2024年8月21日 星期三

奢摩他、毘鉢舍那

 集論

1.奢摩他者,謂於內攝心令住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、平等攝持。śamathaḥ katamaḥ / adhyātmaṃ cittasya upanibandhaḥ sthāpanā saṃsthāpanā avasthāpanā upasthāpanā damanaṃ śamanaṃ vyupaśamanam ekotīkaraṇaṃ samādhānaṃ ca //
[雜集]如是九行令心安住,是奢摩他。śamathaḥ nava-ākāra-citta-sthitiḥ /
*如是九種行相令心安住,是奢摩他。
1)令住者,攝外攀緣,內離散亂,最初繫心故。tatra bāhyālaṃbanebhyaḥ pratisaṃhṛtya adhyātmam avikṣepāya āditaś cittasya upanibandhaḥ sthāpanā /
什麼是令住?在這裡,從外面的所緣,將心收回之後,為了離內散亂,最初的時候,繫心的緣故。
2)等住者,最初繫縛麤動心已,即於所緣相續繫念,微細漸略故。tasya cittasya evam ādita upanibaddhasya calasya audārikasya tasminn evālaṃbane saṃtati-yogena sūkṣmīkaraṇena ca abhisaṃkṣepaḥ saṃsthāpanā /
什麼是等住?最初,當這個心這樣的被繫縛是粗躁、搖動的時候,就對於這個所緣,以相續繫念,以及使令微細,略攝、凝聚的緣故。
3)安住者,或時失念於外馳散,尋復斂攝故。tasya smṛti-saṃpramoṣād bahirdhā vikṣiptasya punaḥ pratisaṃharaṇam avasthāpanā /
什麼是安住?或是有時候,因為失念的緣故,當於外馳散的時候,馬上還再斂攝、抽回的緣故。
4)近住者,從初已來,為令其心於外不散,親近念住故。ādita eva tasya cittasya bahir-avisārāya upasthita-smṛtitopasthāpanā /
什麼是近住?從最初已來,為了使令其心,於外不散亂,親近念住的緣故。
5)調順者,從先已來,於散亂因色等法中,起過患想增上力故,調伏其心,令不流散故。pūrvam eva vikṣepa-nimitteṣu rūpādiṣv ādīnava-saṃjñām adhipati kṛtvā cittasya prasara-adānaṃ damanam /
什麼是調順?從先前已來,對於散亂因,就是色等十相,起過患想,強而有力的緣故,使令心不流散,調順其心。
6)寂靜者,於擾動心,散亂、惡覺隨煩惱中,深見過患,攝伏其心,令不流散故。cetaḥ saṃkṣobha-kareṣu vitarka-upakleśeṣv ādīnava-darśanena prasarādānaṃ śamanam /
什麼是寂靜?對於造成心擾動的散亂惡覺隨煩惱中,由於深見過患,令不流散,寂靜其心。
7)最極寂靜者,或時失念,散亂覺等率爾現行,即便制伏,令不更起故。smṛti-saṃpramoṣād vitarkādi-samudācāre sati tadanadhivāsanā vyupaśamanam /
什麼是最極寂靜?或是有時候,因為失念,當散亂覺等率爾現行的時候,即便制伏,使令覺等不再生起的緣故。
8)專注一趣者,精勤加行,無間、無缺、相續、安住勝三摩地故。abhisaṃskāreṇa niśchidra-nirantara-samādhi-pravāha-avasthāpanā ekotīkaraṇam /
什麼是專注一趣?由於精勤加行的緣故,無間、無缺,相續、安住勝三摩地的緣故。
9)平等攝持者,善修習故,不由加行遠離功用,定心相續,離散亂轉故。sv-abhyastatvād anabhisaṃskāreṇa anābhogena citta-samādhi-pravāhasya avikṣepeṇa pravṛttiḥ samādhānam iti //
什麼是平等攝持?因為修習的很好,不由於加行、由於遠離功用,定心相續,離散亂轉的緣故。
2.毘鉢舍那者,謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,vipaśyanā katamā / yā dharmān vicinoti pravicinoti parivitarkayati parimīmāṃsām āpataye / 毘鉢舍那者,謂簡擇諸法、最極簡擇、普遍尋思、周審觀察,
1-為欲對治粗重相結故,為欲制伏諸顛倒故,令無倒心善安住故。ca kāma-pratipakṣa-dauṣṭhulya-nimitta-saṃyojanataḥ kāmābhibhavānāṃ viparyāsataḥ aviparyasta-cittasya avasthāpanataś ca //
因為欲、對治、粗重、相、結的緣故。對於那些被欲所制伏的人而言,因為諸顛倒的緣故。對於那些心不顛倒的人而言,因為善安住的緣故。
雜阿含810經:念覺滿足已,於法選擇、思量,爾時方便修擇法覺分;修擇法覺分已,擇法覺分滿足。SN.54.13. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsam āpajjati. Yasmiṃ samaye, ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati– dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
[雜集]1)此中諸句依正行所緣境說,或依善巧所緣境說,或依淨煩惱所緣境說。vipaśyanā yathāpi taddharmān vicinoti ity evamādiḥ / tatra carita-viśodhanam ālaṃbanaṃ kauśalyālaṃbanaṃ vā kleśa-viśodhanaṃ vā
此論中的諸句,是依使令正行清淨的所緣境說,能對治貪等粗重相結。
1-或是依善巧所緣境說,能善觀諸法自相、緣起、因果等故,能破除我見、邪因、無因、種種顛倒。
2-或是依淨煩惱所緣境說,由觀聖諦能斷分別、俱生本惑、隨惑出世間故。
2)簡擇諸法者,盡所有故。yāvadbhāvikatayā (Abhidh-s-bh 91) vicinoti,
什麼是簡擇諸法?以盡所有性的緣故(蘊有五,處有十二,界有十八,乃至不淨有毛等三十六種,以盡所有量而簡擇的緣故)。
3)最極簡擇者,如所有故。yathāvadbhāvikatayā pravicinoti,
什麼是最極簡擇?以如所有的緣故(觀察諸行皆是無常,有漏皆苦,一切法皆無有我,諸如是等,以如彼實性而觀察的緣故)。
4)普遍尋思者,由有分別作意俱行慧,建立諸法相故。savikalpena manaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati,
什麼是普遍尋思?由有分別作意俱行慧,建立諸法相故。
1-當正在取相的時候,他完全地理解(諸法實相不待建立,此建立者名言相故,以諸名言建立諸法自、共相等而起尋思,尋伺皆以名言為境。
2-此名普遍尋思者,普遍尋思一切名相,非如修奢摩他者專住一境故,由建立法相,乃能普遍尋思色受等相,一一能詮攝一切法故。
3-若觀實法,何能普遍尋思,實法亦非尋思境故)。
cf.瑜伽卷30:云何名為周遍尋思?謂即於彼所緣境界,由慧俱行有分別作意,取彼相狀,周遍尋思。云何名為周遍伺察?謂即於彼所緣境界,審諦推求,周遍伺察。
5)周審觀察者,委具推求故。saṃtīrayan parimīmāṃsām āpadyata iti //
什麼是周審觀察?委具推求故。當正在推求的時候,他到達完全的觀察
(委者審也,具者周也,周遍具足推求諸法盡所有性,詳審委細推求諸法如所有性,亦可周遍委悉觀察二性。言推求者,於不現見法義據所現見比而知故,即證成道理也。)
3.又依奢摩他、毘鉢舍那立四種道:api khalu śamatha-vipaśyanām āgamya catvāro mārgāḥ /
進一步,關於奢摩他與毘鉢舍那,有四種道:
[雜集]此中依於止觀,說四種道。api khalu [śamatha]vipaśyanām āgamya catvāro mārgā iti catvāro mārga-upadeśanām adhikṛtya /
在這裡,論中的依於止觀等,是關於說四種道(四種道的教導)。
1)或有一類,已得奢摩他,非毘鉢舍那,此類依奢摩他,進修毘鉢舍那;ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ / tatprakāraṃ śamathaṃ niśritya vipaśyanā-bhāvanā /
或是有一類人,已經得到奢摩他,但未得毘鉢舍那。這一類的人,依於這種奢摩他,進修毘鉢舍那。
[雜集]初已得止故,宴坐,住心乃至平等攝持。tatra prathamaḥ śamathasya lābhitvād abhiniṣīdann eva cittaṃ sthāpayati yāvat samādhatte,
*在這裡,最初已經得到止的緣故,當正在宴坐的時候,住心乃至平等攝持。
未得觀故,還復宴坐。依三摩地簡擇諸法,乃至周審觀察。vipaśyānāyā alābhitvāt tu samādhiṃ niśritya paścāt tathāniṣaṇṇas tān dharmān vicinoti yāvat parimīmāṃsām āpadyate /
*但是,尚未得到觀的緣故,然後,這樣的宴坐之後,依三摩地,簡擇諸法,乃至周審觀察。
2)或有一類,已得毘鉢舍那,非奢摩他,此類依毘鉢舍那,進修奢摩他;ekatyaḥ vipaśyanāyā lābhī na śamathasya / tatprakārāṃ vipaśyanā niśritya śamatha-bhāvanā /
或是有一類人,已得毘鉢舍那,但未得奢摩他。這一類的人,依於這種毘鉢舍那,進修奢摩他。
[雜集]第二,與此相違。dvitīyo viparyayeṇa veditavyaḥ /
第二,應該知道與第一種相違。
3)或有一類,不得奢摩他,亦非毘鉢舍那,ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ /
*或是有一類人,沒有得到奢摩他,也沒有得到毘鉢舍那。
此類專心制伏惛沈、掉舉,雙修二道;tatsaṃbaddha-cittasya laya-auddhatya-apakarṣaṇād yugapad-ubhaya-mārga-bhāvanā /
對於這一類心被繫縛的人而言,為了制伏惛沈、掉舉,修二道。(雙修者,非謂一時俱修二種,二者既末得,二俱應修故,於修習時仍有先后)
[雜集]第三,二俱未得雙進修習。tṛtīyā ubhayasya alābhy-ubhayatra yogaṃ karoti /
*第三種,二個都沒有得到,在這兩個地方,進一步地修習。
云何修習?謂聽聞法,由受持門,進修正觀。以此為先,進修於止。kathaṃ kṛtvā, śruta-udgrahaṇa-mukhena vipaśyanāyāṃ yogaṃ karoti tatpūrvakaṃ ca śamathe /
*如何修習?就是已經聽聞法之後,經由受持門,在觀方面,進一步地修習。以此觀為先,然後在止方面,進一步地修習。
4)或有一類,已得奢摩他及毘鉢舍那,ekatyaḥ śamathasya lābhī vipaśyanāyāś ca /
*或是有一類人,已經得到奢摩他與毘鉢舍那。
此類奢摩他、毘鉢舍那二道和合平等雙轉。tasya śamatha-vipaśyanā-ubhaya-mārga-yuktasya samaṃ yugapat pravṛttiḥ //
*對於這一類奢摩他、毘鉢舍那二道和合的人而言,同時、平等運轉。
[雜集]第四,已得二種相應俱轉。caturtha ubhayasya lābhāt //
第四種,已得二種相應俱轉。參考雜阿含560。

---

《顯揚聖教論》卷2:
1.止者,謂於如所聞思法中正修行時,由緣三摩地影像境作意故,得安三摩地故,住心於內。
2.觀者,謂於如所聞思法中正修行時,由緣三摩地影像境作意故,得安三摩地故,簡擇諸法。 

---

《瑜伽師地論.攝決擇分》〈菩薩地〉卷72:
又由於所緣境不散亂義故,及觀察彼義故,建立奢摩他、毘鉢舍那。
*又由正念於所緣境不散亂義故,能成就奢摩他,同一所緣數數憶念,就是止,由正念能得奢摩他。
*以正定為依,觀察所緣境的種種的義相,如自相、共相、無常、苦、空、無我等種種的境界、種種的道理,能成就毗鉢舍那,所以由正念、正定這二法的功能業用,能建立奢摩他、毗鉢舍那。