2023年11月16日 星期四

伽他-勝義-44、意趣-51、體義-91

伽他
勝義伽他
都無有宰主,及作者受者,諸法亦無用,而用轉非無。(01)
svāmī na vidyate kaścin na kartā nāpi vedakaḥ/
dharmāḥ sarve ‘pi niśceṣṭā atha ced vartate kriyā//
唯十二有支,蘊處界流轉,審思此一切,眾生不可得。(02)
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ/
vicintya sarvāṇy etāni pudgalo nopalabhyate/
於內及於外,是一切皆空,其能修空者,亦常無所有。(03)
śūnyam ādhyātmikaṃ sarvaṃ śūnyaṃ sarvaṃ bahirgataṃ/
na vidyate so ‘pi kaścid yo bhāvayati śūnyatāṃ//
我我定非有,由顛倒妄計,有情我皆無,唯有因法有。(04)
ātmaiva hy ātmano nāsti viparītena kalpyate
naiveha sattva ātmā vā dharmās tv ete sahetukāḥ//
諸行皆剎那,住尚無況用,即說彼生起,為用為作者。(05)
kṣaṇikāḥ sarvasaṃskārā asthitānāṃ kutaḥ kriyā/
bhūtir yeṣāṃ kriyāsau ca kārakaḥ saiva cocyate/
眼不能見色,耳不能聞聲,鼻不能嗅香,舌不能 味。(06)
cakṣuḥ paśyati no rūpaṃ śotraṃ śabdāṃ śṛṇoti naḥ/
ghrāṇaṃ jighrati no gandhāṃ jihvā nāsvādayed rasāṃ//
身不能覺觸,意不能知法,於此亦無能,任持驅役者。(07)
kāyaḥ spṛśati no sparśā mano dharmān na kalpayet/
nāsti caiṣām adhiṣṭhātā prerako vidyate na ca/
法不能生他,亦不能自生,眾緣有故生,非故新新有。(08)
na paro janayaty enaṃ svayaṃ naiva ca jāyate
pratītya bhāvā jāyante niṣpurāṇā navā navā//
法不能滅他,亦不能自滅,眾緣有故生,生已自然滅。(09)
na paro nāśayaty enaṃ svayaṃ nāpi ca naśyati/
pratyaye sati jāyante jātāḥ svarasabhaṅgurāḥ//
由二品為依,是生便可得,恒於境放逸,又復邪昇進。(10)
pakṣadvaye niśritā hi janatā upalabhyate
pramattā viṣayeṣv eva mithyā coccalitā punaḥ//
愚癡之所漂,彼遂邪昇進,諸貪愛所引,於境常放逸。(11)
mohenāpahṛtās te vai mithyā uccalitās turye
tṛṣṇayāpahṛtās te tu pramattā viṣayeṣu ye/
由有因諸法,眾苦亦復然,根本二惑故,十二支分二。(12)
sahetukatvād dharmāṇāṃ duḥkhasyeha tathaiva ca
maulaṃ kleśadvayaṃ kṛtvā dvādaśāṅgo dvidhā kṛtaḥ//
自無能作用,亦不由他作,非餘能有作,而作用非無。(13)
svayaṃkṛtā kriyā naiva tathā parakṛtā na ca
paraḥ kriyāṃ na kārayati na ca nāsti kriyā punaḥ//
非內亦非外,非二種中間,由行未生故,有時而可得。(14)
nādhyātmaṃ na bahir vā ca nāntarāle tayor api/
anutpanno hi saṃskāraḥ kadācid upalabhyate/
設諸行已生,由此故無得,未來無有相,過去可分別。(15)
utpanno ‘pi ca saṃskāraḥ tenāsau nopalabhyate
anāgataṃ nirnimittam atītaṃ tu vikalpyate/
分別曾所更,非曾亦分別,行雖無有始,然有始可得。(16)
kalpyate ‘nubhūtaṃ (na) ca nānubhūtaṃ ca kalpyate
anādimantaḥ saṃskārā ādiś caivopalabhyate/
諸色如聚沫,諸受類浮泡,諸想同陽焰,諸行喻芭蕉。(17)
phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā/
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ/
諸識猶幻事,日親之所說,諸行一時生,亦一時住滅。(18)
māyopamaṃ ca vijñānam uktam ādityabandhunā/
ekotpādāś ca saṃskārā ekasthitinirodhinaḥ//
癡不能癡癡,亦不能癡彼,非餘能有癡,而愚癡非無。(19)
na moho mohayed mohaṃ paraṃ naiva ca mohayet/
na paro mohayaty enaṃ na ca moho na vidyate
不正思惟故,諸愚癡得生,此不正思惟,非不愚者起。(20)
ayoniśomanaskārāt saṃmoho jāyate sa ca
ayoniśomanaskāro nāsaṃmūḍhasya jāyate/
福非福不動,行又三應知,復有三種業,一切不和合。(21)
puṇyā apuṇyā āniñjyā saṃskārās trividhā mataḥ/
trividhaṃ cāpi yat karma sarvam etad asaṃgataṃ//
現在速滅壞,過去住無方,未生依眾緣,而復心隨轉。(22)
prabhaṅgurā vartamānā atītā na kvacit sthitā/
ajātāḥ pratyayādhināḥ cittaṃ cāpy anuvartakaṃ//
畢竟共相應,不相應亦爾,非一切一切,而說心隨轉。(23)
atyantikaḥ saṃprayogo viprayogas tathaiva ca
na ca sarvair hi sarvasya cittaṃ copagam ucyate/
於此流無斷,相似不相似,由隨順我見,世俗用非無。(24)
tasmin srotasya vicchinne sadṛśāsadṛśe punaḥ/
ātmadṛṣṭyanusāreṇa saṃvṛtiḥ kriyate tv iyaṃ//
若壞於色身,名身亦隨滅,而言今後世,自作自受果。(25)
bhidyate rūpakāyas ca nāmakāyo ‘pi naśyati/
svayaṃkṛto ‘pabhogaś ca paratreha nirucyate/
前後差別故,自因果攝故,作者與受者,一異不可說。(26)
paurvāparyeṇa cānyatvāt svahetuphalasaṃgrahāt/
sa eva kartā vettā ca anyo veti na kathyate/
因道不斷故,和合作用轉,從自因所生,及攝受所作。(27)
hetuvartmānupacchedāt sāmagryā vartate kriyā/
svasmād dhetoś ca jāyante kurvanti ca parigrahaṃ//
樂戲論為因,若淨不淨業,諸種子異熟,及愛非愛果。(28)
prapañcābhiratir hetus tathā karma śubhāśubhaṃ/
sarvabījo vipākaś ca iṣṭāniṣṭaṃ tathā phalaṃ//
依諸種異熟,我見而生起,自內所證知,無色不可見。(29)
sarvabīje vipāke hi jāyate ātmadarśanaṃ/
pratyātmavedanīyo ‘sau arūpī anidarśanaḥ//
無了別凡夫,計斯為內我,我見為依故,起眾多妄見。(30)
kalpayanty antarātmānaṃ taṃ ca bālā ajānakāḥ/
ātmadarśanam āśritya tathā bahvyaś ca dṛṣṭayaḥ//
總執自種故,宿習助伴故,聽聞隨順故,發生於我見。(31)
piṇḍagrāhāt svabījāc ca pūrvābhyāsāt sahāyataḥ/
śravaṇād anukūlāc ca jāyate ātmadarśanaṃ//
貪愛及與緣,而生於內我,攝受希望故,染習外為所。(32)
snehas tatpratyayaś caiva adhyātmam upajāyate
anugrahābhilāṣāc ca bahiḥ sneho mamāyitaṃ//
世間真可怖,愚癡故攝受,先起愛藏已,由茲趣戲論。(33)
yato bibheti loko ‘yaṃ tan mohāt saṃharaty asau
pūrvaṃ niveśanaṃ kṛtvā tenopaiti prapañcitaṃ//
彼所愛藏者,賢聖達為苦,此苦逼愚夫,剎那無暫息。(34)
yat tan niveśanaṃ kṛtaṃ tad āryā duḥkhato viduḥ/
yena duḥkhitā sadā bālāh kṣaṇamātrānupaśamikena hi//
不平等纏心,積集彼眾苦,積集是愚夫,計我苦樂緣。(35)
vaiṣamyaparigataṃ cittam ācinoti duḥkhaṃ tathāvidhaṃ/
yad ācitaṃ bhavati bālānām ahaṃkārasukhaduḥkhapratyayaṃ//
諸愚夫固著,如大象溺泥,由癡故增上,遍行遍所作。(36)
yatra saktāḥ sarvabāliśāḥ paṅke mahati kuñjaro yathā/
saṃmohas tatra cādhikaḥ sarvatragaḥ sarvaceṣṭite/
此池派眾流,於世流為暴,非火風日竭,唯除正法行。(37)
tat saraḥ sarvasrotasāṃ vinirbhedāya yāni loke srotāṃsi viṣamāṇi/
naitad agnir na vāyur na bhāskaro viśoṣayed anyatra dharmacaryayā//
於苦計我受,苦樂了知苦,分別此起見,從彼生生彼。(38)
duḥkhī duḥkhito ‘ham asmīty ātmānaṃ sukhito vā punar duḥkhaṃ vyavasyati/
parikalpo dṛṣṭisamuttāpakaḥ sa tasmāj jātas taj janayaty api//
染污意恒時,諸惑俱生滅,若解脫諸惑,非先亦非後。(39)
sahotpannaniruddhaṃ hi kleśaiḥ kliṣṭaṃ manaḥ sadā/
kleśebhyas tasya nirmokṣo na bhūto na bhaviṣyati//
非彼法生已,後淨異而生,彼先無染污,說解脫眾惑。(40)
na tad utpadyate paścāc chuddham anyat tu jāyate
tac ca pūrvam asaṃkliṣṭaṃ kleśebhyo muktam ucyate/
其有染污者,畢竟性清淨,既非有所淨,何得有能淨。(41)
yat kliṣṭaṃ tad ihātyantāc chuddhaṃ prakṛtibhāsvaraṃ/
na ceha śudhyate kaścit kutaścid vāpi śudhyate/
諸種子滅故,諸煩惱盡故,即於此無染,顯示二差別。(42)
sarvabījasamutsādāt sarvakleśaparikṣayāt/
tatraiva cāpy asaṃkleśād dvidhābhinnaṃ pradarśitaṃ//
自內所證故,唯眾苦盡故,永絕戲論故,一切無戲論。(43)
pratyātmavedanīyatvād duḥkhamātraparikṣayāt/
tathaiva niḥprapañcatvāt sarvathā na prapañcayet//
眾生名相續,及法想相中,無生死流轉,亦無涅槃者。(44)
pravāhe pudgalākhyā syād dharmasaṃjñā ca lakṣaṇe
na veha kascit saṃsartā nirvāty api na kaścana/
---
意趣伽他
於學到究竟,善斷諸疑網,今請學所學,修學為我說。(1)
śikṣāsu pārami-prāptaḥ sarva-saṃśaya-nāsaktaḥ/
śikṣām udgṛhīte pṛṣṭo yānuśikṣā suśikṣaṇā//
大仙應善聽,學略有三種,增上戒心慧,於彼當修學。(2)
adhiśīlam adhicittam adhiprajñām ca māriṣa
tisraḥ śikṣāḥ samāsena śṛṇu yā tā suśikṣaṇā//
應圓滿六支,四樂住成就,於四各四行,智慧常清淨。(3)
bhavet ṣaḍaṅgasaṃpannaś cittasthitisukhānvitaḥ/
caturṣu caturākāra(ḥ) jñānaśuddhaḥ sadā bhavet//
初善住根本,次樂心寂靜,後聖見惡見,相應不相應。(4)
supratiṣṭhitamūlaḥ yaś cittasyopaśame rataḥ/
samyuktavyā visamyuktavyā dṛṣṭyadṛṣṭyāryānāryā//
先淨樂靜慮,及於諦善巧,即於諸諦中,應生遠增長。(5)
ādiśuddho dhyānarataḥ satye ca kuśalo bhavet/
utpādayed (vi)varjayed bṛṃhayet satyam eva ca/
於諸學處中,有四趣三所,遠離於二趣,於二趣證得。(6)
śikṣāpadeṣu vidyante catasro gatayas triṣu
vivarjayitvā dvigatī dvigatī samudānayet//
二安住二種,一能趣涅槃,漸次為因緣,純雜而修習。(7)
dve dvayapratyupasthāne ekā nirvāṇagāminī/
anupūrva-upaniṣad-abhinna-saṃbhinna-bhāvitā//
最先離惡作,最後樂成滿,諸學是為初,於此學聰叡。(8)
niṣkaukṛtyo bhaved ādau paścāc ca sukhito yataḥ/
ādyāsau sarvaśikṣāṇāṃ yatra śikṣeta paṇḍita(ḥ)//
由此智修淨,淨生樂成滿,諸學是為中,於此學聰叡。(9)
yato viśodhaye jñānaṃ śucotpattisukhānvitaḥ/
madhyāsau sarvaśikṣāṇāṃ yatra śikṣeta paṇḍitaḥ//
從此心解脫,永滅諸戲論,諸學是為尊,於此學聰叡。(10)
yato vimocayec cittaṃ prapañca(ṃ) ca nirodhayet/
śreṣṭhāsau sarvaśikṣāṇāṃ yatra śikṣeta paṇḍitaḥ//
若行趣不淨,亦趣於善趣,是行說為初,當知此非共。(11)
aśuddhagāminī pratipat tathā sugatigāminī/
ādyā pratipad ukteyaṃ sā ca niṣkevalā matā//
若行趣清淨,非諸趣究竟,是行說為中,當知亦非共。(12)
viśuddhagāminī pratipad na sarvātyantagāminī/
madhyā pratipad ukteyaṃ nāpi niṣkevalā matā//
若行趣清淨,於諸趣究竟,是行說為尊,當知此必共。(13)
viśuddhagāminī pratipat sarvātyantagāminī/
śreṣṭhā pratipad ukteyaṃ sā naivādvayakevalā//
若有學無學,當知並聰叡,若有學無學,當知並愚夫。(14)
śikṣeta yo na śikṣeta ubhau tau paṇḍitau matau
śikṣeta yo na śikṣeta ubhau tau balau saṃmatau
若棄捨攝受,亦斷除 重,及現見所知,是受持三學。(15)
parigrahaparityāgād dauṣṭhulyāpagamāt tathā/
pratyakṣatvāc ca jñeyasya śikṣādānam tridhā bhavet//
若有緣無緣,亦細 顯現,由受持遠離,言發悟所引。( 16)
sālambanā v(yālambanā) sūkṣmodārikasaṃhitā/
sāmādānaprāvivekyaghoṣa-ābhogasaṃhṛtā//
初學唯有一,第二學二種,第三學具三,慧者皆超越。(17)
eka ekā bhavec chikṣā sadvitīyā paro bhavet/
ekasyātmā tṛtīyaiva tā budhaḥ samatikramet//
不毀壞尸羅,於學誓能順,軌範無譏論,於五處遠離。(18)
ahraṣṭaśīlaḥ śikṣāt(sa) pratijñeyagato bhavet/
agarhitasamācāraḥ pañcasthānavivarjitaḥ//
若無犯出離,無惡作惡作,於彼學尋求,及勤修彼行。(19)
anāpattaye vyutthātā niṣkaukṛtyo ‘tha kaukṛtya
śikṣām āgamayet tatra pratipadyeta bhāvataś/
終無有棄捨,命難亦無虧,常住正行中,隨毘柰耶轉。(20)
pratyākhyānaṃ na kurvīta jīvitārthaṃ na nāśayet/
pratipattau sthito nityaṃ pravṛttavinayo bhavet//
修治誓為先,亦修治淨命,二邊皆遠離,亦棄捨邪願。(21)
pratijñāṃ śodhayet pūrvam ājīvam api śodhayet/
antadvayaṃ varjayitvā praṇidhānaṃ vivarjayet//
於諸障礙法,終無有耽染,亂心法纔生,尋當速遠離。(22)
antarāyakarān dharma(n) nābhigṛdhyet kathaṃ cana
cittakṣobhakarān dharmān utpannā(n) nādhivāsayet//
非太沈太浮,恒善住正念,根本眷屬淨,而修行梵行。(23)
nātilīno nātisṛtaḥ sadā sūpasthitasmṛtiḥ/
maulasāmantakaiḥ śuddhaṃ brahmacaryaṃ bhaved api//
應發勤精進,常堅固勇猛,恒修不放逸,五支善安住。(24)
bhaved ārabdhavīryaś ca nityaṃ dṛḍhaparākramaḥ/
niṣevatā pramādaṃ ca pañcāṅgasupratiṣṭhitaṃ//
當隱自諸善,發露眾惡,得諸衣服等, 妙皆歡喜。(25)
bhavet saṃchannakalyānaḥ tathā vivṛtapāpakaḥ/
lūhena vā praṇītena (cīvarasaṃtuṣṭ)ādinā//
少隨於世務, 弊亦隨轉,受杜多功德,為寂離煩惱。( 26)
aplena vartayed mātrāṃ lūhenāpi ca vartayet/
dhūtān guṇān samādāyān samārthaṃ kleśavarjitaḥ//
當具足威儀,應量而攝受,終無有所為,詐現威儀相。(27)
syād īryapathasaṃpanno mātrāṃ kuryāt pratigrahe
tadarthaṃ kalpitāṃ īryāṃ kuryān naiva kathaṃ ca na/
不自說實德,亦不令他說,雖有所方求,而非現異相。(28)
ātmanāś ca guṇān bhūtān na lāpena nāpi lāpayet/
tān guṇān atha cārthitvaṃ nimittena na darśayet//
從他邊乞求,終不強威逼,以法而獲得,得已不輕毀。(29)
pareṣām antikāt kramān na yācñāṃ ca yācitavyāṃ/
dharmenopagataṃ lābhaṃ lābheneha na saṃcayet//
不耽著利養,及所有恭敬,亦不執諸見,增益與損減。(30)
lābhaṃ naivābhigṛdhyeta satkāraṃ ca kathaṃ cana
dṛṣṭiś ca nābhiniviśet samāropāpavādikaṃ//
不著順世間,無義文呪術,亦不樂畜積,無義長衣鉢。(31)
lokāyatāṃs tathā mantrāṇ nirarthān na parāmṛśet/
apārthaṃ dhārayen naiva utsadaṃ pātracīvaraṃ//
恐增諸煩惱,不染習居家,為淨修智慧,當親近賢聖。(32)
gṛhasthaiḥ sahasaṃsargaṃ na kuryāt kleśavarddhanaṃ/
āryais tu sahasaṃsargaṃ kuryāj jñānaviśodhanaṃ//
不畜朋友家,恐發憂悲亂,能生苦煩惱,纔起尋遠離。(33)
kuryān mitrakulaṃ naiva śokavyākṣepakārakaṃ/
duḥkhasya janakān kleśān utpannā(n) nādhivāsayet//
不受於信施,恐加害瘡皰,於如來正法, 無有棄捨。(34)
śraddhādeyaṃ na bhuñjīta kathaṃ cic ca kṣatavrataḥ/
pratyākhyānaṃ na kurvīta saddharmasya kathaṃ cana/
於他愆犯中,無功用安樂,常省自過失,知已速發露。(35)
pareṣāṃ skhalite doṣe anābhogasukhī bhavet/
ātmanaḥ skhalitaṃ doṣaṃ jñātvā vivṛścayāt punaḥ/
若犯於所犯,當如法出離,所應營事中,能勇勵自作。(36)
āpattiṃ ca tathāpanno yathā dharmaṃ prakalpayet/
tatheti karaṇīyeṣu svayaṃkārī paṭur bhavet//
於佛及弟子,威德與言教,一切皆信受,觀大罪不謗。(37)
buddhānāṃ śrāvakāṇāṃ ca anubhāvaṃ ca deśanaṃ/
śrāddho ‘vadyadarśī ca nābhyacakṣīta sarvathā//
於極甚深法,不可思度處,能捨舊師宗,不堅執自見。(38)
sugambhīreṣu dharmeṣu atarkāvacareṣu ca
paurāṇaṃ āgamaṃ tyakṣvo svadṛṣṭiṃ na parāmṛśet//
常樂居遠離,及邊際臥具,恒修習善法,堅精進勇猛。(39)
vyavakṛṣṭaviharī syāt prānte hi śayanāsane
kuśalān bhavayed dharmān dṛḍhavīryaparākramaḥ//
無有欲生欲,不憎惡憎惡,離睡眠睡眠,時不居寂靜。(40)
acchadrikaś chadrajāto apraduṣṭo vidūṣaṇaḥ/
nirmiddhaś caiva middhī ca kāle śānto na ca sthitaḥ//
離惡作惡作,無希慮希慮,一切種恒時,成就正方便。(41)
niṣkaukṛtyaḥ sakaukṛtyo niḥkāmkṣvo ‘tha ca kāṃkṣati/
sarvathā sarvadā yukto bhavet samyakprayogavān/
引發與覺悟,及和合所結,有相若親昵,亦多種喜樂。(42)
nudano bodhanaś caiva tathā samyojanoparaḥ/
naimittika snehanaś ca tathā vilasanoparaḥ//
侵逼極親昵,名虛妄分別,能生於欲貪,智者當遠離。(43)
niṣpīdanaś ca paramaḥ snehanaḥ kalpa ucyate
kāmarāgasya janakas taṃ budhaḥ parivarjayet//
諸欲令無飽,眾多所共有,是非法因緣,能增長貪欲。(44)
atṛptikarakāḥ kāmā bahusādhāraṇās tathā/
adharmahetavaś caiva tathā tṛṣṭṇā(ṃ) vivarddhakāḥ//
賢聖所應離,速趣於壞滅,仗託於眾緣,危逸所依地。(45)
satāṃ (vi)varjanīyāś ca kṣipraṃ vilayagāminaḥ/
pratyāyeṣv āśritāḥ kāmāḥ pramādasya ca bhūmayaḥ//
諸欲如枯骨,亦如軟肉段,如草炬相似,猶如大火坑。(46)
karaṅkasadṛśāḥ kāmāḥ māṃsapeśyupamāṣ tathā/
tṛṇolkāsadṛśāś caiva tathā agniśikhopamāḥ//
譬如蟒毒蛇,亦如夢所見,如借莊嚴具,如樹端熟果。(47)
āśīviṣopamāś caiva tathā svapnopamāḥ punaḥ/
yācñyālaṃkārasadṛśās tathā vṛkṣaphalopamaḥ//
如是知諸欲,都不應耽樂。(48-ab)
evaṃ kāmān parijñāya nābhigṛdhyet kathaṃ cana
當聽聞正法,常思惟修習。(48-cd)
saddharmaṃ śṛṇu yo nityaṃ cintayed bhāvayed api//
先觀見 靜,次於修一向,捨煩惱 重,於斷生欣樂。(49)
śānto dārikadarśī prāg yāvan aikāntiko bhavet/
prīhi yo kleśadauṣṭhulyaṃ prahāṇe carato bhavet//
於諸相觀察,得加行究竟,能離欲界欲,及離色界欲。(50)
mīmātmakaḥ syān nimitte prayogaparamo bḥavet/
kuryāc ca kāmavairāgyaṃ rūpavairāgyam eva ca/
入真諦現觀,能離一切欲,證現法涅槃,及餘依永盡。(51)
satyābhisamayaṃ kuryāt sarvavairāgyam eva ca
dṛṣṭe dharme ca nirvāyāt tathā upadhi(ṃ) saṃkṣayāt//
---
建立體義伽陀(共九十一頌,分十四段)
於身語意諸所有,一切世間惡莫作,由念正知離諸欲,勿親能引無義苦。(1)
應說想眾生,依應說安住,不了知應說,而招集生死。(2)
若了知應說,於說者無慮,由無有此故,他不應譏論。(3)
若計等勝劣,彼遂興諍論,於三種無動,等勝劣皆無。(4)
斷名色愛慢,無著煙寂靜,無惱悕不見,此彼天人世。(5)
欲貪所摧蔽,我心遍燒然,惟大仙哀愍,為說令寂靜。(6)
由汝想顛倒,令心遍燒燃,是故常遠離,引貪淨妙相。(7)
汝當修不淨,常定於一境,為貪火速滅,數數應澆灌。(8)
觀非妙諸行,為苦為無我,亦繫念於身,多修習厭離。(9)
修習於無相,壞慢及隨眠,由於慢現觀,當證苦邊際。(10)
云何苾芻多所住,越五暴流當度六?云何定者能度廣欲愛而未得腰舟?(11)
身輕安心善解脫,無作繫念不傾動,了法修習無尋定,憤愛惛沈過解脫。(12)
如是苾芻多所住,越五暴流當度六,如是定者能度廣,欲愛而未得腰舟。(13)
常有怖世間,眾生恒所厭,於未生眾苦,或復已生中。(14)
若有少無怖,今請為我說。(15ab)
天我觀解脫,不離智精進,不離攝諸根,不離一切捨。(15cd-16ab)
我觀極久遠,梵志般涅槃,已過諸怨怖,超世間貪著。(16cd-17ab)
誰獎勝類生?及開出離道?於何住何學,不懼後世死?(18)
戒慧自薰修,具定念正直,斷諸愁熾燃,正念心解脫。(19)
能獎勝類生,及開出離道,住此於此學,不懼後世死。(20)
云何擅名譽?云何具珍財?云何獲美稱?云何攝親友?(21)
持戒擅名譽,布施具珍財;諦實獲美稱,惠捨攝親友。(22)
齊何泉止息?於何逕不通?世間諸苦樂,何處無餘滅?(23)
若於是處所,眼耳及與鼻,舌身意名色,永滅盡無餘;(24)
齊此泉止息,於斯逕不通;世間諸苦樂,是處無餘滅。(25)
誰能越暴流?誰能超大海?誰能捨眾苦?誰能得清淨?(26)
正信越暴流,無逸超大海;精進捨眾苦,智慧得清淨。(27)
誰超越暴流,晝夜無惛昧;於無攀無住,甚深無減劣?(28)
圓滿眾尸羅,具慧善安定;內思惟繫念,能度極難度。(29)
諸欲想離染,亦超色界結;彼無攀無住,甚深無減劣。(30)
貪恚何因緣?由何故欣慼,毛豎意尋思,如孩依乳母?(31)
潤所生自生,如諾瞿陀樹;別縛於諸欲,猶摩迦處林。(32)
是貪恚因緣,由斯故欣慼,毛豎意尋思,如孩依乳母。(33)
知彼彼因緣,生已尋除滅;超昔未超海,暴流無後有。(34)
應作婆羅門,謂斷無縱逸,求棄捨諸欲,不希望此有。(35)
若更有所作,非真婆羅門,當知婆羅門,於所作已辦。(36)
諸身分劬勞,未極底未度;已得度住陸,無勤到彼岸。(37)
天汝今當知,此喻真梵志;謂永盡諸漏,得常委靜慮。(38)
彼永斷一切,愁憂及熾燃;恒住於正念,亦常心解脫。(39)
苾芻、苾芻,已度暴流耶?當言:如是,天!(40)
無攀無住,已度暴流耶?告言:如是,天!(41)
苾芻汝今猶如何等,無攀無住,已度暴流?(42)
如如我劬勞,如是如是劣;如如我劣已,如是如是住;如如我住已,如是如是漂(43)
天!我如如捨劬勞,如是如是無減劣;如是廣說鮮白品,此中祇焰頌應知。(44)
獨臻阿練若,靜慮棄珍財,為別有方求,為窺窬封邑,何不與人交,而絕無徒侶(45)
得義心寂靜,摧妙色魔軍,我獨處思惟,受最勝安樂,故不與人交,而絕無徒侶(46)
諸行無常,有生滅法;由生滅故,彼寂為樂。(47)
無逸不死 ,放逸為死 ;無逸者不死,縱逸者常死。 (48)
眾生尋思所鑽搖,猛利貪欲隨觀妙;倍增染愛而流轉,便能自為堅固縛。(49)
住法具尸羅,有慚言諦實;能保愛自身,亦令他所愛。(50)
若見他惡業,能審諦思惟,自身終不為,由彼業能縛。(51)
賢聖常說最善語,愛非不愛語第二;諦非不諦語第三,法非非法語第四。(52)
信慚戒施法,善人所稱讚,是名趣天道,能往天世間。(53)
多聞能知法,多聞能遠惡;多聞捨無義,多聞得涅槃。(54)
智者如空無染汙,不動猶如天帝幢;如泛清涼盈滿池,不樂淤泥生死海。(55)
若以色量我,以音聲尋我;欲貪所執持,彼不能知我。(56)
若於內了知,於外不能見;由內果觀察,彼音聲所引。(57)
若於內無知,於外而能見;由外果觀察,亦音聲所引。(58)
若於內無知,於外不能見;彼普障愚夫,亦音聲所引。(59)
若於內了知,於外亦能見;英雄出離慧,非音聲所引。(60)
第六增上王,染時染自取;於無染不染,染者名愚夫。(61)
有城骨為墉,筋肉而塗飾;其中有貪恚,慢覆所任持。(62)
如龜藏支於自殼,苾芻善攝意尋思;無所依止不惱他,證般涅槃無所謗。(63)
等不等而生,牟尼捨有行;內樂定差別,如俱舍卵生。(64)
無淤泥等欲,無魑魅等瞋;無羅網等癡,無江河等愛。(65)
虛空無鳥 ,外道無沙門;愚夫樂戲論,如來則無有。迹 (66)
住戲論皆無,踰墻塹離愛;牟尼遊世間,天人不能識。(67)
若有熏除諸尋思,於內無餘離分別;超過礙著諸色想,四軛蠲除不往生。(68)
惠施令福增,防非滅怨害;修善捨諸惡,惑盡得涅槃。(69)
諸惡者莫作,諸善者奉行;自調伏其心,是諸佛聖教。(70)
難調伏輕躁,淪墜於諸欲;善調伏其心,心調引安樂。(71)
於心相善知,能餐遠離味;靜慮常委念,受無染喜樂。(72)
無工巧活輕自己,樂勝諸根盡解脫;無家無所無希望,斷欲獨行真苾芻。(73)
心遠行獨行,無身寐於窟;能調伏難伏,我說婆羅門。(74)
誰能覆世間?誰能令不顯?誰復能塗染?誰為大怖畏?(75)
無明覆世間,放逸令不顯;戲論能塗染,苦為大怖畏。(76)
諸流處處漏,是漏誰能止?當說誰防護?眾流誰所偃?(77)
世間諸流漏,是漏念能止;我說能防護,由慧故能偃。(78)
念慧與名色,今問是一切;何當永滅盡?唯願為我說。(79)
念慧與名色,我說是一切;若諸識永滅,於斯永滅盡。(80)
云何念所行,諸識當永滅?今請垂方便,為釋令無疑。(81)
於內外諸受,都不生欣樂;如是念所行,諸識當永滅。(82)
若諸善說法,及有學異類;彼常委能趣,請大仙為說。(83)
不耽著諸欲,其心無濁染;於諸法巧念,是苾芻能趣。(84)
於諸欲希求,或所期果遂;得已心定喜,至死而保愛。(85)
諸樂欲眾生,若退失諸欲;其色便變壞,如毒箭所中。(86)
若遠離諸欲,猶如毒蛇首;彼於愛世間,正念能超度。(87)
田事與金銀,牛馬珠環釧;女僕增諸欲,是人所耽樂。(88)
攀緣沈下劣,變壞生諸漏;從此集眾苦,如船破水溢。(89)
若永絕諸欲,如斷多羅頂;棄捨諸愁憂,猶蓮華水滴。(90)
於過去無戀,不希求未來;現在諸法中,處處 觀察。智者所增長,無奪亦無動徧 (91)

 http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_asaGga-zarIrArthagAthA.htm

pāpaṃ na kuryān manasā na vācā kāyena vā kiṃcana sarvaloke /

riktaḥ kāmaiḥ smṛtimān saṃprajānaṃ duḥkhaṃ na seveta anarthasaṃhitam // Śag_1.1

ākhyeyasaṃjñinaḥ satvā ākhyeye 'smin pratiṣṭhitāḥ /
ākhyeyam aparijñāya yogam āyānti mṛtyunaḥ // Śag_2.1

ākhyeyaṃ tu parijñāya ākhyātāraṃ na manyate /
tad vai na vidyate tasya vadeyur yena taṃ pare // Śag_2.2

samo viśeṣa uta vāpi hīno yo manyate sa vivadeta tena /
vidhātraye 'smin na vikampate yaḥ samo viśiṣṭaś ca na tasya bhavati // Śag_2.3

ācchidya tṛṣṇām iha nāmarūpe prahāya mānaṃ ca na saṃgam eti /
taṃ śāntadhūmam anighaṃ nirāśaṃ nādrākṣus te devamanuṣyaloke /
iha bāhirataś ca // Śag_2.4

kāmarāgābhibhūtatvāc cittaṃ me paridahyate /
aṃga me gautama brūhi śāntiṃ tvam anukaṃpayā // Śag_3.1

viparyāsena saṃjñānāṃ cittaṃ te paridahyate /
nimittaṃ varjyatāṃ tasmāc chubhaṃ rāgopasaṃhitaṃ // Śag_3.2

aśubhāṃ bhāvaya sadā tvam ekāgraḥ susamāhitaḥ /
nirvāpayāśu rāgāgniṃ dahyase mā punaḥ punaḥ // Śag_3.3

saṃskārāvaratāṃ paśya duḥkhato 'nātmatas tathā /
smṛtiṃ kāyagatāṃ kṛtvā nirvedabahulo bhava // Śag_3.4

bhāvyatām animittaṃ ca mānānuśayanāśanaṃ /
tato mānābhisamayād duḥkhasyāntaṃ kariṣyasi // Śag_3.5

kumārikāpraśnagāthā:
kathaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
kathaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.1

praśrabdhakāyaḥ suvimuktacitto hy asaṃskurvan smṛtimān akopyaḥ ājñāya dharmam avitarkadhyāyī kopaspṛhāstyānadoṣaiḥ viyuktaḥ // Śag_4.2

evaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
evaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.3

nityotrasto hy ayaṃ loko nityodvignā iyaṃ prajā /
anutpanneṣu duḥkheṣu samutpanneṣu vā punaḥ /
yadi kiṃcid anutrastaṃ pṛṣṭa ācakṣva tan mama // Śag_5.1

nānyatra jñānatapaso nānyatrendriyanigrahāt /
nānyatra sarvasaṃtyāgān mokṣaṃ paśyāmi devate // Śag_5.2

cirasya bata paśyāmi brāhmaṇaṃ parinirvṛtaṃ /
sarvavairabhayātītaṃ tīrṇaṃ loke viṣaktikām // Śag_5.3

kenābhivarṇā janatā praṇītā mārgaś ca nairyāṇikataḥ prayuktaḥ /
kutra sthitaḥ kutra ca śikṣamāṇo nāyaṃ martyaḥ paralokād bibheti // Śag_6.1

yaḥ śīlavāñ jñānavān bhāvitātmā samāhitaḥ smṛtimān ṛjugataś ca /
sarve 'sya śokajvarathāḥ prahīṇāḥ samyaksmṛto yasya cittaṃ vimuktaṃ // Śag_6.2

tenābhivarṇā janatā praṇītā mārgaś ca nairyāṇikataḥ prayuktaḥ /
atra sthitaḥ atra ca śikṣamāṇo nāyaṃ martyaḥ paralokād bibheti // Śag_6.3

kathaṃ yaśasvī bhavati kathaṃ bhavati bhogavān /
kathaṃ kīrtim avāpnoti kathaṃ mitrāṇi vindati // Śag_7.1

śīlād yaśasvī bhavati dānād bhavati bhogavān /
satyena kīrtim āpnoti dadan mitrāṇi vindati // Śag_7.2

kutaḥ sarā nivartante kutra vartma na vartate /
kutra duḥkhasukhaṃ loke niḥśeṣam uparudhyate // Śag_8.1

cakṣuḥ śrotraṃ tathā ghrāṇaṃ jihvā kāyo manas tathā /
yatra nāma ca rūpaṃ ca niḥśeṣam uparuhyate // Śag_8.2

tataḥ sarā nivartante tatra vartma na vartate /
tatra duḥkhasukhaṃ loke niḥśeṣam uparudhyate // Śag_8.3

kena svid oghaṃ tarati kenottarati cārṇavaṃ /
duḥkhaṃ tyajati kena svit kena svit pariśudhyati // Śag_9.1

śraddhayā tarati hy ogham apramādena cārṇavaṃ /
vīryeṇa duḥkhaṃ tyajati prajñayā pariśudhyati // Śag_9.2

ka etam oghaṃ tarati rātriṃdivam atandritaḥ /
anālambe 'pratiṣṭhe ca ko gaṃbhīre na sīdati // Śag_10.1

sarvataḥ śīlasaṃpannaḥ prajñāvān susamāhitaḥ /
adhyātmacintī smṛtimāṃs taratīmaṃ sudustaraṃ // Śag_10.2

viraktaḥ kāmasaṃjñābhyo rūpasaṃyojanātigaḥ /
anālambe 'pratiṣṭhe ca sa gaṃbhīre na sīdati // Śag_10.3

rāgadveṣau bhagavan kinnidānāv aratiratī romaharṣaḥ kuto 'yam /
kutaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.1

snehajā ātmasaṃbhūtā nyagrodhaskandhakā yathā /
pṛthagviṣaktāḥ kāmeṣu mālutā vā latā vane // Śag_11.2

rāgaś ca dveṣaś ca itonidānāv aratiratī romaharṣaḥ ito 'yaṃ /
itaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.3

ye tān prajānanti yatonidānāṃs te tāṃ janā yakṣa vinodayanti /
ta arṇavaṃ saṃpratarantīhaugham atīrṇapūrvam apunarbhavāya // Śag_11.4

kāryam etad brāhmaṇena prahāṇam akilāsinā /
kāmānāṃ viprahāṇārthaṃ na hi kāṃkṣaty asau bhavaṃ // Śag_12.1

sa kāryaṃ brāhmaṇasyāsti kṛtārtho brāhmaṇaḥ smṛtaḥ // Śag_12.2

yāvan na gādhaṃ labhate na tīram āyūhate sarvagātraiḥ sa tāvat /
tīraṃ tu labdhveha saṃtiṣṭhati sthale nāyūhate pāragato nirucyate // Śag_12.3

eṣopamā dāmale brāhmaṇasya kṣīṇāsravo yo nipako dhyānalābhī /
sarve 'sya śokajvarathāḥ prahīṇāḥ samyaksmṛto yasya cittaṃ vimuktam // Śag_12.4

geya: bhikṣo bhikṣo ogham atārṣīḥ / āma devate / anālambe 'pratiṣṭhe ogham atārṣīḥ / āma devate / yathā kathaṃ tvaṃ bhikṣo anālambe apratiṣṭhe ogham atārṣīḥ / yathā yathāhaṃ devate āyūhāmi tathā tathā saṃsīdāmi / yathā yathā saṃsīdāmi tathā tathā saṃtiṣṭhe / yathā yathā saṃtiṣṭhe tathā tathā uhye / yathā yathāhaṃ devate nāyūhāmi tathā tathā na saṃsīdāmīti vistareṇa śuklapakṣo veditavya // Śag_13

kumārikāpraśnagāthā:
eko 'raṇye prasṛto dhyāyase tvaṃ vittād vihīna uta vā prārthayānaḥ /
grāmasya vā kiṃcanāgo nv akārṣīḥ kasmāj janena na karoṣi sakhyaṃ
sakhyaṃ na saṃvidyate kena cit tava // Śag_14.1

arthāprāptyā hṛdayasyeha śāntir jitveha senāṃ priyaśātarūpaṃ /
eko dhyāyī sukham asmy anvabhotsaṃ tasmād janena na karomi sakhyaṃ
sakhyaṃ na saṃvidyate kena cid mama // Śag_14.2

anityā bata saṃskārā utpādavyayadharmiṇaḥ /
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham // Śag_15 (cf. Uv 1.3)

apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padaṃ / apramattā na mriyante pramattās tu sadā mṛtā // Śag_16 (cf. Uv 4.1)

vitarkapramathitasya dehinas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā vivardhate sā gāḍhīkurute 'sya bandhanaṃ // Śag_17 (cf. Uv 3.1)

dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinaṃ /
ātmanaḥ priyakartāraṃ taṃ janaḥ kurute priyaṃ // Śag_18 (cf. Uv 5.24)

yat pareṣūpanidhyāyet karma dṛṣṭveha pāpakam /
ātmanā tan na kurvīta karmabaddho hi pāpakaḥ // Śag_19 (cf. Uv 9.6)

subhāṣitaṃ hy uttamam āhur āryāḥ priyaṃ vaden nāpriyaṃ tad dvitīyaṃ /
satyaṃ vaden nānṛtaṃ tat tṛtīyaṃ dharmaṃ vaden nādharmaṃ tat caturtham // Śag_20 (cf. Uv 8.11)

śraddhātha hrīḥ śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ /
etaṃ hi mārgaṃ divigaṃ vadanti etena vai gacchati devalokam // Śag_21 (cf. Uv 10.1)

śrutvā dharmaṃ vijānāti śrutvā pāpān nivartate /
śrutvā anarthaṃ tyajati śrutvā prāpnoti nirvṛtim // Śag_22 (cf. Uv 22.6)

ākāśasamo na lipyate indrakīlapratimo na kaṃpate /
hrada iva samupetakardame saṃsāre ramate na paṇḍitaḥ // Śag_23 (cf. Uv 17.12)

ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca /
cchandarāgavaśopetā na mā jānanti te janāḥ // Śag_24.1 (cf. Uv 22.12)

adhyātmaṃ ca vijānāti bahirdhā ca na paśyati /
adhyātmaphaladarśī yaḥ sa vai ghoṣeṇa nīyate // Śag_24.2 (cf. Uv 22.13)

adhyātmaṃ ca na jānāti bahirdhā ca vipaśyati /
bahirdhāphaladarśī yaḥ so 'pi ghoṣeṇa nīyate // Śag_24.3 (cf. Uv 22.14)

adhyātmaṃ ca na jānāti bahirdhā ca na paśyati /
samantāvaraṇo bālaḥ so 'pi ghoṣeṇa nīyate // Śag_24.4 (cf. Uv 22.15)

adhyātmaṃ ca vijānāti bahirdhā ca vipaśyati /
dhīro niḥsaraṇaprajño na sa ghoṣeṇa nīyate // Śag_24.5 (cf. Uv 22.16)

ṣaṣṭhe adhipatau rājñi rajyamāne rajasvalaḥ /
arajasy arajā bhavati rakto bālo nirucyate // Śag_25 (cf. Uv 16.22)

nagaram asthiprākāraṃ snāyumāṃsānulepanaṃ /
yatra rāgaś ca dveṣaś ca māno mrakṣaś ca gāhate // Śag_26 (cf. Uv 16.23)

kūrmaḥ svake 'ṅgāni yathā kapāle bhikṣur nidadhyān manaso vitarkāni /
aniśrito 'nyān aviheṭhamānaḥ parinirvṛto nāpavadeta kaṃ cit // Śag_27 (cf. Uv 26.1)

tulyam atulyaṃ ca saṃbhavaṃ bhavasaṃskāram avāsṛjan muniḥ /
adhyātmarataḥ samāhita abhinat kośam ivāṇḍasaṃbhavaḥ // Śag_28 (cf. Uv 26.30)

nāsti kāmasamaḥ paṃko nāsti dveṣasamo grahaḥ /
nāsti mohasamaṃ jālaṃ nāsti tṛṣṇāsamā nadī // Śag_29 (cf. Uv 29.37)

ākāśe vai padaṃ nāsti śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā niṣprapañcās tathāgatāḥ // Śag_30 (cf. Uv 29.38)

sthitiḥ prapaṃcāś ca na santi yasya yaḥ sadānaṃ parighaṃ cātivṛttaḥ / taṃ nistṛṣṇaṃ muniṃ carantaṃ na vijānāti sadevako 'pi lokaḥ // Śag_31 (cf. Uv 29.51)
yasya vitarkā vidhūpitā adhyātmam avikalpitā aśeṣaṃ / saṃgaṃ so 'tītya rūpasaṃjñā caturyogāpagato na jātim eti // Śag_32 (cf. Uv 29.56)

dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate /
kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtaḥ // Śag_33 (cf. Uv 28.2)

sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā /
svacittaparyavadamanam etaṃ buddhānuśāsanaṃ // Śag_34 (cf. Uv 28.1)

durnigrahasya laghuno yatrakāmanipātinaḥ /
cittasya dāmanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // Śag_35 (cf. Uv 31.1)

cittanimittasya kovidaḥ pravivekasya ca vindate rasaṃ /
dhyāyī nipakaḥ pratismṛto bhuṃkte prītisukhaṃ nirāmiṣaṃ // Śag_36 (cf. Uv 31.51)

aśilpajīvī laghur ātmakāmo jitendriyaḥ sarvato vipramuktaḥ / anokasārī hy amamo nirāśaḥ kāmān prahāyaikacaro yas sa bhikṣu // Śag_37 (cf. Uv 32.5) dūraṃgamam ekacaram aśarīraṃ guhāśayaṃ / damayati durdamaṃ cittaṃ brāhmaṇaṃ taṃ bravīmy ahaṃ // Śag_38 (cf. Uv 33.55)

pārāyaṇeṣv ajitapraśnaḥ:
kenāyaṃ nivṛto lokaḥ kenāyaṃ na prakāśate /
kiṃ cābhilepanaṃ brūṣe kiṃ ca tasya mahad bhayam // Śag_39.1

avidyānivṛto lokaḥ pramādān na prakāśate /
jalpābhilepanaṃ brūmi duḥkhaṃ tasya mahad bhayaṃ // Śag_39.2

sravanti sarvataḥ srotāḥ srotasāṃ kiṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūhi kena srotaḥ pidhīyate // Śag_39.3

yāni srotāṃsi lokasya smṛtiḥ teṣāṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūmi prajñayā hi pidhīyate // Śag_39.4

prajñāyāś ca smṛteś caiva nāmarūpasya sarvaśaḥ /
ācakṣva pṛṣṭa etan me kutraitad uparudhyate // Śag_39.5

prajñā caiva smṛtiś caiva nāmarūpaṃ ca sarvaśaḥ /
vijñānasya nirodhād dhi atraitad uparudhyate // Śag_39.6

kathaṃ smṛtasya carato vijñānam uparudhyate /
ācakṣva pṛṣṭa etan me yathātatham asaṃśayaḥ // Śag_39.7

adhyātaṃ ca bahirdhā ca vedanāṃ nābhinandataḥ /
evaṃ smṛtasya carato vijñānam uparudhyate // Śag_39.8

ye ca saṃkhyātadharmāṇo ye ca śaikṣāḥ pṛthagvidhāḥ / teṣāṃ me nipakasyeryāṃ pṛṣṭaḥ prabrūhi mārṣa // Śag_39.9

kāmeṣu nābhigṛdhyeta manasānāvilo bhavet /
kuśalaḥ sarvadharmeṣu smṛto bhikṣuḥ parivrajet // Śag_39.10

arthavargīyeṣu kāmān ārabhya gāthā:
kāmān kāmāyamānasya tasya cet tat samṛdhyati /
addhā prītamanā bhavati labdhvā martyo yad īpsitaṃ // Śag_40.1

tasya cet kāmāyamānasya chandajātasya jaṃtunaḥ /
te kāmāḥ parihīyaṃte śalyaviddha iva rūpyate // Śag_40.2

yaḥ kāmāṃ parivarjayati sarpasyeva śirāt padaṃ /
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate // Śag_40.3

kṣetravastuhiraṇ@yaṃ ca gavāśvamaṇikuṇḍalaṃ /
striyo dāsān pṛthakkāmān yo naro hy abhigṛdhyati // Śag_40.4

abalaṃ vā balīyāṃso mṛdnaṃty enaṃ parisravā / tata enaṃ duḥkham anveti bhinnāṃ nāvam ivodakaṃ // Śag_40.5

yasya tv etat samucchinnaṃ tālamastakavad dhataṃ /
śokās tasya nivartante udabindur iva puṣkarāt // Śag_40.6 (cf. Uv 10.13ab und 3.10cd)

bhadraikarāgāthā (bhadragarātrīya, bhadrakarātriya):
atītaṃ nānvāgamayen na pratikāṃkṣed anāgataṃ /
pratyutpannāś ca ye dharmās tatra tatra vipaśyakaḥ /
asaṃhāryam asaṃkṣobhyaṃ tad vidvān anubṛṃhayet // Śag_41.1