2. Sīlasuttaṃ – 戒經
12. ‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu.
Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ?
Sampannasīlā, bhikkhave, viharatha
比丘們,你們應當生活於具足戒行之中,
(sampanna-sīla:圓滿、成就的戒行)
sampannapātimokkhā
住於具足波羅提木叉之中,
(pātimokkha:律儀條文總集)
pātimokkhasaṃvarasaṃvutā viharatha
為波羅提木叉的防護所護持者而住,
ācāragocarasampannā
成就於威儀與行境(舉止合律,所至之處皆淨),
aṇumattesu vajjesu bhayadassāvino
對於微細的過失亦能見其過、心生怖畏,
Samādāya sikkhatha sikkhāpadesu.
依止學處,勤學修行。
(samādāya sikkhatha:承擔、受持後努力學習)
---
Sampannasīlānaṃ vo, bhikkhave... kimassa uttari karaṇīyaṃ?
比丘們,若你們已如上所說,具足戒行,安住於波羅提木叉戒律之中,
由防護所護、舉止清淨、於細微過失中見怖畏,並依戒修學學處——
那麼在此之上,還有何更高之事需要完成呢?
(即「持戒圓滿後,復有何事可更為進一步?」)
---
Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti...
比丘們!即使在行走時,若比丘已斷除貪欲與瞋恚,
thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti,
已捨離惛沈與睡眠、掉舉與後悔、以及疑惑,
āraddhaṃ hoti vīriyaṃ asallīnaṃ,
精進勤奮,不懈怠,
upaṭṭhitā sati asammuṭṭhā,
正念現前,不散失,
passaddho kāyo asāraddho,
身體安詳放鬆,不緊張,
samāhitaṃ cittaṃ ekaggaṃ,
內心專注,心一境性成就,
carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
則即使在行走時,此比丘也可稱為:
「熱忱(ātāpī)、有慚愧(ottāpī)、恆常(satataṃ)、不間斷(samitaṃ)、努力精進(āraddhavīriyo)、心志堅定向於解脫(pahitatto)」之人。
---
📚補充詞彙解釋(重點詞句):
| 巴利詞彙 | 解釋 |
|----------|------|
| ātāpī | 熱忱修行,發心真切 |
| ottāpī | 有慚愧心,對過失不放逸 |
| satataṃ / samitaṃ | 恆常 / 無間地 |
| āraddhavīriyo | 已發起之精進(積極奮力) |
| pahitatto | 已將心導向目標,堅定之志向 |
| abhijjhā/byāpādo | 貪欲 / 瞋恚 |
| thīna-middha | 沉悶與睡眠(惛沈睡眠) |
| uddhacca-kukkucca | 掉舉與後悔 |
| vicikicchā | 疑惑(猶豫不決) |
| sikkhāpadesu | 學處(戒律中應學習實踐之項目) |
‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno
即使是在站立時,比丘們,
abhijjhābyāpādo vigato hoti,
若比丘對貪欲與瞋恚已滅除,
thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti,
昏沉與睡眠、掉舉與惡作、疑惑也已斷除,
āraddhaṃ hoti vīriyaṃ asallīnaṃ,
且發起了精勤不懈的精進,
upaṭṭhitā sati asammuṭṭhā,
正念現前而不散亂,
passaddho kāyo asāraddho,
身體安詳寂靜,無有緊繃,
samāhitaṃ cittaṃ ekaggaṃ,
心專注統一於一境,
ṭhitopi, bhikkhave, bhikkhu evaṃbhūto
那麼這位即便站立著的比丘,
‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
亦應被稱為:「具足精勤與慚愧,常常、持續地,發起精進,意志堅定者。」
‘‘Nisinnassa cepi, bhikkhave, bhikkhuno
即使是在坐著時,比丘們,
abhijjhābyāpādo vigato hoti,
若比丘對貪欲與瞋恚已滅除,
thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti,
昏沉與睡眠、掉舉與惡作、疑惑也已斷除,
āraddhaṃ hoti vīriyaṃ asallīnaṃ,
且發起了精勤不懈的精進,
upaṭṭhitā sati asammuṭṭhā,
正念現前而不散亂,
passaddho kāyo asāraddho,
身體安詳寂靜,無有緊繃,
samāhitaṃ cittaṃ ekaggaṃ,
心專注統一於一境,
nisinnopi, bhikkhave, bhikkhu evaṃbhūto
那麼這位即便坐著的比丘,
‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.
亦應被稱為:「具足精勤與慚愧,常常、持續地,發起精進,意志堅定者。」
‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa
即便是躺臥著清醒的比丘,諸比丘,
abhijjhābyāpādo vigato hoti,
若貪欲與瞋恚已滅除,
thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti,
並且已捨斷昏沉與睡眠、掉舉與惡作、疑惑,
āraddhaṃ hoti vīriyaṃ asallīnaṃ,
精進力活躍不懈怠,
upaṭṭhitā sati asammuṭṭhā,
正念清明,不被遺忘,
passaddho kāyo asāraddho,
身體安詳寂靜,不緊繃,
samāhitaṃ cittaṃ ekaggaṃ,
心專注統一於一境,
sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto
那麼這位清醒躺臥的比丘,
‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī’’ti.
也被稱為:「具足精勤與慚愧,常常、持續地,發起精進,意志堅定者。」
這裡引用了《Itivuttaka》第111經(Itivu. 111)的詩偈,作為整篇經文之總結:
Yataṃ yathā (ka.) itivu. 111 care, yataṃ yathā tiṭṭhe, yataṃ yathā acche, yataṃ yathā saye;
比丘應當適度而如理地行、站、坐、臥;
Yataṃ yathā samiñjaye, pasāraye bhikkhu, yatametaṃ pasāraye.
比丘應當如理適度地屈伸四肢,無論動靜皆依正念與智慧行持。
正觀與修道
‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;
向上、橫向、下方,乃至世間一切去處之所,
Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.
他如實觀察了諸法(五蘊)生滅之理,
Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;
時時於心息止觀的軌道上學習,
Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha’’nti.
是故說:如是的比丘,名為常常安住於正向、意志堅固之人。
2. Sīlasuttavaṇṇanā 第12段:註釋翻譯
Dutiye sampannasīlāti paripuṇṇasīlā.
第二段中的「sampannasīlā」(具足戒者)意即「paripuṇṇasīlā」,即戒律已圓滿具足者。
Sampannapātimokkhāti paripuṇṇapātimokkhā.
「sampannapātimokkha」是指已圓滿受持之《波羅提木叉》。
Pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā hutvā viharatha.
「pātimokkhasaṃvarasaṃvutā」是指由《波羅提木叉》的防護戒所約束、遮止、圍護而住者。
Ācāragocarasampannāti ācārena ca gocarena ca sampannā samupāgatā bhavatha.
「ācāragocarasampannā」是指在威儀(行為方式)與行境(攝受範圍)兩者中都具備、已趨近圓滿者。
Aṇumattesu vajjesūti aṇuppamāṇesu dosesu.
「aṇumattesu vajjesu」意即在極微細之過失中——即極微細的小過錯。
Bhayadassāvinoti tāni aṇumattāni vajjāni bhayato dassanasīlā.
「bhayadassāvino」是指能從怖畏之觀點看待這些極微細過失者。
Samādāya sikkhatha sikkhāpadesūti sabbasikkhākoṭṭhāsesu samādātabbaṃ samādāya gahetvā sikkhatha.
「samādāya sikkhatha sikkhāpadesu」是指應於一切學處中,受持之後修學之。意即:應將應受持的學處受持之後,進而修學。
‘Sampannasīlānaṃ…pe… sikkhāpadesū’ti ettakena dhammakkhānena sikkhattaye samādāpetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttari kātabbaṃ dassento kimassātiādimāha.
從「sampannasīlānaṃ……sikkhāpadesu」這段法說當中,已令弟子們於三學(戒定慧)中受持,亦讚歎其所成就的功德。至此,開始說明接下來應修之法門,從「kimassa(還有何事應作)」之句開始說明。
Tattha kimassāti kiṃ bhaveyya.
此處的「kimassa」即是「還有什麼(應該)存在?」的意思。
關於《四威儀》中的修行:
Yataṃ careti yathā caranto yato hoti saṃyato, evaṃ careyya. Esa nayo sabbattha.
「yataṃ care」指:應如理行走,如同一個行於戒律者是已自我調御者;這種說法亦適用於下文所有的姿勢(行住坐臥)。
Accheti nisīdeyya.
「acche」即是應如理而坐。
Yatamenaṃ pasārayeti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ yataṃ saṃyatameva katvā pasāreyya.
「yatamenaṃ pasāraye」是指,當他伸展四肢時,也應有節制地、如理地伸展。
Uddhanti upari. Tiriyanti majjhaṃ. Apācīnanti adho.
「uddhaṃ」是上方,「tiriyaṃ」是中方,「apācīnaṃ」是下方。
Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā.
到這裡為止,即已說明過去、現在與未來三世中之五蘊。
Yāvatāti paricchedavacanaṃ.
「yāvatā」是一種表示界限或範圍的詞。
Jagatogatīti lokassa nipphatti.
「jagatogati」是指世界的展現、流轉。
---
關於觀五蘊的修行與慧學:
Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayanti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca vayañca samavekkhitā.
「對一切法之正觀,即是觀察五蘊的生起與滅壞」,這是對過去、現在、未來三世的一切五蘊法的生起與壞滅加以觀察。
‘Pañcakkhandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī’ti vuttehi samapaññāsāya lakkhaṇehi sammā avekkhitā hoti.
「觀五蘊之生者,見二十五種相;觀其滅者,亦見二十五種相。」因此若正觀,則可見五十種相。
cf.清淨道論---五蘊的生滅觀──五十相
---
關於修定與心:
Cetosamathasāmīcinti cittasamathassa anucchavikaṃ paṭipadaṃ.
「cetosamathasāmīciṃ」是指適合於修習心止(止修)的行持方式。
Sikkhamānanti paṭipajjamānaṃ, pūrayamānanti attho.
「sikkhamānaṃ」是指正於其中修學的人,亦即正在圓滿修學之義。
Pahitattoti pesitatto.
「pahitatto」意為心已派遣至目標者,即定心或專注心。
Āhūti kathayanti.
「āhū」是「人們稱之」之意。
Sesamettha uttānameva.
其餘部分顯而易見,無需多釋。
Imasmiṃ pana sutte sīlaṃ missakaṃ kathetvā gāthāsu khīṇāsavo kathito.
此經中,先以綜合之方式說明戒法,而於偈頌中則描述已斷煩惱的阿羅漢聖者(khīṇāsava)。