2024年8月19日 星期一

四種正行

 集論

四種正行者,謂苦遲通行、苦速通行、樂遲通行、樂速通行。catasraḥ pratipadaḥ katamāḥ / duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā //
*四種正行者,謂苦遲通行、苦速通行、樂遲通行、樂速通行。
1-初謂鈍根,未得根本靜慮;prathamā mṛdv-indriyāṇām anupalabdha-maula-dhyānam /
*最初苦遲通行,就是鈍根,尚未得到根本靜慮。
2-第二謂利根,未得根本靜慮;dvitīyā tīkṣṇendriyāṇām anupalabdha-maula-dhyānam/
*第二苦速通行,就是利根,尚未得到根本靜慮。
3-第三謂鈍根,已得根本靜慮;tṛtīyā mṛdv-indriyāṇām upalabha-maula-dhyānam/
*第三樂遲通行,就是鈍根,已經獲得根本靜慮。
4-第四謂利根,已得根本靜慮。caturthī tīkṣṇendriyāṇām upalabdha-maula-dhyānam//
*第四樂速通行,就是利根,已經獲得根本靜慮。
[雜集]1-苦正行者,謂依未至及無色地,如其次第,奢摩他、毘缽舍那微劣故。
pratipadāṃ dharma-padānāṃ ca pūrvavad-artha-nirdeśo veditavyaḥ dukhā pratipad anāgamya-ārūpya-niśritā yathākramaṃ śamatha-vipaśyanā māndhāt /
什麼是苦正行?就是依未至及無色地,如其次第,奢摩他、毘缽舍那微劣的緣故。
2-樂正行者,謂依靜慮雙道轉故。sukhā dhyāna-niśritā yuganaddha-vāhitvāt
什麼是樂正行?就是依靜慮,雙道運轉的緣故。
3-遲通者,謂鈍根依苦樂二地。dhandhābhijñā dvayor apy anayor duḥkha-sukha-niśrayayor mṛdv-indriyāṇām /
什麼是遲通?就是鈍根,依苦樂二地。
4-速通者,謂利根依苦樂二地。kṣiprābhijñā tayor eva tīkṣṇendriyāṇām iti //
什麼是速通?就是利根,依苦樂二地。
增壹阿含31品3經;AN.4.162:有四事行跡,云何為四?有樂行跡所行愚惑,此名初行跡,復有樂行跡所行速疾,復有苦行跡所行愚惑,復有苦行跡所行速疾。1)彼云何名為樂行跡所行愚惑?或有一人貪欲熾盛,瞋恚、愚癡熾盛,所行甚苦,不與行本相應,彼人五根愚闇,亦不捷疾,云何為五?所謂信根、精進根、念根、慧根、定根。若以愚意求三昧盡有漏者,是謂名為樂行跡鈍根得道者也。2)彼云何名為樂根行跡速疾?或有一人無欲、無婬,然於貪欲恒自偏少,不慇懃;為瞋恚、愚癡極為減少,五根捷疾無有放逸,云何為五?所謂信根、精進根、念根、定根、慧根,是謂五根。然得五根,成於三昧,盡有漏成無漏,是謂名為利根行於道跡也。
3)彼云何名為苦行跡行於愚惑?或有一人婬意偏多,瞋恚、愚癡熾盛。彼以此法而自娛樂,盡有漏成無漏,是謂名為苦行跡鈍根者也。
4)云何苦行跡行於速疾?於是,或有一人少欲少婬,無有瞋恚,亦不起想,行此三法。爾時,有此五根,無有缺漏,云何為五?所謂信根、精進根、念根、定根、慧根,是謂為五。彼以此法得三昧,盡有漏成無漏,是謂苦行跡利根者也。是謂比丘有此四行跡,當求方便,捨前三行跡,後一行者當共奉行,所以然者,苦行跡三昧者難得,以得便成道,久存於世,所以然者,不可以樂求樂,由苦然後成道。是故,諸比丘!恒以方便,成此行跡。如是,諸比丘!當作是學。

---

《顯揚聖教論》卷2:「行者,謂四種行,廣說如經。
一、苦遲通,謂鈍根者,未得現法樂住,為盡諸漏若道、若行。
二、苦速通,謂利根者,餘如前說。
三、樂遲通,謂鈍根者,已得現法樂住,為盡諸漏若道若行。
四、樂速通,謂利根者,餘如前說。

---

法蘊足論-5.通行品
一時薄伽梵在室羅筏,住逝多林給孤獨園。爾時世尊告苾芻眾:有四通行。何等為四?謂苦遲通行、苦速通行、樂遲通行、樂速通行。
[參考]中阿含215經
有四斷。云何為四?有斷樂遲,有斷樂速,有斷苦遲,有斷苦速。
---
1.云何名為苦遲通行?
1)如世尊說:諸有苾芻,由五取蘊,[夌*欠]辱、傷毀。彼因如是五種取蘊逼切、拘執,如扼重擔,乃至命終,恒常隨逐。便於如是五取蘊中,深生厭賤,呵毀、拒逆。即於如是五取蘊中,所生厭賤、呵毀、拒逆,此中名苦。
2)由此便起昧鈍、羸劣信等五根。如是五根,昧故、鈍故、羸故、劣故,能遲證得無上漏盡。
2.1)此言遲者,非急、非疾、非駛、非易、非速證得。
2.2)言無上者,如世尊說:於諸有為、無為法中,我說離染最為第一、最尊、最勝、最上、無上。
2.3)於無上法,能得、隨得、能觸、等觸、能證、作證,故名證得。
2.4)言漏盡者,漏謂三漏:欲、有、無明。於此三漏,能盡、等盡、遍盡、永盡、滅盡、圓盡,故名漏盡。
3)言通行者,謂即此行,超越、勇猛、精進、策勵、生欲、翹勤,於四聖諦脩現觀行,於預流果、一來、不還、阿羅漢果修作證行,於貪、瞋、癡、慢、憍垢等脩永盡行。
4)以極恭敬安住,殷重思惟,遍攝諸心所已,因故、門故、理故、相故,脩通達行,是故名為苦遲通行。
*又如是行,於所求義,由脩習、多脩習,能得、隨得、能觸、等觸、能證、作證,是故名為苦遲通行。
*又如是行,由語、增語,由想、等想施設言說為苦遲通行,是故名為苦遲通行。
[參考]
1.雜阿含73經
世尊告諸比丘:我今當說重擔、取擔、捨擔、擔者。諦聽,善思,當為汝說。云何重擔?謂五受陰。何等為五?色受陰,受、想、行、識受陰。云何取擔?當來有愛,貪、喜俱,彼彼樂著。云何捨擔?若當來有愛,貪、喜俱,彼彼樂著永斷無餘已、滅已,吐、盡、離欲、滅、沒。云何擔者?謂士夫是,士夫者,如是名,如是生,如是姓族,如是食,如是受苦樂,如是長壽,如是久住,如是壽命齊限。是名為重擔、取擔、捨擔、擔者。
2.雜阿含652經
若比丘於此五根若利、若滿足,得阿羅漢。若軟、若劣,得阿那含。若軟、若劣,得斯陀含。若軟、若劣,得須陀洹。滿足者成滿足事,不滿足者成不滿足事,於此五根不空無果,若於此五根一切無者,我說彼為外道凡夫之數。
3.雜阿含653經
若比丘於彼五根增上明利滿足者,得阿羅漢俱分解脫。若軟、若劣者,得身證。於彼若軟、若劣,得見到。於彼若軟、若劣,得信解脫。於彼若軟、若劣,得一種。於彼若軟、若劣,得斯陀含。於彼若軟、若劣,得家家。於彼若軟、若劣,得七有。於彼若軟、若劣,得法行。於彼若軟、若劣,得信行。是名比丘根波羅蜜因緣知果波羅蜜,果波羅蜜因緣知人波羅蜜。如是滿足者作滿足事,減少者作減少事,彼諸根則不空無果,若無此諸根者,我說彼為作凡夫數。

2.云何名為苦速通行?
1)如世尊說:諸有苾芻,由五取蘊[夌*欠]辱、傷毀。彼因如是五種取蘊逼切、拘執,如扼重擔,乃至命終,恒常隨逐。便於如是五取蘊中,深生厭賤,呵毀、拒逆。即於如是五取蘊中,所生厭賤、呵毀、拒逆,此中名苦。
2)由此便起明、利、強、盛信等五根。如是五根,明故、利故、強故、盛故,能速證得無上漏盡。
2.1)此言速者,能急、能疾、能駛、能易、能速證得。
2.2)言無上者,如世尊說:於諸有為、無為法中,我說離染最為第一、最尊、最勝、最上、無上。
2.3)於無上法,能得、隨得、能觸、等觸、能證、作證,故名證得。
2.4)言漏盡者,漏謂三漏。於此三漏,能盡、等盡、遍盡、永盡、滅盡、圓盡,故名漏盡。
3)言通行者,謂即此行,超越、勇猛、精進、策勵、生欲、翹勤,於四聖諦脩現觀行,於預流果、一來、不還、阿羅漢果脩作證行,於貪、瞋、癡、慢、憍垢等脩永盡行
4)以極恭敬安住,殷重思惟,遍攝諸心所已,因故、門故、理故、相故,脩通達行,是故名為苦速通行。
*又如是行,於所求義,由脩習、多脩習,能得、隨得、能觸、等觸、能證、作證,是故名為苦速通行。
*又如是行,由語、增語,由想、等想施設言說為苦速通行,是故名為苦速通行。

3.云何名為樂遲通行?
1)如世尊說:諸有苾芻,離欲惡不善法,有尋有伺離生喜樂,於初靜慮具足安住。尋伺止息,內等淨心一趣,無尋無伺定生喜樂,於第二靜慮具足安住。離喜住捨,正念、正知、身受樂,聖所說具捨念安樂住,於第三靜慮具足安住。斷樂、斷苦,先喜憂沒,不苦不樂、捨、念清淨,於第四靜慮具足安住。彼於爾時,非思自害、非思害他、非思俱害,能思自利、能思利他、能利多生、能樂多生、能愍世間、能義利樂諸天人眾。諸無害等,此中名樂。
2)由此便起昧、鈍、羸、劣信等五根。如是五根,昧故、鈍故、羸故、劣故,能遲證得無上漏盡。
2.1)此言遲者,非急、非疾、非駛、非易、非速證得。
2.2)言無上者,如世尊說:於諸有為、無為法中,我說離染最為第一、最尊、最勝、最上、無上。
2.3)於無上法能得、隨得、能觸、等觸、能證、作證,故名證得。
2.4)言漏盡者,漏謂三漏。於此三漏,能盡、等盡、遍盡、永盡、滅盡、圓盡,故名漏盡。
3)言通行者,謂即此行,超越、勇猛、精進、策勵、生欲、翹勤,於四聖諦脩現觀行,於不還果、阿羅漢果脩作證行,於神境智作證通及天耳智作證通、心差別智作證通、宿住隨念智作證通、死生智作證通、漏盡智作證通脩作證行,於貪、瞋、癡、慢、憍垢等修永盡行。
4)以極恭敬安住,殷重思惟,遍攝諸心所已,因故、門故、理故、相故,修通達行,是故名為樂遲通行。
又如是行,於所求義,由脩習、多脩習,能得、隨得、能觸、等觸、能證、作證,是故名為樂遲通行。
又如是行,由語、增語,由想、等想施設言說為樂遲通行,是故名為樂遲通行。

4.云何名為樂速通行?
1)如世尊說:諸有苾芻,離欲惡不善法,廣說乃至於第四靜慮具足安住。彼於爾時,非思自害、非思害他、非思俱害,能思自利、能思利他、能利多生、能樂多生、能愍世間、能義利樂諸天人眾。諸無害等,此中名樂。
2)由此便起明、利、強、盛、信等五根。如是五根,明故、利故、強故、盛故,能速證得無上漏盡。
2.1)此言速者,能急、能疾、能駛、能易、能速證得。
2.2)言無上者,如世尊說:於諸有為、無為法中,我說離染最為第一、最尊、最勝、最上、無上。
2.3)於無上法能得、隨得、能觸、等觸、能證、作證,故名證得。
2.4)言漏盡者,漏謂三漏。於此三漏,能盡、等盡、遍盡、永盡、滅盡、圓盡。
3)言通行者,謂即此行,超越、勇猛、精進、策勵、生欲、翹勤,於四聖諦脩現觀行,於不還果、阿羅漢果脩作證行,於神境智作證通及天耳智作證通、心差別智作證通、宿住隨念智作證通、死生智作證通、漏盡智作證通脩作證行,於貪、瞋、癡、慢、憍垢等脩永盡行,
4)以極恭敬安住,殷重思惟,遍攝諸心所已,因故、門故、理故、相故,脩通達行,是故名為樂速通行。
*又如是行,於所求義,由脩習、多脩習,能得、隨得、能觸、等觸、能證、作證,是故名為樂速通行。
*又如是行,由語、增語,由想、等想施設言說為樂速通行,是故名為樂速通行。

5.此中,若於苦遲通行脩習、多脩習,能令苦速通行,速得圓滿。
1-若於樂遲通行脩習、多脩習,能令樂速通行,速得圓滿。
2-又若於彼苦遲通行脩習、多脩習,能令樂遲通行,速得圓滿。
3-若於苦速通行脩習、多脩習,能令樂速通行,速得圓滿。
---
參考
arthaviniścayasūtram |
śrīmañjugurave (śriye) namaḥ |
No. 762 佛說決定義經,西天譯經三藏朝奉大夫試光祿卿明教大師臣法賢奉詔譯
No. 763 佛說法乘義決定經,西天三藏明因妙善普濟法師金總持等奉詔譯
(11) tatra katamāś catasraḥ pratisaṃvidaḥ? asti duḥkhā pratipad dhandhābhijñā | asti duḥkhā pratipat kṣiprābhijñā | asti sukhā pratipad dhandhābhijñā | asti sukhā pratipat kṣiprābhijñā |

tatra katamā sā duḥkhā pratipad dhandhābhijñā? ihaikatyaḥ prakṛtyaiva tīvrarāgo bhavati, tīvradveṣo bhavati, tīvramoho bhavati | so'bhīkṣṇaṃ tīvrarāgajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | so'bhīkṣaṇaṃ tīvradveṣatayā dveṣajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | so'bhīkṣaṇaṃ tīvramohatayā mohajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇi indriyāṇi dhandhāni bhavanti mṛdūni saśīghravāhīni | katamāni pañca? yaduta śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṣāṃ pañcānāṃ lokottarāṇamindriyāṇāṃ mṛdutvādaśīghravāhitvācca dhandhamevānantaryasamādhiṃ spṛśati yaduta āsravāṇāṃ kṣayāya | iyaṃ duḥkhā pratipaddhandhābhijñā |

tatra katamā duḥkhā pratipatkṣiprābhijñā? ihaikatyaḥ prakṛtyaiva tīvrarāgo bhavati, tīvradveṣo bhavati, tīvramoho bhavati | so'bhīkṣṇaṃ tīvrarāgatayā rāgajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | abhīkṣṇaṃ tīvradveṣatayā dveṣajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | abhīkṣṇaṃ tīvramohatayā mohajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇi indriyāṇi adhimātrāṇi bhavanti tīkṣṇāni śīghravāhīni | katamāni pañca? yaduta śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṣāṃ pañcānāṃ lokottarāṇāmindriyāṇāmadhimātratvācchīghravāhitvācca kṣipramevānantaryaṃ samādhiṃ spṛśati yaduta āsravāṇāṃ kṣayāya | iyaṃ duḥkhā pratipatkṣiprābhijñā ||

tatra katamā sukhā pratipaddhandhābhijñā? ihaikatyaḥ prakṛtyaiva alparāgo bhavati, alpadveṣo bhavati | so'(lpa)rāgatayā nābhīkṣṇaṃ rāgajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | alpadveṣatayā nābhīkṣṇaṃ dveṣajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | alpamohatayā nābhīkṣṇaṃ mohajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti mṛdūni na tīkṣṇāni na śīghravāhīni | katamāni pañca? yaduta śraddhendriyaṃ vīryandriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyaṃ | sa eṣāṃ pañcānāmindriyāṇāṃ dhandhātvānmṛdutvādaśīghravāhitvācca dhandhamevānantaryaṃ samādhiṃ spṛśati yadutāsravāṇāṃ kṣayāya | iyaṃ sukhā pratipaddhandhābhijñā ||

tatra katamā sukhā pratipatkṣiprābhijñā? ihaikatyaḥ prakṛtyaivālparāgo bhavati, alpadveṣo'lpamohaḥ | so'lparāgatayā nābhīkṣṇaṃ rāgajaṃ duḥkhadaurmanasyaṃ pratisaṃvedayati | alpadveṣatayā nābhīkṣṇaṃ dveṣajaḥ duḥkhadaurmanasyaṃ pratisaṃvedayati | alpamohatayā nābhīkṣṇaṃ mohajaṃ duḥkhadaurmanasyaṃ prativedayati | tasyemāni pañca lokottarāṇīndriyāṇyadhimātrāṇi tīkṣṇāni śīghravāhīni | katamāni pañca? yaduta śraddendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṣāṃ pañcānāmindriyāṇāmadhimātratvāt tīkṣṇatvācchīghravāhitvācca kṣipramevānantaryaṃ samādhiṃ spṛśati yaduta āsravāṇāṃ kṣayāya | iyamucyate sukhā pratipatkṣiprābhijñā | imā bhikṣavaḥ catasraḥ pratisaṃvidaḥ || 

---

1.阿毘達磨大毘婆沙論,卷第九十三,T30,485c:
1)問:四通行中世尊依何通行,入正性離生,得果,離染,盡漏?獨覺依何通行?聲聞依何通行耶?
答:世尊依樂速通行,入正性離生,得果,離染,盡漏。云何知然?經為量故。如契經說:鬘母一時來詣佛所,作如是問:世尊依何通行,證得阿耨多羅三藐三菩提耶?佛告鬘母:一切如來、應、正等覺皆依樂速通行,證得無上正等菩提。爾時,鬘母便設二難:世尊往因六年苦行,乃證無上正等菩提。云何言依樂速通行?佛言:愚人!我不因彼六年苦行證大菩提,棄捨彼已,受食乳糜。然後,依止樂速通行,證得無上正等菩提。由此故知,世尊依止樂速通行,入見道等。以依第四靜慮入正性離生,乃至得菩提故,獨出獨覺如佛世尊。眾出獨覺,所依不定,如諸聲聞。
2)聲聞乘中,尊者舍利子依苦速通行,入正性離生,得果,離染。依樂速通行,盡漏。所以者何?彼依未至定,入正性離生,得果,離染。依第四靜慮,盡漏故。
3)尊者大目連依苦速通行,入正性離生,得果,離染及盡漏。所以者何?彼依未至定,入正性離生,得果,離染。依無色定,盡漏故。
4)問:何故舍利子與大目連,俱依未至定,入正性離生,得果,離染。而舍利子,依第四靜慮,得阿羅漢果。大目連,依無色定,得阿羅漢果耶?
答:此二尊者,俱是到究竟聲聞故,決定漸次得四沙門果。是故,俱依未至定,入正性離生。而尊者舍利子是毘缽舍那行故,依第四靜慮,得阿羅漢果。尊者大目連是奢摩他行故,依無色定,得阿羅漢果。
2.阿毘達磨大毘婆沙論,卷第九十三,T30,482a:
1)應知行跡差別有四:一苦遲通行、二苦速通行、三樂遲通行、四樂速通行。
2)然諸行跡應說一種:謂趣苦滅行。趣有世間生老病死滅行。或應說二:謂趣名滅行,及趣色滅行。或應說三:謂趣三界滅行。或應說五:謂趣五蘊滅行。或應說十二:謂趣十二支緣起滅行。或應說無量:謂在相續剎那差別無邊際故。
3)問:世尊何故廣一、二、三,略十二等,建立如是四通行耶?
答:以三事故:一以地故、二以根故、三以補特伽羅故。此則總說,若別說者,但以二事:謂地故、根故,或地故、補特伽羅故。
3.1)地故、根故
a.地故、根故者,謂未至定、靜慮中間、三無色定,諸鈍根者所有聖道,名苦遲通行。
b.即此諸地、諸利根者所有聖道,名苦速通行。
c.四根本靜慮、諸鈍根者所有聖道,名樂遲通行。
d.即此諸地、諸利根者所有聖道,名樂速通行。
3.2)地故、補特伽羅故
a.地故、補特伽羅故者,謂未至定、靜慮中間、三無色定,隨信行、信勝解、時解脫者所有聖道,名苦遲通行。
b.即此諸地、隨法行、見至、不時解脫者所有聖道,名苦速通行。
c.四根本靜慮、隨信行、信勝解、時解脫者所有聖道,名樂遲通行。
d.即此諸地、隨法行、見至、不時解脫者所有聖道,名樂速通行。
4)T27,482b:
問:何故名通行?通行是何義?
答:通,謂通達。行,謂行跡。能正通達,趣向涅槃,是通行義。
苦遲通行者,問聖道非苦受自性,亦非苦受相應。何故名苦?
答:近分、無色,難成辦故所起聖道,說名為苦。根本靜慮,易成辦故所起聖道,說名為樂。
5)T27,482c:
問:何故聖道說名為遲?
答:由鈍根者所起聖道,不能速趣究竟涅槃,故說名遲。諸利根者所起聖道,疾趣涅槃,故說名速。
問:有信勝解疾至涅槃勝於見至,如信勝解精勤修行速證涅槃,見至懈怠不能速證。如有頌言:不放逸放逸,多覺寤睡眠,如乘利鈍馬,勤行者先至。
如有二人俱趣一方,一乘利馬,一乘鈍馬。乘利馬者不勤行故,不能速至。乘鈍馬者以勤行故,便能速至。如是見至與信勝解俱趣涅槃,若信勝解精勤修行,速證涅槃。見至懈怠,不能速證。如何乃說鈍根聖道不能速趣說名為遲?
答:此中意說等勤行者,若等勤行見至速證,非信勝解故說為遲。
3.本事經,卷第三,T17,674a:
1)吾從世尊,聞如是語:苾芻!當知!為汝略說二速通行:云何為二?一者樂行。二者苦行。謂由樂行,證彼速通。及由苦行,證彼速通。所修加行,無澀難故。所得諸根,皆猛利故,是則名為樂速通行。所修加行,有澀難故。所得諸根,皆猛利故,是則名為苦速通行,是名略說二速通行。爾時,世尊重攝此義,而說頌曰:
今為汝略說  二種速通行 謂樂行苦行  因斯證速通
無澀難加行  有猛利諸根 由是大仙尊  名樂速通行
有澀難加行  有猛利諸根 由是大仙尊  名苦速通行
2)吾從世尊,聞如是語:苾芻!當知!為汝略說二遲通行:云何為二?一者樂行。二者苦行。謂由樂行,證彼遲通。及由苦行,證彼遲通。所修加行,無澀難故。所得諸根,皆羸鈍故,是則名為樂遲通行。所修加行,有澀難故。所得諸根,皆羸鈍故,是則名為苦遲通行。是名略說二遲通行。爾時,世尊重攝此義,而說頌曰:
今為汝略說  二種遲通行 謂樂行苦行  因此證遲通
無澀難加行  有羸鈍諸根 由是大仙尊  名樂遲通行
有澀難加行  有羸鈍諸根 由是大仙尊  名苦遲通行
4.阿毘達磨俱舍論,卷第二十五,T29,132a:
道於餘處立通行名,以能通達趣涅槃故。此有幾種?依何建立?
頌曰:通行有四種,樂依本靜慮,苦依所餘地,遲速鈍利根。
論曰:經說通行總有四種:一苦遲通行、二苦速通行、三樂遲通行、四樂速通行。道依根本四靜慮生,名樂通行,以攝受支止觀平等任運轉故。道依無色、未至、中間,名苦通行,以不攝支止觀不等艱辛轉故,謂無色定觀減止增,未至中間觀增止減。即此樂苦二通行中,鈍根名遲,利根名速。二行於境,通達、稽遲,故名遲通,翻此名速。或遲鈍者所起通行,名遲通行,速此相違。
 ---

《瑜伽師地論.攝決擇分》〈菩薩地〉卷72:
此中行迹,依鈍根、利根,現法樂住已得、未得,差別建立。