7. Sobhanasuttaṃ (光耀經)
有四種人能使僧團光輝燦爛。哪四種呢?比丘若通達、調伏、勇敢、多聞、持法、依法修行,他能使僧團光輝燦爛。
"Cattārome, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhenti. Katame cattāro? Bhikkhu, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti."
比丘尼若通達、調伏、勇敢、多聞、持法、依法修行,她能使僧團光輝燦爛。
"Bhikkhunī, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti."
男居士若通達、調伏、勇敢、多聞、持法、依法修行,他能使僧團光輝燦爛。
"Upāsako, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti."
女居士若通達、調伏、勇敢、多聞、持法、依法修行,她能使僧團光輝燦爛。
"Upāsikā, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti."
這四種人,皆能使僧團光輝燦爛。
"Ime kho, bhikkhave, cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhentī’’ti."
若有人通達、調伏、勇敢,多聞且持法,依法修行,這樣的人被稱為僧團之光。
"Yo hoti viyatto vyatto (sī. pī.), byatto (syā. kaṃ.) ca visārado ca, Bahussuto dhammadharo ca hoti; Dhammassa hoti anudhammacārī, Sa tādiso vuccati saṅghasobhano saṃghasobhaṇo (ka.)."
具足戒行的比丘,多聞的比丘尼,具足信心的男居士,以及具足信心的女居士,這些人能使僧團光輝燦爛,他們確實是僧團的光耀。
"Bhikkhu ca sīlasampanno, bhikkhunī ca bahussutā; Upāsako ca yo saddho, yā ca saddhā upāsikā; Ete kho saṅghaṃ sobhenti, ete hi saṅghasobhanā’’ti. sattamaṃ."
----
這段經文是對《Sobhana Sutta》(善妙經)第七偈的註釋(vaṇṇanā),其中解釋了幾個關鍵詞的含義,特別是關於持戒僧人應具備的特質。
1. 關鍵詞解析
這裡提到了幾種重要的僧人德行:
1. Viyattā(智慧圓滿者)
- 解釋為「paññāveyyattiyena samannāgatā」——即「具備智慧的通達之人」。
- 這表示比丘應該擁有正確的智慧,能夠通達佛法。
2. Vinītā(調伏者)
- 解釋為「vinayaṃ upetā suvinītā」——即「具備律儀、善於調伏自己者」。
- 這與「Vinaya(律)」相關,指比丘不僅守持戒律,還真正內化於心,達到調伏煩惱的境界。
3. Visāradā(無畏者)
- 解釋為「vesārajjena somanassasahagatena ñāṇena samannāgatā」——即「具備堅定的信心,伴隨著喜悅與智慧」。
- 這表示比丘應該對佛法有堅定的信念,並且擁有智慧,使其能夠無畏地弘法。
4. Dhammadharā(法的承載者)
- 解釋為「sutadhammānaṃ ādhārabhūtā」——即「成為所聞佛法的承載者」。
- 這表示比丘應該勤於學習佛法,並且不僅是聽聞,更能夠實踐、記憶與傳承。
5. Bhikkhu ca sīlasampanno(持戒清淨的比丘)
- 「bhikkhu」意為「出家修行者」,而「sīlasampanno」指「具備圓滿戒行者」。
- 這裡強調,比丘不僅應該持守戒律,還應當達到圓滿清淨的境界。
---
2. 總結
- 偈頌雖然逐一提及不同的德行(智慧、調伏、無畏、法承載、持戒),但註釋強調這些美德應該同時具足於每位真正的比丘身上。
- 這些德行相輔相成,成就一位真正的清淨比丘。
標籤
- 00雜阿含總圖 (49)
- 01法句經總圖 (7)
- 02俱舍論總圖 (9)
- 03禪經總圖 (6)
- 04心理學 (12)
- 上課概論 (57)
- 大毘婆沙論 (2)
- 大乘經 (34)
- 大乘論 (29)
- 大般若經 (29)
- 大般涅槃經 (1)
- 大寶積經 (16)
- 中阿含 (36)
- 古德 (2)
- 正法念處經 (72)
- 阿毘達磨 (21)
- 現觀莊嚴論 (40)
- 無說而說 (12)
- 集論 (46)
- 楞伽經 (6)
- 瑜珈論 (9)
- 解深密經 (3)
- 對比 (1)
- 維摩詰所說經 (20)
- 增支部 (17)
- 雜阿含 (207)
- 雜阿含圖 (67)
- akṣayamatinirdeśasūtra (34)
- dia (2)
- ubuntu (2)