2023年11月29日 星期三

體義伽陀-4-流

云何苾芻多所住,越五暴流當度六?云何定者能度廣欲愛而未得腰舟?(11)

kumārikāpraśnagāthā:
kathaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
kathaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.1 

身輕安心善解脫,無作繫念不傾動,了法修習無尋定,憤愛惛沈過解脫。(12)

praśrabdhakāyaḥ suvimuktacitto hy asaṃskurvan smṛtimān akopyaḥ ājñāya dharmam avitarkadhyāyī kopaspṛhāstyānadoṣaiḥ viyuktaḥ // Śag_4.2 

 如是苾芻多所住,越五暴流當度六,如是定者能度廣,欲愛而未得腰舟。(13)

evaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
evaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.3