2023年12月24日 星期日

體義伽陀-13-得義

獨臻阿練若,靜慮棄珍財,為別有方求,為窺窬封邑,何不與人交,而絕無徒侶(45)

kumārikāpraśnagāthā:
eko 'raṇye prasṛto dhyāyase tvaṃ vittād vihīna uta vā prārthayānaḥ /
grāmasya vā kiṃcanāgo nv akārṣīḥ kasmāj janena na karoṣi sakhyaṃ
sakhyaṃ na saṃvidyate kena cit tava // Śag_14.1

得義心寂靜,摧妙色魔軍,我獨處思惟,受最勝安樂,故不與人交,而絕無徒侶(46)

arthāprāptyā hṛdayasyeha śāntir jitveha senāṃ priyaśātarūpaṃ /
eko dhyāyī sukham asmy anvabhotsaṃ tasmād janena na karomi sakhyaṃ
sakhyaṃ na saṃvidyate kena cid mama // Śag_14.2