2023年12月7日 星期四

體義伽陀-5-怖

 常有怖世間,眾生恒所厭,於未生眾苦,或復已生中。(14)
若有少無怖,今請為我說。(15ab)

nityotrasto hy ayaṃ loko nityodvignā iyaṃ prajā /
anutpanneṣu duḥkheṣu samutpanneṣu vā punaḥ /
yadi kiṃcid anutrastaṃ pṛṣṭa ācakṣva tan mama // Śag_5.1 


天我觀解脫,不離智精進,不離攝諸根,不離一切捨。(15cd-16ab)

nānyatra jñānatapaso nānyatrendriyanigrahāt /
nānyatra sarvasaṃtyāgān mokṣaṃ paśyāmi devate // Śag_5.2 


我觀極久遠,梵志般涅槃,已過諸恐怖,超世間貪著。(16cd-17ab)

cirasya bata paśyāmi brāhmaṇaṃ parinirvṛtaṃ /
sarvavairabhayātītaṃ tīrṇaṃ loke viṣaktikām // Śag_5.3