvanā katamā / yat śraddhendriyeṇa satyeṣu abhisaṃpratyaya-samutthānaṃ prayoga-bhāvanā /
五根的修習者,謂藉由信根,對於諸諦,使令忍可、信解生起,而精勤的修習。
*精進根於諸諦生忍可已,為覺悟故起精進行修習;vīryendriyeṇa satyeṣu utpannābhisaṃpratyayasya abhisaṃbodhy-arthaṃ vyāyāma-samutthāna-prayogabhāvanā /
藉由精進根,對於諸諦,已經生起忍可、信解之後,為覺悟諸諦故,使令精進生起,而精勤的修習。
*念根於諸諦發精進已,繫念起不忘失行修習;smṛtīndriyeṇa satyeṣu ārabdha-vīryasya smṛti-saṃprayogā dharma-saṃmopa-samutthāna-prayoga-bhāvanā /
藉由念根,對於諸諦,已經生起精進之後,使令維繫念、使令不忘失法生起,而精勤的修習。
*定根於諸諦既繫念已,起心一境性行修習;samādhīndriyeṇa satyeṣu saṃprayukta-smṛteḥ cittaikāgratā-samutthāna-prayoga-bhāvanā /
藉由定根,對於諸諦,已經生起維繫念之後,使令心一境性生起,而精勤的修習。
*慧根於諸諦心既得定,起簡擇行修習。prajñendriyeṇa satyeṣu samāhita-cittasya pravicaya-samutthāna-prayoga-bhāvanā /
藉由慧根,對於諸諦,已經生起定心之後,使令簡擇生起,而精勤的修習。
5-修果者,謂能速發諦現觀,及能修治煖、頂,引發忍、世第一法。bhāvanā-phalaṃ katamat / satya-abhisamaya-samutthānataḥ uṣmagata-mūrdha-parikarmataś ca kṣānti-laukikāgra-dharma-nirhāraḥ //
五根修習的果者,謂因為能令諦現觀生起,及因為能修治煖、頂,引發忍、世第一法。
6-如五根,五力亦爾。yathā pañcendriyāṇi tathā pañca balāni /
差別者,由此能損減所對治障,不可屈伏,故名為力。eṣāṃ viśeṣaḥ taiḥ vipakṣa-antarāya-nirllekho 'navamudyateti balānīty ucyante //
根與力的差別者,由於此力能損減所對治的障礙,不被障礙所屈伏,故名為力。

----

4.五根、五力
王疏:自下第四,五根、五力合一段說,以法同故。信、勤、念、定、慧名為五根。
*根者增上義,於諸聖道為增上緣,助令生長故。
*即此五根,由修習力,勢用增強,能伏魔障,轉名為力。是五根、五力義。

〇五根所緣境者,謂四聖諦。
△由諦現觀方便所攝,作此行故。
王疏:〇五根所緣境者,謂四聖諦。(Abhidh-s 74) pañcendriyāṇām ālambanaṃ katamat / catvāry ārya-satyāni //
△由諦現觀加行所攝,作此行故。phalaṃ yatheṣṭam ṛddhyādiguṇa-niṣpādanāt //indriyāṇāṃ catvāry ārya-satyāny ālaṃbanam, satyābhisamaya-prayoga-saṃgṛhītatvena tadākāratvāt //
(諦現觀,即見道。此五根在加行道,即是諦現觀之加行,未得現觀,先於四聖諦,起加行道,修學觀察,故此五根所緣,與諦現觀同)。

〇五根自體者,謂信、精進、念、定、慧。
五根助伴者,謂彼相應心心法等。
王疏:〇五根自體者,謂信、精進、念、定、慧。svabhāvaḥ katamaḥ / śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca //
〇五根助伴者,謂彼相應心心所等。sahāya katamaḥ / tat-saṃprayuktāś citta-caitasikā dharmāḥ //

〇五根修習者,謂信根於諸諦,起忍可行修習。
〇精進根於諸諦生忍可已,為覺悟故,起精進行修習。
〇念根於諸諦發精進已,起不忘失行修習。
〇定根於諸諦既繫念已,起心一境性行修習。
〇慧根於諸諦心既得定,起簡擇行修習。
王疏:〇五根修習者,謂信根於諸諦,起忍可行、修習。bhāvanā katamā / yat śraddhendriyeṇa satyeṣu abhisaṃpratyaya-samutthānaṃ prayoga-bhāvanā /
〇精進根,於諸諦生忍可已,為覺悟故,起精進行、修習。vīryendriyeṇa satyeṣu utpanna-abhisaṃpratyayasya abhisaṃbodhy-arthaṃ vyāyāma-samutthāna-prayogabhāvanā /
〇念根,於諸諦發精進已,起不忘失行、修習。smṛtīndriyeṇa satyeṣu ārabdha-vīryasya smṛti-saṃprayogā dharma-saṃmoṣa-samutthāna-prayoga-bhāvanā /
〇定根,於諸諦既繫念已,起心一境性行、修習。samādhīndriyeṇa satyeṣu saṃprayukta smṛteḥ cittaikāgratā-samutthāna-prayoga-bhāvanā /
〇慧根,於諸諦心既得定,起簡擇行、修習。prajñendriyeṇa satyeṣu samāhita-cittasya pravicaya-samutthāna-prayoga-bhāvanā /
(五根修習前后相生,由信生勤,由勤生念, 由念生定,由定生慧,故爾如是次第。要能於諦忍可,方起精進。起精進已,繫念不失。由念不失,得心一境性。心得定故,起簡擇慧。五根自類亦互為根,不但於諦現觀為增上而已矣。然亦不可執此五根定前后生,初起雖有次第,既成復相融攝,於一一心中,五根皆修故)。

〇五根修果者,謂能速發諦現觀。
△由此增上力,不久能生見道故。
王疏:〇五根修果者,謂能速發諦現觀,bhāvanā-phalaṃ katamat / satya-abhisamaya-samutthānataḥ
△由此增上力不久能生見道故。phalaṃ tadādhipatyād acireṇa kālena darśana-mārgasya utpādaḥ

〇又能修治煖、頂,引發忍、世第一法。
△即現此身已入順決擇分位故。
王疏:〇又能修治暖、頂,引發忍、世第一法,uṣmagata-mūrdha-parikarmataś ca kṣānti-laukikāgra-dharma-nirhāraḥ //
△即現此身已,入順決擇分位故。Tasminn eva ca kāle nirvedha-bhāgīya-bhajanaṃ ca saṃtānasya //
(即身是暖、頂,近能引發忍、世第一法,遠即速發見道。
*暖、頂與五根差別者,
1-五根別就五法而立,暖、頂統括五法為名。
2-又五根平列五法,言其生起之序;暖、頂特就慧根而立,言其所成之果。
3-如五根於暖、頂,五力於忍、世第一法亦爾)。

〇如五根,五力亦爾。差別者,由此能損減所對治障,不可屈伏,故名為力。
△謂五力所緣境等與根相似,然果有差別。所以者何?如說果者,謂能損減不信等障故,勝過於前。雖與五根所緣境界自體等相似,然不可屈伏義,有差別故,別立力分。
王疏:〇如五根,五力亦爾。差別者,由此能損減所對治障,不可屈伏,故名為力。yathā pañcendriyāṇi tathā pañca balāni / eṣāṃ viśeṣaḥ taiḥ vipakṣa-antarāya-nirlekho 'navamudyateti balānīty ucyante //
△謂五力所緣境等與根相似,然果有差別。balānām ālaṃbanādikam indriyaiḥ samānam // phale tu viśeṣaḥ /
所以者何?如說果者,謂能損減不信等障故,勝過於前。tathāhy eṣāṃ tacca yathoktam – āśraddhyādi-vipakṣa-nirlekhaś cādhika ity ata eva
雖與五根所緣境界、自體等相似,然不可屈伏義,有差別故,別立力分。eṣāṃ tulyānām ālaṃbana-svabhāvādikānām apy anavamṛdyatārtha-viśeṣeṇa bodhi-pakṣāntaratvam //
五根、五力,先五門釋根,次類例五力,并出其異義。
記云:其力伏諸煩惱,非成永斷,不為一切天魔之所傾覆,廣如菩薩藏經。如大論二十九云:信為上首,餘精進等亦名為力,經中說信根力,即證淨中信故,世尊依因果道理說,非即彼體。由得神足已,其信等堅固能生聖智,故立為根。天魔不轉,業、煩惱不能屈,故名為力。
*精進根力,即四正斷中精進,證見道加行故。
*念根力,即四念住中念,能無餘斷一切顛倒。
*定根力,即四靜慮,能為加行證不還果,以初二果人未得根本定,要第三果方能起通得定,故說第三果。
*慧根力,即緣諦智,得現觀證沙門果故。
*准此可知神足根力雖行者等修,而隨根器有別,所修互有勝劣。
1-有定根力強者,得根本定,無漏慧生便得不還果;
2-慧根力強者,未得根本定,已發無漏慧,證預流一來果。
3-果位亦爾,定強慧劣,得身證具八解脫定,而未得無學;
4-慧強定劣,得慧解脫,已得無學而未具八解脫定;
5-定慧平等得俱解脫。

---

《顯揚聖教論》 卷2:
1.4.五根者,廣說如經。
一、信根:由世間道,令心清淨,鮮白、無穢,離隨煩惱,得住不動。從是已後,求諦現觀,修習方便,為永斷隨眠故、為得彼對治故,起增上信。
二、正勤根,謂依信根,增進勇猛,與信俱行。
三、念根,謂依正勤,明了不忘,與彼俱行。
四、等持根,謂依念根,心住一境,與彼俱行。
五、慧根,謂依等持根,簡擇諸法,與彼俱行。
1.5.五力者,廣說如經。
即信根等,由善修習、多修習故,不復為彼不信等法之所雜亂,復能對治諸雜亂法。不可伏義,說名為力。

---

法蘊足論---五根
1.云何信根?
1)謂依出家遠離所生善法,所起諸信、信性、現前信性,隨順、印可,愛慕、愛慕性,心澄淨,是名信根。
2)復次,學信、無學信,及一切非學非無學信,皆名信根。
2.云何精進根?
1)謂依出家遠離所生善法,所起勤精進、勇健、勢猛、熾盛、難制、勵意、不息,是名精進根。
2)復次,學精進、無學精進,及一切非學非無學精進,皆名精進根。
3.云何念根?
1)謂依出家遠離所生善法,所起諸念、隨念、專念、憶念、不忘、不失、不遺、不漏、不失法性、心明記性,是名念根。
2)復次,學念、無學念,及一切善非學非無學念,皆名念根。
4.云何定根?
1)謂依出家遠離所生善法,所起心住、等住、近住、安住、不散、不亂、攝正、等持、心一境性,是名定根。
2)復次,學定、無學定及一切善非學非無學定,皆名定根。
5.云何慧根?
1)謂依出家遠離所生善法,所起於法簡擇、極簡擇、最極簡擇,解了、等了、近了,機黠、通達,審察、聰叡,覺明、慧行,毘鉢舍那,是名慧根。
2)復次,學慧、無學慧,及一切善非學非無學慧,皆名慧根。
[參考]雜阿含 658 經
世尊告諸比丘:有五根,信根、精進根、念根、定根、慧根。何等為信根?謂聖弟子,於如來所起信心,根本堅固,諸天、魔、梵、沙門、婆羅門及諸世間法所不能壞,是名信根。何等為精進根?謂四正斷。何等為念根?謂四念處。何等為定根?謂四禪。何等為慧根?謂四聖諦。

----

維摩詰所說經-妙境長老講
辰四、五根
24)雖行五根,而分別眾生諸根利鈍,是菩薩行;yat pañcendriyagocaraś ca sarvasatvendriyaparāparajñānagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  
五根:信、進、念、定、慧這五種善根。嚴格地說,就是繼續地修四念住、四正勤、四如意足,這時候信、進、念、定、慧就出來。
信:對於佛、法、僧、戒有信心,佛菩薩大智慧,對他有恭敬心,就是有信心。他講的苦集滅道的這個道理,這是聞所未聞。從文字上的閱讀有信心。若是自己能夠多多靜坐的時候,又增長智慧、定,信心也增長。
進:因為有定慧為基礎,信心才建立起來,一定是很精進。
念:常常靜坐,定力增長,記憶力也會增長。
定:若常常靜坐,欲界定應該是成就,進一步也可能得到未到地定、也可能得到四禪。
慧:苦、空、無常、無我的智慧是有的,而能調伏貪瞋癡,用智慧觀察諸法。這五種善根就建立起來,繼續努力地修行,見到第一義諦。
而分別眾生諸根利鈍:這時候不入無餘涅槃,有大悲心,還願意度化眾生。度化眾生的時候,能觀察這個眾生根性是利、這個眾生根性是鈍,應該為這個人說什麼佛法。說法之前先入定觀察這件事,然後再說法。根也可以說眼耳鼻舌身意六根,或者久遠以來,他在佛法裡邊栽培的善根是利、是鈍,能分別觀察,然後為他說法,隨其所宜為他說法。這是大菩薩境界,是菩薩行。

辰五、五力
25)雖行五力,而樂求佛十力,是菩薩行;yat pañcabalapratiṣṭhānagocaraś ca daśatathāgatabalābhisaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  
五力:就是前面的五根。成就五根的時候,煩惱不能動搖他。得到五力的時候,就能調伏煩惱,邪魔外道都不能動搖他,他有力量調伏內心的煩惱不動,有力量能斷煩惱。
*這個時候,應該是到煖、頂、忍、世第一的時候。五根應該是煖、頂就有,五力是在忍、世第一,經過世第一一剎那,見道得初果,就是後邊的七覺支、八聖道。五力能到這個時候,就要得無生法忍、得涅槃。
而樂求佛十力:但是不入無餘涅槃,他歡喜努力地學習佛法,成就佛的十種智慧,處非處智力、業力、定力、根力、欲力、性力、至處道力、天眼力、宿命力、漏盡力,一共十種智力。這也是他有大悲心,不是只是得阿羅漢為滿足,想要得無上菩提,所以是菩薩行。