2023年12月13日 星期三

體義伽陀-11-作

應作婆羅門,謂斷無縱逸,求棄捨諸欲,不希望此有。(35)

kāryam etad brāhmaṇena prahāṇam akilāsinā /
kāmānāṃ viprahāṇārthaṃ na hi kāṃkṣaty asau bhavaṃ // Śag_12.1

若更有所作,非真婆羅門,當知婆羅門,於所作已辦。(36)

sa kāryaṃ brāhmaṇasyāsti kṛtārtho brāhmaṇaḥ smṛtaḥ // Śag_12.2

諸身分劬勞,未極底未度;已得度住陸,無勤到彼岸。(37)

yāvan na gādhaṃ labhate na tīram āyūhate sarvagātraiḥ sa tāvat /
tīraṃ tu labdhveha saṃtiṣṭhati sthale nāyūhate pāragato nirucyate // Śag_12.3


天汝今當知,此喻真梵志;謂永盡諸漏,得常委靜慮。(38)

eṣopamā dāmale brāhmaṇasya kṣīṇāsravo yo nipako dhyānalābhī /
彼永斷一切,愁憂及熾燃;恒住於正念,亦常心解脫。(39)
sarve 'sya śokajvarathāḥ prahīṇāḥ samyaksmṛto yasya cittaṃ vimuktam // Śag_12.4