2023年12月10日 星期日

體義伽陀-9-流

誰能越暴流?誰能超大海?誰能捨眾苦?誰能得清淨?(26)

kena svid oghaṃ tarati kenottarati cārṇavaṃ /
duḥkhaṃ tyajati kena svit kena svit pariśudhyati // Śag_9.1

正信越暴流,無逸超大海;精進捨眾苦,智慧得清淨。(27)

śraddhayā tarati hy ogham apramādena cārṇavaṃ /
vīryeṇa duḥkhaṃ tyajati prajñayā pariśudhyati // Śag_9.2

誰超越暴流,晝夜無惛昧;於無攀無住,甚深無減劣?(28)

ka etam oghaṃ tarati rātriṃdivam atandritaḥ /
anālambe 'pratiṣṭhe ca ko gaṃbhīre na sīdati // Śag_10.1

圓滿眾尸羅,具慧善安定;內思惟繫念,能度極難度。(29)

sarvataḥ śīlasaṃpannaḥ prajñāvān susamāhitaḥ /
adhyātmacintī smṛtimāṃs taratīmaṃ sudustaraṃ // Śag_10.2


諸欲想離染,亦超色界結;彼無攀無住,甚深無減劣。(30)

viraktaḥ kāmasaṃjñābhyo rūpasaṃyojanātigaḥ /
anālambe 'pratiṣṭhe ca sa gaṃbhīre na sīdati // Śag_10.3