獨臻阿練若,靜慮棄珍財,為別有方求,為窺窬封邑,何不與人交,而絕無徒侶(45)
            kumārikāpraśnagāthā:
            eko 'raṇye prasṛto dhyāyase tvaṃ vittād vihīna uta vā prārthayānaḥ /
            grāmasya vā kiṃcanāgo nv akārṣīḥ kasmāj janena na karoṣi sakhyaṃ
            sakhyaṃ na saṃvidyate kena cit tava // Śag_14.1
得義心寂靜,摧妙色魔軍,我獨處思惟,受最勝安樂,故不與人交,而絕無徒侶(46)
arthāprāptyā hṛdayasyeha śāntir jitveha senāṃ priyaśātarūpaṃ /
            eko dhyāyī sukham asmy anvabhotsaṃ tasmād janena na karomi sakhyaṃ
            sakhyaṃ na saṃvidyate kena cid mama // Śag_14.2  
