2023年12月26日 星期二

體義伽陀-14-論議-47-55

 諸行無常,有生滅法;由生滅故,彼寂為樂。(47)

anityā bata saṃskārā utpādavyayadharmiṇaḥ /
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham // Śag_15 (cf. Uv 1.3)

無逸不死 ,放逸為死 ;無逸者不死,縱逸者常死。 (48)

apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padaṃ / apramattā na mriyante pramattās tu sadā mṛtā // Śag_16 (cf. Uv 4.1) 

眾生尋思所鑽搖,猛利貪欲隨觀妙;倍增染愛而流轉,便能自為堅固縛。(49)

vitarkapramathitasya dehinas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā vivardhate sā gāḍhīkurute 'sya bandhanaṃ // Śag_17 (cf. Uv 3.1) 

 住法具尸羅,有慚言諦實;能保愛自身,亦令他所愛。(50)

dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinaṃ /
ātmanaḥ priyakartāraṃ taṃ janaḥ kurute priyaṃ // Śag_18 (cf. Uv 5.24) 

若見他惡業,能審諦思惟,自身終不為,由彼業能縛。(51)

yat pareṣūpanidhyāyet karma dṛṣṭveha pāpakam /
ātmanā tan na kurvīta karmabaddho hi pāpakaḥ // Śag_19 (cf. Uv 9.6)

賢聖常說最善語,愛非不愛語第二;諦非不諦語第三,法非非法語第四。(52)

subhāṣitaṃ hy uttamam āhur āryāḥ priyaṃ vaden nāpriyaṃ tad dvitīyaṃ /
satyaṃ vaden nānṛtaṃ tat tṛtīyaṃ dharmaṃ vaden nādharmaṃ tat caturtham // Śag_20 (cf. Uv 8.11)

信慚戒施法,善人所稱讚,是名趣天道,能往天世間。(53)

śraddhātha hrīḥ śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ /
etaṃ hi mārgaṃ divigaṃ vadanti etena vai gacchati devalokam // Śag_21 (cf. Uv 10.1)

多聞能知法,多聞能遠惡;多聞捨無義,多聞得涅槃。(54)

śrutvā dharmaṃ vijānāti śrutvā pāpān nivartate /
śrutvā anarthaṃ tyajati śrutvā prāpnoti nirvṛtim // Śag_22 (cf. Uv 22.6)

智者如空無染汙,不動猶如天帝幢;如泛清涼盈滿池,不樂淤泥生死海。(55)

ākāśasamo na lipyate indrakīlapratimo na kaṃpate /
hrada iva samupetakardame saṃsāre ramate na paṇḍitaḥ // Śag_23 (cf. Uv 17.12)