2023年4月1日 星期六

無盡燈

 癸三、為說無盡燈法門(分三科)子一、標名勸修
維摩詰言:諸姊!有法門名無盡燈,汝等當學。āha: asti bhaginyaḥ akṣayapradīpaṃ nāma dharmamukham | tatra pratipadyadhvam |  
肇曰:將遠流大法之明,以照魔宮癡冥之室,故說此門也。
生曰:以此法門便得樂魔宮也。

子二、釋(分三科)丑一、喻
無盡燈者,譬如一燈,燃百千燈,冥者皆明,明終不盡。tat punaḥ katamat | tadyathā bhaginyaḥ ekasmāt tailapradīpād dīpaśatasahasrāṇy ādīpyante |    na ca tasya dīpasya parihāṇir bhavati |  
肇曰:自行化彼則功德彌增、法光不絕,名無盡燈也。

丑二、合
如是,諸姊!夫一菩薩開導百千眾生,令發阿耨多羅三藐三菩提心,於其道意亦不滅盡,隨所說法而自增益一切善法。evam eva bhaginyaḥ eko bodhisatvo bahūni satvaśatasahasrāṇi bodhau pratiṣṭhāpayati |  na ca tasya bodhisatvasya cittasmṛtir hīyate, na parihīyate, uta ca vardhate |  evaṃ sarvān kuśalān dharmān yathā yathā pareṣām ārocayati deśayati, tathā tathā vivardhate sarvaiḥ kuśalair dharmaiḥ |  

丑三、結
是名無盡燈也。idaṃ tad akṣayapradīpaṃ nāma dharmamukham |  
這就叫做無盡燈。

子三、勸彼修
汝等雖住魔宮,以是無盡燈,令無數天子天女發阿耨多羅三藐三菩提心者,為報佛恩,亦大饒益一切眾生。tatra yuṣmābhir mārabhavane sthitābhir aparimāṇānāṃ devaputrāṇām apsarasāṃ ca bodhicittaṃ rocayitavyam |  evaṃ yūyaṃ tathāgatasya kṛtajñā bhaviṣyatha |  sarvasatvānāṃ copajīvyā bhaviṣyatha |
肇曰:報恩之上,莫先弘道。
---
無垢稱言:諸姊當知:有妙法門名無盡燈,汝等當學。
贊曰:六無垢為說。有三:初略說、次復徵、後為釋。此初也。欲令傳法不斷絕故,說無盡燈。欲令慇重求聞法故,所以略說。

天女復問:云何名為無盡燈耶?
贊曰:二復徵也。

答言:諸姊!譬如一燈然百千燈,暝者皆明,明終不盡,亦無退減。
贊曰:三為釋也。有二:初釋、後勸。
1-釋中有三:初喻、次心、後結。此喻也。
2-冥者暗也。新明不盡,舊明不減。

如是,諸姊!夫一菩薩勸發、建立百千俱胝那庾多眾,趣求無上正等菩提,而此菩薩菩提之心終無有盡,亦無退減,轉更增益。
贊曰:此明心也。俱胝百億,那庾多千億。
1-菩薩化此建立菩提。
2-菩薩道心,終無盡期,轉轉生故。
3-亦無退減,實增益故。此勸發心。

如是,為他方便善巧宣說正法,於諸善法轉更增長,終無有盡,亦無退減。
贊曰:此明法也。
1-若宣正教法,教法更增長。
2-後終無盡,初亦無減。盡謂總無,減謂減少。此勸為法。

諸姊當知:此妙法門名無盡燈,汝等當學。
贊曰:下勸彼修。初結勸、後顯德。此結勸也。

雖住魔宮,當勸無量天子、天女發菩提心,汝等即名知如來恩真實酬報,亦是饒益一切有情。
贊曰:此顯修德。勸發心者,即是知佛多劫恩德,真能酬報。自利行滿,亦是利樂一切眾生,利他德也。

是諸天女恭敬頂禮無垢稱足。
贊曰:七天女禮謝。聞道既深,故為頂謝。