2023年11月2日 星期四

金光明最勝王經---懺悔

 金光明最勝王經
1)現在十方界,常住兩足尊;願以大悲心,哀愍憶念我。
2)眾生無歸依,亦無有救護;為如是等類,能作大歸依。
3)我先所作罪,極重諸惡業;今對十力前,至心皆懺悔。
4)我不信諸佛,亦不敬尊親,不務修眾善,常造諸惡業。
5)或自恃尊高,種姓及財位,盛年行放逸,常造諸惡業。
6)心恒起邪念,口陳於惡言,不見於過罪,常造諸惡業。
7)恒作愚夫行,無明闇覆心,隨順不善友,常造諸惡業。
8)或因諸戲樂,或復懷憂惱,為貪瞋所纏,故我造諸惡。
9)親近不善人,及由慳嫉意,貧窮行諂誑,故我造諸惡。
10)雖不樂眾過,由有怖畏故,及不得自在,故我造諸惡。
11)或為躁動心,或因瞋恚恨,及以飢渴惱,故我造諸惡。
12)由飲食衣服,及貪愛女人,煩惱火所燒,故我造諸惡。
13)於佛法僧眾,不生恭敬心,作如是眾罪,我今悉懺悔。
14)於獨覺菩薩,亦無恭敬心,作如是眾罪,我今悉懺悔。
15)無知謗正法,不孝於父母,作如是眾罪,我今悉懺悔。
---
1)唯願十方佛,觀察護念我;皆以大悲心,哀受我懺悔。
2)我於多劫中,所造諸惡業;由斯生苦惱,哀愍願消除。
3)我造諸惡業,常生憂怖心;於四威儀中,曾無歡樂想。
4)諸佛具大悲,能除眾生怖;願受我懺悔,令得離憂苦。
5)我有煩惱障,及以諸報業;願以大悲水,洗濯令清淨。
6)我先作諸罪,及現造惡業;至心皆發露,咸願得蠲除。
7)未來諸惡業,防護令不起;設令有違者,終不敢覆藏。
8)身三語四種,意業復有三;繫縛諸有情,無始恒相續。
9)由斯三種行,造作十惡業,如是眾多罪,我今皆懺悔。
10)我造諸惡業,苦報當自受;今於諸佛前,至誠皆懺悔。
---
學處要集
5. tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ | yathā suvarṇaprabhāsottamasūtre 'bhihitaṃ || samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ | ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ || yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇaṃ | tat sarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ || mātāpitṝn ajānatā buddhānām aprajānatā | kuśalaṃ cāprajānatā yat tu pāpaṃ kṛtaṃ mayā || aiśvaryamadamattena kulabhogamadena ca | tāruṇyamadamattena yat tu pāpaṃ kṛtaṃ mayā || duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā | annādīnavadarśinā yat tu pāpaṃ kṛtaṃ mayā || bālabuddhipracāreṇa ajñānāvṛtacetasā | pāpamitravaśāc caiva kleśavyākulacetasā || krīḍārativaśāc caiva śokarogavaśena vā | atṛptadhanadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā || annāryajanasaṃsargair īrṣyāmātsaryahetunā | śāṭhyadāridryadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā || vyasanāgamakāle 'smin kāmānāṃ bhayahetunā | annaiśvaryagatenāpi yat tu pāpaṃ kṛtaṃ mayā || calacittavaśenaiva kāmakrodhavaśena vā | kṣutpipāsārditenāpi yat tu pāpaṃ kṛtaṃ mayā || pānārthaṃ bhojanārthaṃ ca vastrārthaṃ strīṣu hetunā | vicitraiḥ kleśasaṃtāpair yat tu pāpaṃ kṛtaṃ mayā || kāyavāṅmanasāṃ pāpaṃ tridhā duścaritaṃ cittaṃ | yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham || yat tu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || yat tu pratyekabuddheṣu bodhisatveṣu vā punaḥ |agauravaṃ kṛtaṃ syād dhi tat srvaṃ deśayāmy aham || saddharmabhāṇakeṣv eva anyeṣu guṇavatsu vā | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham || saddharmaḥ pratikṣiptaḥ syād ajñānaṃ tena me sadā | mātāpitṛṣv agauravaṃ tat sarvaṃ deśayāmy aham || mūrkhatvena bālatvena mānadarpāvṛtena ca | rāgadveṣeṇa mohena tat sarvaṃ deśayāmy aham || vyavalokayantu māṃ buddhāḥ samanvāhṛtacetasaḥ | atyayaṃ pratigṛhṇantu kāruṇyārpitacetasaḥ || yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca | tasyārthaṃ śokacitto 'haṃ krpaṇīyo bhayārditaḥ || bhavāmi pāpakarmāṇāṃ satataṃ dīnamānasaḥ | yatra yatra cariṣyāmi na cāsti me balaṃ kvacit || sarve kāruṇikā buddhāḥ sarve bhayaharā jage | atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt ||
kleśakarmaphalaṃ mahyaṃ pravāhayantu tathāgatāḥ | snāpayantu ca māṃ buddhāḥ kāruṇyasaritodakaiḥ || sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā | yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham || āyatyāṃ saṃvaram āpadye sarvaduṣkṛtakarmaṇām | na chādayāmi tat pāpaṃ yad bhaven mama duṣkṛtam ||
trividhaṃ kāyikaṃ karma vacasā ca caturvidham | manasā triprakāreṇa tat sarvaṃ deśayāmy aham || kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitaṃ | kṛtaṃ daśavidhaṃ karma tat sarvaṃ deśayāmy aham || yac ca me pāpakaṃ karma anniṣṭaphaladāyakaṃ | tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ || bhavagatisaṃkaṭe bālabuddhinā pāpaṃ yan me kṛtaṃ sudāruṇam | daśabalam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janmasaṃkaṭe vividhaiḥ kāyapracārasaṃkaṭair bhavasaṃkaṭalokasaṃkaṭe cāpalacalacittasaṃkaṭe mūrkhabālakṛtakleśasaṃkaṭe | pāpamitrāgamasaṃkaṭe ca | bhayasaṃkaṭarāgasaṃkaṭe doṣamohatamasaṃkaṭair api kṣaṇasaṃkaṭe kālasaṃkaṭe puṇyopārjanasaṃkaṭair api | jinasaṃkaṭasaṃmukhasthitaḥ | tat sarvapāpaṃ pratideśayāmi ||
[英譯] Now how is the practice of self-reproach to be cultivated ?  As it is said in the suvarṇaprabhāsottama Sutra : " May the  Buddhas take notice of me, their hearts full of pity and compassion, and all the best of men that stand in the ten regions  of the earth. [161] Whatever deeds I have done before, sinful  and cruel, all I will now disclose standing in the presence of the  Dasabala : whatever sin I have done through not knowing my  parents, through not knowing the Buddhas,through not  knowing the Good ; all the sins I have done mad and intoxicate  with superhuman power, mad with family and wealth, mad  and intoxicate with youth ; all the sins I have done by evil  thought and evil word, by evil acts accomplished, by not seeing  the calamities that follow ; all the sin I have done by a fool's  intelligence, with mind void of knowledge, with mind confused  by passion through the power of the Bad Friend, by reason of  vexation and trouble, by reason of dalliance or lust, by offences  due to inordinate wealth ; all the sins I have done, by the  deceitful offences of poverty caused by envy and jealousy  through association with worthless men ; all the sins I have  done at the approach of calamity when weak because of fear  for my desires ; all the sins I have done when tormented with  hunger and thirst by reason of. fickle mind or love and anger ;  [162] all the sins I have done for drink or food or clothes, for   women's sake, with manifold fires of wickedness ; all the sins,  the accumulated evil doing, in the three ways of body, word,  and thought, in these fashions, I now declare ; any disrespect I  may have shown to Buddhas, laws, ascetics, in the same way,  all this I now declare ; again, any disrespect shown to Pratyeka  Buddhas and Bodhisatvas, all this I now declare ; any disrespect  shown to those who uttered the Good Law and to other virtuous  persons, all this I now declare ; the Good Law rejected, and  therefore ignorance always mine, disrespect shown to parents,  all this I now declare ; all done in stupidity and folly, in  pride and insolence, in passion and hatred, all this I now  declare ; let the Buddhas behold me with attentive minds, let  them understand my vice, their minds pierced with pity.  [163] For all the sins that I have done in hundreds of ages, I  am heartily sorry, I am to be pitied, I am troubled with fear ;  I am always distressed in mind for my evil deeds, wherever I  go I am weak as water. May all the pitiful Buddhas, who take  away fear in the world, understand my fault and free me from  fear. May the Tathagatas annul the fruit of my evil deeds for  me ; may the Buddhas wash me clean in the flowing waters of  mercy. I now declare all the sins I have done before, and all  the sin I have now, I now declare. For the future I undertake  to cease all my evil deeds ; I do not conceal the sin that I may  have done. Threefold are the deeds of the body, fourfold of  speech, with mind of three kinds : I declare all. What is' done  with body or voice and thought with the mind, ten kinds in all,  I now declare it ; [164] and all the sin I have done, that brings  undesired fruit, I will now declare standing in the presence of  the Buddhas. '' The terrible sins I have done in my foolishness in the  series of my existences, all these I declare standing before the  Dasabala ; and I declare the sins accumulated in the series of  my births, with my various embodiments, in the series of  existences, the evils done through fickleness of mind and  all kinds of folly or unwisdom : by association with the Bad  Friend, in fear or in passion, by fault, delusion, or darkness,  by chance of opportunity or of time, in the acquiring of merit,  in every possible situation : all this sin I do declare."
[法護譯] 論曰:復次應知說悔過行。如《金光明經》偈云:
十方住世,兩足之尊,以悲慜心,當證知我。  
若我先造,廣大罪業,住十力前,皆悉懺悔。  
未識佛時,未識父母,未識善惡,我造此罪。    
自恃種族,及恃財寶,盛年傲逸,我造此罪。  
心念口言,造眾惡業,謂不可見,我造此罪。  
愚夫惡行,煩惱覆心,由無智暗,近惡知識,
遊戲樂著,或住憂恚,財無厭足,我造此罪。  
貧窮諂詐,由生慳嫉,不親聖人,我造此罪。  
因欲生怖,於去住時,不得自在,我造此罪。    
因欲恚怒,動擾其心,飢渴所逼,我造此罪。  
飲食衣服,由斯三種,諸結熱惱,我造此罪。  
身語意業,三種惡行,具如是相,我悉懺悔。    
若於佛法,及聲聞眾,不起尊重,我悉懺悔。  
又若緣覺,及菩薩眾,不生恭敬,我悉懺悔。  
或於有德,諸說法師,不起承迎,我悉懺悔。    
由謗正法,而常無智,不敬父母,我悉懺悔。    
十方三世佛,觀察護念我,心運無緣悲,哀受我懺悔。    
我於百劫中,先若造諸罪,常懷憂怖心,哀愍願消除。    
又心常怯弱,怖此諸過咎,於四威儀中,曾無歡樂想。    
諸佛具大悲,除諸世間怖,今當願攝受,解脫諸怖畏。    
我先造諸罪,對如來發露,以佛大悲水,洗滌煩惱垢。    
又若此罪惡,一切皆懺悔,若已作之罪,皆不敢覆藏。    
若未作之業,一切不復造,謂身業三種,及語四過愆,與意業三毒,一切皆懺悔。    
[參考]金光明最勝王經卷第二,唐義淨譯,分別三身品第三
現在十方界,常住兩足尊;願以大悲心,哀愍憶念我。
眾生無歸依,亦無有救護;為如是等類,能作大歸依。
我先所作罪,極重諸惡業;今對十力前,至心皆懺悔。
我不信諸佛,亦不敬尊親,不務修眾善,常造諸惡業。
或自恃尊高,種姓及財位,盛年行放逸,常造諸惡業。
心恒起邪念,口陳於惡言,不見於過罪,常造諸惡業。
恒作愚夫行,無明闇覆心,隨順不善友,常造諸惡業。
或因諸戲樂,或復懷憂惱,為貪瞋所纏,故我造諸惡。
親近不善人,及由慳嫉意,貧窮行諂誑,故我造諸惡。
雖不樂眾過,由有怖畏故,及不得自在,故我造諸惡。
或為躁動心,或因瞋恚恨,及以飢渴惱,故我造諸惡。
由飲食衣服,及貪愛女人,煩惱火所燒,故我造諸惡。
於佛法僧眾,不生恭敬心,作如是眾罪,我今悉懺悔。
於獨覺菩薩,亦無恭敬心,作如是眾罪,我今悉懺悔。
無知謗正法,不孝於父母,作如是眾罪,我今悉懺悔。
由愚癡憍慢,及以貪瞋力,作如是眾罪,我今悉懺悔。
我於十方界,供養無數佛;當願拔眾生,令離諸苦難。
願一切有情,皆令住十地;福智圓滿已,成佛導群迷。
我為諸眾生,苦行百千劫;以大智慧力,皆令出苦海。
我為諸含識,演說甚深經,最勝金光明,能除諸惡業。
若人百千劫,造諸極重罪;暫時能發露,眾惡盡消除。
依此金光明,作如是懺悔;由斯能速盡,一切諸苦業。
勝定百千種,不思議總持,根力覺道支,修習常無倦。
我當至十地,具足珍寶處,圓滿佛功德,濟渡生死流。
我於諸佛海,甚深功德藏,妙智難思議,皆令得具足。
唯願十方佛,觀察護念我;皆以大悲心,哀受我懺悔。
我於多劫中,所造諸惡業;由斯生苦惱,哀愍願消除。
我造諸惡業,常生憂怖心;於四威儀中,曾無歡樂想。
諸佛具大悲,能除眾生怖;願受我懺悔,令得離憂苦。
我有煩惱障,及以諸報業;願以大悲水,洗濯令清淨。
我先作諸罪,及現造惡業;至心皆發露,咸願得蠲除。
未來諸惡業,防護令不起;設令有違者,終不敢覆藏。
身三語四種,意業復有三;繫縛諸有情,無始恒相續。
由斯三種行,造作十惡業,如是眾多罪,我今皆懺悔。
我造諸惡業,苦報當自受;今於諸佛前,至誠皆懺悔。
於此贍部洲,及他方世界;所有諸善業,今我皆隨喜。
願離十惡業,修行十善道;安住十地中,常見十方佛。
我以身語意,所修福智業;願以此善根,速成無上慧。
我今親對十力前,發露眾多苦難事。凡愚迷惑三有難,恒造極重惡業難。
我所積集欲邪難,常起貪愛流轉難,於此世間耽著難,一切愚夫煩惱難。
狂心散動顛倒難,及以親近惡友難,於生死中貪染難,瞋癡闇鈍造罪難。
生八無暇惡處難,未曾積集功德難,我今皆於最勝前,懺悔無邊罪惡業。
---
tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ | yathā suvarṇaprabhāsottamasūtre 'bhihitaṃ ||
在那裡,應該如何練習悔過行?如金光明經中說:
Now how is the practice of self-reproach to be cultivated ?  As it is said in the suvarṇaprabhāsottama Sutra :

1)samanvāharantu māṃ buddhāḥ kṛpā-kāruṇya-cetasaḥ |
願諸佛護念我,他們的心充滿慈悲。
ye ca daśa-diśi loke tiṣṭhanti dvipada-uttamāḥ ||
現在十方界,常住兩足尊。
" May the  Buddhas take notice of me, their hearts full of pity and compassion, and all the best of men that stand in the ten regions  of the earth. [161]

2)yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇaṃ |
我先所作罪,極重諸惡業。
tat sarvaṃ deśayiṣyāmi sthito daśabala-agrataḥ ||
今對十力前,至心皆懺悔。
Whatever deeds I have done before, sinful  and cruel, all I will now disclose standing in the presence of the  Dasabala :

3)mātā-pitṝn ajānatā buddhānām aprajānatā |
由於不信諸佛,由於不敬尊親。
kuśalaṃ ca aprajānatā yat tu pāpaṃ kṛtaṃ mayā ||
由於不知善,我造作此惡。
whatever sin I have done through not knowing my  parents, through not knowing the Buddhas,through not  knowing the Good ;

4)aiśvarya-mada-mattena kula-bhoga-madena ca |
因尊高傲逸,因種姓、財位傲慢。
tāruṇya-mada-mattena yat tu pāpaṃ kṛtaṃ mayā ||
因盛年傲逸,我造作此惡。  
all the sins I have done mad and intoxicate  with superhuman power, mad with family and wealth, mad  and intoxicate with youth ;

5)duścintitaṃ duruktaṃ ca duṣkṛtena api karmaṇā |
由邪念、惡言,也由於已作惡業。
anādīnava-darśinā yat tu pāpaṃ kṛtaṃ mayā ||
由不見於過患,我造作此惡。
all the sins I have done by evil  thought and evil word, by evil acts accomplished, by not seeing  the calamities that follow ;

6)bāla-buddhi-pracāreṇa ajñāna-āvṛta-cetasā |
由於依愚夫的智而行,由於心為無知所覆。
pāpa-mitra-vaśāc ca eva kleśa-vyākula-cetasā ||
因為惡友的力量,由於心為煩惱所亂。
all the sin I have done by a fool's  intelligence, with mind void of knowledge, with mind confused  by passion through the power of the Bad Friend, by reason of  vexation and trouble,

7)krīḍā-rati-vaśāc ca eva śoka-roga-vaśena vā |
或因諸戲樂,或因憂與病。
atṛpta-dhana-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā ||
因於財不知足的過失,我造作此惡。
by reason of dalliance or lust, by offences  due to inordinate wealth ;

8)anārya-jana-saṃsargair īrṣyā-mātsarya-hetunā |
由於親近不善人,及由慳嫉的緣故。
śāṭhya-dāridrya-doṣeṇa yat tu pāpaṃ kṛtaṃ mayā ||
由於諂詐、貧窮的過失,我造作此惡。
all the sins I have done, by the  deceitful offences of poverty caused by envy and jealousy  through association with worthless men ;

9)vyasana-āgama-kāle 'smin kāmānāṃ bhaya-hetunā |
在災難來臨的時候,由於怖畏諸欲。
anaiśvarya-gatena api yat tu pāpaṃ kṛtaṃ mayā ||
及不得自在,我造作此惡。
all the sins I have  done at the approach of calamity when weak because of fear  for my desires ;

10)cala-citta-vaśena eva kāma-krodha-vaśena vā |
或為躁動心,或因欲、瞋力。
kṣut-pipāsa-ārditena api yat tu pāpaṃ kṛtaṃ mayā ||
由於飢渴所惱,我造作此惡。
 all the sins I have done when tormented with  hunger and thirst by reason of. fickle mind or love and anger ;  [162]

11)pāna-arthaṃ bhojana-arthaṃ ca vastra-arthaṃ strīṣu hetunā |
為了飲,為了食,為了衣服,及因為女人的緣故。
vicitraiḥ kleśa-saṃtāpair yat tu pāpaṃ kṛtaṃ mayā ||
由於種種煩惱所苦,我造作此惡。
all the sins I have done for drink or food or clothes, for   women's sake, with manifold fires of wickedness ;
12)kāya-vāṅ-manasāṃ pāpaṃ tridhā duścaritaṃ cittaṃ |
以身、語、意這三種方式,惡行所積聚的過失。
yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham ||
若以如是種類而作,我皆悉懺悔。
all the sins,  the accumulated evil doing, in the three ways of body, word,  and thought, in these fashions, I now declare ;

13)yat tu buddheṣu dharmeṣu śrāvakeṣu tathā eva ca |
若於諸佛、諸法,以及聲聞眾。
agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham ||
不生恭敬心,我今悉懺悔。
any disrespect I  may have shown to Buddhas, laws, ascetics, in the same way,  all this I now declare ;

14)yat tu pratyekabuddheṣu bodhisatveṣu vā punaḥ |
又於獨覺,及菩薩眾。
agauravaṃ kṛtaṃ syād dhi tat srvaṃ deśayāmy aham ||
不生恭敬心,我今悉懺悔。
again, any disrespect shown to Pratyeka  Buddhas and Bodhisatvas, all this I now declare ;

15)saddharmabhāṇakeṣv eva anyeṣu guṇavatsu vā |
於諸說正法師,或於其他有德者。
agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham ||
不生恭敬心,我今悉懺悔。
any disrespect  shown to those who uttered the Good Law and to other virtuous  persons, all this I now declare ;

16)saddharmaḥ pratikṣiptaḥ syād ajñānaṃ tena me sadā |
由於謗正法,因此我常無智。
mātāpitṛṣv agauravaṃ tat sarvaṃ deśayāmy aham ||
不敬於父母,我今悉懺悔。
the Good Law rejected, and  therefore ignorance always mine, disrespect shown to parents,  all this I now declare ;

17)mūrkhatvena bālatvena māna-darpa-āvṛtena ca |
由於愚性,由於癡性,以及憍慢所覆。
rāga-dveṣeṇa mohena tat sarvaṃ deśayāmy aham ||
由於貪、瞋、癡,我今悉懺悔。
all done in stupidity and folly, in  pride and insolence, in passion and hatred, all this I now  declare ;

18)vyavalokayantu māṃ buddhāḥ samanvāhṛta-cetasaḥ |
願諸佛以注意的心,觀察我。
atyayaṃ pratigṛhṇantu kāruṇya-arpita-cetasaḥ ||
願內心繫念於悲憫者了解我的過失。
let the Buddhas behold me with attentive minds, let  them understand my vice, their minds pierced with pity.  [163]

19)yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpa-śateṣu ca |
於百劫中,以前我已造諸罪,
tasya arthaṃ śoka-citto 'haṃ kṛpaṇīyo bhaya-arditaḥ ||
為了那事,我內心憂愁,我應該被哀愍,我因恐怖而苦惱。
For all the sins that I have done in hundreds of ages, I  am heartily sorry, I am to be pitied, I am troubled with fear ;  

20)bhavāmi pāpa-karmāṇāṃ satataṃ dīna-mānasaḥ |
對於我的惡業,我內心常常是怯弱。
yatra yatra cariṣyāmi na ca asti me balaṃ kvacit ||
我所到處,我一點也沒有力量。
I am always distressed in mind for my evil deeds, wherever I  go I am weak as water.

21)sarve kāruṇikā buddhāḥ sarve bhaya-harā jage |
具大悲的諸佛,能除眾生怖。
atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt ||
願諸佛了解我的過失,令我解脫諸怖畏。
May all the pitiful Buddhas, who take  away fear in the world, understand my fault and free me from  fear.

22)kleśa-karma-phalaṃ mahyaṃ pravāhayantu tathāgatāḥ |
願諸如來能為我,解除煩惱業的果報。
snāpayantu ca māṃ buddhāḥ kāruṇya-sarita-udakaiḥ ||
願諸佛以悲憫流動的水,來洗濯我。
May the Tathagatas annul the fruit of my evil deeds for  me ; may the Buddhas wash me clean in the flowing waters of  mercy.

23)sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā |
我先作諸罪,一切皆懺悔。
yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham ||
及現造惡業,皆不敢覆藏。
I now declare all the sins I have done before, and all  the sin I have now, I now declare.

24)āyatyāṃ saṃvaram āpadye sarva-duṣkṛta-karmaṇām |
未來諸惡業,防護令不起。
na chādayāmi tat pāpaṃ yad bhaven mama duṣkṛtam ||
設令有違者,終不敢覆藏。
For the future I undertake  to cease all my evil deeds ; I do not conceal the sin that I may  have done.

25)trividhaṃ kāyikaṃ karma vacasā ca caturvidham |
謂身業三種,及語四過愆,
manasā triprakāreṇa tat sarvaṃ deśayāmy aham ||
與意業三種,一切皆懺悔。
Threefold are the deeds of the body, fourfold of  speech, with mind of three kinds : I declare all.

26)kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitaṃ |
身所作、語所作,以及心所思。
kṛtaṃ daśavidhaṃ karma tat sarvaṃ deśayāmy aham ||
造作十惡業,我今皆懺悔。
What is' done  with body or voice and thought with the mind, ten kinds in all,  I now declare it ; [164]

27)yac ca me pāpakaṃ karma aniṣṭa-phala-dāyakaṃ |
我造諸惡業,給與不可愛果。
tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ ||
今於諸佛前,至誠皆懺悔。
and all the sin I have done, that brings  undesired fruit, I will now declare standing in the presence of  the Buddhas. ''

28)bhavagati-saṃkaṭe bāla-buddhinā pāpaṃ yan me kṛtaṃ sudāruṇam |
在三有的苦難中,由於凡愚的覺知,我造作極重惡業。
daśa-balam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi |
我今親對十力前,發露一切罪過。
The terrible sins I have done in my foolishness in the  series of my existences, all these I declare standing before the  Dasabala ;

deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janma-saṃkaṭe vividhaiḥ kāya-pracāra-saṃkaṭair bhava-saṃkaṭa-loka-saṃkaṭe cāpala-cala-citta-saṃkaṭe mūrkha-bāla-kṛta-kleśa-saṃkaṭe | pāpa-mitra-āgama-saṃkaṭe ca |
又我懺悔,那些我所積集的罪過,在出生的苦難中,以種種的身體顯現的苦難。在有難與世間難中(常起貪愛流轉難,於此世間耽著難)。 在狂心散動難,愚癡無智所作煩惱難, 及在親近惡友難。
and I declare the sins accumulated in the series of  my births, with my various embodiments, in the series of  existences, the evils done through fickleness of mind and  all kinds of folly or unwisdom : by association with the Bad  Friend,

bhaya-saṃkaṭa-rāga-saṃkaṭe doṣa-moha-tama-saṃkaṭair api kṣaṇa-saṃkaṭe kāla-saṃkaṭe puṇya-upārjana-saṃkaṭair api | jina-saṃkaṭa-saṃmukha-sthitaḥ | tat sarva-pāpaṃ pratideśayāmi ||
在怖畏難、貪染難,由於過失、癡、闇難。在暇難、時難,由於獲得福難。我今皆於最勝前,懺悔無邊罪惡業。
in fear or in passion, by fault, delusion, or darkness,  by chance of opportunity or of time, in the acquiring of merit,  in every possible situation : all this sin I do declare."