2023年12月11日 星期一

體義伽陀-10-貪

貪恚何因緣?由何故欣慼,毛豎意尋思,如孩依乳母?(31)

rāgadveṣau bhagavan kinnidānāv aratiratī romaharṣaḥ kuto 'yam /
kutaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.1

潤所生自生,如諾瞿陀樹;別縛於諸欲,猶摩迦處林。(32)

snehajā ātmasaṃbhūtā nyagrodhaskandhakā yathā /
pṛthagviṣaktāḥ kāmeṣu mālutā vā latā vane // Śag_11.2


是貪恚因緣,由斯故欣慼,毛豎意尋思,如孩依乳母。(33)

rāgaś ca dveṣaś ca itonidānāv aratiratī romaharṣaḥ ito 'yaṃ /
itaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.3


知彼彼因緣,生已尋除滅;超昔未超海,暴流無後有。(34)

ye tān prajānanti yatonidānāṃs te tāṃ janā yakṣa vinodayanti /
ta arṇavaṃ saṃpratarantīhaugham atīrṇapūrvam apunarbhavāya // Śag_11.4