2025年4月4日 星期五

AN.4.11.行經

 2. Caravaggo
這是出自《小部·如是語》(Itivuttaka 110)中的 Carasuttaṃ(行經)。
1. Carasuttaṃ – 《行經》
‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā.  
諸比丘!即使是在行走時,若比丘心中生起了欲念的思惟、瞋恨的思惟、或加害的思惟,
Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti,  
而這位比丘容忍這些惡念,不捨離、不驅除、不破壞、不令其滅盡,
carampi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.  
那麼,諸比丘!即使在行走,他也是一位「不熱忱、不精進、懶惰、低劣精進者」之人。
---
Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā.  
諸比丘!即使是站立時,若比丘心中生起了欲念、瞋恨、加害之思惟,
Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti,  
而這位比丘容忍,不捨、不驅、不滅、不令其消失,
ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.  
那麼,諸比丘!即使在站立,他也是被稱為「不熱忱、不努力、時常懈怠、低劣精進者」。
Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā.  
諸比丘!即使是坐著時,若比丘心中生起了欲念、瞋恨、或加害之想,
Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti,  
而這位比丘容忍此等想,不捨、不滅、不驅、不消除,
nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.  
那麼,諸比丘!即使坐著,他也同樣被稱為「不熱忱、不警覺、時常懶惰、低劣精進者」。
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā.  
諸比丘!即使是躺臥清醒時,若心中生起了欲念、瞋恨、加害之思惟,
Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti,  
而這位比丘容忍、不捨、不破壞、不令其滅沒,
sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.  
那麼,即使他清醒地躺著,也同樣被稱為「不熱忱、不精進、時常懈怠、精進薄弱之人」。
---
這部經文教導出家人(也適用於修行者)在任何行住坐臥的身體姿勢中,若內心生起了三種根本惡念──
- 欲念(kāmavitakka)
- 瞋恚(byāpādavitakka)
- 加害心(vihiṃsāvitakka)
若對這些惡念不加以覺察、不生羞愧、不積極對治、不驅除它們,那麼,不論當下在什麼姿勢、是否表現出靜定的樣子,內心實際上是怠惰與低劣精進的表現。
重點重申:
「行、立、坐、臥四威儀中,若不斷惡念,便是懶惰人。」
佛陀藉由這段經文強調,修行的精進不是看姿勢或行為的表象,而是內心對煩惱的覺察與斷除是否真實進行。
‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā.  
諸比丘!即使是在行走中,比丘心中生起欲念思惟、瞋恚思惟、或加害思惟,
Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti,  
若此比丘不容忍此等念,反而捨斷、驅逐、消滅,使其不復現起,
carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.  
那麼即便行走時,他仍被稱為:「有熱忱、有慚愧、時常警覺、已發起精進、專心致志的人」。
站立時(ṭhito)
Ṭhitassa cepi … evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
坐著時(nisinno)
Nisinnassa cepi … evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
躺著清醒時(sayāno jāgaro)
Sayānassa cepi … evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
關鍵詞解釋:
- nādhivāseti:「不容忍、不接納、不任由其存在」
- pajahati:「捨斷」
- vinodeti:「驅散」
- byantīkaroti / anabhāvaṃ gameti:「消滅、不令再現」
- ātāpī:「有熱忱、勤奮」
- ottāpī:「有慚愧心、羞愧於惡行」
- satataṃ samitaṃ:「恆常、時刻持續著(正念)」
- āraddhavīriyo:「已發起精進」
- pahitatto:「心志專注、意向堅定」
整段意義解說:
這段經文完整展現佛法中「精進與正念的實踐內涵」。佛陀指出,即使是比丘在日常四威儀(行、住、坐、臥)之中,若能夠:
1. 不容忍惡念(貪、瞋、害),
2. 並能即時捨斷、驅除、使其不起,
那麼他就是:
- 熱誠修行(ātāpī)
- 知羞有愧(ottāpī)
- 時刻警覺(satataṃ samitaṃ)
- 積極發起精進(āraddhavīriyo)
- 專注正道(pahitatto)
這樣的修行者,不在於姿勢或動作,而在於內心是否主動斷惡修善、對治煩惱。即使在最尋常的日常動作中,也能體現聖道的實踐。
---
 ‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;  
 不論是行走、站立、坐著或是躺著,
 Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.  
 若有人反覆思惟那與貪著相應的邪惡思惟,
 ‘‘Kummaggappaṭipanno so, mohaneyyesu mucchito;  
 他便是行於歧路,陷於迷惑所引之處,
 Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.  
 如此的比丘無法證得無上的正覺。
 ‘‘Yo ca caraṃ vā tiṭṭhaṃ vā, nisinno uda vā sayaṃ;  
 但若有人在行、住、坐、臥當中,
 Vitakkaṃ samayitvāna, vitakkūpasame rato;  
 能調伏諸惡念,喜悅於息滅妄想,
 Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti.  
 這樣的比丘,便能證得無上的正覺。
- pāpakaṃ vitakkaṃ:邪惡的思惟,指貪、瞋、害三類思惟。
- gehanissitaṃ:依附於世俗(家)之念頭,即執著、欲求相應的思惟。
- kummagga:錯誤之道、歧途。
- mohaneyyesu mucchito:「被迷惑所牽引」。
- vitakkūpasame rato:樂於息滅妄想,喜於止念之修。
與前述《行經》(Carasuttaṃ)對應:
| 《行經》語境                          | 此偈頌補充說明                          |
|-------------------------------------|--------------------------------------|
| 面對三種惡念:欲、瞋、害             | 具體指出這些是「家著(gehanissita)」的念頭 |
| 四威儀中精進或懈怠的對比             | 四威儀中調伏或放任妄念的對比           |
| 精進者:ātāpī, ottāpī, pahitatto    | 正念者:vitakkūpasame rato           |
| 懈怠者:kusīto, hīnavīriyo          | 墮落者:kummaggappaṭipanno            |

以下是您所提供的《Carasutta》之註釋(vaṇṇanā)第十一條的逐句翻譯與完整解說。這段屬於佛教注疏(aṭṭhakathā)對經文語句的詞義解析。
 11. Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti.  
第十一條中「adhivāseti(容忍)」的意思是:將心安置在其上,即讓此念住於心中。
 Nappajahatīti na pariccajati.  
「nappajahati」是「不捨棄」的意思,即不離開、不放棄它。
 Na vinodetīti na nīharati.  
「na vinodeti」是「不排除、不驅散」的意思。
 Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ karoti.  
「na byantīkaroti」表示不使其徹底消滅,不讓它到達終結、斷絕的狀態。
 Na anabhāvaṃ gametīti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti.  
「na anabhāvaṃ gameti」是說:不使其達到徹底無影無蹤、完全滅盡(如火熄滅一般)的境地。
 Carampīti carantopi.  
「carampi」是「即使在行走時」,說的是正在行走的行為。
 Anātāpīti nibbīriyo.  
「anātāpī」意指無精進、不熱切,或缺乏鍥而不捨的努力。
 Anottāpīti upavādabhayarahito.  
「anottāpī」是指對過失無懼者,亦即無懼於被譴責、不怕錯誤。
 Satatanti niccaṃ.  
「satataṃ」表示「常常、時常」。
 Samitanti nirantaraṃ.  
「samitaṃ」表示「不間斷地,持續不斷地」。
 Evaṃ sabbattha atthaṃ ñatvā sukkapakkhe vuttavipariyāyena attho veditabbo.  
如此,在所有段落中,應依此義理來理解。當解釋《行經》的清淨面(即精進者)時,應以這些詞語的「反義」來解釋前面懶惰者的描述。
 Gāthāsu
 Gehanissitanti kilesanissitaṃ.  
「gehanissitaṃ」意為:依附於「家」的思惟,此處喻指依附於煩惱的念頭。
 Mohaneyyesūti mohajanakesu ārammaṇesu.  
「mohaneyyesu」是指那些會導致迷惑的境界對象(即令人迷醉的感官對象)。
 Abhabboti abhājanabhūto.  
「abhabbo」是指「不能承載」的人,意即無法成就修行或證果的人。
 Phuṭṭhuṃ sambodhimuttamanti arahattamaggasaṅkhātaṃ uttamañāṇaṃ phusituṃ.  
「phuṭṭhuṃ sambodhimuttamaṃ」意為證得無上覺悟,即證入阿羅漢道所代表的最殊勝智慧。
完整解說(含註釋觀點)
這段註釋針對《行經》(Carasutta)中對惡念的處理方式作深入解析,重點在於行者面對內心的欲、瞋、害等惡念時的態度與作法:
- 若任由這些念頭生起而不處理(即adhivāseti——接受它、讓它住於心中),那麼此比丘即是「無精進、無警覺、懈怠之人」,如經文所說「anātāpī anottāpī kusīto hīnavīriyo」。
- 此處所用的動詞群(不捨棄、不排除、不終止、不滅盡)皆強調一種對煩惱容忍與任其滋長的狀態。
- 相對的,若能對惡念升起正念,立即覺知並斷除,如「pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti」,則是「ātāpī ottāpī āraddhavīriyo pahitatto」,即精勤、正念、已立下決心修行的人。
- 註釋最後對偈頌所提「依附於家(gehanissitaṃ)」的說明特別重要,指出其為「依附煩惱」——這提醒我們,佛法中所說的「家」常是指煩惱的依處,是凡夫依戀世間五欲的象徵。
應用思考:
- 當惡念生起時,若僅是「知道它來了」而不加處理,久而久之就會變成習氣。
- 修行人應學會從「覺知」進一步到「處理」——這就像《念住經》裡所說的「覺知貪、知其存在、知其消失」的過程。