2020年11月4日 星期三

akṣayamatinirdeśasūtra-10.般若波羅蜜-4.八方便- 9.慧

9.慧
[智嚴]舍利弗!是慧能解,觀了善法不善法故;是慧如箭,善射法故;是慧財行,聖法現在故;是慧真解,斷除諸見煩惱障礙諸覆蓋故;是慧定願,悉能滿足本所求故;是慧消融,能除煩惱諸焦熱故;是慧悅豫,不斷法樂故;是慧正念,了所緣義故;是慧安住,具三十七助道法故;是慧得相,如所行乘能具足故;是慧解相,性智照故;是慧能度,過諸流故;是慧能進,成正定決定故;是慧正見,具足一切諸善法故;是慧歡喜,墮煩惱者能拔濟故;是慧殊勝,得頂法故;是慧微妙,自然覺故;是慧不行,不近三世故;是慧攝取,具一切方便故;是慧能斷,過諸思想故;是慧不放逸,捨離闇曚故;是慧初始,發行一切諸善法故;是慧能發,具諸乘故;是慧照明,除無明網故;是慧與眼,一切眾生如其所解得明了故;是慧無依,過眼色故;是慧第一義,出真實故;是慧無諍,善分別故;是慧明了,向智門故;是慧無盡,能遍行故;是慧不逆,見十二緣故;是慧解脫,諸纏繫縛悉善斷故;是慧不雜,離於一切障礙法故。舍利弗!一切眾生所有心行,如是智慧悉能照達,如眾生心行慧思智、諸煩惱門,如是智慧皆悉觀了。若聲聞、緣覺、菩薩、如來所有智慧,是菩薩悉能遍學。舍利弗!是名菩薩無盡之慧,以是無盡慧具無盡智。說是法時,三萬二千菩薩善根熟者得無生法忍。
[玄奘]復次舍利子!云何名為菩薩摩訶薩妙慧?云何名為到彼岸義?舍利子!所言慧者,謂能解了一切善法。是現見慧,隨順通達一切法故。是真量慧,如實通達一切法故。是通達慧,一切見趣諸纏縛法不為障故。是離願慧,永離一切欲求願故。是安悅慧,永息一切諸熱惱故。是歡喜慧,緣法喜樂無斷絕故。是依趣慧,於諸義智皆現見故。是建立慧,建立一切覺品法故。是證相慧,隨其所乘證得果故。是了相慧,善能照了是智性故。是濟度慧,救度一切諸瀑流故。是趣入慧,能趣正性無生法故。是策勵慧,振發一切諸善法故。是清淨慧,離先隨眠煩惱濁故。是最勝慧,昇陟一切諸法頂故。是微妙慧,以自然智隨覺法故。是離行慧,更無雜染三界法故。是攝受慧,一切賢聖所攝受故。是斷願慧,除遣一切相分別故。是捨逸慧,遠離一切愚黑闇故。是方便慧,安住一切瑜伽師地者所成就故。是發趣慧,當住一切聖智道故。是照明慧,除滅一切無明瀑流翳暗膜故。是施明慧,開導一切猶如眼故。是無漏慧,慧眼超過邪僻路故。是勝義慧,照了如是大聖諦故。是無別慧,善調順故。是光明慧,諸智門故。是無盡慧,遍於一切隨行照故。是無滅慧,常廣見故。是解脫道慧,永斷一切取執縛故。是不離處慧,不與一切煩惱障法而同止故。舍利子!如是慧相,我今略說。當知菩薩摩訶薩更有無量無邊諸慧。何以故?舍利子!如是乃至一切眾生所有心行,當知菩薩摩訶薩亦有爾所慧業智行。如是乃至一切眾生所有欲解,當知菩薩摩訶薩亦有爾所慧觀察智。如是乃至一切眾生所有諸煩惱門,當知菩薩摩訶薩亦有爾所廣大慧門。如是乃至一切聲聞獨覺及正等覺所有遍智,當知菩薩摩訶薩亦有爾所慧所行處。舍利子!如是等一切慧處,諸菩薩摩訶薩皆於其中精勤修學,是則名為菩薩妙慧。
*舍利弗!
1)是慧能解,觀了善法、不善法故。
[復次舍利子!云何名為菩薩摩訶薩妙慧?云何名為到彼岸義?舍利子!所言慧者,謂能解了一切善法。]
punar aparaṃ prajñā prajñānam kuśalānām akuśalānāṃ ca dharmāṇāṃ
([慧的業]慧prajñā,能知善法、不善法。)
2)是慧如箭,善射法故。
[是現見慧,隨順通達一切法故。]
prajñā nirīkṣaṇā nirvedha-bhāgīyeṣu dharmeṣu
(慧,現見順決擇分法。)
+順決擇分:煖、頂、忍、世第一法四殊勝善根。
+決擇分:發於見道之無漏真智也。無漏之真智,通於見,修,無學三道,見道為其一分,故云決擇分。俱舍論二十三曰:分謂分段,唯見道一分,決擇之分故,得決擇名。頌疏二十三曰:見道名決擇分,是決擇中一分故也。
3)是慧財行,聖法現在故。
[是真量慧,如實通達一切法故。]
 prajñā prāmāṇikārya-dharma-abhimukhībhūtatvāt
(慧是可信的,由於慧,聖法[人無我、法無我]現在的緣故。)
4)是慧真解,斷除諸見、煩惱、障礙、諸覆蓋故。
[是通達慧,一切見趣、諸纏縛法、不為障故。]
prajñā yathābhūta-prativedhaḥ sarva-dṛṣṭigata-paryutthāna-āvaraṇa-nīvaraṇānāṃ
(慧是如實通達,一切見趣[dṛṣṭigata,理論、教義、主義、學說]、纏[paryutthāna,煩惱的現起]、障礙、覆蓋。)
+纏,切韻繞也,考聲纏亦縛也。
+縛,切韻繫也,字書縛亦纏也。
5)是慧定願,悉能滿足本所求故。
[是離願慧,永離一切欲、求、願故。]
prajñā apraṇidhānā sarva-kāma-kāṅkṣā-praṇidhīnāṃ
(是慧,於一切欲、求、願,不願求。)
6)是慧消融,能除煩惱諸焦熱故。
[是安悅慧,永息一切諸熱惱故。]
prajñā audbilyakariṇī sarva-kleśa-paridāha-nirvāpakatvāt
(是慧,能創造快樂,因為能除一切煩惱的焦熱故。)
7)是慧悅豫,不斷法樂故。
[是歡喜慧,緣法喜樂無斷絕故。]
prajñā prāmodyakāriṇī dharma-ārāma-prīty-anucchinnatvāt
(是慧,能創造歡喜,因為於法的喜、樂,無斷絕故。)
8)是慧正念,了所緣義故。
[是依趣慧,於諸義智皆現見故。]
prajñā saṃprakāśakā artha-jñāna-abhimukhībhūtatvāt
(是慧,能令事物明顯,因為它令義智現前故。)
9)是慧安住,具三十七助道法故。
[是建立慧,建立一切覺品法故。]
prajñā āśrayaḥ sapta-triṃśad-bodhi-pakṣika-dharmāṇām
(是慧,是三十七菩提分法的依止。)
10)是慧得相,如所行乘能具足故。
[是證相慧,隨其所乘證得果故。]
prajñā prāpaṇa-lakṣaṇā yathāyāna-phala-prāpaṇatvāt
(是慧,有得相,因為隨順他的方式,證得果故。)
11)是慧解相,性智照故。
[是了相慧,善能照了是智性故。]
prajñā prajñāna-lakṣaṇā jñāna-svabhāva-prabhāsatvāt
(是慧,有了知相[法的自相、共相],因為智的自性是明亮的緣故。)
12)是慧能度,過諸流故。
[是濟度慧,救度一切諸瀑流故。]
prajñā saṃpratāraṇī sarva-ogha-uttaraṇatvāt
(是慧,能救度,因為它能令你渡過一切瀑流[貪、見、無明、有]的緣故。)
13)是慧能進,成正定決定故。
[是趣入慧,能趣正性無生法故。]
prajñā samyag-nyāma-nāyikā
(是慧,能趣正性決定。)
14)是慧正見,具足一切諸善法故。
[是策勵慧,振發一切諸善法故。]
prajñā saṃgrahaṇī sarva-kuśala-dharmāṇāṃ
(是慧,能攝受一切善法。)
15)是慧歡喜,墮煩惱者能拔濟故。
[是清淨慧,離先隨眠煩惱濁故。]
prajñā prasādakā sarva-pūrva-kleśā-anuśayānāṃ
insight (p. 83) clears up all earlier vices and bad habits;  
(是慧,能淨化先前的一切煩惱、隨眠[壞的習性]。)
16)是慧殊勝,得頂法故。
[是最勝慧,昇陟一切諸法頂故。]
prajñā varā agra-dharmāṇāṃ
(是慧,在世第一法中,最勝。)
17)是慧微妙,自然覺故。
[是微妙慧,以自然智隨覺法故。]
prajñā praṇītā svayaṃbhū-jñāna-avabodhatayā
(是慧,微妙,以自然智而覺悟的緣故。)
18)是慧不行,不近三世故。
[是離行慧,更無雜染三界法故。]
prajñā apracārā traidhātuka-anupaliptatayā
(是慧,不出現,由於不為三界所染污的緣故。)
19)是慧攝取,具一切方便故。
prajñā sarvathā-upāya-gṛhītā
([但是,依然]是慧,能攝受一切方便。)
[是攝受慧,一切賢聖所攝受故。]
prajñā sarva-ārya-parigṛhītā
(是慧,為一切聖人所攝受[成就]。)
20)是慧能斷,過諸思想故。
[是斷願慧,除遣一切相分別故。]
prajñā pramāṇa-agrāhyā sarva-nimitta-parikalpa-vigatatayā
(是慧,不會被任何邏輯標準所束縛,因為除遣一切相、分別的緣故。)
21)是慧不放逸,捨離闇曚故。
[是捨逸慧,遠離一切愚黑闇故。]
prajñā pramāda-pratipakṣā avidyā-moha-andhakāra-vigatatvāt
(是慧,對治放逸,因為遠離一無明、愚、黑闇故。)
22)是慧初始,發行一切諸善法故。
[是方便慧,安住一切瑜伽師地者所成就故。]
prajñā yogaḥ sarva-yogācāra-bhūmi-sthitānām
(是慧,屬於那些安住於一切瑜伽行地者的實踐。)
23)是慧能發,具諸乘故。
[是發趣慧,當住一切聖智道故。]
prajñā nāyikā sarva-yāna-saṃprasthitānām
(是慧,於諸乘發趣的導師。)
24)是慧照明,除無明網故。
[是照明慧,除滅一切無明、瀑流、翳、暗、膜故。]
prajñā ālokakāry avidyā-moha-andhakāra-timira-paṭala-apanayatayā
(是慧,能照明,因為除滅無明、愚、黑闇、覆、翳故)
25)是慧與眼,一切眾生如其所解得明了故。
[是施明慧,開導一切猶如眼故。]
prajñā sarva-cakṣur-dātā yathācakṣur-adhimuktānām
(是慧,施與一切眼,如其所解,得明了。[慧眼、佛眼、法眼])
26)是慧無依,過眼色故。
[是無漏慧,慧眼超過邪僻路故。]
prajñā apratiṣṭhā cakṣū-rūpa-patha-samatikrāntatayā, evaṃ śrotra-śabda-ghrāṇa-gandha-jihvā-rasa-kāya-spraṣṭavya-mano-dharma-patha-samatikrāntatayā
(是慧,無依,因為超過眼色的路故。同樣的,因為超過耳聲、鼻香、舌味、身觸、意法的路故)
27)是慧第一義,出真實故。
[是勝義慧,照了如是大聖諦故。]
prajñā paramārthaḥ satya-niryāṇatvāt
(是慧,是勝義,因為從真實發出的緣故。)
28)是慧無諍,善分別故。
[是無別慧,善調順故。]
prajñā akṣobhaṇatā suvinītānām
(是慧,是屬於善調順的不動。)
29)是慧明了,向智門故。
[是光明慧,諸智門故。]
prajñā prabhāso jñāna-mukhānām
(是慧,是屬於智門的光明。)
30)是慧無盡,能遍行故。
[是無盡慧,遍於一切隨行照故。]
prajñā akṣayā sarvatra-caritā
(是慧,無盡,能遍行一切處。)
31)是慧不逆,見十二緣故。
[是無滅慧,常廣見故。]
prajñā aviruddhā pratītya-avatāra-darśanī
(是慧,不被障礙,對於進入緣起,能洞察)
32)是慧解脫,諸纏繫縛悉善斷故。
[是解脫道慧,永斷一切取、執、縛故。]
prajñā vimukti-mārgaḥ sarva-grāha-kleśa-bandhana-cchedanatayā
(是慧,是解脫道,因為永斷一切取、煩惱的繫縛故)
33)是慧不雜,離於一切障礙法故。
[是不離處慧,不與一切煩惱障法而同止故。]
prajñā sarva-kleśa-anupaliptā prajñā na sarva-saṃvāsa-āvaraṇa-āvaraṇīya-dharmaiḥ sārdhaṃ saṃvasati
(是慧,不為一切煩惱所染污。是慧,不與一切煩惱障法而同止)
34)舍利弗!一切眾生所有心行,如是智、慧,悉能照達。
[舍利子!如是慧相,我今略說。當知菩薩摩訶薩更有無量無邊諸慧。何以故?舍利子!如是乃至一切眾生所有心行,當知菩薩摩訶薩亦有爾所慧業、智行。]
35)如眾生心行,慧思智。
[如是乃至一切眾生所有欲解,當知菩薩摩訶薩亦有爾所慧觀察智。]
36)諸煩惱門,如是智、慧,皆悉觀了。
[如是乃至一切眾生所有諸煩惱門,當知菩薩摩訶薩亦有爾所廣大慧門。]
37)若聲聞、緣覺、菩薩、如來所有智慧,是菩薩悉能遍學。
[如是乃至一切聲聞、獨覺及正等覺所有遍智,當知菩薩摩訶薩亦有爾所慧所行處。]
38)舍利弗!是名菩薩無盡之慧,以是無盡慧,具無盡智。
[舍利子!如是等一切慧處,諸菩薩摩訶薩皆於其中精勤修學,是則名為菩薩妙慧。]
39)說是法時,三萬二千菩薩善根熟者得無生法忍。