2023年11月27日 星期一

體義伽陀-3-貪

欲貪所摧蔽,我心遍燒然,惟大仙哀愍,為說令寂靜。(6)

kāmarāgābhibhūtatvāc cittaṃ me paridahyate /
aṃga me gautama brūhi śāntiṃ tvam anukaṃpayā // Śag_3.1 


由汝想顛倒,令心遍燒燃,是故常遠離,引貪淨妙相。(7)

viparyāsena saṃjñānāṃ cittaṃ te paridahyate /
nimittaṃ varjyatāṃ tasmāc chubhaṃ rāgopasaṃhitaṃ // Śag_3.2 



汝當修不淨,常定於一境,為貪火速滅,數數應澆灌。(8)

aśubhāṃ bhāvaya sadā tvam ekāgraḥ susamāhitaḥ /
nirvāpayāśu rāgāgniṃ dahyase mā punaḥ punaḥ // Śag_3.3 


觀非妙諸行,為苦為無我,亦繫念於身,多修習厭離。(9)

saṃskārāvaratāṃ paśya duḥkhato 'nātmatas tathā /
smṛtiṃ kāyagatāṃ kṛtvā nirvedabahulo bhava // Śag_3.4 


修習於無相,壞慢及隨眠,由於慢現觀,當證苦邊際。(10)

bhāvyatām animittaṃ ca mānānuśayanāśanaṃ /
tato mānābhisamayād duḥkhasyāntaṃ kariṣyasi // Śag_3.5