2023年3月19日 星期日

維摩詰所說經-囑累品第十四

 維摩詰所說經囑累品第十四
【釋品名】
佛陀囑託彌勒菩薩等來弘揚這部經。囑,付囑、叮嚀、來告訴你。告訴什麼事情呢?就是這一部經非常地殊勝,你要發心弘揚它,所以叫做付囑。累,麻煩你,就是辛苦。

【入文解釋】
甲二、如來付囑(分三科)丙一、佛付囑(分三科)乙一、佛付囑彌勒(分二科)丁一、正付囑此經(分二科)戊一、付囑尊經
於是佛告彌勒菩薩言:彌勒!我今以是無量億阿僧祇劫所集阿耨多羅三藐三菩提法,付囑於汝。tatra bhagavān maitreyaṃ bodhisatvam āmantrayate sma: imāṃ te ’haṃ maitreya asaṃkhyeyakalpakoṭīsamudānītām anuttarāṃ samyakṣaṃbodhim anuparīndāmi,  
於是佛告彌勒菩薩說:彌勒!我今以是無量億阿僧祇劫所集阿耨多羅三藐三菩提法,就是佛的無上菩提,無上菩提就是佛的大智慧所見的勝義諦,這是無量億阿僧祇劫所集成。這一部經來付囑你。

戊二、命神通守護
如是輩經。於佛滅後末世之中,汝等當以神力廣宣流布於閻浮提,無令斷絕。yathema evaṃrūpā dharmaparyāyā yuṣmadadhiṣṭhānena parigraheṇa tathāgatasya parinirvṛtasya paścime kāle paścime samaye jambūdvīpe vaistārikā bhaveyuḥ, nāntardhīyeran |
如是《維摩詰所說經》這一類的經,和其他相同的經典。於佛滅後,在佛滅度以後,末世的時候,一方面障礙特別多、一方面眾生的善根也有問題。汝彌勒菩薩等,應該用神通力廣來降伏一切障礙,然後再弘揚這部經。不要使令這部經斷絕、沒有人弘揚。

丁二、釋(分二科)戊一、末代亦有得道之機
所以者何?未來世中,當有善男子、善女人及天、龍、鬼神、乾闥婆、羅剎等,發阿耨多羅三藐三菩提心,樂于大法。
tat kasmād dhetoḥ | bhaviṣyanti maitreya anāgate ’dhvani kulaputrāḥ kuladuhitaraś ca devanāgayakṣagandharvāś cāvaropitakuśalā anuttarāṃ samyakṣaṃbodhiṃ saṃprasthitāḥ |
因為什麼要用神通力來弘揚這部經呢?未來世中,當有善男子、善女人及天、龍、鬼神、乾闥婆、羅剎等這一類的眾生,能發無上菩提心、能好樂無上菩提,得聖道的可能性,你應該去為他們服務,來宣揚這部經。

戊二、不聞斯經則失善利
若使不聞如是等經,則失善利。如此輩人聞是等經,必多信樂,發希有心,當以頂受,隨諸眾生所應得利,而為廣說。te ’śravaṇād asya dharmaparyāyasya mā parihāsyanta iti | imān evaṃrūpān sūtrāntāñ śrutvātīva prema ca prasādaṃ ca pratilapsyante, mūrdhnā ca pratigrahīṣyanti | teṣāṃ tvaṃ maitreya tathārūpāṇāṃ kulaputrāṇāṃ kuladuhitḥṇāṃ cānurakṣāyā imān evaṃrūpān sūtrāntāṃs tasmin kāle vaistārikān kuryāḥ |  
假設沒有人弘揚這部經,這些有善根的眾生就不能聽聞這一類的經,聽不到就失掉得聖道的功德,他們就不能得聖道。這一類的人若聽聞這一類的經,決定會有很多的信心、很多的歡喜心,對於佛法生信樂心。會感覺到這部經是很少有的,不容易有這樣的因緣講解這部經的。他們會發尊重心,用頭頂來恭敬地信受這部經。彌勒菩薩等,應隨順眾生的善根所應得到、所應獲得的聖道之利,而為他們廣說這部經的勝義。

丁三、簡得失(分二科)戊一、簡得失(分三科)己一、標相
彌勒!當知菩薩有二相。dve ime maitreya bodhisatvānāṃ mudre |
彌勒!當知發無上菩提心的菩薩有兩個相貌。

己二、略解釋何謂為二?
何謂為二?一者、好於雜句文飾之事;二者、不畏深義如實能入。katame dve | vicitrapada-vyañjanaprasādamudrā ca gambhīradharma-nayānuttrāsa-yathābhūtāvatāra-praveśamudrā ca | ime maitreya bodhisatvānāṃ dve mudre |
怎麼叫做二相呢?第一,有這樣的菩薩,歡喜文句,要令它莊嚴、美妙。第二菩薩的相貌,對於勝義諦的諸法皆空,沒有畏懼的心。他能由聞思修真實地證悟到勝義諦。新發意的菩薩就是依語,在文句上特別地留意;第二個就是在勝義諦特別地用心,就是這兩類菩薩。

己三、約人釋
若好雜句文飾事者,當知是為新學菩薩;tatra maitreya ye bodhisatvā vicitrapadavyañjanaprasādagurukāḥ, ta ādikarmikā bodhisatvā veditavyāḥ |  
若是這位菩薩喜歡各式各樣的文句、各式各樣的言句,特別地美妙。飾,文飾,特別美妙的。若歡喜這件事,發無上菩提心時間不久。

若於如是無染無著,甚深經典無有恐畏,能入其中,聞已心淨,受持讀誦,如說修行,當知是為久修道行。ye punar imaṃ maitreya gambhīraṃ sūtrāntam arūpalepaṃ yamakavyatyastanihārapadapuṭaprabhedaṃ pravartayiṣyanti śrosyanty adhimokṣyante vedayiṣyanti, ime bodhisatvāś ciracaritabrahmacaryā veditavyāḥ |  
假設另外有一位菩薩,對於這部經,清淨無染的勝義諦,是離一切相的,是沒有可執著的地方;這樣的甚深的第一義經典,他沒有恐怖心,能證入到裡邊去。聽聞這樣的經以後,心裡面有清淨的信心。受持讀誦,他能這樣用功。可以知道這位菩薩修學聖道已經很久。

戊二、廣舉非(分二科)己一、前明二法釋前新學毀謗不近(分三科)庚一、總顯其失
彌勒!復有二法名新學者,不能決定於甚深法。tatra maitreya dvābhyāṃ kāraṇābhyām ādikarmikā bodhisatvā ātmānaṃ kṣiṇvanti | na ca gambhīreṣu dharmeṣu nidhyaptiṃ gacchanti |
彌勒!還有兩種法,是新發心的菩薩,他不能決定相信這個甚深的第一義諦的深經,他對這樣的道理他不能決定相信。

庚二、別辨
何等為二?一者、所未聞深經,聞之驚怖生疑,不能隨順,毀謗不信,而作是言:我初不聞,從何所來?katamābhyāṃ dvābhyām | aśrutapūrvāṃś ca gambhīrān sūtrāntāñ śrutvottrasyanti | saṃśayaprāptāś ca bhavanti, nānumodante | uttari ca pratikṣipante: ya ete ’smābhiḥ pūrvaṃ na śrutapūrvāḥ kuta ime ’dhunāgatāḥ |
什麼叫做兩法呢?第一個錯誤,所沒聽聞的深經,聽聞以後心裡有點兒害怕,就有疑惑,不能隨順這部經的道理學習。毀謗這部經,他不相信。怎麼毀謗呢?而作是言:我當初到現在都沒有聽見過這部經,這部經從哪裡來的?

二者、若有護持、解說如是深經者,不肯親近、供養、恭敬,或時於中說其過惡。ye ca te kulaputrā gambhīradharmasūtrāntadhārakā gambhīradharmabhājanā gambhīradharmadeśayitāraḥ, tān na sevante na bhajante na paryupāsante, agauravāś ca teṣu bhavanti, antarāntarā ca teṣām avarṇam api niścārayanti |
第二個錯誤,若有護持、解說如是深經這樣的人,他不肯親近他,不肯供養、恭敬。或者不但是不親近、供養、恭敬,還有的時候要說這個人的過失。

庚三、總牒顯失
有此二法,當知是為新學菩薩,為自毀傷,不能於深法中調伏其心。 ābhyāṃ maitreya dvābhyāṃ kāraṇābhyām ādikarmikā bodhisatvā ātmānaṃ kṣiṇvanti | na ca gambhīreṣu dharmeṣu nidhyaptiṃ gacchanti |
有這兩種過失,這就是新發意菩薩,他毀謗這件事,對他自己是有傷害的。不能在這一部深經裡面多多地聞思修、來調伏他的貪瞋癡。

己二、後明二法釋前久學不應輕慢取相(分三科)庚一、總顯其過
彌勒!復有二法,菩薩雖信解深法,猶自毀傷,而不能得無生法忍。dvābhyāṃ maitreya kāraṇābhyāṃ gambhīrādhimuktiko bodhisatva ātmānaṃ kṣiṇoti | na cānutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate |
彌勒!還有兩種事情,這位菩薩雖然相信這部經,還是對自己有所傷害,而不能得無生法忍。

庚二、別辨何等為二?
何等為二?一者、輕慢新學菩薩,而不教誨;二者、雖解深法,而取相分別。katamābhyāṃ dvābhyām | tāṃś cādikarmikān aciracaritān bodhisatvān avamanyate paribhavati na grāhayati na vivecayati nānuśāsti | tayaiva ca gambhīrādhimuktyā śikṣāyām agauravo bhavati | lokāmiṣadānena ca satvān anugṛhṇāti, na dharmadānena |  ābhyāṃ maitreya dvābhyāṃ kāraṇābhyāṃ gambhīrādhimuktiko bodhisatva ātmānaṃ kṣiṇoti | na ca kṣipram anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate |
什麼叫做二法呢?一、發菩提心很久的這個菩薩,對於新發心的菩薩輕慢他,而不肯來教誨他、不肯為他講解這部經。二、雖文字上,他能通達第一義諦,但是他心裡面取著這個第一義諦的相貌、作種種的虛妄分別,這也是不能得無生法忍。

庚三、總結
是為二法。

丙二、彌勒受旨(分三科)戊一、受旨(分二科)丁一、彌勒受旨(分二科)己一、受誡旨
彌勒菩薩聞說是已,白佛言:世尊!未曾有也!如佛所說,我當遠離如斯之惡。evam ukte maitreyo bodhisatvo bhagavantam etad avocat: āścaryaṃ bhagavan yāvat subhāṣitaṃ bhagavataḥ | vayaṃ bhagavan etāṃś ca doṣān vivarjayiṣyāmaḥ |
彌勒菩薩聞說是已,白佛言:世尊!佛陀這樣告訴我,是從來沒有過,非常殊勝、也非常重要。像前面如佛所說的這些過失,我應該遠離這些過失。

己二、受勸旨(分二科)庚一、奉通經旨
奉持如來無數阿僧祇劫所集阿耨多羅三藐三菩提法。imāṃ ca tathāgatasyāsaṃkhyeya-kalpakoṭīniyutaśatasahasrasamudānītām anuttarāṃ samyakṣaṃbodhiṃ parirakṣiṣyāmo dhārayiṣyāmaḥ |
奉持如來無數阿僧祇劫所集阿耨多羅三藐三菩提法,就是我要聽佛的命令,我要護持這個無上的大法。

庚二、奉神力護持旨
若未來世善男子、善女人求大乘者,當令手得如是等經,與其念力,使受持讀誦、為他廣說。teṣāṃ cānāgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ bhājanībhūtānām imān evaṃrūpān sūtrāntān hastagatān kariṣyāmaḥ | smṛtiṃ caiṣām upasaṃhariṣyāmo yayā smṛtyemān evaṃrūpān sūtrāntān rocayiṣyanty udgrahīṣyanti paryavāpsyanti dhārayiṣyanti pravartayiṣyanti likhiṣyanti pareṣāṃ ca vistareṇa deśayiṣyanti | teṣāṃ ca vayaṃ bhagavan upastambhaṃ kariṣyāmaḥ |
若未來世,佛滅度後末世之中,有善男子、善女人發無上菩提心、希求大乘佛法。彌勒菩薩發心,當令這個人會得到這部經。會給你記憶力,能記得住。就有能力受持這部經的義、不忘失;讀誦這部經的文、也不忘失。文和義都能夠有總持的力量,就能為他廣說此經之義。

世尊!若後末世,有能受持讀誦、為他說者,當知皆是彌勒神力之所建立。ye ca khalu punar bhagavan tasmin kāla imān evaṃrupān sūtrāntān rocayiṣyanti pravartayiṣyanti | veditavyam etad bhagavan maitreyasya bodhisatvasyādhiṣṭhānam iti |
世尊!若後末世的時候,有眾生能受持、讀誦、為他廣說,要知道:不是自己有這個能力,皆是彌勒菩薩的神通力所建立的!

戊二、佛述成
佛言:善哉,善哉!彌勒!如汝所說,佛助爾喜。atha bhagavān maitreyasya bodhisatvasya sādhukāram adāt: sādhu sādhu maitreya, subhāṣitā ta iyaṃ vāk | anumodate tathāgato ’nujānāti ca subhāsitam |
佛言:太好!你能發這個心太好。如你剛才所發的心,佛也是隨喜你的功德。

丁二、諸菩薩受旨
於是一切菩薩合掌白佛:我等亦於如來滅後,十方國土廣宣流布阿耨多羅三藐三菩提法,復當開導諸說法者,令得是經。atha te bodhisatvā ekasvareṇa vācam abhāṣanta: vayam api bhagavan tathāgatasya parinirvṛtasyānyonyebhyo buddhakṣetrebhya āgatyemāṃ tathāgatabuddhabodhiṃ vaistārikīṃ kariṣyāmaḥ | teṣāṃ ca kulaputrāṇām ārocayiṣyāmaḥ |
於是,當時法會還有很多的菩薩,合掌白佛:我等亦於如來滅後,十方國土廣宣流布阿耨多羅三藐三菩提法。還應當開導這些宣說《維摩經》的人,令得是經,使令他開智慧,能明白這部經的深義。

丁三、四王受旨發誓
爾時四天王白佛言:世尊!在在處處、城邑聚落、山林曠野,有是經卷、讀誦解說者,我當率諸官屬為聽法故,往詣其所,擁護其人,面百由旬,令無伺求得其便者。atha catvāro mahārājāno bhagavantam etad avocan: yatra yatra bhagavan grāmanagaranigamarāṣṭrarājadhānīṣv ima evaṃrūpā dharmaparyāyāḥ pracariṣyanti deśayiṣyanti prakāśayiṣyanti, tatra tatra vayaṃ bhagavan catvāro mahārājāḥ sabalāḥ savāhanāḥ saparivārā dharmaśravaṇāyopasaṃkramiṣyāmaḥ | tasya ca dharmabhāṇakasya samantato yojanaśataṃ rakṣāṃ saṃvidhāṣyāmaḥ, yathā tasya dharmabhāṇakasya na kaścid avatāraprekṣy avatāragaveṣy avatāraṃ lapsyate |  
爾時,四天王白佛言:世尊!所有的地方。或者是城邑,或者是聚落;另外,在山林曠野。有發心學習這部經的地方。我當率諸官屬,為聽法故,往詣其所,擁護這個人。怎麼樣擁護其人呢?就是東西南北各方面一百由旬之內,不令這些鬼神找機會來障礙你。

乙二、付囑阿難(佛命阿難宣經)(分三科)丙一、佛命
是時佛告阿難:受持是經,廣宣流布。tatra bhagavān āyuṣmantam ānandam āmantrayate sma: udgṛhāṇa tvam ānanda imaṃ dharmaparyāyaṃ dhāraya vācaya pareṣāṃ ca vistareṇa saṃprakāśaya |
這個時候,佛又告訴阿難尊者:你要受持這部經,廣宣流布,來利益一切眾生。

丙二、問經名
阿難言:唯然!我已受持要者。世尊!當何名斯經?āha: udgṛhīto me bhagavan ayaṃ dharmaparyāyaḥ | kiṃ bhagavan asya dharmaparyāyasya nāmadheyam | kathaṃ cainaṃ dhārayāmi |
阿難尊者聽佛的命令,就回答說:是!是!我已經受持這部經所說的諸法實相。世尊!這部經叫什麼名字呢?

丙三、佛答兩種名
佛言:阿難!是經名為維摩詰所說,亦名不可思議解脫法門,如是受持。bhagavān āha: tasmāt tarhi tvam ānanda imaṃ dharmaparyāyaṃ vimalakīrti-nirdeśaṃ yamakapuṭavyatyastanihāram acintyadharmavimokṣa-parivartam ity api dhārayemaṃ dharmaparyāyam  idam avocad bhagavān |
佛言:阿難!是經名為《維摩詰所說》,亦名《不可思議解脫法門》,應該這樣子來受持這一部經。

乙三、大眾聞經皆大歡喜
佛說是經已,長者維摩詰、文殊師利、舍利弗、阿難等,及諸天、人、阿修羅一切大眾,聞佛所說,皆大歡喜。āttamanā vimalakīrtir licchavir mañjuśrīś ca kumārabhūta āyuṣmāṃś cānandas te ca mahāśrāvakāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti nigamanaparīndanāparivarto nāma dvādaśaḥ ||
聽佛所說,大家都得大法喜。

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evamvādī mahāśramaṇaḥ ||
deyadharmo yaṃ pravaramahāyānayāyinaḥ bhikṣuśīladhvajasya yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā śakalasarātvarāśer anuttarajñānaphalāvāptaya iti ||
śrīmadgopāladevarājye samvat  bhādradine  likhiteyaṃ upasthāyakacāṇḍokasyeti ||