2023年11月24日 星期五

體義伽陀-2-說

 應說想眾生,依應說安住,不了知應說,而招集生死。(2)

ākhyeyasaṃjñinaḥ satvā ākhyeye 'smin pratiṣṭhitāḥ /
ākhyeyam aparijñāya yogam āyānti mṛtyunaḥ // Śag_2.1

若了知應說,於說者無慮,由無有此故,他不應譏論。(3)

ākhyeyaṃ tu parijñāya ākhyātāraṃ na manyate /

tad vai na vidyate tasya vadeyur yena taṃ pare // Śag_2.2 



若計等勝劣,彼遂興諍論,於三種無動,等勝劣皆無。(4)

samo viśeṣa uta vāpi hīno yo manyate sa vivadeta tena /
vidhātraye 'smin na vikampate yaḥ samo viśiṣṭaś ca na tasya bhavati // Śag_2.3 



斷名色愛慢,無著煙寂靜,無惱悕不見,此彼天人世。(5)

ācchidya tṛṣṇām iha nāmarūpe prahāya mānaṃ ca na saṃgam eti /
taṃ śāntadhūmam anighaṃ nirāśaṃ nādrākṣus te devamanuṣyaloke /
iha bāhirataś ca // Śag_2.4