2022年3月19日 星期六

T310-43-大寶積經-普明菩薩會-經論

0.普明菩薩會:

T310(43)大寶積經普明菩薩會第四十三,失譯

瑜伽師地論,卷79-80

大寶積經論,後魏北印度三藏菩提流支譯

1.瑜伽師地論,卷79:復次,1)菩薩邪行應當了知;2)菩薩正行應當了知;3)菩薩正行勝利應當了知;4)菩薩於正行中,安立法行、平等行、善行、法住行相應當了知;5)菩薩能生淨信譬喻應當了知;6)菩薩於正行中,安立所學應當了知;7)於諸聲聞所學、菩薩所學,殊勝差別應當了知;8)於諸菩薩應所學中,善學菩薩所有世間、出世間智,利益他事應當了知;9)即於菩薩所教授中,聲聞所學應當了知;10)非善學沙門應當了知;11)善學沙門應當了知;12)住世俗律儀者應當了知;13)住勝義律儀者應當了知;14)於諸如來調伏方便應當了知;15)於密意語應當了知;16)於菩薩藏所教授中,勝解勝利應當了知。如是略舉菩薩藏中所有教授。

2.大寶積經論,後魏北印度三藏菩提流支譯

歸命世間救,苦海度彼岸,大悲降魔怨,我釋寶積經。

莊嚴十六種,真實微妙義,欲令法久住,自利利他故。

1-問曰:汝欲釋寶積經,應先釋此法。問:以何義故,名為寶積?答曰:大乘法寶中,一切諸法差別義攝取故。所有大乘法寶中諸法差別相者,彼盡攝取義故,名曰寶積。一、聚;二、積;三、陰;四、合和。義一名異。是中一切大乘法中,如來為諸菩薩十六種相差別說法。何者十六種相?一、法邪行相,如是菩薩行邪行已,名為行邪行相。二、正行相,如是菩薩行正行已,名為行正行相。三、行正行利益相,菩薩住正行已,名法行等行善行。四、行法行諸相差別。五、於諸菩薩所生慈心相,為令生敬重心行說相故。六、菩薩住正行,學戒相故。七、聲聞戒與菩薩戒中說優劣勝如相故。八、菩薩善學菩薩戒已,能與世間智等饒益他行差別相故。九、受彼菩薩藏時,教修聲聞戒相差別。十、不善學沙門相差別故。十一、不學沙門相差別故。十二、住假名行相差別故。十三、住真實行相差別故。十四、如來方便化度眾生相差別故。十五、說微密語相差別故。十六、於菩薩藏中得教誨已,善信有益相差別故。大乘經中如來為諸菩薩說如是等十六種相差別法故,彼法門中此一切諸相現所說故,彼大乘法寶中所有諸相盡攝取故,此妙法門名為寶積。

2-問曰:云何彼大乘正法寶中所有諸相,而此法門中所攝取成?

1-2)答曰:迦葉!有四法退失智慧如是等,黑朋所攝八種四句,攝邪行相差別故

3)迦葉!菩薩有得四大伏藏如是等,六種四句所攝正行利益相差別。如是此諸二十二四句,具說染淨退益之事。

4)迦葉!名菩薩者,非但名字名為菩薩如是等,有三十二種相差別應知。

5)迦葉!菩薩功德無量無邊,我當以譬喻演說如是十九喻所明諸相差別應知。

6)迦葉!菩薩欲學此大寶積經,乃至其燈明者聖慧根是,其黑闇者諸結業是,是名住正行中諸戒相差別應知。

7)迦葉!譬如種在空中而能生長者,從本以來無有是處,乃至能出無量百千聲聞辟支佛報如是等,明聲聞戒喻,菩薩戒中勝劣相差別攝故應知。

8)爾時世尊復告大迦葉言乃至從本以來畢竟淨故如是等,攝取世間出世間智饒益他行事差別相應知。

9)迦葉!汝等觀內莫外逃走乃至出家人有二種病。何等為二?一者懷增上慢而自伏心,二者壞他發大乘心如是等,攝取受彼菩薩藏時教修聲聞戒相差別應知。

10)迦葉!沙門沙門者,以何義故名為沙門?復云何沙門?迦葉!有四種沙門乃至如是普明,是名菩薩速疾法通如是等,攝前三種沙門不善學沙門相差別應知。

16)爾時尊者摩訶迦葉白佛言:世尊!希有希有。此大寶積經,行大乘者而能作利益,乃至讀誦受持書寫此大寶積經,彼人即供養一切諸佛如是等,於菩薩得教授已善信有益相差別攝故應知。如是大乘中所說十六種諸法相差別攝取故,此法門名為寶積應知耳。

Kpv MS §0 evaṃ mayā śrutam ekasmiṃ samaye bhagavāṃn rrājagṛhe viharati sma · gṛddhakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃm aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca bodhisatvasahasraiḥ nānābuddhakṣetrasaṃnipatitair ekajātiprrabaddhair yad utānutarasyāṃ samyaksaṃbodhau · tatra bhagavān āyuṣmantaṃ mahākāśyapam āmaṃtrayati sma ·

如是我聞:一時佛在王舍城耆闍崛山中,與大比丘眾八千人俱。菩薩摩訶薩萬六千人,皆是阿惟越致,從諸佛土而來集會,悉皆一生當成無上正真大道。

論:1.佛住王舍大城。

1-問曰:何故初明住處?答曰:佛住此處者,欲令敬重彼處故。重福眾生,敬此處故,增長善根,是故先明住處。

2-問曰:何故此法唯王舍城說,非餘城郭?答曰:釋此法門法王住處故,喻如王舍王所止住,故明王舍。此大法門亦復如是,法王住處,釋成此義故,說住王舍城。

3-問曰:何故唯在耆闍崛山,非餘方中?答曰:說此大乘法,比於聲聞、緣覺乘中,增上義故,增上自利利他行故。

2.與大比丘眾八千人俱,菩薩萬六千人俱。

1-問曰:既因菩薩明此法門,以是義故,應說菩薩大名稱眾,說聲聞眾有何義也?答曰:說聲聞眾,若有聲聞於大乘中所有疑心,為除彼疑故。若有不定,助成正信。若有自謂得清淨者,為欲捨離彼淨心故。復有聲聞,謂盡諸結,於佛法中無復所修,所謂滅諸煩惱等障,心生逮得己利。為欲捨離彼慢心故,此法門中為諸菩薩說煩惱障滅,因彼煩惱障及滅智障亦非餘所說,勝於聲聞緣覺中得上果報。

2-問曰:聲聞眾數,此諸菩薩從何而至?答曰:未來世中有疑惑者,為令除彼疑惑故。經家所說,從他方諸佛國土而來集會

3-問曰:何故說言皆得不退轉也?答曰:皆得不退轉者,已得具足四忍故。一生得者,聞說此法堪為器故。

4-問曰:是諸菩薩從他方諸佛國土而來此土,成有何益?彼世界中是諸如來各自說法。答曰:為益眾生故。此世界中亦有眾生,彼諸菩薩本所化受,既見本同修諸行故,是則樂見。及本所化諸菩薩法,以復受是行。餘方亦有無量諸佛,為令生渴仰、敬重、諮請、親近之心,說無量佛故,令諸眾生生堪得心,起勇猛精進,不生疲惓。復是釋迦如來本所化故,憶本化度,修諸願行事,從他方來親近如來。

5-問曰:何故明菩薩多,說聲聞少?答曰:說菩薩眾多者,此法門中所辯諸行,彼盡因為諸菩薩說。

6-問曰:何故先說聲聞眾?答曰:因彼加持所說法故。

7-問曰:何故說言從他方來集會皆得一生者?說懈怠我慢故令不生往求於正法。對治此患故,言自樂法故,從他方來集會,不為順他心故,釋成遠來。諸佛世界中,此諸菩薩已得佛位,尚為法來,況於餘者云何不來?

8-問曰:如來何故但對迦葉說此法門,不對菩薩?答曰:如來告大迦葉時,知堪能說故。唯未知覺,復未正信,以釋成堪知覺、信大乘義故。


1.行相-1.得大智慧-1.邪行

1.瑜伽師地論,卷79:云何邪行?當知略說後後引發,有八種相。一者、能退智資糧邪行;二者、退智資糧故,能令忘念邪行;三者、由忘念故,能壞白法邪行;四者、白法壞故,能令非菩薩儀惡意現行邪行;五者、惡意現行故,能令難可調伏邪行;六者、難調伏故,能令行於非道邪行;七者、行非道故,能令親近不賢良邪行;八者、親近不賢良故,能令菩薩不如其義邪行。

2.論:1-是中邪行所攝八種四句,上上相釋漸次應知。1)第一四句,說退失智慧邪行相事。2)第二四句,退失智慧已,忘於正念3)第三四句,滅正念已,令滅白法4)第四四句,滅白法已,似非菩薩行惡心相5)第五四句,行惡心相已,難調伏故6)第六四句,難調伏已,行於邪盜7)第七四句,行邪盜已,不應親近而能親近8)第八四句,不應親近而能親近已,令不助菩薩行成於邪行

2-對治此故,正行所攝亦有八四句,上上相釋漸次應知。1)第一四句,說為滿足助道智已,令不忘正念。2)第二四句,令不忘正念助道,智增長故。3)第三四句,不忘正念已,增長白法。4)第四四句,增長白法已,行似菩薩心想行故。5)第五四句,行不惡心事,善調伏故。6)第六四句,善調伏已,行於正道。7)第七四句,既行正道已,應親近者而能親近。8)第八四句,應親近而能親近已,令隨菩薩所行諸行,成於正行。

3-先所說正行利益,有六種四句,上下相釋漸次應知。1)第一四句,菩薩如是多行正行已,習成福德智慧。2)第二四句,依功德智慧習成已,令得障淨。3)第三四句,依障淨已,令一切法門助習,通達一法門故。4)第四四句,依習一切白法門已,一切相一切種利益一切眾生故,復修行無量功德。5)第五四句,既修行無量功德已,令過無明住地。6)第六四句,依過無明住地已,令得無障礙地。是名此諸二十二四句之中所說漸次。

Kpv MS §1 catvāra ime kāśyapa dharmā bodhisatvasya prrajñāpārihāṇāya saṃvartante · katame catvāraḥ yad uta agauravau bhavati dharme ca dharmabhāṇake ca · dharmamātsaraś ca bhavaṃti · dharmācāryamuṣṭiñ ca karoti dharmakāmānāñ ca pudgalānāṃ dharmāntarāyaṃ karoti · vicchandayati vikṣipati · na deśayati · prraticchādayati · ābhimānikaś ca bhavaty ātmotkarṣī parapaṃsakaḥ ime kāśyapa catvāro dharmā bodhisatvasya prrajñāpārihāṇāya saṃvartate · tatredam ucyate ·· agauravo bhavati ca dharmabhāṇake dharmeṣu mātsaryarato ca bhoti · ācāryamuṣṭiṃ cchā karoti dharme dharmārthikānā ca karauti vighnam* vicchadayanto vividhaṃ kṣipantau dharmaṃ na deśayati jinapraśastān* so ātmotkarṣaṇi nittyayuko parapaṃsane cābhirataḥ kusīdau · caturo ime dharmā jinena prroktā prajñāprrahāṇāya jinorasānām* etāṃ hi catvāri jahitva dharmāś caturau parāṃ dharmajinokta bhāvayet* ··

爾時世尊告大迦葉:菩薩有四法退失智慧。何謂為四?1)不尊重法、不敬法師。2)所受深法祕不說盡。3)有樂法者為作留難。說諸因緣沮壞其心。4)憍慢自高,卑下他人。迦葉!是為菩薩四法退失智慧。

論:自此已後,還彼前四句次第解釋說應知。經言:迦葉!菩薩有四法退失智慧

1.問曰:以何義故發此說?答曰:1-修大乘者,為得無上菩提方便故。2-愚癡者,為令示現故。3-放逸者,令正勸故。4-怯弱小心者,令助慰喻,使發大意故。5-已行正行者,為令讚歎故。(*示教利喜)

2.問曰:明四法者,此數無義而說,自體明故。答曰:四算數者,說攝取義故。廣不可盡,伏防聽者不樂多聞故,以數攝故令憶持則易,如繩穿華不使零落故。

3.問曰:何以故唯定,不多亦不少?答曰:遮無窮及無義問故。1)復有喻者,退失三種助智攝取故明四數。2)復有餘者,略說有三種智慧,聞思修等。是中前三法,多示盡失助聞慧智故。第四法者,多明盡失思、修慧等,是故說四法。3)次者是諸法中示相近漸次差別解釋義。佛告迦葉時,勸令聽眾。聽眾之徒一心不念餘緣聽故。者,捨於人故。言聽法,若不言法者,容有生疑:為欲說法?為欲說人?

4.問曰:先言菩薩者,以何義故名為菩薩?答曰:行大乘者,此菩薩名,為攝取多義。然今略說三義說應知:一者信;二者修行;三者證。1)云何信?覺知甚深智慧而能令覺故。2)云何修行?為自利利他因故,往行無上菩提。3)云何得證?以智慧力故,令得證無上菩提。退失智慧者,明二時有二種失:一、已得失;二、當得失。何者退?云何失?於無漏中失當得,餘者世間故二時俱失,不甄說退失智慧故。

5.問曰:無漏亦失。答曰:解釋不爾。說退失智慧者,欲明不放逸因,於所作事中令作法故,言退失智慧。何以故?有漏智者與無漏智助道因故。是有漏智,得已未得二故便失。無漏智失者,以不得故。既證無漏智,則無有退失。

6.問曰:云何不尊重等法,令能退失智慧。答曰:1)瞋恨故不敬,不敬故不聞,不聞故不生解,以不生解故,即現退失智慧。2)悋惜諸法,所受諸法祕不盡說,故不聞。不聞故,於未來世中,眾緣不具,緣不具故,退失智慧。3)有樂法者為作留難,說諸因緣沮壞其心,說有餘言,所犯覆藏不能悔過等故。得聞障報已,聞障報故,得愚癡因,是故未來必得愚癡,以愚癡故退智慧。4)其心憍慢自高讚己、卑下他人故令恨他,以恨他故,即為倒說,以顛倒說故,於未來世中招倒,以招倒故,退失智慧。

7.問曰:何時退失?答曰:二時中,現及未來。

瑜伽師地論卷79:復次,菩提以慧為體,慧能引發所餘一切波羅蜜多;是故於慧起邪行時,當知菩薩於彼菩提及能引發菩提諸法皆起邪行。1.有四種法,能令菩薩智資糧退。何等為四?一者、自不聽聞,二者、不令他聞,三者、為聽聞障,四者、顛倒執著而有聽聞。2.依此能令智資糧退四種法故,於現法中、或於後法,復生四種智相違法。何等為四?一者、無所了知,二者、眾緣闕乏,三者、能生感癡非福,四者、顛倒。1)自不聽聞為依止故,於現法中無所了知;2)不令他聞為依止故,於後法中眾緣闕乏;3)為聽聞障為依止故,能生後法感癡非福;4)顛倒執著而有聽聞為依止故,於後法中更增顛倒。

論:問曰:若布施等諸法亦是退失因,有悋等諸法者,何故但說唯退失智慧因,不說布施等退失因也?答曰:易失故先說。菩提是智性故,諸餘波羅蜜者從彼智所生,智依止故。菩薩於智中邪行已,即於菩提及助菩提法中不名正行。是故但說退失智慧因,不說布施等退失因。1.如是不敬等法,退失智慧因四句顯說不樂聞等四法。1-是中不敬重故顯說不樂聞2-悋惜法故不聞3-障他法故得不聞障報4-我慢故姤心倒說2.如是不能助聞等智退失意。此四法已,以復有餘智相,謂生於四悔法,現及未來。何者四法?一、不能生解;二、眾緣不具;三、助愚癡福報;四、及已顛倒故。1)依不聞故,於現法中,不生正解。2)依不聞故,於未來世中眾緣不具。3)依聞障故,亦於未來世中得愚癡報。4)依姤心倒說故,未來世得顛倒報。

瑜伽師地論卷791-自不聽聞者,憎背法故,憎背補特伽羅故,俱增背故。2-不令他聞者,恐他智勝故,有憍慠故,怖他輕毀故。3-為聽聞障者,誹毀於法及補特伽羅故,惡作矯亂相牽引故,不令啟請及開許故,方便毀呰能聽者故。4-顛倒執著而聽聞者,依自惡通達領解宣說,執著善通達領解宣說故;依他善通達領解宣說,執著惡通達領解宣說故。此中若自不聽聞、若不令他聞、若為聽聞障,如是三法,多分能令退失聞所成智資糧;顛倒執著而有聽聞,多分能令退失思、修所成智資糧。

問曰:1-不尊重敬法及不敬法師者,此二句重說有何義?答曰:此二句重說中,顯示具足不樂聞意。1)設有人瞋謗、不敬法故,不聞其法。敬重法師故,樂聽聞法。2)復有瞋恨、不敬重法師故,不聽聞法,復有瞋、敬重法故,能樂聽聞法。3)二俱瞋恨謗不敬重者,彼眾無方,而能聽聞。是故此二句重說,示現具足不樂聽聞法意。

2-悋惜諸法所受諸法祕不盡說者,此二句有何義?1)悋惜諸法,見既於他所知解中勝故,即於法中祕不盡說,護得後不敬,防畏勝故。或復有義,若請、不請,一向不說故。悋法者,或有向說、或復不說、或復悋法故,棄捨正法,已捨法故,即壞其心。2)所受諸法祕不盡說,起悋惜心行故說言壞行。

3-有樂法者為作留難,說諸因緣沮壞其心,說有餘言,所犯覆藏不能悔過。如是等句有何異義?1)是中有樂法而作留難者,此是說有餘言。云何樂法者而作留難?說諸因緣沮壞其心,呵責,說有餘言,所犯覆藏不能悔過2)云何沮壞人法並說諸惡?所有法從人所欲樂聽聞者,彼法及彼人已無實言及無義者,而言能種種說。既說已即令不復樂聞。3)何說諸因緣呵責等?所說不正,復言無限。或復樂聞者,為助種種難訪無限等言說。聞難訪等,即便不聽亦不樂聞。4)云何不能為說教故復請而不受。有他樂法者來請問說法,已悋惜法故即不為說,復不請餘法師等。若欲請聞不為許可5)云何覆藏說其聽者及呵聽眾,亦說彼法。汝等無智,此法甚深不能通達知故,已說聽眾故覆藏正法。如是障法因緣,令得難處果報。

4-其心憍慢自高讚己卑下他人,如是等句有何義?憍慢者說初句。云何憍慢?若讚己為勝,毀謗於他。云何讚己為勝自所說不善修行不正,見他所說皆善修行亦正,於中起慢妬心。云何毀謗於他若他善說善修行中,生不善說、不善修,憍慢妬心想,已憍慢患故,令不能得證正覺智慧。

5-諸法盡證所攝,此要略而說:一、唯所退失;二、如何退失;三、以何時失;四、所有既法退失彼盡顯示。何處退失者,於智慧中如何退失以何想退失者,失已解釋。何時退失者,現在及未來。



1.行相-1.得大智慧-2.正行


Kpv MS §2 catvāra ime kāśyapa dharmā bodhisatvasya mahāprajñatāyaiḥ saṃvartaṃte · katame catvāraḥ yad uta sagauravo bhavati dharme ca dharmabhāṇake ca · yathāśrutāṃś ca dharmān yathāparyāptān parebhyo vistareṇa saṃprrakāśayati · nirāmiṣeṇa cittenāpratikāṃkṣayati + +.. lābhasatkāraślokaṃ bāhuśrutyena ca prrajñāgamaṃ viditvā · ādiptaśiraścailopamaḥ śrutaṃ paryeṣate śrutāś ca dharmān dhārayati · prratipattisāraś ca bhavati na vyāhārapadavākyaparamaḥi me kāśyapa catvāro dharmāḥ bodhisatvasya mahāprajñatāyaiḥ saṃvartaṃte idam uvāca bhagavāṃs tatredam {idam} ucyate ··
sagoravau bhavati ca dharmabhāṇake yathāśrutān dharma pareṣu bhāṣate ·
nirāmiśaś cāpratikāṃkṣamāṇo na lābhasatkāraśiloka + + .y. taḥ
śrutena prajñāgama so viditvā ādiptaśīṣaḥ śrutam eṣate sadā ·
yathāśrutān dhārayati ca dharmān dhāritva dharmā pratipattiyā sthitaḥ
pratipattisāro ca sa bhoti paṇḍito na vākpa + + + ta paro ca bhauti :
catvārimā dharma bhajaṃta paṇḍitāḥ prajñām anāpnoti jinapraśastā :

復次迦葉!菩薩有四法得大智慧。何謂為四?1)常尊重法、恭敬法師;2)隨所聞法,以清淨心廣為人說,不求一切名聞利養;3)知從多聞,生於智慧,勤求不懈,如救頭然;4)聞經誦持,樂如說行,不隨言說。迦葉!是為菩薩四法得大智慧。

大寶積經論:所有既法而退失者,明不敬重等四法。已有此不恭敬等四法,能令退失智慧等法障,故說四對治法。復次迦葉!菩薩有四法成大智慧。何等為四?所謂尊敬重法及敬法師等。菩薩順行此敬等法因故,得與大智因故,生四種智慧。何等為四?一者起;二者成熟;三者滿足助道;四者能為成菩提。1)然彼恭敬故,樂聽聞法,既聞法已,便得起發智慧。2)隨所聞讀誦受持諸法,以清淨心廣為人說,而不求一切名聞利養恭敬等事故,令得化他成熟心智。3)善知智慧從多聞生,精進不懈怠如救頭燃4)聞法誦持樂如說行不隨言說。常求多聞,聞則憶持不忘故,令得滿足助道智。行其實行,行不隨言語及已音聲,為實行故,令能得成菩提智慧。

1-是中尊敬重法及敬法師者,以不敬重故,對治說敬重應知。

2-隨所聞諸法讀誦受持1)是中者,以耳識故。誦持者,以意識故。或復者,以聞慧故。誦持者,以思慧故。2)經言以清淨心廣為人說者,以離慳妬嫉心故。3)不求一切名聞利養恭敬等事者,是則悋法因故。利養者,衣服等。恭敬者,禮拜等。名聞者,稱揚諸功德。

3-以多聞故堪得聞慧等智已,如救頭燃修求聞慧。為求聞慧故勸轉明修慧。譬如有人或燃頭或燃衣,彼人捨一切諸事,先救頭及衣服。菩薩亦如是,知聞慧是智因智者,乃至亦能得一切智因故,轉勤求聞,為自利、利他故。

4-隨所聞法而能誦持及如說行者,1)隨聞而能取義者,彼已順行故,則能生如順智。2)非如但有音聲語言者,非如但求聞,非但口說。或復無義故,或復所說皆無出世之益。

5-順次解釋不尊敬重法及行順法已,成悋惜諸法。悋惜法已,於樂求法者,起諸障礙,祕不為說。彼滅此三種智因已,無智故則起我慢。自法對治尊敬法者已,順行法及次法故。離慳悋惜心已,隨所聞法,廣為人說。好樂法故,求多聞記。具多聞已,即能行自利利他之行,隨說修行,不著語言。語言,音聲等事。

瑜伽師地論卷79:復次,云何正行?謂與上相違,離別過失,宣說對治。當知後後之所引發八種行相,是名正行。1)謂說由自不聞,令智退失,此何因緣?由於正法、補特伽羅,不恭敬所顯故,由此毀犯。設不毀犯,亦無勝解,是故退失。2)又說由不令聞,令智退失,此何因緣?由欲令他信伏所顯故,由此毀犯。設不毀犯,迴向邪法,是故退失。3)又說由為聞障令智退失,此何因緣?由不欲、不聞、不持所顯故,由此毀犯。設不毀犯,懈怠嬾墮,是故退失。4)又說由邪執著而有聽聞令智退失,此何因緣?由於修行不見功德,但聞言說為究竟所顯故,由此毀犯。設不毀犯,智不成實,是故退失。


1.行相-2.不失菩提心-1.邪行


Kpv MS §3 caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati katamaiś caturbhiḥ yad utācāryaguru dākṣinīyavisaṃvādanatayā · pareṣam akokṛ{i}tye kaukṛtyopasaṃhāraṇatayā mahāyānasaṃprasthitānāṃ ca satvānām avarṇāyaśakīrtiśabdaślokaniścāraṇatayā · māyāṣāṭṭhyena ca param upacarati nādhyāśayena · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati · idam uvāca bhagavāṃ tatredam ucyate gurudākṣiṇīye na karoti proktuṃ pareṣu kaukṛtya upasaṃharanti ·

bodhāya saṃprasthita ye ca satvās teṣām avarṇaṃ ayaśaṃ bhaṇaṃti · māyāya śāṭhyena ca ketavena parañ ca sevanti ca nāśayena · catvāro ime dharm. niṣevyamāṇā* mohenti* cittaṃ varabuddhabodhayeḥ tasmād imān dharmān niṣevamāṇo varāgrabodhīya* sudūri vartate** · .. tādvipa .. .. .. niṣevamāṇo varāgrabodhiṃ spṛśatiḥ praśāst. + + +

復次迦葉!菩薩有四法失菩提心。何謂為四?1)欺誑師長,已受經法,而不恭敬。2)無疑悔處,令他疑悔。3)求大乘者訶罵誹謗,廣其惡名。4)以諂曲心,與人從事。迦葉!是為菩薩四法失菩提心。

大寶積經論:菩提心者,唯智根本。一切智者,唯菩提心為本,是以不忘菩提心故。忘菩提心及已不忘諸法因故。

佛告迦葉:菩薩有四法忘失菩提心。何等為四?欺誑阿闍梨等。

問曰:何故但說有四法能忘失菩提心因,不多不少?答曰:忘失有四種故。略說有四種:一、不正信忘失;二、信顛倒忘失,於菩提心中見有過故;三、所受諸法皆是假名心故忘失;四、得法體心忘失。此四種忘失中,對有四種因,如是次第應知。

1-是中欺誑阿闍梨師長等者,於師長前,不能如實語。既犯罪,不發露故,妄語心誑故,即成欺誑師長。1)是中阿闍梨者,能諫及勸指授。隨彼所犯為令發露,此不應作。先所犯罪為欲懺滅故,說諸方便,汝應如是作。2)師長者,若能助益、長誘聖者。雖非師長已有諸功德故,憐愍與樂,勸止惡修善。3)為既犯故,令彼以妄語忘失。4)以是義故,助得增上業報。5)已助得增上業報故,成不正信忘失菩提心,應知。6)若彼不能令忘失者,如是彼已習妄語及得戒障故,忘失菩提心,是名初因。

2-無疑悔者令生疑悔1)同修梵行中無疑能令生顛倒疑故,同梵行中正修戒行者於戒中令起疑惑故。2)彼如是同梵行中不至心恭敬及行諂曲心,能於戒中生疑惑故,生深重業障。3)彼以是故,於菩提心中顛倒,不正信見過故,忘菩提心。4)彼若不能令生疑惑者,如是彼已謗說故令忘菩提心,是名第二因。

3-修大乘人,呵罵誹謗廣彰惡名1)樂修法者隨所有法利,彼能令遠離背故。2)若有信樂修大乘者,為欲壞彼故,呵罵、誹謗,廣彰惡名,說不善言破壞,說無利益、無利益語。3)是中不善語者,說惡名響,彰其諸過,所謂破戒。4)發言說謂惡。5)廣彰人短謂非梵行。6)分別說者不稱功德。隨彰其說惡有如是等事。彼如是向諸菩薩說無利語,分別廣彰惡名等。7)若欲修大乘者,如是等令退迷惑。彼如是向諸菩薩心不恭敬已,所有功德則便覆藏。已覆藏故,令惡深重業障。8)以彼障故,本所修戒心即便滅壞。9)若使不能覆藏菩薩真實功德者,彼如是以得戒障故,退滅其心,是名第三因。

4-以諂曲心與他從事1)非真實心者,欲為諸法師開彰諸祕密之事,令生迷惑故。2)是中者,以虛偽無有實心而與從事故。3)者,以心諂誑非真實心與人隨順,為欲諸法師開彰說行諸祕密之事。4)從諸法師所,聞深密微妙法已,若有修行大乘者,為彼能起誹謗意。作如是意已,令助無量惡業。以有彼業障故,應得順法心而成遠離退失。5)若不能誹謗遠離者,彼以如是故,於戒障中心得退失。

5-略說以何退失,所謂心。何時退失?現法中及已未來行中。如何等行?於師尊長中,不正恭敬等故。有何等相?具四法故。

瑜伽師地論卷79:復次,有四種法,能令菩薩忘失正念。何等為四?謂於四種補特伽羅四處迷亂。一、於舉罪補特伽羅,二、於教導補特伽羅,三、於欲作利益補特伽羅,四、於有德補特伽羅。謂於同梵行所迷亂自過;於學現前迷亂學處;於彼大乘欲勝解者、欲正行者,顯無差別、標舉分別諸過失故,發起迷亂勝解、正行;於能說法補特伽羅迷亂顯彼所有密處。


1.行相-2.不失菩提心-2.正行


Kpv MS §4 caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya · sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarām muhyati yāvad bodhimaṇḍaniṣadanāt* katamaiś caturbhiḥ yad uta jīvitahetor api saṃprajāna mṛṣāvādaṃ na bhāṣate · antamaśa hāsyaprekṣyam api · adhyāśayena ca sarvasatvānām aṃtike tiṣṭhaty apagatamāyāśāṭṭhyatayā · sarvabodhisatveṣu ca śāstṛsaṃjñām utpādayati · caturdiśaṃ ca teṣāṃ varṇaṃ paricārayati · yāś ca satvān paripācayati tān sarvān uttarasyāṃ samyaksaṃbodhau samādāpaya + + + prādeśikayānasprṛhaṇatayā · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarām muhyati yāvad bodhimaṇḍaniṣadanāt* tatredam ucyate · 4 na jīvitārthe anṛtaṃ vadanti bhāṣaṃti vācaṃ sada arthayuktāṃ · māyāya ṣāṭṭhyena ca nitya varjitā adhyāśayena sada satva paśyati · bodhāya ye prasthita śuddhasatvā śāsteti tān manyati bodhisatvān** varṇaṃ ca teṣāṃ bhaṇate caturdiśaṃ śāstāra saṃjñāṃ sadupasthapitvā 2 yāṃś cāpi satvān paripācayati anuttare jñāne samādapeti cāpi eteṣu dharmeṣu pratiṣṭhitānāṃ cittaṃ na bodhāya kadāci muhyati : 3

復次迦葉!菩薩有四法,世世不失菩提之心,乃至道場自然現前。何謂為四?1)失命因緣不以妄語,何況戲笑;2)常以直心,與人從事,離諸諂曲;3)於諸菩薩生世尊想,能於四方稱揚其名;4)自不愛樂諸小乘法,所化眾生皆悉令住無上菩提。迦葉!是為菩薩四法,世世不失菩提之心,乃至道場自然現前。

大寶積經論,後魏北印度三藏菩提流支譯

1.彼以顯說對治彼故,說四善法應知。1)經言:菩薩乃至失命因緣不故妄語者,護治實語故、以不惜身命故。何況戲笑者,菩薩於微輕罪中生大怖畏故。2)常以真心與人從事者,以離無我諂曲心故。是中真心者,實心隨順親近故。離無我患者,菩薩如實親近,不示假名,行離諂曲,遠離不調,伏惡心故。3)於一切菩薩生世尊想,能為諸菩薩於四方中稱揚功德者,隨所得法利,彼常讚歎故。4)自不愛樂諸小乘法,隨所化眾生令彼一切住阿耨多羅三藐三菩提者,不樂狹小乘,己劣弱故;既得上義,行所攝取化意欲故。

2.此諸句漸次重釋,1)欺誑阿闍梨等,復不供養、恭敬阿闍梨師長等故。2)於戒法中,不生慇重速疾之意,自無慚愧悔過,見他有慚愧悔過者,為令惱故,助不安樂心憂惱彼,己無慚愧開令悔故。3)於修大乘人中說諸惡事,以謗菩提心所起諸利益他心無故。4)以諂曲心與他從事,非實真心。

3.復有不失諸句漸次重釋,1)以實語不忘菩提心集因故,不失菩提心所起眾生饒益故。2)自身中所有無量希有諸法,知已敬菩提心及一切智因故。3)於菩提心并一切菩薩所起世尊想已,敬菩提心故。4)所化眾生,彼一切勸令向阿耨多羅三藐三菩提,不憙樂、求行狹劣小乘之法。菩提心者,是菩提應義。

4.問曰:若是菩薩初發心者,我當成於正覺。彼心有何等性?復有何相?有何等念?有何功德?有何勝事?以何所攝?為誰根本?是誰現氣因?誰所依止?1)答曰:初正願性,豈欲求相,菩提為念及念眾生,以一切智,因無量功德,一切世間聲聞緣覺願中上故,為勝信地所攝,無上菩提根本,慈悲現氣因,菩薩戒所依止。2)然是發菩提心,略有二種:一者出世因;二者不出世因。是中出世因者,若發心已永遂不忘,是名出世因。不出世因者,若心不永,遂中忘彼心。3)退亦有二種:一者永退;二者不永退。是中永退者,若有數退而復能生。不永退者,若退已即生。4)然彼心以四種緣、四種因及四種力而能生。何等四種緣?一者見聞如來希有變化故,發菩提心;二者因於無上菩提,以聞法為憐愍利益眾生故,發菩提心;三者菩薩為欲正法久住故,發菩提心;四者見末世眾生受諸重苦故,發菩提心。5)何者四種因?一者具性故;二者具善知識故;三者慈悲為首故;四者不驚怖世間長夜種種深重,有聞等因故。6)何等四力?一者自力;二者他力;三者因力;四者修行力。是中自力者,以自力故,堪樂欲發阿耨多羅三藐三菩提心,是名自力。他力者,以他所勸令發心,是名他力。前所習大乘善法者,是名因力。現在法中親近知識,長夜之中聞思等正法習行善不息者,是名修行力。7)是中若廣略,此四緣及四因藉故。8)若使內自力及以因力,具此二因生彼心者,如是故名為有益、名堅不動而生。9)他力、修行力生彼心者,名為不應動失應知。10)彼心退轉相亦有四種:無性故、惡知識所攝、於諸眾生不起悲愍心及恐怖世間故。不忘菩提心,菩薩還憶持彼菩提心故,能修行功德智明。

瑜伽師地論卷791)復說由於舉罪者所迷亂自過,令念忘失,此何因緣?由於重事中怖畏衰損,於輕事中怖畏呵責,而設妄語所顯故。由此毀犯,由業障故有所忘失;設不毀犯,由犯障故而有忘失。2)又說由迷亂學處,令念忘失,此何因緣?由非自性隨轉虛妄見曲所顯故。由此毀犯,由業障故有所忘失;設不毀犯,由犯障故而有忘失。3)又說由於大乘迷亂勝解、正行,令念忘失,此何因緣?由於菩薩不生恭敬,隱覆實德所顯故。由此毀犯,由業障故有所忘失;設不毀犯,由犯障故而有忘失。4)又說由迷亂顯隱密處,令念忘失,此何因緣?由欲令於大乘不生樂欲所顯故。由此毀犯,由業障故而有忘失;設不毀犯,由犯障故而有忘失。


1.行相-3.善法增長-1.邪行


Kpv MS §5 caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā{ma} kuśalā dharmāḥ paryāḍyaṃte yair na vivardha{n}ti kuśalair dharmaiḥ katamaiś caturbhiḥ yad uta abhimānikasya lokāyatanamantraparyeṣṭyā · lābhasatkārādhyavasitasya kulapratyavalokanena · bodhisatvavidveṣābhyākhyānena · aśrutānām anuddiṣṭānāṃ ca sūtrāntānām pratikṣepeṇa · ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā kuśalān dharmān paryādīyante yair na vivardhate kuśalair dharmaiḥ tatredam ucyate 5 lokāyikaṃ eṣati ābhimāniko kulāni c ¯ ¯ ˘ ˘ ¯ ˘ ¯ to 2 buddhaurasā dviṣate ca bodhisatvāṃns teṣām avarṇaṃ bhaṇate samaṃtāt

noddhiṣṭa to cāpi śrutā ˘ ¯ ¯ · ¯ ¯ kṣipīta imi jinena proktāt* tam ehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhir asti · tasmād ˘ ¯ ¯ ˘ ta bodhisatvo dūrān vijahyāc caturo ’pi dharmān imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūraṃ

復次迦葉!菩薩有四法,所生善法滅不增長。何謂為四?1)以憍慢心,讀誦修學路伽耶經,2)貪利養心,詣諸檀越,3)增毀菩薩,4)所未聞經,違逆不信。迦葉!是為菩薩四法,所生善法滅不增長。

大寶積經論,後魏北印度三藏菩提流支譯

助道所攝善根法中,彼如是修諸行已,善法滅不增長因故說諸法。經曰:佛語迦葉:菩薩成就四法,所生善法滅不增長。何等為四?但以憍慢心讀誦世間經典呪術如是等。

問曰:何故唯有四法明因,能滅善法,不能增長,不多亦不少?答曰:善法有四種滅不增長故。此略有四種善法滅、不增長事:一者不生,滅不增長;二者不能增長,滅不增長故;三者除拔根本,滅不增長;四者作及遠離,滅不增長。

1-是中不生諸白法滅因者,以我慢心故,讀誦世間經典求諸呪術,不能通達菩薩六波羅蜜及菩薩法藏,菩薩以我慢心降伏故,悕望名聞、利養,妬勝憎他常誑故。求於世間呪術,不能求善白等法已,不生諸白法滅盡故能令盡滅。

2-及先所得者,以緣事故,聞習轉弱故,是不增長滅。何以故?貪著利養名聞故,親近諸檀越。是中利養者,衣服等。供養者,禮拜等。著於利養名聞故,說著利養、名聞耳。以著利養、名聞故,受於邪命資養等顯說應知。以親近檀越家故,多有親近中諸患。若彼有如是二疑助成者故,說以如法得財、利養,以為不滅因。以依諂曲等意故,不住聖處。彼如是著名聞利養,親近諸白衣家故。以多緣親故,聞等善法不能增長。

3-聞等不增長已,聞等諸善法悉不增長故令盡義,便滅根本因故。及增謗菩薩已,惡見還增,及謗菩薩法藏,己瞋故於諸菩薩,覓諸錯謬等患,令為諸菩薩以虛實等罪謗故,令得大罪。以此罪業因緣故,所有善法從根本拔除,遠離、滅盡。遠離滅因故。

4-未聞未曾受持諸脩多羅法而能誹謗未聞者,未至耳識道故。未曾受持者,雖至耳識道不誦持。諸頓說教及諸脩多羅法謗,以是義故,如來說此脩多羅,大阿波提舍中亦說此義。若有邪師能測量如來意者,彼人得大毀謗正法之事,是故彼遠離諸盡法故,諸白等法令滅。

瑜伽師地論卷79:復次,有四種法,能令菩薩壞鮮白法。1)謂與他競增上力故,起諸白法非處加行。2)雖起白法處所加行,然有三種邪行過失。一者、染著過失,二者、惡見過失,三者、受持過失。3)由二因緣,應知染著過失。一者、邪受用故;二者、多雜處故。4)由二因緣,應知惡見過失。一者、誹撥正法補特伽羅故;二者、於不正法顯示執著為正法故。5)由二因緣,應知受持過失。一者、受持狹小唯不了義經故;二者、於所未聞、未曾領受諸了義經,懸誹撥故。


1.行相-3.善法增長-2.正行


Kpv MS §6 caturbhiḥ kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyaiḥ katamaiś caturbhiḥ suśrutaṃ paryeṣate na duśrutaṃ · yad uta ṣaṭpāramitābodhisatvapiṭakaparyeṣṭi śvasadṛśaś ca bhavati nirmānatayā sarvasatveṣu dharmalābhasaṃtuṣṭaś ca bhavati · sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣṭaḥ nāpatāyā cāpatyā na parāṃś codayati · na ca doṣāntaraskhalitagaveṣī bhavati · yeṣu cā .. + + + + + + hate tatra tathāgatam eva sākṣīti kṛtvā na pratikṣipati · tathāgata eva jānāti nāhaṃ + + + + + + + + + + dhir nānādhimuktikānāṃ satvānāṃ yathādhimuktikatayā dharmadeśanā pravartate · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmā bhavati viśeṣagāmitāyai · tatredam ucyate 6 nityaṃ ca so pāramitāsu* yukto upāyakauśaly atha bodhipiṭake · nirmānatāyā ca śvacittasādṛśo sarve ca satveṣu ni .. .. + + + tuṣṭaś ca lābhena sa {d}dhārmikena ājīvaśuddho sthita āryavaṃśe · paraṃ ca nāpattiṣu codayaṃto skhalitaṃ pareṣāṃ na gaveṣamāṇo 2 na gāhate yatra ca buddhir asya tathāgataṃ sākṣikaroti tatra · nāhaṃ prajānāmi jino prajānate ananta bodhi sugatena bhāṣitā 3 imā tu dharmāś caturo viditvā na hāpaye jātu viśeṣam uttamam* imeṣu dharmeṣu pratiṣṭhitasya na durlabhā bodhi jinapraśastān*

復次迦葉!菩薩有四法,所生善法增長不失。何謂為四?1)捨離邪法,求正經典、六波羅蜜、菩薩法藏;2)心無憍慢,於諸眾生,謙卑下下,3)如法得施,知量知足;離諸邪命,安住聖種,不出他人罪過虛實,不求人短;4)若於諸法,心不通達,作如是念:佛法無量,隨眾所樂而為演說,唯佛所知非我所解,以佛為證不生違逆。迦葉!是為菩薩四法,所生善法增長不失。

大寶積經論,後魏北印度三藏菩提流支譯

顛倒對治故,明此白等法句應知。

是故,如來告迦葉言:迦葉!菩薩成就四法,所生善法轉勝增長不令有失,轉復倍勝。何等為四?捨離邪法唯求正法如是等。

1-是中唯求正法者,六波羅蜜、菩薩法藏所說,正聞非不正聞。所明世間呪術等,不定聞現事故,言非不定聞。復是隨如勸心者,柔軟善心故。顯示何意?求世間語言呪術等,求因故。著我慢者,成世間呪術等事。求世間呪術語言者,成捨利養恭敬名聞之心。令捨故,言求六波羅蜜及菩薩法藏耳。

2-以法財利養為足,捨離一切諸邪命等及安住知足聖主性中者,以法利為足,如法所得利養心足故。1)捨離一切諸邪命等者,遠離諸諂曲等心故。2)安住知足聖主性中者,不生疲倦心故,得失不以心故。彼如是行之,正行已,為成自利利他行故。3)防護他心,若有失事不諫向人罪過虛實,何況覓人長短諸過。

3-是菩薩修行六波羅蜜菩薩法藏,以於諸佛法中心不通達。是中唯佛為現作證故,不生謗心。何以故?佛菩提無邊及所信根非一故。演說諸法亦治諸法。

4-總略而明,以何退失不能增長?如何退失?以何時失?及何等法?彼以顯說。以何退失不能增長者,謂諸善法。如何退失者,以我慢心,求世間語言咒術等漸次說。以何時失者,現法中及未來。何等法者,具足四法。白朋中亦爾,所有善法生及如何生、以何時生,及何等法生、以何對治說。

5-復此諸法漸次,1)以何我慢所攝諸利養等希望求,世間語言呪術等求,以隨所家中見利養者則能親近此家,身為利養、名聞被縛,妬悋心故。2)因彼家所有餘菩薩親近者,為令起瞋及以惡謗,因瞋謗彼人故,則謗正法。白朋法中,漸次明離慢等諸患故,六波羅蜜所攝、菩薩修學正聞故,能行順法。3)行順法已,如法得施以為知量,捨離一切諸邪命等,安住知足聖主性中,以著利養名聞謗因緣故。不說他人罪過、實以不實,不求人短,離謗菩薩心故。能行利益如法等事。行如法行故不謗正法,捨離滅諸白法因諸法故。

瑜伽師地論卷79:復說由非處加行,壞鮮白法,此何因緣?1)由樂己利狹小,不轉下乘聽聞,心不謙下所顯故。由此毀犯,由不能得所未獲得諸鮮白法,於所聽受生賒緩故,於己得退。2)又說由染愛過失,壞鮮白法,此何因緣?由於正在家所得利養,不生喜足,矯誑等法有希望所顯故。由此毀犯,由不聽聞所未聞法,多諸事業,輕躁散亂,於三摩地不能證得。3)又說由惡見過失,壞鮮白法,此何因緣?由懷惡意,瞻視於他,於諸聲聞、大乘所學,其心顛倒所顯故。由此毀犯,由不正行,獲得衰損,由誑惑他,獲得衰損。4)又說由受持過失,壞鮮白法,此何因緣?由於如來智意趣中,起等覺慢所顯故。由此毀犯,由謗正法,獲得衰損,由於如來智意趣中,邪稱量故,獲得衰損。


1.行相-4.直心-1.邪行


Kpv MS §7 catvāra ime kāśyapa kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ katame{ś} catvāra {r}yad uta kāṃkṣā vimatir vicikitsā sarvabuddhadharmeṣu · mānamadamrakṣakrodhavyāpādāḥ sarvasatvaiṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā bodhisatveṣu* ime kāśyapa catvāraḥ kuṭilāś cittotpādās te bodhisatvena parivarjitavyāḥ tatredam ucyate 7 dharmeṣu kāṃkṣāṃ vimatiṃ ca kurvati satveṣu mānaṃ mathakrodhaṃ sevati · mātsaryam irṣyā paralābha kurvate jine prasādaṃ ca na karoti kudācana** akīrty avarṇaṃ ayaśaṃ cacārayī so bodhisatveṣu sadā avidvāt* catvāri cittā kuṭilā vivarjaye + + + pakṣaṃ sada bodhisatvaḥ 2

復次迦葉!菩薩有四曲心,所應遠離。何謂為四?1)於佛法中,心生疑、悔,2)於諸眾生憍慢、瞋恨,3)於他利養,起嫉妬心,4)訶罵菩薩,廣其惡名。迦葉!是為菩薩四曲心,所應遠離。

大寶積經論,後魏北印度三藏菩提流支譯

修行不滅諸白法因已,捨離似非菩薩隨一一相習行惡心等,修行似菩薩直心修相,習諸行故、為令勸故。明顯生滅苦,不行諸惱等行故。佛語迦葉:菩薩有四種諂曲心,菩薩常應捨離。何等為四?於佛法中心生疑悔不決了如是等。

問曰:何故唯說四法?答曰:為因四種諂曲等法故。以有此四種諂曲心故,說四諂曲應知。何等四?一者於乘諂曲;二者化受諂曲;三者助功德諂曲;四者助智諂曲。

1-是中乘諂曲者,於佛法中心生疑不決了等,及不敬尊,復不敬諸戒等法,於佛法中生疑、惑等故,諸大乘中,生不信默然行。是中於諸佛法中,以有故生疑。以有大意德故生惑。以其不可得故,生不決了等事。

2-化受諂曲因者,於諸眾生起憍慢瞋恨妄想等,以慢等心故,化諸眾生中恨默故,不能化導憍慢、瞋恨、妄想等。於諸尊及弟子并勸諫,有益、無益等中應知。

3-助功德諂曲因者,於他利養中生妬悋等心。是中見他得利養,心起忿惱瞋意。若見彼求而起惜心是名。彼如是既起妬悋心熾盛故,於助功德智中恨不修行故,諸功德智即便退失。

4-助智諂曲因者,於諸菩薩廣彰諸惡,惡名、惡稱、惡行等。說惡名等事前已解說。為諸菩薩說諸惡等句。為說大乘經應知,以謗大乘故,菩薩於助道智中默住懈怠不修行故,修道智中成於退失。

瑜伽師地論卷79:復次,菩薩有四種非菩薩儀惡意現行。一者、於大師所,生不信順,敬學相違惡意現行;二者、於同梵行攝受舉罪能教誡者,如實發露己過相違惡意現行;三者、於大智福諸善法中,精進相違惡意現行;四者、於廣大甚深勝解中,能令自障清淨相違惡意現行。由三種相,應知於大師所生不信順,謂於有體、尊勝、得智。由三種相,應知不如實發露己過。一者、於彼攝受諸有情所,邪妄顯示己為尊勝,因此發起憍舉心故;二者、於能舉罪諸有情所覆所犯故;三者、於能教誡諸有情所,因彼驅擯增上力故,發穢濁心作損惱故。由二種相,應知退失於諸善法發起精進。謂於大智福諸有情所,愛著利養恭敬故,及欣樂彼故。


1.行相-4.直心-2.正行


Kpv MS §8 catvāra ime kāśyapa ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti katamāni catvāri · {r}yad uta āpatti-āpanno na pracchādayaty ācaṣṭe vivṛṇoti niṣparyutthāno bhavati · yena satyavacanena rājapārihāṇir vā dhanapārihāṇir vā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūhati nānyenānyaṃ pratinisṛtya vācā bhāṣate · sarvaparopakrameṣu cākrośaparibhāṣaṇakuṃsanapaṃsanatāḍanatarjanavadhabandhanāparādheṣv ātmāparādhī bhavati · karmavipākapratisaraṇo na pareṣāṃ kupyati nānuśayaṃ vahati · sa śraddhāpratiṣṭhitaś ca bhavati · sarvāśraddheyān api buddhadharmā śraddadhāti āśayaśuddhatām upādāya · ime kāśyapa catvāro ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavaṃti · tatredam ucyate 8 āpattim āpanna na cchādayaṃti kathenti vicaraṃti ca eti doṣāt* dhanarājyaheto na ca jīvitārthaṃ mṛṣavadaṃte vidadīya saṃjñām ākrośanākunsanapaṃsanāsu vadheṣu bandheṣv avarodhaneṣu · ātmāparādhī na pareṣāṃ kupyate karmasvako nānuśayaṃ vahaṃto : 2 sa śraddadhāti sugatāna bodhiṃ śraddhāsthito āśayiśuddhiyukto ṛjukalakṣaṇā hy eti jinena proktā varāgrasatvena niṣevitavyāḥ 3

復次迦葉!菩薩有四直心之相。何謂為四?1)所犯眾罪,終不覆藏,向他發露,心無蓋纏;2)若失國界、身命、財利,如是急事,終不妄語,亦不餘言;3)一切惡事,罵詈、毀謗、撾打、繫縛、種種傷害,受是苦時,但自咎責,自依業報,不瞋恨他;4)安住信力,若聞甚深難信佛法,自心清淨,能悉受持。迦葉!是為菩薩有四直心之相。

大寶積經論,後魏北印度三藏菩提流支譯

以為此故,說朋應知,諂曲對治故。佛語迦葉:菩薩有四質直之相。何等為四?所謂所犯諸罪終不覆藏如是等。

1-是中所犯諸罪終不覆藏者,是總向他發露者,發露事故。說者有犯,能懺悔故。彼如是懺悔,是以後時,不生悔恨等情,發起善故。

2-或失國土或財者,以真求實故,示現不惜諸施等故。身命難者,以捨離身命。不依止餘種種不舉餘事,捨彼事已,令惑人故、憶餘事故。

3-一切惡事中,罵詈誹謗撾打繫縛種種傷害。受此苦時,但求自責自憶業報,不瞋恨他。此諸句有何異義?是中者,說虛妄故。者,虛實俱說故。於他苦者,已說種生姓等,說諸惡事故。誹謗者,以因實見彰惡故。撾打責數者,於身中具諸緣故。責數者,具三業故。復撾打者,以手足等諸身分故。者,依身手等及刀杖等故。繫縛者,以繩索鎖等。如是等事中,唯責己之業報,善惡業報因故,不瞋恨他。心不懷瞋恨等,及無諸結使,不懷瞋恨結使。

4-彼善堅住信欲之中,設使有不可信諸佛法者彼能信,以心清淨故。顯說於大乘中,身心成就。

5-此諸句漸次說。1)於諸佛法中以疑心故,不修戒行故,令諸眾生中行諸邪行。2)行邪行已,彼利養中,即生慳悋、妬心。3)以不能制妬心故,見聞有功德利養諸菩薩中,起誹謗,廣彰惡名。

6-白朋法中漸次亦作,1)依持戒故,善持戒者,善護諦語。2)護諦語者,能順忍法。3)以具忍故,得身心清淨。4)以清淨身心故,能信諸佛正法。

7-略說諂曲者,是名心愧恒事。何處諂曲?於諸佛法中及以眾生。以何時諂曲者?現法中習不捨故,亦至未來。隨所有法及隨所說二種四句,隨所有真直之相,以何義中。復以何時有記等法對治,明於白法應知。於諸諂曲心中,諸菩薩諫及以諸真直心。

瑜伽師地論卷791)復說由於所學,不甚恭敬故,惡意現行,此何因緣?由於所犯,不發露、不陳悔、不除惡作所顯故。由此現行,由於所緣有散亂故,行不明了。2)又說由不如實顯己過故,惡意現行,此何因緣?由於身、財,有所顧戀,樂非諦語所顯故。由此現行,由於聖教有散亂故,行不明了。3)又說由於精進懈怠因緣,惡意現行,此何因緣?由無堪忍所顯故。由此現行,由於眾苦,不能堪忍,於諸善法有散亂故,行不明了。4)又說由障淨因緣,惡意現行,此何因緣?由於大乘無增上意樂勝解所顯故。由此現行,於廣大乘有散亂故,行不明了。


1.行相-5.善順-1.邪行


Kpv MS §9 catvāra ime kāśyapa bodhisatvakhaḍuṃkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate · dharmānudharmapratipattiṃ anuśāsane ’nuddhatadharmavihārī ca bhavati · na ca śuśrūṣaty ācāryopādhyāyānāṃ · śraddhādeyaṃ vinipātayati cyutapratijñaś ca śraddhādeyaṃ paribhuṃkte · dāntājāneya prāptāṃś ca bodhisatvāṃ dṛṣṭvā agoravo bhavati mānagrāhī · ime kāśyapa catvāro bodhisatvakhaḍuṃkāḥ tatredam ucyate 9

śrutena oddhatyavihāri bhoti na coddhato gacchati ānuśāsaniṃ ·

so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathaṃcit*

cyutpratijño paribhuṃjate sadā śraddhāya dinnāni subhojanāni·

ājanyaprāptān api bodhisatvān paśyitva no gauravatā karoti · 2

mānaṃ ca so bṛṃhayate khaḍuṃko nirmāṇa to sevati bodhisatvān*

ete khaḍuṃkā sugatena proktā jinātmajās te parivarjanīyāt* 3

復次迦葉!菩薩有四敗壞之相。何謂為四?1)讀誦經典,而生戲論,不隨法行;2)不能奉順恭敬師長,令心歡悅;3)損他供養,自違本誓,而受信施;4)見善菩薩輕慢不敬。迦葉!是為菩薩有四敗壞之相。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩說真直心已,為真直心菩薩,說諸調伏義故,防諂曲法故,勸彼調順,現示調順及不調順等法故。佛語迦葉:菩薩有四種不調順散壞之相。何等為四?讀誦經典而生戲論,法及順法不隨而行,於諸教誨中不調散壞如是等四法。

1.何故但說四法?有四法,有四種不調散壞因故。何者不調散壞四法?一者處不調散壞;二者發行中不調散壞;三者受用中不調散壞;四者共住不調散壞。是中不調散壞者,名為不善調伏故,喻如惡馬。此諸不調散四法,能障修彼菩薩行故,名為不調散法。

2-是中聞諸法及修行處而生戲論者,是名處不調散壞因,喻如不調散惡馬。以不調故,還安本處已,爾時不能善住,復不能調伏,不能散壞。菩薩亦爾,如法義中多聞已,多聞故心不調伏。

3-被諸善知識正勸令行修諸法及次法,不能正住,於教誨中不能正受法行,是名發行不調散壞因。譬如不調伏惡馬,安置正道處中,以不調伏故向於惡道。不調伏菩薩亦復如是,為諸善知識所勸修行法及次法、諸悔之中,現以心顛倒分別念故,即便倒取。

4-損他信施供養恭敬者,是名受用中不調散壞因。喻如不調伏惡馬,共諸調伏馬同其一處,而與諸調伏馬行異故,說不調伏也。不調伏菩薩亦復如是,雖在調伏菩薩同其一處,已漏戒行故,受諸信施,供養、恭敬,以成其悔恨。

5-於善調伏菩薩所行,行不相似,不樂知見,善調伏菩薩中起心誹謗,不生恭敬,是名處不調伏散壞因。譬如不調惡馬,共諸調伏馬同其一處,以不調伏故心不悅樂。善調伏者共不調伏同其一處亦爾。不調伏菩薩亦復如是,以自有見取義故,共諸善調伏菩薩同在一處故,心不悅樂。善調伏菩薩亦復如是。是中調者,根調勝故。伏者,一心滅惡得勝行故。

瑜伽師地論卷79:復次,有四種法,能令菩薩難可調伏。謂於正修有四種障。一、於聽聞執為究竟;二、於教授左謬領解;三、於尸羅不正安住,多諸惡作;四、於自見安住見取。謂但聽聞心不寂靜,故於聽聞執為究竟。由於教誡顛倒分別,故於教授左謬領解。由於尸羅多作缺犯,而受信施,故有惡作。與勝有情共興諍競,故於自見多住見取。勝有情者,謂根調伏勝及斷滅勝。


1.行相-5.善順-2.正行


Kpv MS §10 catvāra ime kāśyapa ājāneyā bodhisatvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate · arthapratisaraṇaś ca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhi bhavaty avāvādānuśāsane · suvacāḥ sukṛtakarmakārī ca bhavati · guru śuśrūṣaniryātaḥ ājāneya bhojanāni ca paribhuṃkte · acyutaśīlasamādhir dāntājāneyāprāptaś ca bodhisatvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṃkṣī · ime kāśyapa catvāro ājāneyā bodhisatvāḥ tatredam ucyate 10

śruṇoti yaṃ suśrutataṃ karoti dharmārthasāro pratipattisusthitaḥ

pradakṣiṇaṃ gṛhṇati ānuśāsanīṃ suvaco guru sevati dharmakāma ·

śīle samādhau ca sadā pratiṣṭhito · subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ

sagauravo bhavati ca sapradeśo tannimna tatproṇu guṇābhikāṃkṣi 2

ājanyaprāptāś ca jinorasā ye premeṇa tāṃ paśyati nityakālam

catvāra etan sugatopadiṣṭā ājanyaprāptā sugatasya putrāḥ 3

復次迦葉!菩薩有四善順之相。何謂為四?1)所未聞經,聞便信受,如所說行,依止於法,不依言說;2)隨順師教,能知意旨,易與言語,所作皆善,不失師意,3)不退戒定,以調順心,而受供養;4)見善菩薩,恭敬、愛樂,隨順善人,稟受德行。迦葉!是為菩薩有四善順之相。

大寶積經論,後魏北印度三藏菩提流支譯

轉一切黑法,對治說白朋法應知。

1-經言:善說所聞聞便信受,如所說行,依止於法不依言說者,非妬心諍勝故,但聽聞正法,唯求利益,不求覓見人諸短。菩薩如是行諸行已,常得值不離法、善知識。

2-隨順師教能知依止,以餘言語所作皆善不失師意不退戒定者,此諸句有異義。1)是中於教誨處,隨順師教者,是總能令善。2)以喻言語者,聞善惡等忍故。3)所作皆善者,一切時不犯戒故。4)不失師意者,於教誨中,心敬重故。菩薩如是行諸行已,常得值不離阿練善知識故。

3-不退戒定,以調順心而受供養者,所說不退戒定者,重明戒以定名說故應知。菩薩如是行行已,諸常得不離行諸功德善知識。

4-見諸善調順菩薩已,恭敬愛樂隨順善人,勸受等行順向順意順諸功德,為令得利。此諸句有何異義?是中善調及順等諸句,前已解釋。1)恭敬愛樂者,示現喜敬重心故。2)順向者,樂見故。3)順意者,正親近意故。4)順諸功德者,樂聞意故。5)為令得彼利者,順行此法意故。菩薩如是行諸行已,成不離得眾首善知識。

5-略說以何故調順不調順邊壞事,及云何而有?唯以聞等諸相故。以何時?現法中及未來,習學不止故。以何等相?具足四法?行聞等法對治故。說白朋等法應知。起次說者,行聞等法慢心故。順行正法次法等行已,於正教授處不如法行。既正教授處,不如法行已,所用受信施中諸事,彼令能墮不饒益處。彼如是雜垢染心故,見諸善調伏心菩薩已,即不生恭敬。對治漸次說白朋等法應知。

瑜伽師地論卷791)復說由唯聽聞究竟修障,難可調伏,此何因緣?由唯觀見免脫難論勝利聽聞所顯故。由此毀犯,矯誑顯示持法善友。2)又說由於教授左解修障,難可調伏,此何因緣?由不堪受教,堅持所犯,不敬教授所顯故。由此毀犯,矯誑顯示住阿練若善友。3)又說由於尸羅不堅安住惡作修障,難可調伏,此何因緣?由於所學不甚恭敬,虛受信施所顯故。由此毀犯,矯誑顯示勤修福業善友。4)又說由於自見安住見取修障,難可調伏,此何因緣?由於清淨波羅蜜多諸菩薩所不生恭敬、不欲瞻仰、不欲親近、不欲聽聞、不隨法行所顯故。由此毀犯,矯誑顯示御眾善友。


1.行相-6.正道-1.邪行


Kpv MS §11 catvāra ime kāśyapa bodhisatvaskhalitāni · katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ · abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśanatā bodhisatvasya skhalitaṃ · udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ · samyakpratyupasthiteṣu satveṣu śīlavatsu kalyāṇadharmaprativimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalitāni imāni kāśyapa catvāro bodhisatvaskhalitāni · tatredam ucyate 10

na viśvaseyāparipāciteṣu abhājane dharma udāra no bhaṇe ·

udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo ·

samyaksthitāṃ śīlaguṇopapetān kalyāṇadharmā na vimānayeta ·

duḥśīlasatvā na parigraheyā pāpaṃ ca dharman parivarjayeta :

skhalitāni catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ

imā niṣevaṃ tu na bodhi buddhyate tasmād vivarjed imi dharma paṇḍitaḥ 3

復次迦葉!菩薩有四錯謬。何謂為四?1)不可信人與之同意,是菩薩謬;2)非器眾生說其深法,是菩薩謬;3)樂大乘者為讚小乘,是菩薩謬;4)若行施時但與持戒,供養善者,不與惡人,是菩薩謬。迦葉!是為菩薩四謬。

大寶積經論,後魏北印度三藏菩提流支譯

不調伏諸法中諫已,勸修調伏等法故,防護住調伏法菩薩錯謬等法,勸修不錯謬等法,故說錯謬、不錯謬等法。佛語迦葉:菩薩有四錯謬法。何等為四?未與所化信受眾生而共同意,是菩薩錯謬。乃至攝取破戒惡人等,是菩薩錯謬

問曰:何故但說四法?答曰:依四種錯謬法故,說菩薩有四種錯謬。何等四種?一者不作錯謬;二者過量錯謬;三者不正作錯謬;四者惡作錯謬。

1-是中不作錯謬者,未受化眾生而與同意,依化眾生勸令到究竟故,信心敬眾生中所說法中斷絕,是菩薩錯謬。

2-過量錯謬者,非器眾生中說深妙上法故。於小乘眾生希求大乘而不隨根說,是菩薩錯謬。

3-不正作錯謬者,為諸上根眾生說小乘法,於大乘眾生求小乘,不隨根說法,是名錯謬。

4-惡作錯謬者,住正行眾生、如法持戒者,持罰不敬,攝取破戒等,於持戒破戒中偏心,倒說法故。1)是中持戒者,有三義應知:住正行者,不犯諸業故。持戒者,不缺漏諸戒故。真法者,敬戒法故。2)有二種相,釋成破戒者,破戒,缺漏戒故。惡法者,不敬重諸戒。3)錯謬者,取不正道及示不正道故應知。

5-此四錯謬句,現說四法:一者不說;二者不相似說;三者不稱根說;四者惡說。1)不說者,對前後說法疲倦,已生惡心故。2)不相似說者,所說無方便故。3)不稱根說者,喜樂小乘法故。4)惡說者,以利養心訓誨行行故。是中惡心者,以不說故。於諸善根中,而便退失,不能滿足。以不滿足故,調誑眾生,已說法中,無方便善巧故。及不能攝取諸上善根,以樂小乘故。及遠離上善根,復悕求利養心訓誨行行故,不集功德及助諸惡故,調誑眾生。

瑜伽師地論卷79:復次,菩薩有四種於諸有情,行於非道。一者、於未安立淨信有情,而不為說;二者、於下乘希求大乘諸有情所,不隨所宜而有所說;三者、於大乘希求下乘諸有情所,不順其儀而有所說;四者、於住禁戒、不住禁戒貪愛朋黨,不平等說。由三種相,當知是名安住禁戒。一者、事業無愆故;二者、尸羅無缺故;三者、恭敬所學故。由二種相,當知是名不住禁戒。一者、尸羅缺故;二者、不恭敬所學故。


1.行相-6.正道-2.正行


Kpv MS §12 catvāra ime kāśyapa bodhisatvamārgāḥ · katame catvāraḥ samacittatā sarvasatveṣu · buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvasatveṣu · 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam {idam} ucyate 12

samacitta satveṣu bhaveta nityaṃ samādapeyād iha buddhayāne ·

dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto ·

samyakprayuktā pratipattisusthito sarveṣu satveṣu samaṃ careta ·

mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ bhāvayanti · 3

復次迦葉!菩薩有四正道。何謂為四?1)於諸眾生其心平等,2)普化眾生等以佛慧,3)於諸眾生平等說法,4)普令眾生等住正行。迦葉!是為菩薩有四正道。

大寶積經論,後魏北印度三藏菩提流支譯

對治彼故,白朋所說應知。經言:於諸眾生其心平等,乃至普令眾生等住正行

1-於諸眾生其心平等者,自己及他心平等故。於不深信眾生,化未成熟者而為說法,防護不作錯謬應知。

2-於一切眾生平等說法者,法等故名為等法。於非器眾生、樂小乘等、悕求大乘者,隨力說法,防護過量錯謬應知,隨器說故。

3-普化一切眾生令入佛慧者,信樂大乘上根眾生,而意求小乘法,勸令入佛慧,防護不正作錯謬應知。

4-普令眾生等住正行者,捨諸利養、名聞、破戒、持戒等心,以等同說法,護惡作錯謬事應知。

瑜伽師地論卷79:復說由不宣說、不隨宣說、不順義說、不平等說行於非道,此何因緣?由前後宣說厭倦不平等心,於所宣說不知方便,下乘勝解有染愛心。教誡徒眾加行所顯故。由此毀犯,由善根不圓滿故,由不攝受廣大善根故,由棄捨廣大善根故,生非福故,誑惑所化諸有情類。


1.行相-7.善知識-1.邪行


Kpv MS §13 catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyā · katamāni catvāri · śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo ’lpārtho ’lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te · bodhisatvena parivarjayitavyāḥ tatredam ucyate

ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caraṃti ·

pratyekabuddhā pi ca ye ’lpakṛtyā alpārthasaṃsarga vivarjayaṃti ·

lokāyataṃ ye ca paṭhaṃti bālā vigrāhikā yatra kathopadiṣṭā ·

yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2

tān bodhisatvāś caturo prahāya kalyāṇamitrāś caturo bhajaṃti ·

ete kumitrā kusahāyayuktā jinena dūrāt parivarjanyā · 3

復次迦葉!菩薩有四非善知識非善等侶。何謂為四?1)求聲聞者但欲自利,2)求緣覺者喜樂少事,3)讀外經典路伽耶毘文辭嚴飾,4)所親近者,但增世利,不益法利。迦葉!是為菩薩有四非善知識非善等侶。

大寶積經論,後魏北印度三藏菩提流支譯

諫菩薩不正取因及不應親近已,示現可親近、不可親近因故。佛語迦葉!菩薩有四非善知識非善等侶,菩薩常應捨彼。何等為四?求小乘者但欲自利,乃至親近,以成世間利而無法利

問曰:何故定說四法?答曰:因非善知識故,說四種非善知識、非善等侶應知。何等四種?一者於乘中非善知識;二者於行中非善知識;三者於佛法中非善知識;四者於正法中,非善知識。

1-是中小乘人者,但求己利不求他益,性行狹劣相似故,勸菩薩令遠離大乘法中故,是名於乘中非善知識應知。

2-求緣覺者,少欲少作,背眾生益及修行處,令勸菩薩遠離眾生益及諸行等,以遠離益故成失行因,是名於行中非善知識應知。

3-盧伽耶陀者,說種種異言故,勸令遠離於佛法中,以遠離故成失行因,是名於正法中非善知識應知。

4-彼親近己,唯有世間利而無法利,於善法中勤修故得成退失因,以退失善法因故,名為於正法非善知識應知。

瑜伽師地論卷79:復次,菩薩由親近不賢良故,退失四事。一者、退失於乘;二者、退失利益有情加行;三者、退失聖教;四者、退失無間修諸善法。


1.行相-7.善知識-2.正行


Kpv MS §14 catvāra ime kāśyapa bodhisatvasyaī bhūtakalyāṇamitrāṇi · katamāni catvāri · yācanako bodhisatvasya bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇamitraṃ śrutaprajñopastaṃbhāya saṃvartate · pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuśala mūlopastaṃbhāya · saṃvartate · buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya saṃvartaṃte · ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate · 12

kalyāṇamitraṃ sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya ·

dharmārthavādī śrutaprajñakarī kalyāṇamitraṃ sugatena proktaṃ ·

pravrajya ye cāpi samādapenti te mitramūlaṃ sugatasya vuktāḥ

buddhaś ca mitraṃ sugatātmajānāṃ saṃbuddhamārgasy’ upastaṃbhanāya :

ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ ·

etā niṣevantaḥ sadā pramantā prāpnoti bodhi sugatopadiṣṭā · 3

復次迦葉!菩薩有四善知識、四善等侶。何謂為四?1)諸來求者是善知識,佛道因緣故;2)能說法者是善知識,生智慧故;3)能教他人令出家者是善知識,增長善法故;4)諸佛世尊是善知識,增長一切諸佛法故。迦葉!是為菩薩四善知識、四善等侶。

大寶積經論,後魏北印度三藏菩提流支譯

對治非故,說四種善知識。

1-經言:諸來求者,是菩薩善知識、佛道因緣者,對不斷絕大乘法故,說諸來求者,是菩薩善知識,差別應知。菩薩作是念:我依來求善知識因故,修無量功德,迴向無上菩提,修行不虛故。不悕求小乘,所修布施助成菩提,作善根故,令不失大乘行。

2-說法者,是菩薩善知識生智慧純志者,不失行對治,以多聞故,能令為他說法,是故不求少欲之事,聞慧多純志故,雖得世間苦,而不疲倦。

3-教化人令得出家者,是菩薩善知識純志增長一切善法者,不斷正法理對治,勸出家故。於諸邪法而成遠離,以一切善根純志故,作利益而不生懈怠疲倦退失。

4-諸佛世尊,是菩薩善知識,純志一切佛法增長者,對治不失佛法故。示現得諸佛挍量勝不退故,釋成不著利養名聞等。既著利養名聞故令遠離,退失諸佛法。修習純志諸佛法,及以積善根力故,不能退失。

瑜伽師地論卷79:復說由四種親近不賢良故,退失四事,此何因緣?由慳悋、少聞、不善入聖教、於佛語言不聽聞所顯故。由此毀犯,不修善根故,怖畏生死苦故,於利他事不能作故,狹小善根故,於諸法中有疑惑故,而有退失。


1.行相-8.真實菩薩-1.邪行


Kpv MS §15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ · katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisatva pratirūpakāḥ tatredam ucyate 14

lābhārthiko bhavati na dharmakāmo kīrtyarthiko nn’ eva guṇaibhir arthikaḥ

na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukhena cārthikaḥ

parṣadguṇārthīna vivekakāmo sukhe prasakto na guṇeṣu sakto ·

catvāra ete pratirūpakoktāḥ te bodhisatvān parivarjanīyā 2

復次迦葉!菩薩有四非菩薩而似菩薩。何謂為四?1)貪求利養而不求法,2)貪求名稱不求福德,3)貪求自樂,不救眾生,以滅苦法,4)樂聚徒眾,不樂遠離。迦葉!是為四非菩薩而似菩薩。

大寶積經論,後魏北印度三藏菩提流支譯

以是義故,從非善知識中諫己勸修如是實行,行菩薩事故。明不如實及如實諸菩薩相故。佛語迦葉:菩薩有四非菩薩而似菩薩。何等為四?一者貪求利養而不求法,乃至樂聚徒眾不樂遠離。

問曰:何故唯有四法?答曰:因四種非菩薩相故,說四種非菩薩相事,而似菩薩應知。一者多聞相似;二者阿蘭若相似;三者造作功德行相似;四者將諸徒眾相似。

1-貪求利養而不求法者,菩薩於諸信心中悕求利養者,雖復持法,是名不如實非如實。

2-貪求名聞稱己之德,不求出世功德者,樂名聞菩薩者,雖為阿蘭若,是名不如實非如實。

3-貪求自樂不能救拔眾生諸苦者,以利養悕求心縛故,菩薩雖作功德行,而名不如實非如實。

4-樂求聚徒眾不樂遠離者,以供養恭敬心縛故,菩薩雖是眾首,而名不如實行非如實行。

瑜伽師地論卷79:復次,有四種菩薩不如其義。一者、任持正法;二者、住阿練若;三者、勤修福業;四者、管御大眾。1)謂諸菩薩欲令信伏,雖住持正法,亦不如義,非如其義。2)若諸菩薩為求聲譽,雖住阿練若,亦不如義,非如其義。3)若諸菩薩心專繫著有染之果,雖勤修福業,亦不如義,非如其義。4)若諸菩薩心專繫著供事名稱,雖管御大眾,亦不如義,非如其義。


1.行相-8.真實菩薩-2.正行


Kpv MS §16 catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā · katame catvāra śunyatāṃ cādhimucyate · karmavipākaṃ cābhiśraddadhāti · nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇā nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣaṇatā ca · ime kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15

śunyāś ca dharmān adhimucyate sadā vipāka pattīyati karmaṇaṃ ca ·

nairātmakṣāntyā samatā pratiṣṭhito karuṇāṃ ca satveṣu janeti nityaṃ ·

nirvāṇi bhāvosata tasya bhoti prayoga saṃsāragataś ca tasya ·

paripācanārthaṃ ca dadāti dānaṃ vipāka nākāṃkṣati karmaṇāṃ ca 2

復次迦葉!菩薩有四真實菩薩。何謂為四?1)能信解空,亦信業報;2)知一切法,無有吾我,而於眾生起大悲心;3)深樂涅槃,而遊生死;4)所作行施皆為眾生,不求果報。迦葉!是為四種真實菩薩福德。

大寶積經論,後魏北印度三藏菩提流支譯

1.菩薩如是行行已,令失持法、阿蘭若、作諸功德及眾首之事。對治彼故,說諸真實功德應知。

1-經言:能信解空亦信業報,以信解空故,不樂利養等事。及信業報故,憙樂諸法因,樂法故,聞修無量功德忍。

2-一切無我我所者,以忍無我故,不憙樂著名聞稱等事。於一切眾生起大悲心者,以大悲故,悕求菩薩功德。

3-入涅槃意者,以涅槃意,不樂自樂。不捨世間行者,以不捨世間故,拔眾生苦。

4-為化眾生者,心不捨眾生故。而行布施者,以行施故,善知眾生功德。雖修行施而不望報者,以樂寂靜故,行施而不求報耳。

問曰:白朋中演信樂等法、說空等法何用?答曰:布施等助道諸行者,意謂與聲聞緣覺等共諸行,而欲聞菩薩勝行故。及生猶豫心,為欲現說聲聞緣覺不共,助成正覺諸菩薩法故。

2.爾時佛語迦葉:菩薩有四種得大伏藏。何等為四?能持諸佛,能聞六波羅蜜,乃至樂著山林,心無懈怠。

問曰:何故但定四法,不多不少?答曰:為遮無窮故,亦是非問故。

3.復為顯示未曾有因,故說四種。於長夜中,善修空故,得一切智,猶修空因故。無明闇弊世間者,為滅無明故。說法以能親近向涅槃心者,寂靜甚深以不修故、不調伏淨故。世間者,說上妙法誰能親近故。財法二施是妬悋心相違,久修習故。世間樂阿梨耶,為著阿梨耶故,說法時能親近。

4.或復攝取一切菩薩行故,略說四法。諸菩薩有二種助菩薩道行:一者助智道行;二者助功德道行。是中信空、無我及不捨涅槃等,是助智道行。信業報等三句,助成功德智。

5.廣修六波羅蜜,攝取行故,助四種行。1)是中不捨化眾生意故,財法二施而不望報,是名助檀波羅蜜行。2)不捨涅槃意故,助戒波羅蜜行。3)向涅槃心菩薩者,常恐怖世間,常防伏破戒等諸煩惱因故,得性持戒法體,菩薩成就無我忍,及以伏眾生相所依故。4)設使眾生有逼過及惱時而心不可動,能信業報故,及意不捨世間故,助成精進波羅蜜行,助成功德智慧行果。5)信薩婆若,事菩薩者,雖照世間重苦,己心不捨眾生,及丈夫志故,不捨世間諸苦,唯在世間,為增長善根故,起大精進。以大悲故,助成禪定波羅蜜。大悲者,依止根本禪定故。6)信空者,助成智慧波羅蜜行。

6. 1)菩薩不捨菩提心者,是名持諦語,不欺誑故。彼菩薩有大悲及信業報心,常向世間伴故作眾生,處中而不助說顛倒。是故大悲及信業報心,不捨世間行,不捨菩提心因故。此諸法如是示現持諦語。菩薩諦語者,不捨菩提心,是即取發心處。2)不望報財法等施,是名持勢。菩薩施心者,於財法二施中,破慳悋妬事。3)成向涅槃心者,是持寂靜事。4)菩薩寂靜者,滅除不寂靜事故,能成善因信空、無我等,是名持智慧。5)菩薩智慧者,伏滅諸煩惱,對治令得淨菩提善根及能增長,乃至得菩提。

7. 1)不望報及財法二施等慈,令利益他故。2)大悲者是名大悲,以大悲為首,及信業報故。3)行世間時,唯作眾生益等,成就事中所生心喜悅等是名喜。或復心向涅槃故,能伏諸煩惱以無煩惱故,心喜事者名喜。或觀諸行無我等,諸法離愛敬,或憶念如來無量諸功德故,生喜者是名喜。或復自觀知我堪能出世;或見世間諸眾生墮沒煩惱塵中已,我堪能於此大世間塵中,拔諸無明闇弊眾生已,令致寂滅涅槃界中。所有此濟拔塵眾生心,或我能作他利益,及見他益不相離,或見眾生受諸樂故,心生喜事者是名喜。4)觀諸行無我故,除怨親等事,得真如平等,作眾生益,相違法中自然捨菩提分法,是名捨財法等施,及不望施報。布施、愛語及悲,不捨作眾生益。利益餘句,常益持眾生行故,明同事耳。是故攝取一切菩薩助道行故,釋成此四句。

8.問曰:今須說空義。以何為空?答曰:以智慧,善釋諸行性相而不得者,是名空。

9.問曰:為智能滅諸行也?答曰:不也。然是識相境界故,真實中無虛妄耶,而施識境界,是不實事。於有作地中同識生智慧,從發行下忍乃至性法時,上中下漸次別,分前中後,了別已能與無漏智作緣,已還滅無漏智故。真實中無故、虛妄而識故。識境界是不實事,於作地中,同識生智,從發行忍乃至性法時,漸次分別前中後,了別已與無漏智作緣,已還滅無漏智。亦與真實見中障因相識境界中不能緣故退還,己真實境界故。見無相境界,見法界故。過煩惱地,非自相見故。自相境界唯行識在故,彼法事等耳。唯識作世間者,修道行成向智是相者,不能自取相故。若作如是依智,非性相分別智,是自相本無常等智慧。非正事有記相是識,是故非識劣勝是義不成。何故?不能取自相故。若智非相者,智是同相境界,彼不虛自取相。若能取自相者,捨自相故,唯有記事相,釋成識是不異識。隨順報者是不相違,若作如是依智,共識同生是緣。然是事境界如是相累,智亦取自相。無上等者,是事不然。何故?相違故,況自同相相違,已色事亦無常。若以色事成無常者,智即能取,然是不成,是故智無自取相義。智隨順識故,彼性是故不滅,作真實境界相故,成捨自相義,是故智無自相境界,或識是真實相境界。

10.問曰:以何為信空業報事能隨順,以是義故,說言能信諸業報耳?答曰:以有生故說,是故無患。此亦有以智分別觀諸行,眾生不可見故。智知諸行生,無相、無分別,緣此故不善不能住事。及無分別事有故,諸行誰作?是誰果?而能相順?故生疑惑,生疑惑故不信業報。以是義故,佛語迦葉:寧起眾生見積如須彌,不以我慢者起於我慢心。

11.如論中說偈:

空除一切見,是諸佛所說,若有空見者,是則不可治。

不正觀諸空,能壞無智明,喻若惡捉蛇,及行呪無方。

是中迴向故,如來說是偈,知法及次法,鈍根難測量。

菩薩善巧世諦、第一義諦,雖善觀分別諸行故,通達諸因緣集,甚深智已久長習故,乃識知因緣事,是故不生疑惑。成彼隨所如是因。他已不成就性故諸行無分別。以是義故,有如是種種分別。念佛方便善巧所攝作行而作,所成如應化處故,漸次得薩婆若果。菩薩以信心故,發上勇猛精進,忍無我等故。

12.問曰:應說忍無我事。答曰:以觀眾生想識境界,以有世諦故諸法同,唯知善擇分別,已求覓無眾生故。作是念:此但有法,亦如幻、無分別,不能自由,迭相緣力,業煩惱柴,火因生故。如燈焰體,以本法緣相似義故而相續不斷,然彼生時,無所從來,滅亦無迹,及無所至。於中所有尚希用求者,是名無我忍。

13.問曰:若無我忍能作無眾生分別及令菩薩皆眾生益者,何故為說無我忍事?答曰:於諸眾生所,能作利益義故。說菩薩無我忍者,唯為利益眾生故。以彼無我忍故,菩薩伏諸煩惱,及觀修眾生相故。知諸行緣假無分別事已,設使有眾生患及世間行還來惱菩薩者,以善知眾生故,不捨菩提心,還持彼心,成就智慧慈悲故。不捨眾生及修習種種善根,為得薩婆若故。不捨諸行,為乃得菩提耳。

14.問曰:信空及忍無我,有何異義?答曰:信空、無我事者,能順分別觀一切諸行故,證法界根本處。無我忍者,自相境界,彼能順分別觀眾生物,唯見法處本根故。信空者,除取法性慢。無我忍者,除眾生性慢。

15.問曰:菩薩有眾生相故起大悲,何故為說信無我法?是菩薩大悲相違法。答曰:是大悲因故,菩薩證知一切法無我已,唯念眾生界,此諸眾生是無明闇弊故,但有習於無我法中橫計作眾生相,已作執此是我我所,已愛緣故造復有業,以此故還不斷世間生死。是故作是念:我令眾生信樂此諸法。是故菩薩生深重憐愍悲心。

16.問曰:向涅槃心者,今須釋涅槃義。答曰:無業煩惱親緣果故、無緣故、陰流滅故,名為涅槃。如緣無故火滅。或智慧火煖,彼識種無緣滅。有未來緣,雖有所有,有芽生如種,火熬滅有芽生。滅煩惱火,是真涅槃,如樹拔根。然彼涅槃有二種:一者有餘;二者無餘。是中有餘者,唯滅煩惱。無餘者,緣無故,不從集,苦滅故名涅槃,至涅槃故名到涅槃,亦名住涅槃。

17.問曰:何者向涅槃心?答曰:見世間諸患生如是心:我云何如是滅煩惱已,得彼寂滅甘露處耳?向涅槃等意同識生,諸白法心集,是名向涅槃意。

18.問曰:意不捨世間者,何者是世間義?答曰:業煩惱事中迭相緣假,無始以來相續不斷,世間至世間等故,名倒世間。寂滅世間,有學是義。菩薩雖見諸患而心發,以世間意不捨眾生故,唯修發行世間行。

19.問曰:若隨心相似發諸行時,應修白得白、修黑得黑者,云何菩薩意向涅槃,與世間不相似發諸業行?答曰:菩薩心利益他故,久修習行菩薩。向涅槃意者,以利益他,心能違退,善知世間多有諸患故。菩薩雖厭世間向涅槃意,以心不捨眾生故,發世間行菩薩作如是念:諸菩薩非無漏法體中增長生菩薩法,然唯有漏體中增長生諸佛法。是故菩薩不捨菩薩法,雖見世間諸患而願取世間。如佛所說:迦葉!譬如種在空中而能生長者,乃至有諸使雜世間法故能長佛法,菩薩為化眾生故而行布施。

20.問曰:今須釋化眾生事。答曰:以煩惱水所潤作自相,諸眾生心戒聞思等修造,煖相為初,乃至攢成出世善根燒煖故,隨心令安無漏善根種中,隨眾生心戒普化故,名教化菩薩。以善修慈悲及方便善巧,為化眾生心戒故,以財法二施攝取眾生,攝已觀眾生心所樂,隨於力化三乘法中。

21.問曰:說布施者,何故名布施?答曰:不貪等同生心念,及同起一果施法,持行布施及不望報心,是名布施,是中種種化受故、報種種果差別義故。不望報者,捨己之樂,不求果報是義。

22.問曰:說不捨眾生意而行布施者,豈不名為求報也?何故復說所行布施心不求報?答曰:雖不求報,行布施,化眾生,自然有故無患。或作如是念:此是果報處廣博方便。所謂發菩提心已,念一切眾生及不捨眾生,為化眾生,故行布施。行布施已,世間得無量果報,後乃至得薩婆若事中相違。雖現向眾生行施,為遮彼故,勸令修菩薩真實功德故,說言所行布施不望其報。而示現此義故,說菩薩成就深心、直心故,不為希求己之樂故,行諸布施等法而求果報。然於因及果中,心不著、不希求,唯為利益眾生,令他眾生得佛菩提故,而發諸願,修諸善根時,作如是願。菩薩復作是念:若有如是法者,我修薩婆若已,捨與一切眾生。然諸法各自有體,修諸行者自身得報。雖爾,我此薩婆若唯為利益他。以此方便義故,菩薩從靜心已來所有行,令發一切智,及布施等諸法因、所有依緣、一切智等諸果法,彼一切法皆是菩薩,為益他故,起心現向成利益。以是義故,菩薩功德不與聲聞緣覺同,故名為菩薩真實功德。是諸聲聞、辟支佛行者,是世間布施,為化自身故,而行布施。諸外道為求外事果報,行邪行故。

瑜伽師地論卷79:復說由於四種菩薩欲求信伏、欲求聲譽、欲求染果、欲求供養、承事、名稱,是諸菩薩不如其義,此何因緣?1)由與我愛俱,於微細罪不見怖畏;2)與其無我非勝解俱,不顧他利,3)於生死涅槃一向觀見過失、功德;4)於現法中樂相雜住,於當來世欣樂富貴,攝受財法所顯故。由此毀犯,矯現自身能正持法乃至御眾。


2.正行勝利-1.得四大藏

Kpv MS §17 catvāra ime kāśyapa bodhisatvasya mahānidānapratilaṃbhāḥ katame catvāraḥ yad uta buddhotpādārāgaṇatā . ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ · apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā · tatredam ucyate · 16

buddhānām ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇāṃ api pāramīṇāṃ ·

prasannacitto ’pi ca dharmabhāṇakaṃ saṃpaśyate ’gaurava jātu nityam

sadāpramattasya cāraṇyavāso tatreva so bhoti ratiḥ sadāsya ·

catvāra dharmā sugatena proktā mahānidhānāni jinātmajānām 2

復次迦葉!菩薩有四大藏。何謂為四?1)若有菩薩值遇諸佛,2)能聞六波羅蜜及其義解,3)以無礙心視說法者,4)樂遠離行,心無懈怠。迦葉!是為菩薩有四大藏。

大寶積經論,後魏北印度三藏菩提流支譯

1.對治說住正行意故,明四種利益,四四句說應知。何等四種利益事?一者得大伏藏,自在事故;二者超過魔道故,令無諸怨家故;三者離諂曲心,在空閑處等故,於諸受用中無諸譏嫌事故;四者助無量福德莊嚴故,得助無邊功德事。

2.此諸益等次第相釋。於中初句得大伏藏者,助成功德智慧行。是中能值諸佛者,助成功德行。餘三句助成智慧行,依集功德智慧行故。第二四句超過魔道故,令淨諸障。依淨障故,第三四句攝一切善根法,集一切諸白法門。依集一切諸白法門故,第四四句助集成無量功德,能作一切眾生益事相,及得無邊功德應知。

3.四種得大伏藏者:親近善人、能聞正法、寂靜思惟、順行法及以次法應知。能值佛故,親近善人。能聞六波羅蜜故,能聞正法。以無我心親侍說法者故,寂靜思惟心不放逸。樂住山林心無懈怠故,能行順法及以次法。

4.是中能值諸佛者,供養諸佛故,助成功德行。餘三句者,聞思修等慧淨故,助成智慧行。依世間勢事相似法故,說此四種得大伏藏等法應知。

5.世間四種事:一者見事相樂種種戲等;二者聽受用事伎樂等;三者念受用等事庫藏諸財等;四者觸受用事餘食等。如是見佛者、聞、思、修等應知。

瑜伽師地論卷79:復次,云何正行勝利?此亦四種,後後應知。如是正行菩薩,能積集福智資糧故;以此為依,障清淨故;以此為依,於一切門集成白法故;以此為依,起一切種利益有情加行故,又能生長無量福故。復有四法,能令積集福智資糧。一者、依此正行,供養、承事諸佛如來;二者、聞清淨;三者、思清淨;四者、修清淨。


2.正行勝利-2.能過魔事

Kpv MS §18 catvāra ime kāśyapa bodhisatvamārapathasamatikkramaṇā dharmāḥ katame catvāraḥ boddhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā · sarvadṛṣṭīkṛtānām avabodhanā · anatimanyanā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikkramaṇā dharmā · tatredam ucyate 17

bodhāya cittaṃ na parityajaṃti satveṣu ca pratigha jahaṃti nityam*

sarvāś ca dṛṣṭigatan utsṛjaṃti na cādhimanyanti ha satvakāyam*

catvāra ete sugatena proktā dharmā hi mārasya atikrramāya ·

imān* niṣevitva jinā bhavaṃti aṃgīrasā apratimā vināyakā 2

復次迦葉!菩薩有四法能過魔事。何謂為四?1)常不捨離菩提之心,2)於諸眾生心無恚礙;3)覺諸知見;4)心不輕賤一切眾生。迦葉!是為菩薩四法能過魔事。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩有四種超過魔道法者,依四種魔故說超過魔道法應知。四種魔者,於行大乘法中作障,捨菩提心教化眾生中作障,於一切眾生所不生惡心。於不異行中作障,能善覺知一切見故。於行滿足中作障,及一切眾生起憍心。對治說不動乘,自捨眾生諸非行因、捨諸邪行因及捨不滿足正行因,超過魔道應知。

瑜伽師地論卷79:復有四法,能令障淨。一者、於乘自然無動;二者、於諸有情遠離不行因緣;三者、遠離邪行因緣;四者、遠離不圓滿正行因緣。



2.正行勝利-3.能攝善根

Kpv MS §19 catvāra ime kāśyapa dharma bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante · katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāpratikāṃkṣiṇaś catvāri saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya ·ime kāśyapa catvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante tatredam ucyate · 18

araṇyavāse kuhanāvivarjito satveṣu ca saṃgraha yo jinoktā ·

utsarga kāyasya ca jīvitasya saddharmaparyeṣṭi samārabhitvā

samudānanāyāś ca sadā atṛpto kuśalāna mūlāna analpakānāṃ ·

kuśalāna dharmāṇa ca saṃgrahārthe catvāra dharmā sugatena proktā 2

復次迦葉!菩薩有四法攝諸善根。何謂為四?1)在空閑處,離諂曲心,2)諸眾生中,行四攝法,而不求報,3)為求法故,不惜身命,4)修諸善根,心無厭足。迦葉!是為菩薩四法攝諸善根。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩有四法攝一切善根,依四種善根故。說四種法,攝一切善故應知。一者一心地修相;二者不一心地相,是三種化眾生相、修苦行相,及聞思相。1)離諂曲心在空閑處者,示現修相善根。2)於諸眾生行四攝法而不求報者,為化眾生故行行,是化眾生故行行,是化眾生相。3)為一切眾生故,不惜身命為求正法,是難有苦行相。4)聞無厭足及義無厭足故為集一切善根及行精進,是名聞思相。

瑜伽師地論卷79:復有四法,能令一切門集成白法。一者、修修所成,二者、成熟有情即彼所成;三者、堪忍難事即彼所成;四者、聞思無厭即彼所成。


2.正行勝利-4.福德莊嚴

Kpv MS §20 catvāra ime kāśyapa bodhisatvasyāprameyā puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasya dharmadānaṃ duḥśīleṣu ca satveṣu mahākaruṇā sarvasatveṣu bodhicittārocanatā durbaleṣu satveṣu kṣāntyā sevanatā · ime kāśyapa catvāro bodhisatvasyāprameyā puṇyasaṃbhārāḥ tatredam ucyate 19

dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena nirāmiṣeṇa

apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam* ·

kṣāntyādhiseveti ca durbaleṣu dharmeṣv a + +saṃgrahatāyai** coktā ·

etā niṣevitva jinā bhavaṃti te bodhisatve sada sevitavyāḥ

復次迦葉!菩薩有四無量福德莊嚴。何謂為四?1)以清淨心,而行法施,2)於破戒人,生大悲心,3)於諸眾生中,稱揚、讚歎菩提之心,4)於諸下劣,修習忍辱。迦葉!是為菩薩有四無量福德莊嚴。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩有四無量福德莊嚴事,依欲起發眾生令捨,故說四處。何等四處?疑惑猶豫等,為防墮惡道故,樂小乘故及於佛法中起惡心謗等。1)是中心不求報而行布施者,迴彼疑惑猶豫等心故。2)於破戒人而生大悲者,迴彼墮惡道眾生故。3)稱揚讚歎勸化一切眾生菩提心者,迴彼樂小乘之心故。4)於諸下劣修習忍者,迴彼於佛法中起惡心謗等。若不護狹劣者,於正法中起惡故說。

瑜伽師地論卷79:復有四法,能令作一切種利有情事。謂於四處,濟拔有情。一者、於疑惑猶豫處,二者、於極穢惡趣顛墜處,三者、於下乘信解處,四者、於憎背聖教瞋恚心處。


2.正行勝利-5.破無明住地

Kpv MS §21 catvāra ime kāśyapa dharmā bodhisatvasya avidyābhāgīyākleśasamatikkramāya saṃvartaṃte · katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antamaśaḥ dānaṃ** saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvasya avidyabhāgīyākleśasamatikrramāya saṃvartaṃte

大乘寶雲經,寶積品:善男子!菩薩有四種法,破碎煩惱、無明住地。何謂為四?1)戒品清淨,若輕、若重,悉皆不犯。2)攝持正法,不憚劬勞。3)布施燈明,供養福田。4)捨施財物,無有親踈,是名四法破碎煩惱、無明住地。

大寶積經論,後魏北印度三藏菩提流支譯:菩薩有四種超過無明煩惱地法。何等為四?以持禁戒,攝取正法,及施光明,世世資用乃至同意,是名四法超過無明煩惱地。



2.正行勝利-6.得無礙智

Kpv MS §22 catvāra ime kāśyapa dharmā bodhisatvasya anāvaraṇajñānatāye saṃvartaṃte · katame catvāraḥ yad uta indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenāvamanyanā · paralābhesv anadhyavasānatā · ime kāśyapa catvāro dharmā bodhisatvasyānāvaraṇajñānatāye saṃvartante · 22 catuṣkakā aṣṭa jahitva + kā· bodhāya ye āvaraṇaṃ karonti ·

tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhim amṛtaṃ spṛśitvā + +

ye cāgrasatvā ima dharmanetrī dhārenti vācenti prakāśayanti ·

teṣā jino puṇyam anantu bhāṣate yeṣām apramāṇaṃ jina varṇayaṃti 4

ye kṣetrakoṭyo yatha gaṃgavālikā ratnāna pūritva na teṣu dadyāt*

yo vā ito gāthā catuṣpadī paṭhed imasya puṇyasya na eti saṃkhyā · 5 (The verses are moved from §20 in accordance with the Tibetan text)

大乘寶雲經,寶積品:善男子!有四種法,得無礙智。何謂為四?1)無希望心,常行法施。2)受持正法,與理相應。3)於他利養,不生嫉妬。4)恒自攝心,不生憍慢,是名四法得無礙智。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩有四無障礙,令得具足無障礙智。一者法施;二者攝護正法;三者不起妬心;四者不輕謗他耳。




3.正行差別-三十二法-1.略說

Kpv MS §23 na khalu punaḥ kāśyapa nāmamātreṇa bodhisatvo mahāsatva ity ucyate dharmacaryayā samacaryayā kuśalacaryayā dharmāśritābhiḥ kāśyapa samanvāgato bodhisatvo mahāsatva ity ucyate · dvātriṃśadbhi kāśyapa dharmaiḥ samanvāgato bodhisatvo ity ucyate ·

復次迦葉!名菩薩者,不但名字為菩薩也,能行善法,行平等心名為菩薩。略說成就三十二法,名為菩薩。

大寶積經論,後魏北印度三藏菩提流支譯

非但名字名為菩薩者,示現正行差別故。發意至漸次說法行等方便示現,依勝如等行故。1)菩薩法行者,示現聲聞等行中勝故。2)等行者,自身及他身與己等故,菩薩行行示現不以一切眾生故。3)善行者,於菩薩行中示現勝義,盡至善淨方便善巧,依菩提故。4)行正法行者,菩薩行中示現彼方便故。

瑜伽師地論卷79:復次,云何菩薩於正行中現在轉時,猶得如是功德勝利?謂具法行、中平等行、善行、法住行相。


3.正行差別-三十二法-2.法行

katame dvātriṃśadbhiḥ yad uta hitasukhādhyāśayatayā sarvasatveṣu · sarvajñajñānānāvatāraṇatayā kim ahaṃm argāmīti · pareṣāṃ jñānākunsanatā niradhimānatayā · dṛḍhādhyāśayatayā ·

何謂三十二法?1)常為眾生,深求安樂,2)皆令得住一切智中,3)心不憎惡他人智慧,4)破壞憍慢,5)深樂佛道。

大寶積經論,後魏北印度三藏菩提流支譯

是中菩薩行正法行,於聲聞緣覺行中示現有五種勝事故,1)常為一切眾生深益求樂,令得住一切智。善能稱量己之功德者,以深心勝故。菩薩深心勝故,自身常為一切眾生深益與樂,非諸聲聞緣覺等能以四種勝行勸令信入。2)一切智人知諸菩薩者,勸眾生令入一切智慧中,非諸聲聞緣覺等善能稱量己之功德。3)不壞他智者,菩薩善能知己之所得,亦知二乘等行,非二乘等能達菩薩功德故。4)無諂曲心者,菩薩無執著慢心,以證知法無我故修彼。第二句聲聞等,有說此是福田處勝故。5)深入堅意者,菩薩為化利益眾生故起深入堅意,非諸聲聞緣覺等捨眾生益而入涅槃故。

瑜伽師地論卷79:云何菩薩具於法行?此何行相?謂諸菩薩,凡所修行不越正法,是故名為具足法行。當知此行有五行相。一者、於不饒益樂行惡行諸有情所,欲令入善攝受哀愍故;二者、於住種性外緣闕乏諸有情所,勸令發起菩提心故;三者、於波羅蜜多殊勝中,自了知故。四者、於尊重處,發起恭敬禮拜加行故;五者、於諸外道怨敵有情,安住聖教無傾動故。


3.正行差別-三十二法-3.平等行

akṛtrimaprematayā · atyaṃtamitratā · mitrāmitreṣu samacittatayā · yāvan nirvāṇaparyaṃtatāye ·

Kpv MS §24 anṛtavākyatā smitamukhapūrvābhibhāṣaṇatānupādatteṣu bhāreṣv aviṣadānatayā sarvasatveṣv aparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛptā śrutārthatayā · ātmaskhaliteṣu doṣadarśanatayā · paraskhaliteṣv aruṣṭāpatticodanatayā · sarva-īryāpatheṣu bodhicittaparikarmatayā ·

6)愛敬無虛。7)親厚究竟。8)於怨親中,其心同等,至於涅槃。9)言常含笑,先意問訊。10)所為事業,終不中息。11)普為眾生等行大悲,心無疲倦。12)多聞無厭。13)自求己過。14)不說他短。15)以菩提心行諸威儀。

大寶積經論,後魏北印度三藏菩提流支譯

菩薩等行中示現有八種等故。1)愛敬等者,有三種差別故,心、行、時差別故。2)不虛愛敬者,示現無所悕求心故。於怨親中其心同等者,示現於作利益不作利益中等同行行故。永能作善知識乃至涅槃者,示現一切時愛敬故。3)常籌量至意念具愛敬先意問訊者,示現慰喻問訊中等同心故,有限量諸成熟心等化喜樂故。4)所許之事終不患息者,示現佐助同等事,隨所許重擔,乃至未下故。5)普為一切眾生,不斷行大悲心無疲倦者,示現悲心同等無偏心許諸重擔故。復心無疲惓者,示現不被縛等同不喜惱心而將諸重擔故。6)永求正法名聞無厭足者,示現方便善巧等同,文義善巧等故。隨化者,方便化故。7)但見自過,見他過者,以不瞋心,令彼人說,示現於諸說中等同故。若不見自過,乃以瞋心說者,是名不等同說。8)以菩提心行一切依儀者,示現發願等等同一切善故。所作皆等迴向大菩提。

瑜伽師地論卷79:云何菩薩具平等行?此何行相?謂諸菩薩,遍於一切利眾生事平等修行,是故說名具平等行。當知此行有八行相。一者、於諸有情平等親愛故;二者、於諸有情以無染污、無差別身、無差別世、無差別求親愛之心,平等慰喻故;三者、捨諸憒鬧,舒顏和悅,於已受擔,平等能運故;四者、於未受擔,平等能取故;五者、於一切苦,平等堪忍故;六者、於無量調伏方便,平等能求故;七者、展轉更互,平等正語,堪忍語故;八者、一切善根,平等迴向大菩提故。


3.正行差別-三十二法-4.善行

vipākāpratikāṃkṣiṇa tyāgaḥ sarvabhavagatyupapattyaniḥśritaṃ śīlam* sarvasatveṣv apratihatā kṣāṃtiḥ

Kpv MS §25 sarvakuśalamūlasamādānanāya vīryaṃ · ārūpyadhātu parikarṣitaṃ dhyānaṃ · upāyasaṃgṛhītā prajñā · catuḥsaṃgrahavastusaṃprayuktā upāya ·

16)所行惠施,不求其報。17)不依生處,而行持戒。18)諸眾生中行無礙忍。19)為修一切諸善根故勤行精進。20)離生無色而起禪定。21)行方便慧。22)應四攝法,

大寶積經論,後魏北印度三藏菩提流支譯

作願善根行者,1-3)示現謂六波羅蜜所行布施而不求報。如是等一一波羅蜜說有障對治,顯說無礙。布施等諸波羅蜜事,容有身口能忍一切眾生而不能不壞心忍故,經言不壞一切眾生忍故。4)為修集一切諸善根者,示現修習三乘善根故,勤行精進。5)雖生無色而起禪定行者,以有生故,色界中善劣應知。非三摩拔提中菩薩生色界中者,成熟己身佛法故,至餘世界親近諸佛故,欲界中利益眾生勝故。6)非色界處方便所攝慧行7)四攝法所攝方便者,彼方便者以四攝法所攝。

瑜伽師地論卷79:云何菩薩具於善行?此何行相?謂諸菩薩,於內成熟諸佛法故,於外成熟諸有情故,修行善行,是故說名具於善行。當知此行有七行相。一者、無所依止而惠施故;二者、無所依止而持戒故;三者、由哀愍心而修忍故;四者、非於少分修精進故;五者、為作利益諸有情處修靜慮故;六者、見不相應修妙慧故;七者、成熟方便善巧故。


3.正行差別-三十二法-5.法住行

śīlavadduḥśīlādvayatayā maitratā ·satkṛtya dharmaśravaṇaṃ · satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣv anabhiratiḥ + dṛṣṭivigataṃ · hīnayānaspṛhaṇatā · mahāyāne cānuśaṃsasaṃdarśitayā · pāpamitravivarjanatā kalyāṇamitrasevanatā · catubrahmavihāraniṣpādanatā · paṃcābhijñavikkrīḍanatā · jñānapratisaraṇatā ·

23)善惡眾生慈心無畏,24)一心聽法。25)心住遠離,26)心不樂著世間眾事,27)不貪小乘,於大乘中常見大利,28)離惡知識親近善友,29)成四梵行,遊戲五通,30)常依真智。

大寶積經論,後魏北印度三藏菩提流支譯

示現何等四法?一者法行事;二者修行事;三者性行事;四者果修行事。1)有三種相行者,於持戒破戒眾生中生慈悲心、無二之心及作分別心。此教授者,是持戒、是不持戒。所有教授者,諸功德及諸患等。彼即捨諸分別悕求教授,及親近教授故。2)至心聽法者,至心勇猛受諸教誨故。3)常樂山林者,依寂靜治諸欲貪等故。此三句示現修行事。何等三句示現性事?4)心不樂著世間眾事者,示現心相不散,以不亂故。5)不著小乘於大乘中常見大利者,過捨小乘心成就,順大乘心故。6)離惡知識成親近善友者,於寂靜勇猛無暫息,眾生親近忍,親近寂靜,勇猛無暫息,化眾生故。所說法行者,奢摩他、毘婆舍那,不亂想所攝。隨有念及隨所同侶而有此法行事。性果有二種相心淨故。及教化眾生是中心淨者,以智慧淨故。世間、出世間應知。7)成四梵行莊嚴遊戲五通者,依淨世間智慧受大功德,助集依力修果故。淨世間智慧應知。8)常依止智慧者,修世間智慧而為知足,捨彼心而淨求出世間智慧故,是名出世間智慧應知。

瑜伽師地論卷79:云何菩薩具於法住?此何行相?謂諸菩薩,非但追求以為究竟,非但讀誦以為究竟,非但宣說以為究竟,非但尋思以為究竟,而於內心勝奢摩他正修習中,發勤方便,平等修集,是故說名具於法住。當知此住有十二行相。一者、於住禁戒、不住禁戒能教授中,無分別故;二者、以此為依,恭敬領受所教授故;三者、以此為依,身遠離故;四者、以此為依,心遠離故;五者、以此為依,越聲聞乘相應作意,大乘相應作意思惟故;六者、以此為依,不捨遠離軛,與諸有情共止住故,及與所餘共止住故;七者、以此為依,領受清淨世間智大福資糧威德修果故;八者、於世間智不知喜足,尋求修治出世智故。


3.正行差別-三十二法-6.法住行

pratipattivipratipattisthitānā satvānām anutsargaḥ ekāṃśavacanatā · satyagurukatā · sarvakuśalamūlasamudānatayā atṛptatā · bodhicittapūrvaṃgamatā

Kpv MS §26 ebhiḥ kāśyapa dvāstriṃśadbhir dharmaiḥ · samanvāgato bodhisatvo mahāsatva ity ucyate tatredam ucyate · sarveṣu satveṣu hitaṃ sukhaṃ ca adhyāśayenāpy adhimucyamānāḥ

sarvajñajñānottaraṇāya kiṃ nu arghāmi nārghāmy ahaṃ jñānamānā ·

akutsanatayānadhimānatāyā dṛḍhāśayākṛtrimaprematāyā :

satveṣu cātyanta sumitratāyā yāvan na nirvāṇaparāyaṇatvaṃ 2

mitre amitre samacittatāyā smito mukhatvaṃ sunṛtā ca vāṇī ·

upātabhāre + + dāryaṇatvaṃ karuṇāparicchinna tath’ eva satve 3

Kpv MS §27 saddharmaparyeṣṭiya nāsti khedaḥ śruteṣv atṛpte skhalite ātmadoṣaṃ pa..

..raś ca ruṣṭena na codanīyaḥ īryāpathe citta sukarmatāyā 4

tyāgo vipākāpratikāṃkṣaṇaṃ ca anaiśritaṃ śīla{d}bhavaṃ gatīṣu

satveṣu kṣāṃti pratighātavarjitā samudānanāyā kuśalasya vīrya 5

ārūpyadhā + vakṛṣṭaṃ ca dhyānaṃ upāyato saṃgṛhītā ca prajñā :

catuḥsaṃgraheḥ saṃgrahītopāyo duḥśīlaśīle ’dvaya + ca maitryā 6

satkṛtya dharmaśravaṇaṃ ca kālaṃ satkṛtya vāso ca araṇyaśānte ·

lokeṣu citreṣu ratir na kāryaṃ hīneṣu yāneṣu ratir na kāryam* 7

udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā ·

kalyāṇamitrāṇi sadā ca seveś catvāra brahmāś ca vihāra bhāvayet* 8

Kpv MS §28 kkrīḍet abhijñehi ca paṃcabhiḥ sadā jñānānusārī ca bhaveta nityaṃ

na utsṛjeyā pratipattiyuktā na ca dvitīyāpi kadācid anyāḥ 9

ekāṃtavādī ca bhaveta nityaṃ satye ca se gaurava nitya bhoti ·

bhāveti dharmāṃś ca jinapraśastā pūrvaṃgamaṃ bodhayi citta kṛtvā 10

dvāstriṃśad ete sugatena proktā dharmā niṣevyā sugato raseti ·

imehi dharmehi samanvitā ye te bodhisatvā sugatena proktā 11

31)於諸眾生邪行正行,俱不捨棄。32)言常決定,貴真實法,一切所作菩提為首。如是迦葉!若人有此三十二法,名為菩薩。

大寶積經論,後魏北印度三藏菩提流支譯

教化眾生事,四句示現。1)於諸眾生住邪行正行而意不捨者,住不能忍惱等諸患故,越堪忍惱而不報故。2)言常決定者,所說之言常定。及敬前後相覆,非前說已後不喜說。3)貴真實語者,愛敬及護實語,隨說而行故。4)一切威儀所作之中唯菩提心為首者,依為得菩提故,不喜求利養名聞故。

瑜伽師地論卷79:又清淨智者,斷四種過失,管御大眾故。一者、不能堪忍觸惱過失。二者、不決定說教授過失;三者、不如其言所作過失;四者、有染愛心過失。如是四種及前八種,合有十二行相。


4.讚菩薩的功德-1.如地

Kpv MS §29 upamopanyāsanirdeśās te kāśyapa nirdekṣyāmi · yair upamopanyāsanirdeśebhiḥ bodhisatvo mahāsatvaguṇān vijñāpayet* tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā · evam eva kāśyapa prathamacittotpādiko bodhisatvo yāvad bodhimaṇḍaniṣadanā tāvat sarvasatvopajīvyo nirvikāro niṣpratikāro bhavati · tatredam ucyate ·

pṛthivī yathā sarvajanopajīvyā pratikāra nākāṃkṣati nirvikārā ·

citte tathādye sthita bodhisatvo yāvan na buddho bhavitā jinottama ·

anuttarā sarvajanopajīvyo pratikāra nākāṃkṣati nirvikāro ·

putre ca śatruṃhi ca tulyamānaso paryeṣate nitya varāgrabodhim* 2

復次迦葉!菩薩福德無量無邊,當以譬喻因緣故知。迦葉!譬如一切大地,眾生所用,無分別心,不求其報。菩薩亦爾,從初發心,至坐道場,一切眾生皆蒙利益,心無分別,不求其報。

大寶積經論,後魏北印度三藏菩提流支譯

如是分別住正行,菩薩已為顯示諸勝功德故,說諸喻應知。迦葉!譬如大地皆能容受者,初喻中,示現菩薩依眾生令增長發種種愛果種子故。然心無分別、不求其報者,作惡不能報,作好不悕報,於利益及惡中心不足故。

瑜伽師地論卷79:復次,云何菩薩能生淨信所有譬喻?謂諸菩薩,從初發心初中後時,作諸眾生引發善根所依止故,普於一切若怨、若恩,心無所著,猶如大地。


4.讚菩薩的功德-2.如水

Kpv MS §30 tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati · evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvasatvāni maitratayā spharitvā viharan sarvasatvānāṃ sarvaśukladharmān virohayati · tatredam ucyate

yathāpi ābdhātu tṛṇa gulmam auṣadhī vanaspatīn auṣadhidhānyajātām*

emeva śuddhāśayabodhisatvo maitryāya satvān spharate anaṃtāt*

spharitva dharmān vividhā kkrameṇa śuklehi dharmehi vivardhamānaḥ

anupūrva prāpnoti jināna bodhiṃ nihatya māraṃ sabalaṃ sasainyam* 2

迦葉!譬如一切水種,百穀、藥木皆得增長。菩薩亦爾,自心淨故,慈悲普覆一切眾生,皆令增長一切善法。

大寶積經論,後魏北印度三藏菩提流支譯:以第二、第三、第四喻示現發依義故,為教化眾生令增長善根因盡至事。

瑜伽師地論卷79:而諸菩薩非如大地中庸而轉,眾生依之自施功力,方得存活。然諸菩薩生長善根,淨信歡喜,能滋潤故,猶如大水。



4.讚菩薩的功德-3.如火

Kpv MS §31 tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripācayati · evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati · tatre dam ucyate 3

yathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca ·

em eva prajñā sugatātmajānān dharmān śubhā vayathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca · em eva prajñā sugatātmajānān dharmān śubhā vardhayate janasya ·

迦葉!譬如一切火種,皆能成熟百穀果實。菩薩智慧亦復如是,皆能成熟一切善法。


瑜伽師地論卷79:而諸菩薩非如大水,與諸稼穡成熟相違。然諸菩薩為欲成熟諸善根故,於可厭法深生厭患,能燒煉故,猶如大火。


4.讚菩薩的功德-4.如風

Kpv MS §32 tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapayati · evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati · tatredam ucyate ·

vāyur yath’ eva viṭhapeti kṣetrād buddhāna nānāvidha āśayāto ·

upāya evaṃ hi jinorasānān viṭhapaṃti dharmān sugatokta-m-agrān*

迦葉!譬如一切風種,皆能成立一切世界。菩薩方便亦復如是,皆能成立一切佛法。

瑜伽師地論卷79:而諸菩薩非如大火,與諸佛土集會相違。然諸菩薩能令善根已成熟者,引發、聚集、解脫、觸得,由能發起正教授故,譬如大風。


4.讚菩薩的功德-5.如魔怨

Kpv MS §33 tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhibhavituṃ paryādatuṃ vā · evam eva kāśyapa śuddhāśayo bodhisatvasarvamārair na śakyam abhibhavituṃ paryādattuṃ vā ·

T352佛說大迦葉問大寶積正法經,西天譯經三藏施護譯

佛告迦葉:譬如魔冤領四軍兵,欲界諸天不能降彼。迦葉!菩薩亦爾,得意清淨,一切眾魔不能惑亂。我今於此而說頌曰:

譬如魔冤,領四軍兵,欲界諸天,不能降彼。

菩薩亦爾,得意清淨,一切眾魔,不可惑亂。


4.讚菩薩的功德-6.如月初生

Kpv MS §34 tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca · evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate · tatredam ucyate 6

śuklapakṣe yathā candramaṇḍalaṃ paripūryate vardhati no ca hīyate ·

emeva śuddhāśayabodhisatvoḥ śuddhehi dharmehi sadā vivardhate ·

迦葉!譬如月初生時,光明形色日日增長。菩薩淨心亦復如是,一切善法日日增長。

大寶積經論,後魏北印度三藏菩提流支譯:譬如月初生時,月輪光明形色日日轉明滿足增長。第五喻,依眾生益故,示現菩薩增長自成菩提助道行。

瑜伽師地論卷79:而諸菩薩非如大風,能引發已終歸滅盡。然諸菩薩令自白法轉增盛故,猶如朗月。


4.讚菩薩的功德-7.如日初出

Kpv MS §35 tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti · evam eva kāśyapa bodhisatvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānāṃ jñānāvabhāsaṃ karoti · tatredam ucyate 7 ··

mekapramuktābhi yath’eva sūryo raśmībhi satvān{n}a karoti bhāsam*

evaṃ jinānāṃ suta jñānaraśmibhi prajñāya satvāna ’vabhāsa kurvati ·

迦葉!譬如日之初出一時放光,普為一切眾生照明。菩薩亦爾,放智慧光一時普照一切眾生。

瑜伽師地論卷79:而諸菩薩非如朗月,但於白分光明照曜,非於黑分。然諸菩薩其相平等,於黑白分一切法中,智普照故,猶如日輪。


4.讚菩薩的功德-8.如師子王

Kpv MS §36 tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata · eva prakramate sarvatrābhīto ’nutrasta evaṃ prakkramati · evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto ’nutrasta eva prakkramate · tatredam ucyate 8

yathā hi siṅho mṛgarāja kesarī yenecchakaṃ yāti asaṃtrasaṃto ·

em eva śīlaṃ śrutajñāna susthito yenecchakaṃ gacchati bodhisatvo ·

迦葉!譬如師子獸王,隨所至處不驚不畏。菩薩亦爾,清淨持戒真實智慧,隨所住處不驚不畏。

大寶積經論,後魏北印度三藏菩提流支譯:譬如師子獸王,隨所至處不驚不怖,安詳而行。第七喻,示現不恐怖世間涅槃及不著彼二。

瑜伽師地論卷79:而諸菩薩非如日輪,怖羅怙捉即便旋轉。然諸菩薩一切趣中,終不怖畏煩惱所執而旋轉故,譬如師子。


4.讚菩薩的功德-9.如象王

Kpv MS §37 tadyathāpi nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate · evam eva kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate · tatredam ucyate 9

yathāpi nā{ma} go balavān sudānto bhāraṃ vahaṃto na-d-upeti khedaṃ ·

sudāntacitto tathā bodhisatvo satvāna bhāreṇa na khedam aiti ·

迦葉!譬如善調象王,能辦大事身不疲極。菩薩亦爾,善調心故,能為眾生作大利益心無疲倦。

大寶積經論,後魏北印度三藏菩提流支譯:譬如善調象王,能持一切重擔不生疲惓。第八喻,示現荷負世間重擔而不生疲惓。

瑜伽師地論卷79:而諸菩薩非如師子,怯於大擔。然諸菩薩能擔一切大苦擔故,如善調龍。


4.讚菩薩的功德-10.如蓮華

Kpv MS §38 tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate · evam eva kāśyapa bodhisatvo loke jāto lokadharmehi na lipyate · tatredam ucyate 10

padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati kardamena vā ·

lokesmi jāto tatha bodhisatvo na lokadharmehi kadāci lipyate ·

迦葉!譬如有諸蓮花,生於水中水不能著。菩薩亦爾,生於世間而世間法所不能污。

大寶積經論,後魏北印度三藏菩提流支譯:譬如蓮華生於水中,水不能著。第九喻,示現世間煩惱不能染故。

瑜伽師地論卷79:而諸菩薩非如龍象,若遭利衰、軟非軟語、若樂若苦,則為愛恚之所塗染。然諸菩薩於諸世法,不為愛恚所塗染故,如紅蓮花。



4.讚菩薩的功德-11.如伐樹

Kpv MS §39 tadyathāpi nāma kāśyapa viṭapacchinno vṛkṣo mūle ’nupahate punar eva virohati · evam eva kāśyapa upāyakauśalyakleśacchinno bodhisatvaḥ sarvakuśalamūlasaṃyojane ’nupahate punar eva traidhātuke virohati · tatredam ucyate 11

yathāpi vṛkṣo viṭapasmi cchinno virohate mūla dṛḍhe ’nupadrute ·

evaṃ upāyo ’pahato virohate mūlasmi saṃyojana suprahīṇe ·

迦葉!譬如有人伐樹,根在還生。菩薩亦爾,方便力故雖斷結使,有善根愛還生三界。

大寶積經論,後魏北印度三藏菩提流支譯:譬如有人伐樹根在還生。第十喻,示現雖不煩惱染而不證涅槃。

瑜伽師地論卷79:而諸菩薩非如紅蓮,斷其莖已不復生長。然諸菩薩雖伏煩惱,由善根力之所任持,於生死中復生長故,猶如大樹根未損壞。


4.讚菩薩的功德-12.如諸方流水

Kpv MS §40 tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yad uta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bodhāya pariṇāmitaṃ sarvam ekarasaṃ bhavati yad ida vimuktirasaṃ · tatredam ucyate 12

nānānadīnām udakaṃ praviṣṭaṃ mahāsamudr’ ekarasaṃ yathā syāt*

kuśalāni nānāmukhasaṃcitāni parināmitāni ekarasāni bodhaye

迦葉!譬如諸方流水,入大海已皆為一味。菩薩亦爾,以種種門集諸善根,迴向阿耨多羅三藐三菩提,皆為一味。

大寶積經論,後魏北印度三藏菩提流支譯:譬如一切諸方一切諸河水皆入大海,入海已皆成一味。第十一喻,雖有善根及以煩惱,迴向發願攝取故,示菩提因。

瑜伽師地論卷79:而諸菩薩非如大樹,其根後時定當損壞。然諸菩薩所有善根,迴向涅槃大菩提故,譬如眾流趣入大海。


4.讚菩薩的功德-13.如須彌山王

Kpv MS §41 tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittakuśalamūlapratiṣṭhitā bodhisatvasya sarvajñatā tatredam ucyate 13

caturmahārājikas trāyastriṃśā yathā sumerusthita devasaṃghā ·

tatha bodhisatvā kuśale pratiṣṭhitāḥ sarvajñatā prāpya vadaṃti dharmān*

迦葉!譬如須彌山王,忉利諸天及四天王皆依止住。菩薩菩提心亦復如是,為薩婆若所依止住。

大寶積經論,後魏北印度三藏菩提流支譯:譬如須彌山王,忉利諸天及四天王等皆依止住。第十二喻,防聲聞同涅槃,彼聲聞捨自願及諸善根而取涅槃;諸菩薩者雖示涅槃而不捨自願,示現於諸善根得大自在。

瑜伽師地論卷79:而諸菩薩非如眾流,趣入大海即成海性。然諸菩薩依止涅槃及大菩提諸善根力而遊戲故,猶如諸天依蘇迷住。

4.讚菩薩的功德-14.如國王

Kpv MS §42tadyathāpi nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti · evam eva kāśyapa upāyasaṃgṛhītā bodhisatvasya prajñā sarvabuddhakāryāṇi karoti · tatredam ucyate 14

yathā hi rājāna āmātyasaṃgrahā sarvāṇi kāryāṇi karoti nityaṃ ·

tatha bodhisatvasya upāyasaṃgrraho buddhārtha prajñāya karonti nitya

迦葉!譬如有大國王,以臣力故能辦國事。菩薩智慧亦復如是,方便力故皆能成辦一切佛事。

大寶積經論,後魏北印度三藏菩提流支譯:譬如國王以臣力故能辦一切國繼等事。第十三喻,示現釋成云何入涅槃而能作眾生益。

瑜伽師地論卷79:而諸菩薩非如諸天住蘇迷盧,於自事中專行放逸,多受快樂。然諸菩薩方便般若所攝持故,成辦一切佛所作故,譬如群臣所輔大王。


4.讚菩薩的功德-15.如天晴明

Kpv MS §43 tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṃ evam eva kāśyapa alpaśrrutasya bodhisatvasyāntikā nāsti saddharmavṛṣṭer āyadvāraṃ · tatredam ucyate 15

vyabhre yathā vigatavalāhake nabhe varṣasya āyo na kadāci vidyate ·

alpaśrrutasyāntika{d} dharmadeśanā na bodhisatvasya kadāci labhyate

迦葉!譬如天晴明時,淨無雲翳必無雨相。寡聞菩薩無法雨相,亦復如是。


4.讚菩薩的功德-16.如天陰雲

Kpv MS §44 tadyathāpi nāma kāśyapa abhraghanameghasamutthitā varṣadhārā sasyāny abhivarṣati · evam eva kāśyapa mahākaruṇādharmameghasamutthitā bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati · tatredam ucyate 16 {}

yathāpi megho vipulo savidyuto sasyānuvarṣeṇa karoti tṛptim*

saddharmameghotthitavarṣadhārā tarpeti satvāṃs tatha bodhisatvaḥ

迦葉!譬如天陰雲時,必能降雨充足眾生。菩薩亦爾,從大悲雲起大法雨利益眾生。

大寶積經論,後魏北印度三藏菩提流支譯:譬如天起大雲必能降雨,皆能增長一切果實。第十四喻。

瑜伽師地論卷79:而諸菩薩非如群臣所輔大王,為自利益守護國人。然諸菩薩不顧己利攝護眾生,猶如大雲。


4.讚菩薩的功德-17.如轉輪王

Kpv MS §45 tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyaṃte evam eva kāśyapa yatra bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyaṃte · tatredam ucyate 17

utpadyate yatra hi cakkravarti tatrāsya ratnāni bhavaṃti sapta

utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavaṃti sapta ·

迦葉!譬如隨轉輪王,所出之處則有七寶。如是迦葉!菩薩出時,三十七品現於世間。

大寶積經論,後魏北印度三藏菩提流支譯:隨轉輪王所出之處,彼處則有具足七寶。第十五喻。何故不恒說及生示現待時。

瑜伽師地論卷79:而諸菩薩非如大雲,不能畢竟成辦稼穡。然諸菩薩畢竟生長菩提分法,如轉輪王出現於世。


4.讚菩薩的功德-18.如摩尼珠

Kpv MS §46 tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati · evam eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati · bahūnāṃ tatra śravakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati · tatredam ucyate 18

yathāpi yasmiṃ maṇiratna bhoti · karṣāpaṇāyo bahu tatra bhoti

saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām*

迦葉!譬如隨摩尼珠,所在之處則有無量金銀珍寶。菩薩亦爾,隨所出處則有無量百千聲聞辟支佛寶。

大寶積經論,後魏北印度三藏菩提流支譯:譬如隨摩尼珠所在之處,彼處則有無量百千萬金銀等寶。第十六喻,示現同聲聞等涅槃中有過患故,彼聲聞等則無。

瑜伽師地論卷79:而諸菩薩非如輪王,無有第二大丈夫眾。然諸菩薩解脫平等,善根所生多同出現,如末尼寶。


4.讚菩薩的功德-19.如忉利天

Kpv MS §47 tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhaṃte · evam eva kāśyapa āśayaśuddhasya bodhisatvasya sarvasatvānām antike samyakprayogo bhavati · tatredam ucyate 19

yathāpi devāna samāprayogā miśrāvane saṃsthihate sthitānā

e{va}m eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayogam*

迦迦葉!譬如忉利諸天入同等園,所用之物皆悉同等。菩薩亦爾,真淨心故,於眾生中平等教化。

大寶積經論,後魏北印度三藏菩提流支譯:譬如忉利諸天入同等園,所有用物皆悉同等。第十七喻,示現彼聲聞等無力,不堪證入勝法故;菩薩於己及他等行利益一切眾生。

瑜伽師地論卷79:而諸菩薩非如末尼寶珠,與迦理沙般拏極不相似。然諸菩薩入無漏界,所作平等、受樂等故,譬如已入雜林諸天。


4.讚菩薩的功德-20.如呪術藥力

Kpv MS §48 tadyathāpi nāma kāśyapa maṃtrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati · evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayituṃ · tatredam ucyate 20

yathā viṣaṃ maṃtraparigraheṇa janasya doṣaṃ kkriyayāsamarthaṃ

evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya ·

迦葉!譬如呪術藥力,毒不害人。菩薩結毒亦復如是,智慧力故不墮惡道。

大寶積經論,後魏北印度三藏菩提流支譯:譬如呪術藥力,持毒不能害人。

瑜伽師地論卷79:而諸菩薩非如已入雜林諸天,煩惱增長,當來顛墜。然諸菩薩伏諸煩惱,無顛墜故,所有煩惱如呪術等所伏諸毒。


4.讚菩薩的功德-21.如糞穢

Kpv MS §49 tadyathāpi nāma kāśyapayaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārībhūto bhavati · evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhūto bhavati · tatredam ucyate · 21

nagareṣu saṃkāru{r} yathā sucokṣo so ikṣukṣetreṣupakāra kurvati ·

em eva kleśo {r}-upakāra kurvati yo bodhisatvasya jināna dharme ·

迦葉!譬如諸大城中所棄糞穢,若置甘蔗、蒲桃、田中,則有利益。菩薩結使亦復如是,所有遺餘皆是利益薩婆若因緣故。

大寶積經論,後魏北印度三藏菩提流支譯:諸大城中所有糞穢,彼若致甘蔗蒲桃田中則有利益。第十八、第十九喻,說菩薩雖未斷諸煩惱,示現勝聲聞等,以不能作患及作大利益功德之事。

瑜伽師地論卷79:而諸菩薩所有煩惱,非如呪等所伏諸毒,唯不為害,更無餘德。然諸菩薩由自煩惱,能作一切眾生利益,故此煩惱如大城中諸糞穢聚。如是菩薩所有功德,麁同世間共所知事,故得為喻;而此功德由殊勝故,無有譬喻。是故當知,菩薩功德,一切譬喻所不能及。


4.讚菩薩的功德-22.如不學武藝、窑師

Kpv MS §50 tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrrahaṇaṃ evam eva kāśyapa alpaśrrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsā-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22

Kpv MS §51 tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhajaneṣūdārāgnidānaṃ evam eva kāśyapa bālaprajñeṣu bodhisatvasyodāradharmadeśanā veditavyaḥ 22

大乘寶雲經,寶積品:善男子!譬如有人不曾習學戈矛之法則無武用;菩薩亦爾,不曾習學一切諸法而不能為算擇分別、受持修行。善男子!譬如陶師,於諸坏器未燥之時不堪大火;菩薩亦爾,於諸眾生智慧微弱,不堪聽聞諸佛大法。故不為說,彼設得聞則生狂亂。

瑜伽師地論卷79:復次,云何菩薩能生淨信所有譬喻?1)謂諸菩薩,從初發心初中後時,作諸眾生引發善根所依止故,普於一切若怨、若恩,心無所著,猶如大地。2)而諸菩薩非如大地中庸而轉,眾生依之自施功力,方得存活。然諸菩薩生長善根,淨信歡喜,能滋潤故,猶如大水。3)而諸菩薩非如大水,與諸稼穡成熟相違。然諸菩薩為欲成熟諸善根故,於可厭法深生厭患,能燒煉故,猶如大火。4)而諸菩薩非如大火,與諸佛土集會相違。然諸菩薩能令善根已成熟者,引發、聚集、解脫、觸得,由能發起正教授故,譬如大風。5)而諸菩薩非如大風,能引發已終歸滅盡。然諸菩薩令自白法轉增盛故,猶如朗月。6)而諸菩薩非如朗月,但於白分光明照曜,非於黑分。然諸菩薩其相平等,於黑白分一切法中,智普照故,猶如日輪。7)而諸菩薩非如日輪,怖羅怙捉即便旋轉。然諸菩薩一切趣中,終不怖畏煩惱所執而旋轉故,譬如師子。8)而諸菩薩非如師子,怯於大擔。然諸菩薩能擔一切大苦擔故,如善調龍。9)而諸菩薩非如龍象,若遭利衰、軟非軟語、若樂若苦,則為愛恚之所塗染。然諸菩薩於諸世法,不為愛恚所塗染故,如紅蓮花。10)而諸菩薩非如紅蓮,斷其莖已不復生長。然諸菩薩雖伏煩惱,由善根力之所任持,於生死中復生長故,猶如大樹根未損壞。11)而諸菩薩非如大樹,其根後時定當損壞。然諸菩薩所有善根,迴向涅槃大菩提故,譬如眾流趣入大海。12)而諸菩薩非如眾流,趣入大海即成海性。然諸菩薩依止涅槃及大菩提諸善根力而遊戲故,猶如諸天依蘇迷住。13)而諸菩薩非如諸天住蘇迷盧,於自事中專行放逸,多受快樂。然諸菩薩方便般若所攝持故,成辦一切佛所作故,譬如群臣所輔大王。14)而諸菩薩非如群臣所輔大王,為自利益守護國人。然諸菩薩不顧己利攝護眾生,猶如大雲。15)而諸菩薩非如大雲,不能畢竟成辦稼穡。然諸菩薩畢竟生長菩提分法,如轉輪王出現於世。16)而諸菩薩非如輪王,無有第二大丈夫眾。然諸菩薩解脫平等,善根所生多同出現,如末尼寶。17)而諸菩薩非如末尼寶珠,與迦理沙般拏極不相似。然諸菩薩入無漏界,所作平等、受樂等故,譬如已入雜林諸天。18)而諸菩薩非如已入雜林諸天,煩惱增長,當來顛墜。然諸菩薩伏諸煩惱,無顛墜故,所有煩惱如呪術等所伏諸毒。19)而諸菩薩所有煩惱,非如呪等所伏諸毒,唯不為害,更無餘德。然諸菩薩由自煩惱,能作一切眾生利益,故此煩惱如大城中諸糞穢聚。如是菩薩所有功德,麁同世間共所知事,故得為喻;而此功德由殊勝故,無有譬喻。是故當知,菩薩功德,一切譬喻所不能及。

大寶積經論,後魏北印度三藏菩提流支譯:此諸喻前句顯分別說,後句漸次應知。彼復云何?答曰:1)菩薩從初發心,前中後依助成一切眾生善根,心不悕報,於一切好惡中心如大地。2)復非如無分別地,諸眾生依己自假力而能受用;菩薩不爾,然菩薩為欲生善根因故,起敬愛等,心如水。3)復非如水,於正受增長中而相違,菩薩不爾,然菩薩為欲成熟諸善根故,說厭離等法,心如火。4)復非如火,化諸佛世界相違成;菩薩不爾,然菩薩為欲教化成熟者,示現解脫現氣應化故,助正教授,心如風。5)復非如風,見相假力故而能受用;菩薩不爾,然菩薩自能增長諸白法,心如月。6)復非如月,唯能照白月不照黑月;菩薩不爾,然菩薩於諸黑白法中,等心以智慧照明一切法故,心如日。7)復非如日,畏羅睺障而轉行;菩薩不爾,然菩薩於一切道生處,不畏諸煩惱而行,心如師子。8)復非如師子,將諸重擔而生退還;菩薩不爾,然菩薩能忍一切重擔諸苦等,心如調伏龍王。9)復非如龍王,得利或失利,柔軟語、苦樂、防護、益失中有染心;菩薩不爾,然菩薩於一切世間法中,增益之中心不生染,心如蓮華。10)復非如蓮華,斷莖已不復能生;菩薩不爾,然菩薩雖復滅諸煩惱,以善根力故即能世間生心,如不伐樹根。11)復不如樹根,伐之唯有正根;菩薩不爾,然菩薩諸善根迴向發願,大菩提及涅槃故,心如入海水。12)復非如入海水,唯名順如海水;菩薩不爾,然菩薩依修集大成就大菩提、涅槃等諸善根故,而能遊戲,心如須彌山王所住諸天。13)復非如須彌山王所住者,唯樂著自樂心多放逸;菩薩不爾,然菩薩以不共方便智慧力故,能辦一切諸佛所作之事,心如國王,以臣力故能辦國繼等事。14)復非如國王以臣力故唯為自利故,防護己之國;菩薩不爾,然菩薩捨己之樂,將護潤益眾生,心如天起大雲。15)復非如天起大雲,不能常與以時善熟;菩薩不爾。然菩薩永能增長生諸菩提分等法,心如轉輪王所出之處。16)復非如轉輪王所出之處,唯一無二大人共生;菩薩不爾,然菩薩解脫心等共同一時生故,心如摩尼珠。17)復非如摩尼珠,永不離庫藏迦離沙波那等;菩薩不爾,然菩薩已入無漏戒中,同有所作,同受諸樂,心如忉利諸天入同等園。18)復非如忉利諸天入同等林,己唯能增長諸煩惱業,捨身墮惡道中;菩薩不爾,然菩薩滅諸煩惱,不能令墮惡處故,如伏滅煩惱毒故。19)復非如持毒己,不能害物及無利益;菩薩不爾,然菩薩以自己煩惱,能利益一切眾生。心如諸大城中所有糞穢煩惱,菩薩亦爾。如世間讚歎等事功德,過勝彼功德故,名無比功德。以是義故,諸菩薩者名為無比功德。



5.習中道正觀-1.我空觀

Kpv MS §52 tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena yoniśo dharmaprayuktena bhavitavyaṃ · tatra kāśyapa katamo yoniśa dharmaprayogaḥ yad uta sarvadharmāṇāṃ bhūtapratyavekṣā · katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā · yatra kāśyapa nātmapratyavekṣā na satva na jīva na poṣa na pudgala na manuja na mānavapratyavekṣā · iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

如是迦葉!菩薩欲學是寶積經者,應修習正觀諸法。云何為正觀?所謂真實思惟諸法。真實正觀者,不觀我、人、眾生、壽命,是名中道真實正觀。

大寶積經論,後魏北印度三藏菩提流支譯:應知正行差別中,已說諸勝功德,未說正行體性相。是故彼體性相,以中道義示現,捨二邊是中道義應知。何者二邊?一者外道邊所有我見,彼則於陰界入中橫而執,是則常見。是後時總而說言常是一邊、我是一邊。二者聲聞緣覺邊,若於諸陰等中執無常及執無我,是則後時總而說言無常是二邊、無我是二邊1)所有此二邊中間,是名無分別智2)彼無分別義故名無色3)不可演說義故名不可見4)非識事住故名不住5)離可取、所取義故,故名無相6)離能取,唯記識等義故名無記7)不住世間及涅槃義故名無著。應知於中是諸外道橫執有我故說對治,若不觀我、人、眾生、壽命、養育丈夫、富伽羅及不觀摩那婆等,所說應知。(cf.云何釋眾生空?以一相故。言若不自觀者,示現不自覺知,是中有此不分別。有三種不分別事,於眾生事中明陰事及彼種種事,轉明諸界中彼受用事中諸入等,內及外并二中間,如凡夫橫執不見我。)

瑜伽師地論卷80:復次,云何菩薩於正行中安立所學?謂諸菩薩具足法住,於依世俗諦道理所說不了義非所依聲聞乘相應經典,已作依持、已作善巧,而復超度於大乘相應、甚深空性相應,依世俗、勝義諦道理所說了義可依經典勤修學時,名為如理正勤修學。如是如理勤修學時,名正修行中道勝行。所以者何?由此正法貫穿十三中道行故:一者、貫穿補特伽羅空性;二者、貫穿補特伽羅無我性;三者、貫穿法空性;四者、貫穿法無我性;五者、貫穿增益邊;六者、貫穿損減邊;七者、貫穿法現觀;八者、貫穿法現觀迴向大菩提性;九者、貫穿如是行者煩惱眾苦不纏繞心性;十者、貫穿二無我勝解差別;十一者、貫穿前無我性是後因性;十二者、貫穿到邊際空性;十三者、貫穿即彼威德。云何貫穿補特伽羅空性?謂由一種相,不可得所顯故。此中不可得者,謂於三種事。一者、有情事;二者、彼差別事;三者、彼受用事,若內、若外、若二中間,愚夫遍計所執實我都不可得。


5.習中道正觀-2.法空觀-1.蘊處界-1.非常非無常

Kpv MS §53 punar aparaṃ kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā · yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā · nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā

Kpv MS §54 yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā · yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

Kpv MS §55 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti · pratyavekṣā iyam ucyate kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

Kpv MS §56 nityam iti kāśyapa ayam eko ’ntaḥ anityam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yad etayor dvayo nityānityayor maddhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

1.復次迦葉!真實觀者,觀色非常亦非無常,觀受、想、行、識非常,亦非無常,是名中道真實正觀。

2.復次迦葉!真實觀者,觀地種非常亦非無常,觀水、火、風種非常亦非無常,是名中道真實正觀。

3.所以者何?以常是一邊、無常是一邊,常無常是中,無色、無形、無明、無知,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:聲聞緣覺於諸陰中橫執無常及以無我,對治彼故,說若觀色非常亦非無常,觀受識非常亦非無常,乃至我是一邊、無我是二邊。所有此二中間,彼一切無色、無行、無命、無智、無覺、無著。迦葉!是名中道諸法真實正觀。說執無常、執無我為因者,無破陰無常,執時亦陰無我執事應知。示現分別所取之事無量故,分別說能取之事亦復無量。(cf.1.云何釋成人無我?示現以一相覺故。是中有此覺事故說不常觀,知還彼三種事中凡夫計執所生常,不見凡夫所計自異相見故陰等無常事2.云何釋法空?示現亦以一相不覺故說非無常觀故,知是中有此不覺事,還彼事中無常趣故,內外及二中間是凡夫計執假說相,體性不可覺知。得無常者若計執已,於不可說事中橫安。)

瑜伽師地論卷801.云何貫穿補特伽羅無我性?謂由唯一相,可得所顯故。此中可得者,謂即於彼三事,愚夫所遍計緣生諸法中,常住實性不可得故,愚夫所計我異相性道理可得。2.云何貫穿法空性?謂唯由一相,不可得所顯故。此中不可得者,即於彼事所取無常性,若內、若外、若二中間,愚夫遍計所執言說自性都不可得。


5.習中道正觀-2.法空觀-1.蘊處界-2.非我非無我

Kpv MS §57 ātmeti kāśyapa ayam eko ’ntaḥ nairātmyam ity ayaṃ dvitīyo ’ntaḥ yad ātmanerātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

我是一邊、無我是一邊,我無我是中無色、無形、無明、無知,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:(cf.云何釋說法無我?示現以一相覺故。是中有此覺覺事故,還彼事中所覺見聖智境界,唯彼自內證知,餘人不能說。彼有六種相,如凡夫所計執假見說性不相似。何者六種?非色者,自測指斥不可得說是此。此是不可見者,是以彼不可得示他不住者,過色根境界故,彼處色等根不能住故。無相者,離念性相故。無記者,離意識境界故。無著者,無煩惱事故。)

瑜伽師地論卷80:云何貫穿法無我性?謂唯由一相,可得所顯故。此中可得者,謂即於彼事道理可得,聖智所行。又即於彼自內所證,不可以言為他宣說。彼由六相,於諸凡愚遍計所執言說自性、異相可得。何等六相?一者、不可自尋思,二者、不可說示他,三者、超過色根所行,四者、超過一切相,五者、超過識所行,六者、超過煩惱所行。


5.習中道正觀-2.法空觀-1.蘊處界-3.觀心非實非非實

Kpv MS §58 bhūtacittam iti kāśyapa ayam eko ’ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā

復次迦葉!若心有實是為一邊,若心非實是為一邊,若無心識,亦無心數法,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:迦葉!若心有實是名一邊,若心無實是名二邊。是中真實心者,若本所說順執分別無常、無我真實者,若分別常我等,若無心數者,業行所依故。無心數者,唯造業行故。無意者,若非思量所說故。無識者,是報。(cf.云何釋成橫計執有邊?示現有二種勝相正說故,及示現彼體性相正說故。1.是中何者勝正說性相?彼上上有八種應知。1)還彼事中常正執、2)無常正執。3)及依常正執故,有我取正執。4)及依無常執,有無我執。5)及依無我取執故,有取實心大執。6)依有我執故,說不取實心執。彼所依者亦求,彼復求者,依執故及依執共順)

瑜伽師地論卷80:云何貫穿增益邊?謂由二種相。一者、差別增益所顯故;二者、自性增益所顯故。1.何等名為差別增益?謂由後後展轉八相。一者、即於彼事執常增益。二者、執無常增益。三者、執常增益為所依止,執我增益。四者、執無常增益為所依止,執無我增益。五者、執無我增益為所依止,執真實心增益。六者、執我增益為所依止,執不真實心增益。此復二種。一者、決定,二者、尋求。尋求者,謂遍計所依及遍計相應,於所對治雜染法中,由五過失,謂顛倒過失、戲論過失、發起惡行過失、麁重過失、無常性過失。及於彼能對治清淨法中。


5.習中道正觀-2.法空觀-1.蘊處界-4.例觀諸門

Kpv MS §59 evaṃ sarvadharmāṇāṃ kuśālākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavādyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko ’ntaḥ vyavadānam ity ayaṃ kāśyapa dvitīyo ’ntaḥ yo syāntadvayasyānugamo ’nudāhāro pravyāhāra iyam ucyate · kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

如是1)善法不善法、2)世法出世法、3)有罪法無罪法、4)有漏法無漏法、5)有為法無為法,6)乃至有垢法無垢法,亦復如是離於二邊,而不可受,亦不可說,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:1)善不善法者,順愚癡非愚癡故,彼即是不愛果對治彼故。2)有罪無罪者,無諸惡世間,出世間故。3)有漏無漏無漏者,有漏心不能取故。有漏者,彼復黑朋所說染等法故。4)白朋等法者,諸淨等法故。是中若心有實、若心無實者,此是二,乃彼所順諸法中有善不善乃至有垢無垢。所有此二邊不可得、不可說、不可辦,是名諸法中道真實正觀。是中不可得者,以彼見故。不可說者,唯說彼故。體不可說,他來問者,不能為正說。復有餘傍義:善不善者是本,餘上上句是正釋應知。(cf.7)依取不實心。所執取不善等執著,乃至取染執相,有五種障患。於染法中有顛倒患、謗患、發起患、麁惡患、無常患8)依執取實心彼對治,於淨法中善等所安乃至淨得所安,此是成八種諸勝安。是諸八種勝安,菩薩不覺念順,不執著故。不說順,不勸他故。不悟順,不動他故。2.是中真實執安者,上明依此八種勝安事中,凡夫繫念假用性執安。言有如是安。)

瑜伽師地論卷80:七者、執真實心增益為所依止,執善等增益,乃至執清淨增益。八者、執不真實心增益為所依止,執不善等增益,乃至執雜染增益。是名八種差別增益。此中菩薩,於彼增益都不執著,不勸他執,亦不讚美。2.何等名為自性增益?謂差別增益為所依止,由諸愚夫遍計所執所有言說自性增益,即於彼事增益為有。


5.習中道正觀-2.法空觀-1.蘊處界-5.觀非有非無

Kpv MS §60 astīti kāśyapa ayam eko ’ntaḥ nāstīty ayaṃ dvitīyo ’ntaḥ yad etayor dvayor antayor maddhyam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā{t*}

復次迦葉!有是一邊、無是一邊,有無中間無色、無形、無明、無知,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:外道聲聞等對治說中道義已,對治說菩薩邊。對治說是中有諸外道等常我執倒,從何而起?說言如盲者倒地。諸聲聞緣覺等修行見人無我,已唯覺知行故,生諸行無常無我。及本見法無我,依諸行從無常無我而生。菩薩見修行法無我,已本習法無我。後生橫執有邊依,為三種橫執有邊故,示現對治等自相橫執,於有無事中說。迦葉!有是一邊、無是二邊,乃至無命無知無覺無著是名中道諸法真實正觀(cf.云何釋謗邊?亦以一相故,示現有謗事故。是中有謗事者,如彼信邪法無我一切時執故,言無一切法相。以是義故,略說此橫執謗邊離六種相,顯說中道義。)

瑜伽師地論卷80:云何貫穿損減?謂由一相,損減實事所顯故。此中損減實事者,謂即於彼邪法無我性起於勝解,執著一切種、一切法相都無所有。


5.習中道正觀-2.法空觀-2.緣起觀-1.敘緣起

Kpv MS §61 yad api kāśyapa yuṣmākaṃ mayākhyāta · yad uta avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmarūpan nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayobhavaḥ bhavapratyayā jātiḥ jātipratyayā jjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati ·

Kpv MS §62 avidyānirodhā saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani (one folio missing) cyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā ·

1.復次迦葉!我所說法十二因緣,無明緣行、行緣識、識緣名色、名色緣六入、六入緣觸、觸緣受、受緣愛、愛緣取、取緣有、有緣生、生緣老死憂悲苦惱。如是因緣,但為集成是大苦聚。

2.若無明滅則行滅、行滅故識滅、識滅故名色滅、名色滅故六入滅、六入滅故觸滅、觸滅故受滅、受滅故愛滅、愛滅故取滅、取滅故有滅、有滅故生滅、生滅故如是老死憂悲眾惱大苦皆滅。

大寶積經論,後魏北印度三藏菩提流支譯:如說應知依有障對治故,所執無明為明說。經言:迦葉!我為汝等所說十二因緣,所謂無明緣行,乃至無明滅已憂悲苦惱妄想等滅


5.習中道正觀-2.法空觀-2.緣起觀-2.顯中道

明與無明無二無別,如是知者,是名中道諸法實觀。如是行及非行、識及所識、名色可見及不可見、諸六入處及六神通、觸及所觸、受與受滅、愛與愛滅、取與取滅、有與有滅、生與生滅、老死與老死滅,是皆無二無別,如是知者,是名中道諸法實觀。

大寶積經論,後魏北印度三藏菩提流支譯:執有為、無為及滅餘道故,行及滅行如是等諸句,此諸執等對治,是名不二。妄想分別執性離,是平等性故。說不二相故,非明令能生、非無明能滅、非行等能滅除、非滅令可得者,雖有分別性相成就。如是此所有智,彼能防謗邊。非明非無明如是等。(cf.云何釋成諸法證事?如經迦葉!明與無明無異無別,如是知者是名中道真實正觀。乃至老死滅,是無二無別等。有三種相,釋說證法事,還彼本說三種事中。及第四因緣事中有障有對治。住有為無為,示現性相不可得故,示現勝事不可得故,及習彼已證得如實智。1)是中性相不可得者,如凡夫計執,明與無明性相不可得。2)是中勝事不可得者,所有彼凡夫橫計執性相滅生聚集不見二相故。3)是中證得智者,所說彼智及依所依念相行不念故,及行不障故,以內智知證法無我故。)

瑜伽師地論卷80:云何貫穿法現觀?謂由三種相。一者、即於彼事及第四生事,所治、能治、有為、無為安立中,自性不可得所顯故;二者、彼差別不可得所顯故;三者、即彼串習故,如實通達智所顯故。1)此中自性不可得者,謂諸愚夫遍計所執自性。2)此中差別不可得者,謂即彼自性滅、生、集、成二分不可得。3)此中智通達者,謂即彼自性相不作意、不思擇加行自內所證智通達。


5.習中道正觀-3.抉擇深義-1.顯了空義-1.法空

Kpv MS §63 punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunyatāyā dharmā śūnyā karoti dharmā eva śūnyā · yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nāpraṇihitena dharmā · praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmān abhisaṃskaroti dharmā ca vānabhisaṃskṛtāḥ evaṃ nānutpādena dharmānn ānutpādā karauti dharmā caivānutpannāḥ evaṃ najātā dharmān ajātī karoti dharmā caivājātāḥ eva yan na agrrāhyā dharmānn agrrāhyā karoti dharmā caivāgrāhyā ·evam na anāsravā dharmān anāsravā karoti dharmā caivānāsravā · evaṃ yo na svabhāvena dharmān asvabhāvī karoti dharmā caivāsvabhāvā · evaṃ yan na svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā :

復次迦葉!真實觀者,1)不以空故令諸法空,但法性自空。2)不以無相故令法無相,但法自無相。3)不以無願令法無願,但法自無願。4)不以無起、無生、無我、無取、無性故,令法無起、無取、無性,但法自無起、無取、無性。如是觀者是名實觀。

大寶積經論,後魏北印度三藏菩提流支譯:1.若不以空故令諸法空但法性自空不以無相故令諸法無相但法自無相,乃至但法自無起無取無性如是等,示現何義?已得明空等相因緣生法,妄想分別性,或成就性,不能令空。何以故?是諸法體爾。若妄想分別性、或復成就性故,諸法亦空,如是乃至無性。此說有明及有彼障,示現離妄想、成就性,已防遮護謗邊。是中有七種障對治故,說明為空乃至無性七種障。1)一者見對治彼故說2)貪瞋癡相因,對治彼故說無相3)復於有中取願,對治彼故說無願4)復造有諸業行,對治彼故說無作5)因彼有果故有生,對治彼故說無生6)生已必起苦樂,對治彼故說無起7)見空故生我慢,對治彼故說諸法亦無性耳。(cf.云何釋菩薩證法迴發願向大菩提故?亦是一相故。若不以空故令諸法空,如是等七句說菩薩為利益眾生故,以空故不令諸法空,不捨煩惱,是義如是。不以無願故令諸法無願,不以無相故令諸法無相。不現起復業生流及念生流,一切諸行無性,以涅槃滅世間流。云何如是行已釋成未離煩惱苦心事?亦以一相義故。言如諸法有性無性,如是等七句說,未滅諸怨障等法,如實觀證。是中如實證者,還彼障等諸法,以體性行法無我見不染及苦)

瑜伽師地論卷80:云何貫穿法現觀迴向大菩提性?謂由一種相,思擇所得能治、所治不斷故。此中能治、所治者,謂空是煩惱對治,無願是有願對治,無相是諸相對治。如是一切名無造作。此復是後有業對治,亦是生身流轉、剎那生流轉對治,名滅煩惱行無自性。此復以生死流轉為所對治。若諸菩薩由此對治,故起思擇,不斷所治,此由悲愍諸眾生故,希求大菩提。云何貫穿如是行者煩惱眾苦不纏繞心?謂由一種相,雖不永斷所對治法,而能如實通達故。此中如實通達者,謂即於彼法,由法無我加行,觀彼自性無染無苦。


5.習中道正觀-3.抉擇深義-1.顯了空義-2.人空

Kpv MS §64 na khalu punaḥ kāśyapa pudgalabhāvavināśāya śunyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā · atyantaśunyatā · purvāntaśunyatā · aparāntaśunyatā pratyutpannaśunyatā · śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa{ḥ} śunyatāupalaṃbhena śunyatā pratisaraṃti ·

復次迦葉!1)非無人故,名曰為空,但空自空。2)前際空、後際空、中際亦空。3)當依於空,莫依於人。4)若以得空,便依於空,是於佛法,則為退墮。

大寶積經論,後魏北印度三藏菩提流支譯:是中作無我觀,遮人執取相。餘者乃至不二等相者,諸法執取相故。1)迦葉非無人故,名曰為空但空自空者,遮人及法橫執取相,非滅眾生執取相。非滅眾生執取相故而修空,然空自空,示現滅法中執相故。以妄執分別性故空是空,何況一切法妄者,分別中所執取者故。如是以空則非事,依妄執分別性中無故。復非無事,以成就性中有故。2)空者,一切諸法亦爾者,諸法中執取故,示現法無我。然彼者,成就示現故。日月,3)經言前際空、中際空、後際亦空,示現一切時。凡夫、有學、無學體中,示現有故。4)汝等當依於空者,依了義故,於空示現防方便。莫依其人者,依了義故。遮依彼已,名住依了義事。5)所有人分別及隨事因,彼二富伽羅故言若以得空便依空,此示現何義?非妄分別,空性覺故,應依空義。如是依已,本以執人我見故、懷有取執故,我法亦失,令轉失疾。(cf.云何勝?釋四種相故:示現見勝相故、示現還彼遠相離勝故、示現失禪亂勝故、示現心亂勝故。是中見勝者,經言迦葉!非無人故,名曰為空,乃至中際亦空故,非但不見人故說空。是義何以故?住眾生空者,不見法空,惟法自體空。未來於涅槃中作斷慢,心善觀所取乃至行能取無我智,離假名性空所攝。不善觀三時過去、未來、現在,故名不正觀真如智爾焰。空假名妄取法慢故,言依空不依法無我真實空,彼以不滅本所取眾生空及有取生法故,名相退失。於此法中,菩薩不如是。以是義故,顯勝說菩薩行示法無我故。佛語迦葉:汝等當依於空,乃至於佛法中則為退失)

瑜伽師地論卷80:云何貫穿差別?謂由四種相。一者、見差別所顯故;二者、即此極遠損減差別所顯故;三者、於斷迷失差別所顯故;四者、於心迷失差別所顯故。此中見差別者,謂住補特伽羅無我及涅槃,於當來身起斷滅增上慢。又於所取觀察故,於能取言說自性畢竟遠離、空性所攝不觀察故,名不善觀察所知境界。由執著諸法故,求煩惱斷。而諸菩薩則不如是。


5.習中道正觀-3.抉擇深義-2.遣除情計-1.取圓成實相

tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭim ālīnā · tat kasmād dheto pudgaladṛṣṭigatānāṃ kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṃti :

Kpv MS §65 tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭhagata na nirgacchet* tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet* yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sakoṣṭhagataṃ na niḥsaret* bhagavān āha · evam eva kāśyapa sarvadṛṣṭigatānāṃ śunyatāniḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadāmi · tatredam ucyate ·
yathā hi vaidyo puruṣasya dadyād {d}virecanaṃ rogavinigrahāya
uccālya doṣāś ca na niḥsareta tato nidānaṃ ca na copaśānti ·
em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi ·
sā śunyatādṛṣṭiḥ kṛtāhi yasya eṣo ’cikitsya iti kho jinoktaḥ ye ’pi śunyaṃ ·

1.如是迦葉!寧起我見積若須彌,非以空見起增上慢。所以者何?一切諸見以空得脫,若起空見則不可除。

2.迦葉!譬如醫師授藥令病擾動,是藥在內而不出者。於意云何?如是病人寧得差不?不也。世尊!是藥不出,其病轉增。

3.如是迦葉!一切諸見唯空能滅,若起空見則不可除。

大寶積經論,後魏北印度三藏菩提流支譯:1)以作彼及知疾失事釋成故言迦葉!寧起我見積如須彌不以空見,乃至一切諸見唯空能滅。以分別覺空故,識知空我慢真實義,令不能得,為得而起謗是則轉難,除人見故。2)汝藥動病在內而不出者,是名有病。3)經言迦葉!若起空見者,我說彼人則不可治。或以妄執分別性,一切諸物一切非事,但橫執是義。(cf. 是中有此遠離勝,住眾生無我故,自我見是以於凡夫最下中轉。復最下有二種相故:一、不免苦;二、行苦,此是二相故迦葉!寧起眾生見積如須彌,不以空見起增上慢。所以者何?迦葉!一切諸見以空得脫。若起空見者,彼則不可治,此文顯示彼義。1)寧起我見積如須彌者,以我見是可對治、可令得滅。不以空見起增上慢,以不見法無我故起增上慢應知。我以空故見諸行空,妄相執性空亦是空,彼不可得體空,橫執分別性空,橫安顛倒處故。以橫安執見故,成於空見。2)若起空見者,彼不得與對治,故不可持應知。以不可持故,不免生等諸苦,一切時不離煩惱熱故。不能樂行,喻如不可治病人。滅二種執取故,為前者說有二種相。3)譬如病人良醫授藥乃至若起空見者,我說彼人則不可治。此喻示現,譬如病人不正將息令動諸患,順動病因,順不動病因,前後故受二種苦受。如是人無我見不滅同我見,及生空法無我執不離,自順煩惱病故。前後取二種滅,故名為滅,菩薩不如是。)

瑜伽師地論卷80:此中極遠損減差別者,謂住補特伽羅無我,於我見異生下中更下。由二因緣,謂苦不解脫故、安住苦故,前後二種執著失壞故。而諸菩薩則不如是。


5.習中道正觀-3.抉擇深義-2.遣除情計-2.怖依他性空

1.譬如有人怖畏虛空,悲嘷椎胸作如是言:我捨虛空。於意云何?是虛空者可捨離不?不也。世尊!

2.如是迦葉!若畏空法,我說是人狂亂失心。所以者何?常行空中而畏於空。

大寶積經論,後魏北印度三藏菩提流支譯:虛空喻者,防護轉變不正執取。若有空見,彼以空故。色等法中求非事故,於事中作非事分別,是名彼者轉變中橫執取。是諸色等法性自無喻,若起求除空諸眾生者喻行。空法體中幻畏彼體,已事妄分別故。(cf.是中滅善勝者,如經譬如有人怖畏虛空如是等。如人空中自念分別橫執計作物怖畏,彼已作如是言:除此空除此空如是等。如是住人無我中,不住法無我,我慢故生怖畏。於虛空處不可說事中,橫執虛、橫安執已,安執故色等故色等想,求彼斷事,菩薩不爾)

瑜伽師地論卷80:此中於斷迷失差別者,謂住補特伽羅無我,執法無我無自性故,便生驚怖,謂無言說自性追求斷滅。而諸菩薩則不如是。


5.習中道正觀-3.抉擇深義-2.遣除情計-3.著遍計執有

譬如畫師自手畫作夜叉鬼像,見已怖畏,迷悶、躄地。一切凡夫亦復如是,自造色、聲、香、味、觸故,往來生死,受諸苦惱,而不自覺。

大寶積經論,後魏北印度三藏菩提流支譯:若色等諸法無者,徒修諸行,護此患故說畫師喻。喻若實無鬼,畫師自分別思量已,迷沒躄地。如是亦無色等事,諸凡夫橫自分別行念故,世間轉輪,而行可除彼無智故,修行而不虛。先者已釋妄分別行,今說發行中不虛事。若此但是迷心者,云何彼心能識知?是彼心遮防護難,故言先防妄分別發取。(cf.是中有此心亂勝事,故言迦葉!譬如畫師,自畫作恐怖夜叉鬼像如是等。如是失行亂者,住人無我故,自分別念實有境界。彼以想等倒故,令成顛倒。菩薩不爾。)

瑜伽師地論卷80:此中於心迷失差別者,謂如是於斷迷失住補特伽羅無我,於自遍計所起境界中,為想顛倒等之所顛倒。而諸菩薩則不如是。


5.習中道正觀-3.抉擇深義-3.善巧智斷-1.-觀俱境空

譬如幻師作幻人已還自殘食。行道比丘亦復如是,有所觀法皆空、皆寂,無有堅固,是觀亦空。

大寶積經論,後魏北印度三藏菩提流支譯:今須遮說發行事故,說幻師喻。是中如幻師處者,如繫心念智。如幻師幻作者,觀無事智。如食者,唯觀無念想智,觀如空等故、本從聖慧根如實觀見故無。(cf.11.云何釋說因?以二種喻:一者幻師喻;二者二木相磨喻。初喻示現觀能取者,人無我智唯取諸行,彼以法無我智觀,是法無我智名為能取及觀。然彼人無我智與法無我智為因,以有彼故有此喻。若幻師與幻人為因,喻若幻人食,彼師如是行者,以法無我智、眾生無我智,離假名性故離彼分別故可捨相故無有堅固空無物故不牢。觀者如食。)

瑜伽師地論卷80:云何貫穿因性?謂由二種相。一者、觀察能取所顯故;二者、彼如實通達所顯故。此中觀察能取者,謂即觀察此無我智,遠離言說自性故,遠離彼分別故,應捨相故,有剎那故。


5.習中道正觀-3.抉擇深義-3.善巧智斷-1.-2.智起觀息

迦葉!譬如兩木相磨,便有火生,還燒是木。如是迦葉!真實觀故,生聖智慧,聖智生已,還燒實觀。

大寶積經論,後魏北印度三藏菩提流支譯:彼云何不如實觀而得出世間智?遮難故,說二木相磨,處寂靜思惟緣故。火處生聖慧根,生已捨彼寂靜觀,示現應知。(cf.第二喻示現。譬如二實證得,是中如實證得所有觀,彼能取、所取,寂靜思惟、念因不捨離,永得彼內知決定智生。是中觀所取者,謂眾生無我智,觀能取者行法無我智,彼二如上下二木順故。寂靜思惟以寂靜因故,內所證知生決定知,名為真實證。此之二木喻,顯示有因可得,喻如因磨二木故生火,生已還燒彼二木。如是人無我、法無我智行因,生是法無我智,以緣內智決定生智。彼行智所有妄念計執性,彼如實觀而能燒。)

瑜伽師地論卷80:此中彼如實通達者,謂觀察所取、能取二種,如理作意、思惟為因,各別內證決定智生。


5.習中道正觀-3.抉擇深義-3.善巧智斷-2.-1.破無智

Kpv MS §70 tadyathāpi nāma kāśyapa tailapradīpasyaivaṃ bhavaty aham andhakāraṃ vidhamāmīti · atha ca punas tailapradyote kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati · yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhayam etac chunyatā · agrrāhyā śūnyā niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ cājñānaṃ {cājñānaṃ} ca ubhayam etac chunyatā-d-agrrāhyā śūnyā niśceṣṭyā 7 ·

1.譬如然燈,一切黑闇皆自無有,無所從來,去無所至。非東方來,去亦不至。南西北方四維上下,不從彼來,去亦不至。

2.而此燈明無有是念:我能滅闇。但因燈明,法自無闇,明闇俱空,無作、無取。

3.如是迦葉!實智慧生,無智便滅,智與無智二相俱空,無作、無取。

大寶積經論,後魏北印度三藏菩提流支譯:為已生智與無智對治、為當未生遮?故說燈明喻。智無分別相,示現智慧生時,即對治無智。(cf.云何說遍至空?亦以一相義故,還彼法無我智中如實見故。言譬如然燈時一切黑闇皆悉自滅,此喻解釋說是中如實見故,無智等離假名性故。空者,如是不執故。不可取寂滅者,不覺故。)

瑜伽師地論卷80:云何貫穿到邊際空性?謂由一種相,即彼法無我智如實顯現故。此中如實顯現者,謂顯現業、煩惱相似相故,不可言說法故,離言說自性故,如是不執著故,有剎那故。


5.習中道正觀-3.抉擇深義-3.善巧智斷-2.-2.滅結業

Kpv MS §71 tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣasahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase kāśyapa maivāṃ tasya tamondhakārasya bhūd varṣasahasraṃ saṃcito ’haṃ nāham ito vigamiṣyāmīti · āha no hīdaṃ bhagavaṃ na hi tasya tamondhakārasya śaktir asti yas tailapradyota kṛte na vigaṃtum avaśyaṃ tena vigatavyaṃ bhagavān āha evam eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito ’pi karmakleśa ekena yoniśomanasīkāraprajñāpratyavekṣaṇena vigacchati · tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ · tamondhakāra iti kāśyapa-{t}-karmakleśasyādhivacanam* tatredam ucyate 8

yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit*

1.迦葉!譬如千歲冥室未曾見明。若然燈時,於意云何?闇寧有念:我久住此不欲去耶?不也。世尊!若然燈時是闇無力,而不欲去,必當磨滅。

2.如是迦葉!百千萬劫久習結業,以一實觀即皆消滅。其燈明者,聖智慧是。其黑闇者,諸結業是。

大寶積經論,後魏北印度三藏菩提流支譯:云何無始煩惱染有始對治能滅?遮防難故,說著內燈明喻。此喻喻中道義,略而釋說。(cf.云何如是釋彼空?一者業滅、煩惱滅,是現對治故。言迦葉!譬如宅內,若室若房若屋中過千歲以來乃至其黑闇者,諸結業是此喻說。是中顯示滅至失者,尋即所生智慧光明能滅無始以來諸業煩惱。)

瑜伽師地論卷80:云何貫穿即彼空性威德?謂由一種相,業、煩惱斷對治所顯故。此中斷者,謂彼剎那光明想生,能斷無始時來所集一切諸業、煩惱。

瑜伽師地論卷80:復次,云何菩薩於正行中安立所學?謂諸菩薩具足法住,於依世俗諦道理所說不了義非所依聲聞乘相應經典,已作依持、已作善巧,而復超度於大乘相應、甚深空性相應,依世俗、勝義諦道理所說了義可依經典勤修學時,名為如理正勤修學。如是如理勤修學時,名正修行中道勝行。所以者何?由此正法貫穿十三中道行故:一者、貫穿補特伽羅空性;二者、貫穿補特伽羅無我性;三者、貫穿法空性;四者、貫穿法無我性;五者、貫穿增益邊;六者、貫穿損減邊;七者、貫穿法現觀;八者、貫穿法現觀迴向大菩提性;九者、貫穿如是行者煩惱眾苦不纏繞心性;十者、貫穿二無我勝解差別;十一者、貫穿前無我性是後因性;十二者、貫穿到邊際空性;十三者、貫穿即彼威德。

1.云何貫穿補特伽羅空性?謂由一種相,不可得所顯故。此中不可得者,謂於三種事。一者、有情事;二者、彼差別事;三者、彼受用事,若內、若外、若二中間,愚夫遍計所執實我都不可得。

2.云何貫穿補特伽羅無我性?謂由唯一相,可得所顯故。此中可得者,謂即於彼三事,愚夫所遍計緣生諸法中,常住實性不可得故,愚夫所計我異相性道理可得。

3.云何貫穿法空性?謂唯由一相,不可得所顯故。此中不可得者,即於彼事所取無常性,若內、若外、若二中間,愚夫遍計所執言說自性都不可得。

4.云何貫穿法無我性?謂唯由一相,可得所顯故。此中可得者,謂即於彼事道理可得,聖智所行。又即於彼自內所證,不可以言為他宣說。彼由六相,於諸凡愚遍計所執言說自性、異相可得。何等六相?一者、不可自尋思,二者、不可說示他,三者、超過色根所行,四者、超過一切相,五者、超過識所行,六者、超過煩惱所行。

5.云何貫穿增益邊?謂由二種相。一者、差別增益所顯故;二者、自性增益所顯故。何等名為差別增益?謂由後後展轉八相。一者、即於彼事執常增益。二者、執無常增益。三者、執常增益為所依止,執我增益。四者、執無常增益為所依止,執無我增益。五者、執無我增益為所依止,執真實心增益。六者、執我增益為所依止,執不真實心增益。此復二種。一者、決定,二者、尋求。尋求者,謂遍計所依及遍計相應,於所對治雜染法中,由五過失,謂顛倒過失、戲論過失、發起惡行過失、麁重過失、無常性過失。及於彼能對治清淨法中。七者、執真實心增益為所依止,執善等增益,乃至執清淨增益。八者、執不真實心增益為所依止,執不善等增益,乃至執雜染增益。是名八種差別增益。此中菩薩,於彼增益都不執著,不勸他執,亦不讚美。何等名為自性增益?謂差別增益為所依止,由諸愚夫遍計所執所有言說自性增益,即於彼事增益為有。

6.云何貫穿損減?謂由一相,損減實事所顯故。此中損減實事者,謂即於彼邪法無我性起於勝解,執著一切種、一切法相都無所有。

7.云何貫穿法現觀?謂由三種相。一者、即於彼事及第四生事,所治、能治、有為、無為安立中,自性不可得所顯故;二者、彼差別不可得所顯故;三者、即彼串習故,如實通達智所顯故。1)此中自性不可得者,謂諸愚夫遍計所執自性。2)此中差別不可得者,謂即彼自性滅、生、集、成二分不可得。3)此中智通達者,謂即彼自性相不作意、不思擇加行自內所證智通達。

8.云何貫穿法現觀迴向大菩提性?謂由一種相,思擇所得能治、所治不斷故。此中能治、所治者,謂空是煩惱對治,無願是有願對治,無相是諸相對治。如是一切名無造作。此復是後有業對治,亦是生身流轉、剎那生流轉對治,名滅煩惱行無自性。此復以生死流轉為所對治。若諸菩薩由此對治,故起思擇,不斷所治,此由悲愍諸眾生故,希求大菩提。

9.云何貫穿如是行者煩惱眾苦不纏繞心?謂由一種相,雖不永斷所對治法,而能如實通達故。此中如實通達者,謂即於彼法,由法無我加行,觀彼自性無染無苦。

10.云何貫穿差別?謂由四種相。一者、見差別所顯故;二者、即此極遠損減差別所顯故;三者、於斷迷失差別所顯故;四者、於心迷失差別所顯故。1)此中見差別者,謂住補特伽羅無我及涅槃,於當來身起斷滅增上慢。又於所取觀察故,於能取言說自性畢竟遠離、空性所攝不觀察故,名不善觀察所知境界。由執著諸法故,求煩惱斷。而諸菩薩則不如是。2)此中極遠損減差別者,謂住補特伽羅無我,於我見異生下中更下。由二因緣,謂苦不解脫故、安住苦故,前後二種執著失壞故。而諸菩薩則不如是。3)此中於斷迷失差別者,謂住補特伽羅無我,執法無我無自性故,便生驚怖,謂無言說自性追求斷滅。而諸菩薩則不如是。4)此中於心迷失差別者,謂如是於斷迷失住補特伽羅無我,於自遍計所起境界中,為想顛倒等之所顛倒。而諸菩薩則不如是。

11.云何貫穿因性?謂由二種相。一者、觀察能取所顯故;二者、彼如實通達所顯故。此中觀察能取者,謂即觀察此無我智,遠離言說自性故,遠離彼分別故,應捨相故,有剎那故。此中彼如實通達者,謂觀察所取、能取二種,如理作意思惟為因,各別內證決定智生。

12.云何貫穿到邊際空性?謂由一種相,即彼法無我智如實顯現故。此中如實顯現者,謂顯現業、煩惱相似相故,不可言說法故,離言說自性故,如是不執著故,有剎那故。

13.云何貫穿即彼空性威德?謂由一種相,業、煩惱斷對治所顯故。此中斷者,謂彼剎那光明想生,能斷無始時來所集一切諸業、煩惱。

大寶積經論,後魏北印度三藏菩提流支譯:廣分別者,菩薩住正行戒中故,差別應知。法行菩薩者,說世諦實語理及分別實語,現漸教不如聞音聲取。以如是相故,不依聲聞乘。遇彼已說是中曾供養及修善根者,順向大乘諸甚深法及順空,於分別不分別實諦理所攝故。世諦及真實諦所說,唯一法界了義中說。以是義故,順向所依名為行寂靜,行寂靜故名曰順向中道義。如是彼法指斥,釋說十三種中道之事。1-2-釋眾生空是眾生無我,3-4-及法空是法無我。5-6-橫分別如邊及謗邊。7-8-證法并彼發願向大菩提。9-如是行已,於煩苦中心無厭足,10-及勝信二無我。11-12-前無我中後無我為最盡至諸空,13-彼者亦如是釋說神力。

1.云何釋眾生空?以一相故。言若不自觀者,示現不自覺知,是中有此不分別。有三種不分別事,於眾生事中明陰事及彼種種事,轉明諸界中彼受用事中諸入等,內及外并二中間,如凡夫橫執不見我。

2.云何釋成人無我?示現以一相覺故。是中有此覺事故,說不常觀,知還彼三種事中凡夫計執所生常,不見凡夫所計自異相見故。陰等無常事。

3.云何釋法空?示現亦以一相不覺故。說非無常觀故,知是中有此不覺事,還彼事中無常趣故,內外及二中間是凡夫計執假說相,體性不可覺知。得無常者若計執已,於不可說事中橫安。

4.云何釋說法無我?示現以一相覺故。是中有此覺覺事故,還彼事中所覺見聖智境界,唯彼自內證知,餘人不能說。彼有六種相,如凡夫所計執假見說性不相似。何者六種?非色者,自測指斥不可得說是此。此是不可見者,是以彼不可得。示他不住者,過色根境界故,彼處色等根不能住故。無相者,離念性相故。無記者,離意識境界故。無著者,無煩惱事故。

5.云何釋成橫計執有邊?示現有二種勝相正說故,及示現彼體性相正說故。是中何者勝正說性相?彼上上有八種應知。還彼事中常正執、無常正執。及依常正執故,有我取正執。及依無常執,有無我執。及依無我取執故,有取實心大執。依有我執故,說不取實心執。彼所依者亦求,彼復求者,依執故及依執共順依,取不實心。所執取不善等執著,乃至取染執相,有五種障患。於染法中有顛倒患、謗患、發起患、麁惡患、無常患,依執取實心。彼對治,於淨法中善等所安乃至淨得所安,此是成八種諸勝安。是諸八種勝安,菩薩不覺念順,不執著故。不說順,不勸他故。不悟順,不動他故。是中真實執安者,上明依此八種勝安事中,凡夫繫念假用性執安。言有如是安。

6.云何釋謗邊?亦以一相故,示現有謗事故。是中有謗事者,如彼信邪法無我一切時執故,言無一切法相。以是義故,略說此橫執謗邊離六種相,顯說中道義。

7.云何釋成諸法證事?如經迦葉!明與無明無異無別,如是知者是名中道真實正觀。乃至老死滅,是無二無別等。有三種相,釋說證法事,還彼本說三種事中。及第四因緣事中有障有對治。住有為無為,示現性相不可得故,示現勝事不可得故,及習彼已證得如實智。1)是中性相不可得者,如凡夫計執,明與無明性相不可得。2)是中勝事不可得者,所有彼凡夫橫計執性相滅生聚集不見二相故。3)是中證得智者,所說彼智及依所依念相行不念故,及行不障故,以內智知證法無我故。

8.云何釋菩薩證法迴發願向大菩提故?亦是一相故。言若不以空故令諸法空,如是等七句說菩薩為利益眾生故,以空故不令諸法空,不捨煩惱,是義如是。不以無願故令諸法無願,不以無相故令諸法無相。不現起復業生流及念生流,一切諸行無性,以涅槃滅世間流。

9.云何如是行已釋成未離煩惱苦心事?亦以一相義故。言如諸法有性無性,如是等七句說,未滅諸怨障等法,如實觀證。是中如實證者,還彼障等諸法,以體性行法無我見不染及苦

10.云何勝?釋四種相故:示現見勝相故、示現還彼遠相離勝故、示現失禪亂勝故、示現心亂勝故。1)是中見勝者,經言迦葉!非無人故名曰為空,乃至中際亦空故,非但不見人故說空。是義何以故?住眾生空者,不見法空,惟法自體空。未來於涅槃中作斷慢,心善觀所取乃至行能取無我智,離假名性空所攝。不善觀三時過去未來現在,故名不正觀真如智爾焰。空假名妄取法慢故,言依空不依法無我真實空,彼以不滅本所取眾生空及有取生法故,名相退失。於此法中,菩薩不如是。以是義故,顯勝說菩薩行示法無我故。佛語迦葉:汝等當依於空,乃至於佛法中則為退失2)是中有此遠離,勝住眾生無我故。自我見是以於凡夫最下中轉。復最下有二種相故:一、不免苦;二、行苦,此是二相故,言迦葉!寧起眾生見積如須彌,不以空見起增上慢。所以者何?迦葉!一切諸見以空得脫。若起空見者,彼則不可治,此文顯示彼義。寧起我見積如須彌者,以我見是可對治、可令得滅。不以空見起增上慢,以不見法無我故起增上慢應知。我以空故見諸行空,妄相執性空亦是空,彼不可得體空,橫執分別性空,橫安顛倒處故。以橫安執見故,成於空見。若起空見者,彼不得與對治,故不可持應知。以不可持故,不免生等諸苦,一切時不離煩惱熱故。不能樂行,喻如不可治病人。滅二種執取故,為前者說有二種相,譬如病人良醫授藥。乃至若起空見者,我說彼人則不可治。此喻示現,譬如病人不正將息令動諸患,順動病因順不動病因前後故,受二種苦受。如是人無我見不滅同我見,及生空法無我執不離,自順煩惱病故。前後取二種滅,故名為滅。菩薩不如是。3)是中滅善勝者,如經譬如有人怖畏虛空如是等。如人空中自念分別橫執計作物怖畏,彼已作如是言:除此空除此空如是等。如是住人無我中,不住法無我,我慢故生怖畏。於虛空處不可說事中,橫執虛、橫安執已,安執故色等故色等想,求彼斷事。菩薩不爾。4)是中有此心亂勝事,故言迦葉!譬如畫師,自畫作恐怖夜叉鬼像如是等。如是失行亂者,住人無我故,自分別念實有境界。彼以想等倒故,令成顛倒。菩薩不爾。

11.云何釋說因?以二種喻:一者幻師喻;二者二木相磨喻。初喻示現觀能取者,人無我智唯取諸行,彼以法無我智觀,是法無我智名為能取及觀。然彼人無我智與法無我智為因,以有彼故有此喻。若幻師與幻人為因,喻若幻人食,彼師如是行者,以法無我智、眾生無我智,離假名性故離彼分別故可捨相故無有堅固空無物故不牢。觀者如食。第二喻示現。譬如二實證得,是中如實證得所有觀,彼能取、所取,寂靜思惟、念因不捨離,永得彼內知決定智生。是中觀所取者,謂眾生無我智,觀能取者行法無我智,彼二如上下二木順故。寂靜思惟以寂靜因故,內所證知生決定知,名為真實證。此之二木喻,顯示有因可得,喻如因磨二木故生火,生已還燒彼二木。如是人無我、法無我智行因,生是法無我智,以緣內智決定生智。彼行智所有妄念計執性,彼如實觀而能燒。

12.云何說遍至空?亦以一相義故,還彼法無我智中如實見故。言譬如然燈時一切黑闇皆悉自滅,此喻解釋說是中如實見故,無智等離假名性故。空者,如是不執故。不可取寂滅者,不覺故。

13.云何如是釋彼空?一者業滅、煩惱滅,是現對治故。言迦葉!譬如宅內,若室若房若屋中過千歲以來乃至其黑闇者,諸結業是此喻說。是中顯示滅至失者,尋即所生智慧光明能滅無始以來諸業煩惱。



6.讚菩薩殊勝-1.生長佛法勝-1.不斷結使

1.迦葉!譬如種在空中而能生長,從本已來無有是處。菩薩取證亦復如是,增長佛法終無是處。

2.迦葉!譬如種在良田則能生長。如是迦葉!菩薩亦爾,有諸結使離世間法能長佛法。

大寶積經論,後魏北印度三藏菩提流支譯:若能如是速滅諸煩惱者,何故菩薩久長行世間?二喻示現得勝果故言迦葉!譬如種在空中乃至諸使雜世間法能長佛法者,雜穢良田中能生長種子。如是等喻,示現此事菩薩向涅槃心故,不捨眾生為得佛法故,願取世間,已迴向發願諸善根故,長夜中行行。是中涅槃是無為,喻如虛空,彼依故不長諸佛法。世間如煩惱雜穢田,菩薩大悲亦如煩惱雜穢地處,持彼地故,能增長菩薩佛法。(cf.譬如種在空中而能生長者無有是處,種在雜穢良田中則能生長。高原陸地不生蓮華。如是等喻,示現定滅性聲聞及說菩薩至心信勝事。定滅性聲聞如雜穢地,諸雜行於雜泥煩惱染,還恕諸眾生中背故。一向涅槃界如地處熾然,於淨眾生界中同心及住心反質菩薩向涅槃心及住淨眾生心,不捨有煩惱眾生度故,取雜染世間及攝取眾生)

瑜伽師地論卷80:復次,有幾種聲聞?聲聞所學、菩薩所學有何差別?謂有四種聲聞。聲聞所學、菩薩所學,當知差別有十三種。1.云何名為四種聲聞?一者、變化聲聞,二者、增上慢聲聞,三者、迴向菩提聲聞,四者、一向趣寂聲聞。1)變化聲聞者,為欲化度由彼所化諸有情故,或諸菩薩、或諸如來化作聲聞。2)增上慢聲聞者,謂但由補特伽羅無我智,及執著邪法無我智,計為清淨。3)迴向菩提聲聞者,謂從本來是極微劣慈悲種姓,由親近如來住故,於廣大佛法中,起大功德想,熏修相續。雖到究竟住無漏界,而蒙諸佛覺悟引入方便開導,由此因故,便能發趣廣大菩提。彼於如是廣大菩提雖能發趣,由樂寂故,於此加行極成遲鈍,不如初始發心有佛種性者。4)一向趣寂聲聞者,謂從本來是最極微劣慈悲種性故,一向棄背利益眾生事故,於生死苦極怖畏故,唯有安住涅槃意樂,畢竟不能趣大菩提。5)如二王子相似處生,平等平等受王快樂,一於王政詩論工巧處等皆悉善知,第二王子則不如是。彼二但由此分差別,非由受用王之快樂。如是於無漏界中,諸菩薩眾與一向趣寂聲聞,當知差別。2.應知彼二復有差別。謂意樂故、白法集成故、智集成故、種類故、種性故、持種故、加行故、威德故、正行故、福田故、殊勝差別故、因果故、生依止故。一向趣寂聲聞,棄背諸行雜染、利益有情事故,一向安住寂靜意樂;菩薩雖有垢染,而與彼相違。


6.讚菩薩殊勝-1.生長佛法勝-2.不離生死

1.迦葉!譬如高原陸地不生蓮花。菩薩亦復如是,於無為中不生佛法。

2.迦葉!譬如卑濕淤泥中乃生蓮花。菩薩亦爾,生死淤泥邪定眾生能生佛法。

大寶積經論,後魏北印度三藏菩提流支譯:問曰:云何依下劣有為法中能增長菩薩無上佛法?以蓮華喻顯釋,故言迦葉!譬如卑濕淤泥乃生蓮華。菩薩亦爾,於生死泥邪定眾生中,菩薩乃生佛法


6.讚菩薩殊勝-2.福智廣大勝-1.功德大

Kpv MS §76 Kpv MS §77 vālam uddharet* kuśalānvitaṃ śrrāvakam eva paśyatha kuśalena yuktaṃ abhisaṃskṛtena ·

1.迦葉!譬如有四大海滿中生蘇。菩薩有為善根甚多無量,亦復如是。

2.迦葉!譬如若破一毛以為百分,以一分毛取海一渧,一切聲聞有為善根亦復如是。

大寶積經論,後魏北印度三藏菩提流支譯:問曰:若如是者,諸聲聞於菩薩中無此十二種勝事。何等十二種?1)所謂修習現諸雜善根勝事;2)修智行勝事;3)解脫果所攝盡、無生智、解脫、同至勝事;4)滅降伏諸魔怨等勝事;5)無學勝事;6)阿羅漢勝事。7)應供義故,說眾上勝事。8)依四雙八人故,明諸說者上勝事。9)現法中得涅槃說法故,明眾生中上勝事。10)乃至眾生乃至九眾生處,如是中得最寂滅勝事。11)於心得自在勝事,及12)難伏生勝事。為防難故,說諸喻應知。為防初勝難故,說二種大海、生酥喻,無量眾生不受受用相似法故。(cf.雖迭互等喻集諸白法處,示現作勝事。聲聞有諸白法微薄,唯益自己;菩薩法無量,利益增長一切眾生如子譬如父以生酥長養諸子,菩薩亦爾,自善根無量如生酥,養育增長新學菩薩如子)

瑜伽師地論卷80:又彼聲聞,唯為自身得增長故,白法狹小;菩薩為欲增長一切有情樂故,白法無量。


6.讚菩薩殊勝-2.福智廣大勝-2.智慧大

Kpv MS §78 tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyaṃtare ākāśadhātu evam eva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya · tatredam ucyate 14

ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyaṃtarito pariktaṃ ·

abhisaṃskṛtaṃ jñāna tathā vijānatha yaṃ śrrāvakasya laghukaṃ pariktaktaṃ

Kpv MS §79 tadyathāpi nāma kāśyapa daśasu dikṣv ākāśadhātur evaṃ bodhisatvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ · tatredam ucyate 15

yathāpi ākāśa daśadiṣāsu anāvṛtaṃ tiṣṭhati sarvaloke ·

abhisaṃskṛtaṃ paśyatha bodhisatve jñānaṃ tathā sarvajagat pradhāna ·

1.迦葉!譬如小芥子孔所有虛空,一切聲聞有為智慧亦復如是。

2.迦葉!譬如十方虛空無量無邊!菩薩有為智慧甚多為力無量,亦復如是。

大寶積經論,後魏北印度三藏菩提流支譯:第二防難菩薩智有二,自及他無量眾生身中障對治故。(cf.男子虛空唯等示現智集勝事。聲聞以無漏智故,唯見自身空寂。諸煩惱中,菩薩者憐愍故同證智,令迴與十方一切眾生,發願向無上菩提故。)

瑜伽師地論卷80:又彼聲聞,由無為智,但為除遣自身煩惱;菩薩普為一切十方諸有情類。


6.讚菩薩殊勝-3.種姓尊貴勝-1.真實佛子

Kpv MS §80 tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhnābhiṣiktasyāgrramahiṣī daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyetaḥ tat kiṃ manyase kāśyapa api nu sarājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha · evam eva kāśyapa kiṃ cāpi mama śrāvakār dharmadhātunirjātā na ca punas te tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatredam ucyate 14

yathāpi rājño mahi{r}ṣī manāpī daridrasatvena sahā vaseta ·

tasyā sutas tena ca jāyate yosa rājaputro na tu rāja bheṣyati ·

e{va}m eva ye śrrāvaka vītarāgā na te ’bhiṣekyā mama jātu putrāḥ

tathā hi te ātmahitāya yuktā svaparobhayārthekara buddhaputrāḥ

Kpv MS §81 tadyathāpi nāma kāśyapa rājā kṣatriyo mūrdhnābhiṣiktaḥ pratyavarayā ceṭikayā saha pratipadyeta · tasya tata putra utpadyeta · kiṃ cāpi kāśyapa sa pratyavarayā ceṭikayā sāṃtikād utpanno ’tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsarat* satvān vinayituṃ kāmam atha ca puna sa tathāgataputro iti vaktavyaḥ tatredam ucyate 18

ceṭīya sārdhaṃ yatha cakkravarttī saṃvāsaṃ gatvā janayeta putraṃ ·

kiṃ cāpi ceṭīya sakāśa jāto taṃ rājaputreti vadeti loke ·

citte tathā prathame bodhisatvo balena hīno tribhave bhramaṃto ·

dānena satvā vinayaṃn upāyair jinātmajo vuccati śuddhasatvo : 3

1.迦葉!譬如剎利大王有大夫人,與貧賤通懷妊生子。於意云何?是王子不?不也。世尊!如是迦葉!我聲聞眾亦復如是,雖為同證以法性生,不名如來真實佛子。

2.迦葉!譬如剎利大王與使人通懷妊生子,雖出下姓得名王子。初發心菩薩亦復如是,雖未具足福德智慧,往來生死,隨其力勢,利益眾生,是名如來真實佛子。

大寶積經論,後魏北印度三藏菩提流支譯:第三護難,彼有二種丈夫人喻,如上夫人處,解脫應知。如貧人處,諸聲聞乘及願。是婢使處者,不捨眾生故。王處者,諸大乘願。(cf.最大夫人及婢使喻,示現相似勝處。聲聞念勝解脫。最大夫人母處,狹劣小意。如父貧窮心增長不成佛子。諸菩薩者捨下劣凡夫眾生性,念婢使母處。以上念心,如灌頂大王成就故,名為佛子)

瑜伽師地論卷80:又彼聲聞,雖緣最勝解脫法境作意集成,而非佛子;菩薩雖緣下劣諸行有情法境作意集成,而是佛子。


6.讚菩薩殊勝-3.種姓尊貴勝-2.紹隆佛種

Kpv MS §82 tadyathāpi nāma kāśyapa rājñā cakkravartinaḥ putrasahasraṃ bhavet* na cātra kaści cakkravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakkravartinaḥ putrasaṃjña manyeta · evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvaker na cātra kaścid bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate · tatredam ucyate 18

yathā sahasraṃ nṛpate sutānāṃ na c’ eka putro ’pi salakṣaṇaḥ syāt*

na tatra saṃjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ

tathā hi buddho bahukoṭinirvṛtaḥ syāt teṣu kaścin na ca bodhisatvaḥ

na putrasaṃjñā sugatasya teṣu na bodhisatvo ’sti yato ’tra kaścit* 2

Kpv MS §83 tadyathāpi nāma kāśyapa rājñaś cakkravartino agrramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakkravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛham utpādayaṃti · na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakkravartivaṃśasyānupacchedāya sthāsyati · evam evakāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punar balavaṃtatarā tatra pūrvadarśano devā spṛhām utpādayaṃti · na tv evāṣṭavimokṣadhyāyīṣv arhatsu · tat kasmād dhetoh sa hi buddhavaṃśasyānupacchedāya sthāsyati · tatredam ucyate 19

yathāgradevī ya tu cakkravartino kukṣisthito lakṣaṇapuṇyasatvo ·

balavaṃtaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ ·

ekāgracitte sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye ·

janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu

1.迦葉!譬如轉輪聖王而有千子,未有一人有聖王相,聖王於中不生子想。如來亦爾,雖有百千萬億聲聞眷屬圍遶而無菩薩,如來於中不生子想。

2.迦葉!譬如轉輪聖王有大夫人懷妊七日,是子具有轉輪王相,諸天尊重過餘諸子具身力者。所以者何?是胎王子必紹尊位,繼聖王種。如是迦葉!初發心菩薩亦復如是,雖未具足諸菩薩根,如胎王子。諸天神王深心尊重,過於八解大阿羅漢。所以者何?如是菩薩名紹尊位不斷佛種。

大寶積經論,後魏北印度三藏菩提流支譯:1)以防護諸怨故,初轉輪王喻,與如來真子故。2)防護無學勝事,第二轉輪王喻,不斷佛種事故。(cf.1)初轉輪王喻,示現性處勝事。如轉輪聖王子成就諸力,成就勢力成就至威,以無轉輪王相故不堪作轉輪聖王。聲聞亦爾,以勤精進故成就諸力,諦善巧故成就勢力,不捨心故成就至威,無佛性相故,諸佛如來不與擁護攝取。2)菩薩以第二轉輪王喻,示現持家勝事。聲聞雖盡至故,未來不能持佛家,初發心菩薩堪能故。)

瑜伽師地論卷801)又彼聲聞,雖勤精進,於諦善巧心善安定,不成就佛種性相故,諸佛世尊不堪攝受;而諸菩薩與彼相違。2)又彼聲聞,到究竟故,根雖成熟,於當來世而不能作佛所作事;菩薩初心剎那生已,便能造作。



Kpv MS §84 tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakoṣaprakṣiptaḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati · yad uta gaṃbhīramadhuranirghoṣarutaravitet* evam eva kāśyapaḥ prathamacittotpādiko bodhisatvo avidyāṇḍakośaprakṣipta karmakleśatamas timirapaṭalaparyavanaddhaḥ nayano ’pi sarvaśrrāvakapratyekabuddhā-m-abhibhavati · yad uta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 tadyathāpi nāma kāśyapa rājñaś cakkravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśrreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyaṃty evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21

T352佛說大迦葉問大寶積正法經:佛告迦葉:譬如迦陵頻伽鳥,住彼卵中之時,早能與彼一切飛禽而皆不同。迦葉!於意云何?當發一切美妙音聲故。迦葉?如是彼初發心菩薩,雖住業煩惱無明藏中,早與一切聲聞辟支佛而不可同。迦葉!於意云何?彼有迴向善根說法方便故。我今於此而說頌曰:

譬如頻伽鳥,住彼卵子中,雖未見身形,而與諸禽異,

當發美妙音,令人常愛樂。佛子亦如是,初發菩提心,

未出煩惱藏,一切辟支佛,及彼聲聞眾,亦復不能比。

迴向大安樂,方便利有情,無垢慈悲意,能宣微妙音。


6.讚菩薩殊勝-4.初心希有勝-1.勝出聲聞

Kpv MS §85 tadyathāpi nāma kāśyapa ekaṃ vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśikācamaṇikān abhibhavati evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvaśrrāvakapratyekabuddhān abhibhavati · tatredam ucyate 22

yathāpi vaiḍūryamaṇi prabhāsvaraḥ kācāmaṇīn abhibhavate prabhūtān*

em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān guṇān*

迦葉!譬如一琉璃珠勝於水精如須彌山。菩薩亦爾,從初發心便勝聲聞、辟支佛眾。

大寶積經論,後魏北印度三藏菩提流支譯:防護說眾上勝事,以毘琉璃喻,初攝得菩提心故。(cf.毘琉璃寶珠喻,示現神力勝事盡至。菩薩從初地,以智慧神力故,退一切聲聞緣覺。)

瑜伽師地論卷80:而諸菩薩雖復未到究竟之位,然其威德及與智慧,映蔽一切聲聞、獨覺。


6.讚菩薩殊勝-4.初心希有勝-2.人天禮敬

Kpv MS §86 tadyathāpi nāma kāśyapa rājño ’grramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca namasyanti · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti · tatredam ucyate 23

yathāpi rājña pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ

dṛṣṭvā eva taṃ jātamātraṃ kumāraṃ sakoṭṭa rājā praṇamaṃti paurāḥ

utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ

lokas sadevo ’pi namaskaronti prasannacittaṃ bahumānapūrvam*

迦葉!譬如大王夫人生子之日,小王群臣皆來拜謁。菩薩亦爾,初發心時,諸天世人皆當禮敬。

大寶積經論,後魏北印度三藏菩提流支譯:防護阿羅漢勝事,堪應供故,說第三轉輪王喻,授薩婆若因故。(cf.第三轉輪聖王喻,示現行勝處。聲聞雖得盡至,諸天聖人不如是恭敬讚歎,如新行菩薩。)

瑜伽師地論卷80:又彼聲聞,雖到究竟,而不為彼諸天人等供養讚嘆,如住始業修行菩薩。


6.讚菩薩殊勝-5.普利眾生勝

Kpv MS §87 tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohaṃti sarvāny amamāny aparigrrahāny avikalpāni · yatra ca punar vyādhyā vyupanāmyaṃte taṃ vyādhiṃ praśamayaṃti · evam eva kāśyapa prathamacittotpādiko bodhisatvo yajñānabhaiṣajyaṃ samudānayati tat sarvanirvikalpa samudānayati samacittatā sarvasatveṣu cikitsā prayati · tatredam ucyate 24

himavaṃta ye parvatarāja bheṣajā rohaṃti te nirmamanirvikalpā ·

yatropanāmyaṃti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit*

jinātmajāpi samudānayaṃti yaṃ jñānabheṣajya vikalpa muktvā ·

hitārtha sarvaṃ samudānayaṃti samacitta satveṣu cikitsa kurvan*

迦葉!譬如雪山王中生諸藥草,無有所屬、無所分別,隨病所服皆能療治。菩薩亦爾,所集智藥無所分別,普為眾生平等救護。

大寶積經論,後魏北印度三藏菩提流支譯:防護說法者上勝事故,說藥樹王喻,能與眾生除煩惱病故。(cf.雪山藥樹喻,示現修行勝事。聲聞雖成就智能滅煩惱病智藥滅眾生煩惱病反質菩薩者,唯常行益他故)

瑜伽師地論卷80:又彼聲聞,療煩惱病,智慧良藥雖復成滿,而不能治一切眾生諸煩惱病;而諸菩薩與彼相違,由能修行利益他事勝義行故。


6.讚菩薩殊勝-6.出生如來勝

Kpv MS §88 tadyathāpi nāma kāśyapa navacandro namaskṛyate sā ceva pūrṇacandro na tathā namaskṛyate · evam eva kāśyapa ye mama śrraddadhaṃti te balavaṃtataraṃ bodhisatvaṃ namaskartavya · na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ tatredam ucyate 25

candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti ·

em eva yaḥ śrraddadhatai jinātmajo sa bodhisatvaṃ namatā jinā na tu ·

迦葉!譬如月初生時,眾人愛敬踰於滿月。如是迦葉!信我語者,愛敬菩薩過於如來。所以者何?由諸菩薩生如來故。

大寶積經論,後魏北印度三藏菩提流支譯:防護得最寂滅勝事,作月初喻,集功德智因助得菩提故。(cf.月初月喻,示現於勝中示現勝事。一切時聲聞中,諸佛如來常勝,彼勝中諸菩薩復轉勝彼,從菩薩而成故。諸菩薩有二種相故,轉勝應知。如是彼亦教化眾生及成熟佛法,是故有菩提及得果,隨所化眾生令得解脫。譬如營作影者成奇異怖心不於食者,此亦如是應知)

瑜伽師地論卷80:又於聲聞一切時中,如來最勝;於最勝中,諸菩薩眾彌復最勝;彼由於此所集成故。又由二緣應知彼勝,彼能成熟諸有情故,亦能成熟諸佛法故。由此因緣感菩提果,隨所成熟諸有情類,能令解脫。譬如有人,能辦能熟覺慧希奇,非彼端然而食用者。此中道理,當知亦爾。


Kpv MS §89 tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrrahaṇajñāne pūrvaṃgamā · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne ’nuttare pūrvaṃgamaḥ

T352佛說大迦葉問大寶積正法經:佛告迦葉:譬如文字之母,具能包含一切義論等事。迦葉!如是初發心菩薩,具能綰攝一切諸佛化行無上智因。我今於此而說頌曰:

譬如文字母,人間與天上,義論及辯才,皆因此建立。

菩薩亦如是,初發菩提心,具足佛地智,及諸方便行。


6.讚菩薩殊勝-7.眾生福田勝

Kpv MS §90 tadyathāpi nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛta pūrvaṃ · evam eva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti · tatredam ucyate 26

na kenaci candra vivarjayitvā namaskṛtā tāragaṇā kadācit*

na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyaja nameta śrrāvakaḥ

迦葉!譬如愚人捨月禮事星宿。智者不爾,終不捨離菩薩行者禮敬聲聞。

大寶積經論,後魏北印度三藏菩提流支譯:防護明眾生中上勝事喻者,無能捨月輪,如是能作一切眾生智慧光明故。(cf.星宿喻,示現福田勝事。雖盡至聲聞,不能以智慧光照眾生故,不作福田度一切人天,如不滅煩惱菩薩一切人天而作福田)

瑜伽師地論卷80:又彼聲聞,雖到究竟,於諸有情智光明照,然非諸天及餘世間真實福田,如諸菩薩未盡煩惱。


6.讚菩薩殊勝-8.聲聞依止勝

Kpv MS §91 tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt* na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati · evam eva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato ’pi śrāvako na jātu sabodhimaṇḍe niṣadyānuttarāsamyaksaṃbodhim abhisaṃbotsyate · tatredam ucyate 27

yathāpi loko parikarma kuryās sadevakaḥ kācamaṇisyaśuddhaye ·

na kācavaiḍūrya kadāci bheṣyate anyādṛśī tasya sadeva jātiḥ

evaṃ hi śīlāśrrutaddhyānayukto yaḥ śrāvaka sarvaguṇānvito ’pi ·

na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā sugato bhaviṣyati

Kpv MS §92 tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma krriyamāṇair bahūnām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati · evam eva kāśyapa yatra bodhisatvasya parikarma kkriyamāṇe bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati · tatredam ucyate 28

vaiḍūryaratne parikarma nīyaṃte karṣāpaṇānāṃ ca bahu āyu bhoti ·

buddhaurasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāvakānāṃ tath’ eva · 30

1.迦葉!譬如諸天及人,一切世間善治偽珠,不能令成琉璃寶珠。求聲聞人亦復如是,一切持戒、成就禪定,終不能得坐於道場,成無上道。

2.迦葉!譬如治琉璃珠,能出百千無量珍寶。如是教化成就菩薩,能出百千無量聲聞、辟支佛寶。

大寶積經論,後魏北印度三藏菩提流支譯:1.防護心得自在勝事喻琉璃珠,菩薩得薩婆若果故。2.防護難復生勝事,喻如治毘琉璃珠故。心自在勝利養等諸聲聞功德者,依菩薩故。如是此諸喻略說菩薩於聲聞中示勝功德故。(cf.1.譬如諸天及人,一切世間,善持琉璃,此喻示現因果勝事。聲聞雖一向修集淨法勝因,復值親近無量善知識,不能令得大菩提果。反質故說諸菩薩者,能令得大菩提果故2.譬如治毘琉璃寶喻,示現依生勝事。諸聲聞者,依菩薩故而出現世間,非菩薩依聲聞而出世間)

瑜伽師地論卷801.又彼聲聞,雖復一向受學修行清淨法因,亦為無量善友攝受,而不能引大菩提果;諸菩薩眾與彼相違,而能引發。2.又諸聲聞依菩薩生,非諸菩薩依彼聲聞。

瑜伽師地論卷80:復次,有幾種聲聞?聲聞所學、菩薩所學有何差別?謂有四種聲聞。聲聞所學、菩薩所學,當知差別有十三種。

1.云何名為四種聲聞?一者、變化聲聞,二者、增上慢聲聞,三者、迴向菩提聲聞,四者、一向趣寂聲聞。1)變化聲聞者,為欲化度由彼所化諸有情故,或諸菩薩、或諸如來化作聲聞。2)增上慢聲聞者,謂但由補特伽羅無我智,及執著邪法無我智,計為清淨。3)迴向菩提聲聞者,謂從本來是極微劣慈悲種姓,由親近如來住故,於廣大佛法中,起大功德想,熏修相續。雖到究竟住無漏界,而蒙諸佛覺悟引入方便開導,由此因故,便能發趣廣大菩提。彼於如是廣大菩提雖能發趣,由樂寂故,於此加行極成遲鈍,不如初始發心有佛種性者。4)一向趣寂聲聞者,謂從本來是最極微劣慈悲種性故,一向棄背利益眾生事故,於生死苦極怖畏故,唯有安住涅槃意樂,畢竟不能趣大菩提。5)如二王子相似處生,平等平等受王快樂,一於王政詩論工巧處等皆悉善知,第二王子則不如是。彼二但由此分差別,非由受用王之快樂。如是於無漏界中,諸菩薩眾與一向趣寂聲聞,當知差別。

2.應知彼二復有差別。謂意樂故、白法集成故、智集成故、種類故、種性故、持種故、加行故、威德故、正行故、福田故、殊勝差別故、因果故、生依止故。

1-一向趣寂聲聞,棄背諸行雜染、利益有情事故,一向安住寂靜意樂;菩薩雖有垢染,而與彼相違。

2-又彼聲聞,唯為自身得增長故,白法狹小;菩薩為欲增長一切有情樂故,白法無量。

3-又彼聲聞,由無為智,但為除遣自身煩惱;菩薩普為一切十方諸有情類。

4-又彼聲聞,雖緣最勝解脫法境作意集成,而非佛子;菩薩雖緣下劣諸行有情法境作意集成,而是佛子。

5-又彼聲聞,雖勤精進,於諦善巧心善安定,不成就佛種性相故,諸佛世尊不堪攝受;而諸菩薩與彼相違。

6-又彼聲聞,到究竟故,根雖成熟,於當來世而不能作佛所作事;菩薩初心剎那生已,便能造作。

7-又彼聲聞,雖到究竟,而不為彼諸天人等供養讚嘆,如住始業修行菩薩。

8-而諸菩薩雖復未到究竟之位,然其威德及與智慧,映蔽一切聲聞、獨覺。

9-又彼聲聞,療煩惱病,智慧良藥雖復成滿,而不能治一切眾生諸煩惱病;而諸菩薩與彼相違,由能修行利益他事勝義行故。

10-又彼聲聞,雖到究竟,於諸有情智光明照,然非諸天及餘世間真實福田,如諸菩薩未盡煩惱。

11-又於聲聞一切時中,如來最勝;於最勝中,諸菩薩眾彌復最勝;彼由於此所集成故。又由二緣應知彼勝,彼能成熟諸有情故,亦能成熟諸佛法故。由此因緣感菩提果,隨所成熟諸有情類,能令解脫。譬如有人,能辦能熟覺慧希奇,非彼端然而食用者。此中道理,當知亦爾。

12-又彼聲聞,雖復一向受學修行清淨法因,亦為無量善友攝受,而不能引大菩提果;諸菩薩眾與彼相違,而能引發。

13-又諸聲聞依菩薩生,非諸菩薩依彼聲聞。

自此已後廣說諸功德。有幾種聲聞?聲聞戒中菩薩戒有何勝事?有四種聲聞,復有十三種相,諸聲聞戒中菩薩戒有勝事應知。

1.是中有四種聲聞者,謂應聲聞、我慢聲聞、作菩提願聲聞及定滅性聲聞。1)是中應聲聞者,若為度眾生故,諸佛菩薩所化,是名應聲聞。2)我慢聲聞者,若唯眾生無我智故及邪法無我慢執智故以為淨,是名我慢聲聞。3)作菩提願聲聞者,若從本來憐愍心微少,以親近如來及以習故,於上妙佛法中身心信作功德相熏成,雖彼盡至住無漏戒中,而諸佛為勸說諸方便,彼以此因令得修大菩提;雖如是修菩提,然後行中而是鈍根故及樂淨故,非如初發心而有佛性者,是故名菩提願聲聞。4)定滅性聲聞者,若從本來愍心微薄性故,一向背眾生及怖畏世間苦心故,唯住向涅槃故,不堪得修大菩提。5)譬如二王子,形貌無異等同受王諸樂,於中一善達王法技藝等事,第二不如是。此二王子有技藝中勝故,非受用樂處,如是菩薩住無漏戒中及滅定性聲聞應知。

2.彼復有勝事,身中應知。及習諸白法處、智集處、相似處、性處、家持處、行處、神力處、修行處、福田處、上勝處、因果處及依生處應知。

1-譬如種在空中而能生長者無有是處,種在雜穢良田中則能生長。高原陸地不生蓮華。如是等喻,示現定滅性聲聞及說菩薩至心信勝事。定滅性聲聞如雜穢地,諸雜行於雜泥煩惱染,還恕諸眾生中背故。一向涅槃界如地處熾然,於淨眾生界中同心及住心,反質菩薩向涅槃心及住淨眾生心,不捨有煩惱眾生度故,取雜染世間及攝取眾生。

2-雖迭互等喻集諸白法處,示現作勝事。聲聞有諸白法微薄,唯益自己;菩薩法無量,利益增長一切眾生如子譬如父以生酥長養諸子,菩薩亦爾,自善根無量如生酥,養育增長新學菩薩如子

3-男子虛空唯等示現智集勝事。聲聞以無漏智故,唯見自身空寂。諸煩惱中,菩薩者憐愍故同證智,令迴與十方一切眾生,發願向無上菩提故。

4-最大夫人及婢使喻,示現相似勝處。聲聞念勝解脫。最大夫人母處狹劣小意,如父貧窮心增長不成佛子。諸菩薩者捨下劣凡夫眾生性,念婢使母處,以上念心如灌頂大王成就故,名為佛子。

5-初轉輪王喻,示現性處勝事。如轉輪聖王子成就諸力,成就勢力成就至威,以無轉輪王相故不堪作轉輪聖王。聲聞亦爾,以勤精進故成就諸力,諦善巧故成就勢力,不捨心故成就至威,無佛性相故,諸佛如來不與擁護攝取。

6-菩薩以第二轉輪王喻,示現持家勝事。聲聞雖盡至故,未來不能持佛家初發心菩薩堪能故

7-第三轉輪聖王喻,示現行勝處。聲聞雖得盡至,諸天聖人不如是恭敬讚歎,如新行菩薩

8-毘琉璃寶珠喻,示現神力勝事盡至。菩薩從初地,以智慧神力故,退一切聲聞緣覺

9-雪山藥樹喻,示現修行勝事。聲聞雖成就智能滅煩惱病,智藥滅眾生煩惱病反質菩薩者,唯常行益他故

10-星宿喻,示現福田勝事。雖盡至聲聞,不能以智慧光照眾生故,不作福田度一切人天,如不滅煩惱菩薩一切人天而作福田

11-月初月喻,示現於勝中示現勝事。一切時聲聞中,諸佛如來常勝,彼勝中諸菩薩復轉勝彼,從菩薩而成故。諸菩薩有二種相故,轉勝應知。如是彼亦教化眾生及成熟佛法,是故有菩提及得果,隨所化眾生令得解脫。譬如營作影者成奇異怖心不於食者,此亦如是應知

12-譬如諸天及人,一切世間。善持琉璃,此喻示現因果勝事。聲聞雖一向修集淨法勝因,復值親近無量善知識,不能令得大菩提果。反質故說諸菩薩者,能令得大菩提果故

13-譬如治毘琉璃寶喻,示現依生勝事。諸聲聞者,依菩薩故而出現世間,非菩薩依聲聞而出世間

為滅惡持住義故,語尊者摩訶迦葉言迦葉:若有國中有駱駝咽黑頭仰明者,乃至彼國無有恐怖畏等事。是故迦葉!菩薩常應救護利益眾生者,有何漸次說,自此已後示現得彼果益勝事。前所說言雜染煩惱泥中能長菩薩佛法,若爾非彼身中增長者,亦非諸菩薩令助彼身中者,云何彼身中而能增長菩薩?為眾生故修諸行,示現此說。若增長彼者,亦增長自己。經言菩薩常應救護如是等,示現至於四方一切世界一切菩薩願利益眾生事。真實畢竟治者,所有離良醫療治身患,乃至離外道治煩惱,是名非真實治,假名故及顛倒故。是中菩薩者喻良醫應知。一切眾生如病者,諸病者如貪等,藥者如不淨等觀,如有三種相故。諸大動而生諸病,或以積諸惡故,或不應食而食故,或以捨諸病故。如是此三種因,惡心相故生心病,或以積諸貪等惡故,於長夜中諸貪等習故。或以見不應行而行,復現有行諸見等事故,或行顛倒事捨故。是中初煩惱病,不淨等對治應知。以不淨對治諸貪,慈心對治瞋恚,四因緣觀對治愚癡。如是等說有病故為說對治。諸空等依四種眾生故說:一者執見;二者樂著三摩拔提;三者喜樂諸生;四者於非解脫處而作解脫想。是中依執著諸見眾生故,言一切諸見唯空能治,若起空見如是等說應知。樂著三摩拔提故說無相,一切有無諸念分別相中無相故。示現一切有無,示令樂著三昧,依喜樂諸生故說無願,滅一切欲色無色界等故說言無願。依非解脫處而作解脫相,說非四倒。為滅一切倒故說四倒,見常等故。於非解脫處而生解脫相,捨習顛倒故,依有者故。廣略說四顛倒對治應知。


7.明菩薩利濟眾生-1.畢竟智藥治-1.總說

Kpv MS §93 atha khalu bhagavān punar evāyuṣmaṃtaṃ mahākāśyapam āmaṃtrayati sma · yasmiṃ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati · sacet puna kāśyapa yasmiṃ deśe bodhisatvo bhavati · sa deśa nirupadrava nirupakleśa nirupāyāso bhavati · tasmāt tarhi kāśyapa satvārthodyuktena bodhisatvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasatvānām utsraṣṭavyaṃ · sarvaṃ ca kuśalamūla samyak samudānayitavyaṃ · yac ca jñānabheṣajyaṃ paryeṣate tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyā : bhūtacikitsāyāc ca satvā cikitsitavyāḥ

1.爾時世尊復告大迦葉:菩薩常應求利眾生。又正修習一切所有福德善根,等心施與一切眾生。

2.所得智藥,遍到十方,療治眾生,皆令畢竟。

大寶積經論,後魏北印度三藏菩提流支譯:為滅惡持住義故,語尊者摩訶迦葉言迦葉:若有國中有駱駝咽黑頭仰明者,乃至彼國無有恐怖畏等事。是故迦葉!菩薩常應救護利益眾生者,有何漸次說,自此已後,示現得彼果益勝事。前所說言雜染煩惱泥中能長菩薩佛法,若爾非彼身中增長者,亦非諸菩薩令助彼身中者,云何彼身中而能增長菩薩?為眾生故修諸行,示現此說。若增長彼者,亦增長自己。經言:菩薩常應救護如是等,示現至於四方一切世界一切菩薩願利益眾生事。(cf.迦葉!菩薩至於四方應利益眾生者,示現以世間出世間智等利益他故。至四方者,何等四方?謂為教化眾生故,從世界至餘世界。以神力故,從一世界至餘世界中間,如從國至餘國故,還彼世界中來生故,及彼處處取生故,令淨他故。隨有眾生彼諸菩薩所教化者,為彼淨故。作真實畢竟治者,菩薩治煩惱,以煩惱大顛狂眾生,菩薩治故,得成無上大醫教授三種清淨戒行故,非耆婆等諸大醫王能治諸見,及治除疑悔者。或復治大者,真實治故名治大。大者謂真實。不以是義然後真實畢竟治,以出世間道行滅煩惱使故成。)

瑜伽師地論卷80:復次,云何由世間、出世間智,能作利益他事?謂諸菩薩遍於十方,或遊歷世界,或遊歷國土,或遊歷生,或勸請他,為大良醫,善能療治煩惱鬼魅所著有情;為無有上,宣說三學清淨之道。


7.明菩薩利濟眾生-1.畢竟智藥治-2.別說-1.諸對治行

Kpv MS §94 tatra kāśyapa : katamā bhūtacikitsā : yad uta rāgasya aśubhā cikitsā · dveṣasya maitrī cikitsā : mohasya pratītyasamutpādapratyavekṣaṇā cikitsā : sarvadṛṣṭīgatānāṃ śunyatā cikitsā : sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇām ānimitta cikitsā : sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsā : sarva viparyāsānā catvāro ’viparyāsa cikitsā : anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsā : duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskārā iti cikitsā : anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsā : aśubhe śubhasaṃjñāyāḥ śāṃtaṃ nirvāṇam iti cikitsā :

云何名為畢竟智藥?1)謂不淨觀治於貪婬,2)以慈心觀治於瞋恚,3)以因緣觀治於愚癡,4)以行空觀治諸妄見,5)以無相觀治諸憶想分別緣念,6)以無願觀治於一切出三界願,7)以四顛倒治一切倒,1-以諸有為皆悉無常,治無常中計常顛倒。2-以有為苦,治諸苦中計樂顛倒。3-以無我法治無我中計我顛倒。4-以涅槃寂治不淨中計淨顛倒。

大寶積經論,後魏北印度三藏菩提流支譯:1)真實畢竟治者,所有離良醫療治身患,乃至離外道治煩惱,是名非真實治,假名故及顛倒故。2)是中菩薩者喻良醫應知。一切眾生如病者諸病者如貪等。者如不淨等觀。3)如有三種相故,諸大動而生諸病,或以積諸惡故,或不應食而食故,或以捨諸病故。4)如是此三種因,惡心相故生心病,1-或以積諸貪等惡故,於長夜中諸貪等習故。2-或以見不應行而行,復現有行諸見等事故。3-或行顛倒事捨故。5)是中初煩惱病,不淨等對治應知。以不淨對治諸貪,慈心對治瞋恚,四因緣觀對治愚癡。6)如是等說有病故,為說對治,諸空等依四種眾生故說。一者執見;二者樂著三摩拔提;三者喜樂諸生;四者於非解脫處而作解脫想。1-是中依執著諸見眾生故,言一切諸見唯空能治,若起空見如是等說應知。2-樂著三摩拔提故說無相,一切有無諸念分別相中無相故。示現一切有無,示令樂著三昧。3-依喜樂諸生故說無願,滅一切欲、色、無色界等故說言無願。4-依非解脫處而作解脫相,說非四倒。為滅一切倒,故說四倒,見常等故,於非解脫處,而生解脫相。捨習顛倒故,依有者故,廣略說四顛倒對治應知。(cf.是中間世智有二種:一、麁;二、中。麁,滅煩惱對治故。中者,以伏對治故所謂多貪欲者,不淨觀對治。乃至滅一切諸倒,有四倒如是滅麁煩惱對治。四念處乃至八正道,中者伏對治。是中麁煩惱於現境界中貪欲等行故轉成中應知。是中行者,以世間智自境界相防染等煩惱,貪伏已令淨性行,是中性行。是中性行差別,在家之者多貪瞋癡等行,出家者多依諸見。以依彼故及依不正念性念,性念分別廣略四種倒,非解脫處生解脫執慢。是中貪欲等,觀不淨對治令清淨。瞋者,慈悲觀對治。癡者,因緣觀對治。諸見者,空對治。不正念所攝分別及性勝分別中,無相對治。復有悕願者,無願對治。非解脫處生解脫者,非不倒對治譬如此處是常。)

瑜伽師地論卷80:云何世間智?謂於麁品所有雜染,能為止息對治;於中品者,能為制伏對治。云何名為麁品雜染?1)謂在家者貪、瞋、癡行性;2)諸出家者見依止性;3)及彼所依不正作意依止性;4)後有願依止性;5)由總別四顛倒故,於非解脫執為解脫依止性。


7.明菩薩利濟眾生-1.畢竟智藥治-2.別說-2.七菩提行

Kpv MS §95 catvārī smṛtyupasthānāni kāye vedanā cittadharmasaṃniśritānāṃ cikitsā : kāye kāyānupaśyī viharati na ca kāye kāyānupaśyanāyām ātmyadṛṣṭyāṃ patati · vedanāyāṃ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgate{na} patati · citte cittānupaśyī viharati na ca cittānupaśyanāyāṃ jīvadṛṣṭīye patati · dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati · catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā · sarvakuśaladharmapāripūryai{ḥ} saṃvartaṃte · catvāro-d-ṛddhipādāḥ kāyacittapiṇḍagrrāhotsargāya saṃvartate· cikitsā : paṃcendriyāṇi paṃca balāni aśrrāddhyakausidyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñatācikitsā : sapta bodhyaṃgāni dharmasamūhājñānasya cikitsā : āryāṣṭāṃgo mārga dauṣprajñasarvaparapravādināṃ kumārgapratipannānāṃ cikitsā : iyam ucyate kāśyapa bhūtacikitsā : tatra kāśyapa bodhisatvena yogaḥ karaṇīyaḥ

1)以四念處治諸依倚身、受、心、、法,行者觀身順身相觀,不墮我見。順受相觀不墮我見,順心相觀不墮我見,順法相觀不墮我見,是四念處能厭一切身受心法,開涅槃門。2)以四正勤,能斷已生諸不善法,及不起未生諸不善法,未生善法悉能令生,已生善法能令增長。取要言之,能斷一切諸不善法,成就一切諸善之法。3)以四如意足治身心重,壞身一相令得如意自在神通。4)以五根治無信、懈怠、失念、亂心、無慧眾生。5)以五力障諸煩惱力。6)以七覺分治諸法中疑悔錯謬。7)以八正道治墮邪道一切眾生。迦葉!是為菩薩畢竟智藥,菩薩常應勤修習行。

大寶積經論,後魏北印度三藏菩提流支譯:有凡夫復有六種:1)依著身者,對治彼故說諸念處。2)煩惱散者,對治彼故說四正勤。3)迭互我慢所縛者故,對治說諸如意足。4)離修諸善故,對治彼說諸根及力。5)不達諸諦故,對治說諸覺道分。6)及喜好吉凶等見,對治故說諸道分。云何不順觀身墮身見,若我所見不分別,背善治法不信等應知。彼對治故,說諸根及力。(cf.是中煩惱,何者防麁煩惱?依自對治。依染境界貪瞋癡事,於現境界中貪等行患。集是行義,滅彼故修念處等諸菩提分法。1)以修念處法、正念中繫故,於未繫念心令得繫念故修行,不以此念自心起取言我修念處。2)諸念中繫心已修行正勤,3)如意足取住。以取住故,身心從男女相以內知觀故伏中煩惱,於有無漏智行道故,出世間法對治,滅不欲等。依欲等對治,4)非與根力而令作見。5)於有因緣集癡及人無我癡,以菩提分法伏6)於有不正道及正道行中決定成。如是所有此處相麁中煩惱正防及伏對治事智者,是名世界智。)

瑜伽師地論卷80:云何中品雜染?謂已止息麁品雜染,別別對治為依止故,於諸境界貪瞋癡纏依止性。1)於其所緣正繫念故,令不定者心得安定,精勤修習菩提分法,方能制伏。2)不依此修而自恃舉,故於所緣繫心令住,勇猛精進。3)從此於住能正攝受;攝受住故,於積聚中,由一合執中煩惱轉,便能制伏。4)從此為斷出世間法所對治故,依止對治即令堅住。5)從此能伏諸緣起愚、補特伽羅無我性愚及法無我性愚。6)從此能於邪道、正道皆得決定。由如是相,應知麁品、中品雜染止息制伏能對治智,是名世間智。


7.明菩薩利濟眾生-2.出世智藥治-1.舉喻起說

Kpv MS §96 yāvaṃta kāśyapa jaṃbudvīpe vaidyā vā vaidyāṃtevāsino vā sarveṣāṃ teṣāṃ jīvako vaidyarājā agrro-m-ākhyāyate · yāvaṃtaḥ kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau satvāḥ te sarve jīvakavaidyarājāsadṛśā bhaveyuḥ te sarve paripṛccheran* dṛṣṭikaukṛtyapratiṣṭhitasya prapatitasya kiṃ bhaiṣajyam iti · te na samarthā na ca śaknoti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā jñānavijñātā vā · tatra kāśyapa bodhisatvenaivam upaparīkṣitavya na mayā lokikabhaṣajyasaṃtuṣṭir veditavyā · lokottara mayā jñānabhaiṣajyaṃ paryeṣṭitavyaṃ sarvakuśalamūlaṃ ca samyaksamudānayitavyam*{m} ity evaṃ copaparīkṣitavyaḥ yac ca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca satvāni cikitsitavyāḥ

又大迦葉!閻浮提內諸醫師中,耆域醫王最為第一。假令三千大千世界所有眾生皆如耆域,若有人問心中結使、煩惱、邪見、疑悔病藥尚不能答,何況能治?菩薩於中應作是念:我終不以世藥為足,我當求習出世智藥,亦修一切善根福德。如是菩薩得智藥已,遍到十方,畢竟療治一切眾生。

大寶積經論,後魏北印度三藏菩提流支譯:迦葉!所有閻浮提內諸醫師及醫師弟子中,耆婆醫王最為第一。迦葉!假使三千大千世界中所有眾生,彼一切皆如耆婆醫王,如是等耆婆相似諸眾生,示現諸論醫方多聞善巧勝故。有辨取見、教悔見、疑悔等難治故。1)是中方便定心故,諸見等能作障。如尊者闡陀說諸大德!我作如是念:色是無常,乃至然復我行舍摩陀空無分別,滅愛離欲滅及涅槃中,心不安、不喜、不住、不解,我意迴轉生厭懈怠心。然何者是我所。作如是說,彼爾時以智慧心念憶涅槃,不滅我身見故,言我當無故,於涅槃中心退轉生惱。然何者是我我所?不作如是念,此唯是行。以何誰彼無?然此時世間道行不能治故,名為不可治。2)欲攝未入定心故,縛作疑悔,能散疑悔因故。3)除教誨者,唯諸佛如來并諸菩薩,無有諸毒患、有大力。是故唯說見疑悔,無力能覺知,意不能測,及不能說、不能誦、不能正說、不能以言。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-1.標法性空以觀心


Kpv MS §97 tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ · yad idaṃ hetupratyayajñānaḥ nairātmye niḥsatvaḥ nirjīvaniṣpoṣananiṣpudgaleṣu dharmeṣv adhimuktijñānaṃ · śunyatānupalaṃbheṣu dharmeṣv anutrāsaḥ cittaparigaveṣatāye vīryaṃ ·

何謂菩薩出世智藥?謂知諸法從緣合生,信一切法無我、無人,亦無眾生、壽命知見,無作、無受,信解通達無我、我所。於是空法無所得中,不驚、不畏,勤加精進,而求心相。

大寶積經論,後魏北印度三藏菩提流支譯:(cf.何者出世間智?如是伏貪癡煩惱染處,及所有微細使煩惱對治事智。彼復何者?於彼伏對治中善巧三處,所謂緣智善巧因緣。無我、無眾生、無命、無養育、無富伽羅法中生信智,可信人無我故於空無分別法中不生怖故信法無我故求心生精進)

瑜伽師地論卷80:云何出世間智?謂如是制伏貪、瞋、癡纏諸雜染已,復能對治微細隨眠所有雜染,此真實智名出世智。此復云何?謂即依彼制伏對治三處善巧。謂緣起善巧、補特伽羅無我勝解善巧、法無我勝解善巧。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-2.觀心無性以顯性-1.觀心無性-1.約勝義觀心無性

sa evaṃ cittaṃ parigaveṣate · kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā · atītaṃ vā anāgataṃ vā pratyutpannaṃ vā · yadi tāvad atītaṃ cittaṃ tat kṣīṇaṃ · yad anāgataṃ cittaṃ tad asaṃprāptaḥ atha pratyutpannasya cittasya sthitir nāsti ·

Kpv MS §98 cittaṃ hi kāśyapa na bahirdhā nobhayāyo-m-antarāle upalabhyate · cittaṃ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñaptikam apratiṣṭhitam aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyaṃti na paśyiṣyanti na drrakṣyanti yat sarvabuddhair na dṛṣṭaṃ na paśyaṃti na drakṣyaṃti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartaṃte 3 cittaṃ hi kāśyapa māyāsadṛśaṃm abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4

菩薩如是求心:何等是心?1)若貪欲耶?若瞋恚耶?若愚癡耶?2)若過去、未來、現在耶?3)若心過去即是盡滅。若心未來,未生、未至。若心現在,則無有住。4)是心非內,非外亦非中間。5)是心無色、無形、無對、無識、無知、無住、無處。6)如是心者,十方三世一切諸佛,不已見、不今見、不當見。7)若一切佛過去、來今而所不見,云何當有?但以顛倒想故,心生諸法種種差別。是心如幻,以憶想分別故,起種種業,受種種身。

大寶積經論,後魏北印度三藏菩提流支譯:求此助道行已,求出世間行,有餘中心求,然後有餘。依眾生無我故,有二種應知。依法無我,有一。緣入智等因,欲信本智信智,唯心是中諫斷,無緣覺及無我。因緣習中求覓,示現證人無我。於內外入中及依彼念識處中,妄想橫念性故,心不可得。及成就無色等相,見性故示現證法無我。然是成就性故,作心事有護,不正取故。言迦葉!心一切,諸佛不見故,言非自然故,不見示現住法體故,一切諸佛說三時見故。如是先說無橫念分別性,彼橫念相,示現他性相說故,有依止故,言彼以何為性耳?於中明心及心數法。(cf.所有盡度,過諸煩惱。對治教四種:無智不取故,觀內心用意於智。同相、自相、染相及淨相。1.於無智是中有三種想同想義應知。彼如是求心。1)何者心?可樂可染可恥2)為過去未來現在所有3)過去者是名盡,未來者未至,現在者念念不住是中過去、未來緣成心皆無覺觀,現在者念念無覺故。及諸貪等自緣所生,非心所作等2.諸相心自相應知。1)迦葉!是心不在內、不在外、不在中間,覺故如是心求不可得,如本說假名說性不可得故。2)是心無色、無形、無住、無相、無記、無著。如是如前六種相知真如故3)一切言諸佛不已見、不今見、不當見故,一切諸聖不以知見覺故3.種相故心有染相應知。不順不順故,及行行故,故心如幻以虛妄憶想分別起,種種業行生,受種種身心,諸道中受種種身生。)

瑜伽師地論卷80:為欲超度無餘雜染,對治四種無知故,不待他教,於內精勤,觀察自心。四無知者,一、於共相無知,二、於自相無知,三、於雜染相無知,四、於清淨相無知。1.由三種相,應知心共相。一、於緣生者不現在前,無作用故;二、於現在者,唯一剎那無作用故;三、於貪等自緣所生,非心作故。2.由三種相,應知心自相。一者、如前言說自性不可得故;二者、如前由六種相如實可得故;三者、一切聖者無差別智之所得故。3.由三種相,應知心雜染相:一者、生故;二者、轉故;三者、行故。於諸趣中,種種自體生故,名雜染生。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-2.觀心無性以顯性-1.觀心無性-2.約世俗呵心妄有

cittaṃ hi kāśyapa vāyusadṛśaṃ dūraṃgamam agrrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśaṃm anavasthitam utpannaṃ bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate · jvalati ca 7

Kpv MS §99 cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8 · cittaṃ hi kāśyapa ākāśasadṛśam āgaṃtuke-r-upakleśe saṃkliṣyate 9 cittaṃ hi kāśyapa vānarasadṛśa viśayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakarasadṛśa vicitrakarmābhisaṃskaraṇatayā · 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15

Kpv MS §100 cittaṃ hi kāśyapa pāṃsvāgārasadṛśam anitye nityasaṃjñayā 16 cittaṃ hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṃ hi kāśyapa arisadṛśaṃ sadā cchidrārāmagaveṣaṇatayā 22

Kpv MS §101 cittaṃ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṃ hi kāśyapa rūpārāma pa{ga}taṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśaṃ 26 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29

又大迦葉!1)心去如風,不可捉故。2)心如流水,生滅不住故。3)心如燈焰,眾緣有故。4)是心如電,念念滅故。5)心如虛空,客塵污故。6)心如獼猴,貪六欲故。7)心如畫師,能起種種業因緣故。8)心不一定,隨逐種種諸煩惱故。9)心如大王,一切諸法增上主故。10)心常獨行無二無伴,無有二心能一時故。11)心如怨家,能與一切諸苦惱故。12)心如狂象,蹈諸土舍能壞一切諸善根故。13)心如吞鈎,苦中生樂想故。14)是心如夢,於無我中生我想故。15)心如蒼蠅,於不淨中起淨想故。16)心如惡賊,能與種種考掠苦故。17)心如惡鬼,求人便故。18)心常高下,貪恚所壞故。19)心如盜賊,劫一切善根故。20)心常貪色,如蛾投火。21)心常貪聲,如軍久行樂勝鼓音。22)心常貪香,如猪憙樂不淨中臥。23)心常貪味,如小女人樂著美食。24)心常貪觸,如蠅著油。

大寶積經論,後魏北印度三藏菩提流支譯:1)若以意墮唯是相此云何世間成生死?釋成如幻,唯是一心,行者如河流2)如是行厭離中,心何故不得解脫?釋成就如風。是中遠至者,一切事中,以彼性故應知。3)如是難知,云何得解脫?釋成如燈焰以無明緣力故行,示現彼盡故不行。若心煩惱力故染成;不者順如。彼煩惱不淨故,不見覺解脫。4)防護此患故,示現如虛空5)防護諸患故,如虛空無分別故,示現如雷電念念滅,貪等中不住故,示現無常相相故,示現防作異相患。6)雖淨心念念滅故,示現如獼猴,彼非悕求種種境界故散。是以順貪等各不能降,成有散故。7)何故不一切等共生?釋成如畫師事。8)何故不一切時如是等造業?釋成不住故。9)何故退?現在業或以本現氣力故生,釋成如王事。10)所有業修力最上,彼熏心故得增上,成顯說。11)若如王者,何故自己能生諸苦?釋成如怨家故。12-15)何故自己如怨家?釋成如疾聚家示現故,身等示現有四倒,順等行故防護患有如是。16)以何故生樂處而取生事?示現如怨家故,有三苦故,示現彼處亦生苦故。17)如是苦,何故不取苦對治?示現如奪人力夜叉鬼等,防護樂著三昧故。18)如次,復何故不樂對治中?示現如賊作事,不防護、不將彼助道行善根故。19)若以苦中作功德樂意樂住者,如是以何患?示現如具有勢無勢憎愛事20-24)何故癡狂?故著色等故,釋成如蛾滅燈故。(cf.不順染故,1)心如流水,生滅不住者,還彼生以自順,念念流故。2)心如風遠行去不可捉者,一切念中難治,順行故。3)心如燈焰,眾因緣有行者,受潤自在,順行染故,隨所行而能行故。此是行染,何處行?4)心如電或向作善處行,或如電生善心時。5)心如虛空,或向不善知如虛,客塵煩惱染故。6)心如獼猴,一向貪諸境界故。7)心如畫師一向起作諸業行故8)迦葉!心不一定,能逐種種煩惱者,或一向煩惱中復能行貪欲瞋癡,不住而行故9)心如獨行無侶者,非彼本有染貪已而有成離已離,離欲已而復有欲10)如是等釋說心如王,得一切法自在故,於樂法中得自在世力而行故11)心如怨家,能生一切苦故,捨己樂能生苦故。12)心如灰家、13)如魚鉤、14)如夢、15)如青蠅,以執無我故自能生苦然以顛倒。16)如怨家助自己苦不厭足故17)心如奪人力夜叉鬼令修善捨,彼覓便故18)心如怨家,行不善覓諸過故。19)常高下有勢無勢,愛憎等解故20)心如賊至放逸故,所作不作一切善根能滅故。21-25)心樂諸色等,色等境界樂著故於永可得甘露界中憶念,憶念已令難安故)

瑜伽師地論卷80:即於此中,1)生者,自然剎那有流轉故,2)一切所緣難伏轉故,3)貪愛勢力之所轉故,名雜染轉。若於彼行、若如是行,名雜染行。4)謂於一時行於善中,5)或於一時行不善中,6)或於一時行境界中,7)或於一時行造業中,8)或於一時行煩惱中,又於煩惱行貪、瞋等無決定行。9)非即於此行有貪已復行無貪,行無貪已復行有貪。10)如是等又於隨順樂等法中,得為增上現行。11-15)又生自苦,斷壞眾樂,不由執著故,但由顛倒故。16)由此引發自身眾苦,無有厭足。17)或於善中而安置時,即便棄捨。18)思求瑕隙,為令不善現前行故。19)於其瑕隙及衰盛中,為諸愛恚之所損惱。20)又隨放逸勢力,一切所作諸善根本皆令損壞。21-25)又極樂著色等境故,雖於極利益甘露界中數數思擇,而難可安立。於此義中,示現假合所設譬喻其事應知。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-2.觀心無性以顯性-2.無性即性-1.無為相

Kpv MS §102 cittaṃ hi kāśyapa parigaveṣamāṇaṃ na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ · yan nātītaṃ nānāgataṃ na pratyutpannaṃ tatradhvasamatikrāntaṃ ya tryadhvasamatikkkrāntaṃ · tan naivāsti n’ eva nāsti · yan naivāsti na nāsti · tad ajātaṃ yad ajātaṃ · tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda · yasya nāsty utpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya {r}na gatir nāgatir na cyutir nopapattiḥ yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ ·

如是迦葉!1)求是心相而不可得。2)若不可得,則非過去、未來、現在。3)若非過去、未來、現在,則出三世。4)若出三世,非有、非無。5)若非有、非無,即是不起。6)若不起者,即是無性。7)若無性者,即是無生。8)若無生者,即是無滅。9)若無滅者,則無所離。10)若無所離者,則無來、無去、無退、無生。11)若無來、無去、無退、無生,則無行業。12)若無行業,則是無為。

大寶積經論,後魏北印度三藏菩提流支譯:佛語迦葉:求是心相而不可得,若不可得則不可見。乃至如是聖性眾,非身作業、非口非意,彼性中亦無上中下差別,求是心相而不可得者,有何漸次?示現他性相行已,如彼他性相求故,亦求橫妄念,及求成就性時彼示現。然彼橫妄想分別性,心理中求不可得。是故性相不可得。1)彼亦是以不可得,所顯成就性相心彼則無為。後時當說。示彼三世生事,非如入滅盡定當時心不等三世生。如是彼生事應知,示現過三世故。2)彼不過三世,起已復更生心故。3)若過三世者,彼亦不名有防護,橫執取故。4)傍名示現亦有亦無,妄想念他想性等故,顯說成就性故有。5)彼則不生者,以觀身因故。6)彼則無性者,於地獄等定性因故。7)彼無趣者,作生因故。8)則無滅者,已滅故。9)彼則無離者,以滅故。10)不離者,未滅故。11)彼則無行業者,謂陰故。12)彼是無為者,為顯彼故說此一切彼無為。(cf.以三種相故,心得清淨應知,不得得相故,非有為相故,二無相故,三性相故迦葉!是心求不可得。若不可得,故不可覺知,名性求覓不可得。是不得故,彼不可覺知。心有如是相,觀是心淨因已故有,異思惟行求心淨不能得如是思惟已令能得,是名不得得相。如是修行法無我修行,行已以慧,是真如相,心以智見。然後真如相心,以九種相說。對有為相法故說九無為應知。1)過三世者,非三世行故2)非如入滅盡定,起已復能生故。彼非有非無者,假名性不可分別測故,以真如性,可測知彼非二相故3)彼不生者,無生相故4)彼無性者,過生性因相故5)彼則無起者,未來中過諸生故6)彼則無滅者,過分段死故7)彼無所離者,過離念念故8)無所離者,則無來無去無退無生者,過轉諸道故9)是中無行業者,過業煩惱故)

瑜伽師地論卷80:由三種相,應知心清淨相。一者、不得得相故;二者、無為相故;三者、種性相故。若由別異如理勤修,求心清淨不能證得。若由如是如理勤修,便能證得。又不觀見言說自性,見真如相。此由九種相,當觀無為相。一者、不行世故。二者、非如在滅盡定,言說自性不可得故,真如相可得故,是無二相。三者、非生身相故。四者、超過生身因自性相故。五者、超過當來生故。六者、超過死沒故。七者、超過剎那展轉不遠離故。八者、超過趣轉易故。九者、超過業煩惱行故。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-2.觀心無性以顯性-2.無性即性-2.聖性相-1.泯諸相

Kpv MS §103 tad āryāṇāṃ gotra yad āryāṇāṃ gotra · tatra {r}na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikkramaḥ yatra na śikṣāvyatikkramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara · tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna · tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ · tatra na karmo na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā · nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ samaṃ tad gotram ākāśasamatayā · nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā ·

1)若無為者,則是一切諸聖根本。2)是中無有持戒亦無破戒。3)若無持戒、無破戒者,是則無行亦無非行。4)若無有行無非行者是則無心、無心數法。5)若無有心、心數法者,則無有業、亦無業報。6)若無有業、無業報者,則無苦樂。7)若無苦樂,即是聖性。8)是中無業、無起業者,無有身業亦無口業亦無意業。9)是中無有上中下差別。

大寶積經論,後魏北印度三藏菩提流支譯:1)今欲分別釋安是一切聖性本者,以此念故得彼聖處,諸聖以此為顯。然彼性以有餘、無餘涅槃所顯,及菩薩涅槃所顯。2)是中依有餘涅槃故,言無有持戒亦無破戒3)以善學戒故無行,有餘滅故非行有餘滅有餘故非不行4)諸煩惱,無心無心數法者,離染故。5)是中業者,復有煩惱因業故。亦無業報者,依無餘涅槃故。6)言以是義故作如是說。若無苦及無樂者,則是聖性7)如前說言彼則無業者三修多羅句者,說彼業差別。8)第四句說眾生差別,依菩薩涅槃故。(cf.1-若無為者則是聖種性是中性相者,謂無為界相應知,以見彼故顯諸聖事。然彼現法中過五事2-若聖性彼無有持戒者,過作事故亦無破戒者,過無作故3-無行者,過作行故非無行者,過作非行故及非行者,過不作行故4-及未來過有事故是則無心無心數法者,過諸復有生,發起行故5-無發者,過彼行故無業報者,過彼生家故6-彼無有苦亦復無樂者,過彼所依有勢無勢故7-是中無業無起業行,然彼性中非身作業非口非心者,依苦樂一切有記動轉故無業者,過諸學戒故無起業行者,過諸願故然彼性中非身等作業者,過不受報故8-彼性中亦無上下差別者,過依彼種種身故)

瑜伽師地論卷80:此中種性相,當知是無學界相。於現法中,超過五事。一者、超過所作;二者、超過非所作;三者、超過所作加行;四者、超過所作非加行;五者、超過非所作加行。於後法中,超過六事。一者、超過能發起後有行;二者、超過彼行;三者、超過彼果生;四者、超過依彼衰盛;五者、超過於彼所依一切無記動搖中,修學期願受用;六者、超過彼所依自體差別。


7.明菩薩利濟眾生-2.出世智藥治-2.隨義正說-2.觀心無性以顯性-2.無性即性-2.聖性相-2.顯淨德

Kpv MS §104 viviktaṃ tad gotraṃ kāyacittavivekatayā · anulomaṃ tad gautraṃ nirvāṇasya · vimalaṃ tad gautraṃ sarvakleśamalavigata amamaṃtad gautram ahaṃkāramamakāravigataṃ · aviṣamaṃ tad gautraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gautraṃ paramārthasatyayā· akṣayaṃ tad gotra atyaṃtatānutpannaṃ · nityaṃ tad gautraṃ sadā dharmatathatayā · aśubhaṃ tad gautraṃ nirvāṇaparamatayā · śubhaṃ tad gautraṃ sarvākāramalavigataṃ · anātmā tad gautraṃ ātmanaḥ parigaveṣyamāṇānupalaṃbhāt* viśuddhaṃ tad gautram atyaṃtaviśuddhatayā

1)聖性平等,如虛空故。2)是性無別,一切諸法等一味故。3)是性遠離,離身心相故。4)是性離一切法,隨順涅槃故。5)是性清淨,遠離一切煩惱垢故。6)是性無我,離我我所故。7)是性無高下,從平等生故。8)是性真諦,第一義諦故。9)是性無盡,畢竟不生故。10)是性常住,諸法常如故。11)是性安樂,涅槃為第一故。12)是性清淨,離一切相故。13)是性無我,求我不可得故。14)是性真淨,從本已來畢竟淨故。

大寶積經論,後魏北印度三藏菩提流支譯:言是性平等如虛空,乃至是性真淨,從本已來畢竟淨故。1-是性平等如虛空者,示現等同行,自益他益故是性無勝。2-一切諸法等味者,示現諸淨菩薩中彼不異故,一切菩提分法中不異勝故。3-是性寂靜遠離身心寂靜者,示現彼體不異故。4-是性隨順向涅槃者,示現他身中有彼身業勝故。5-是性寂靜遠離一切煩惱垢者,示現雖同解脫滅習有勝故。6-是性無我離我我所者,示現淨世界永滅定故。7-是性無惡若虛若實從平等生者,示現彼行中世間涅槃無失無得不生分別,以平等故。實義故,涅槃是實;虛義故,世間不實應知。8-是性真實第一義諦者,示現離彼謗及非外道共故。9-是性無可盡畢竟不生者,示現雖得無餘涅槃不斷作眾生益故。復是性畢竟不生者,示現彼非煩惱業生,以得勝自在力生故。10-是性常住一切諸真如常者,示現住世及涅槃者彼不是故說11-13-性是安樂清淨無我等應知。14-是性真淨從本以來畢竟淨者,示現爾焰障淨故。隨所應淨,顯示如是淨故。是故乃至世間出世間對治差別大義事應知。此是以漸次及超次釋應知。(cf.然彼有四時九種相差別性相應知不淨時、淨時、證時及盡時1-是性平等如虛空者,不淨時,等至一切諸相,如空如虛空遍,一切色、一切相中,真如亦爾。現者,淨時見等至,此是不淨時一相。2-是性無分別一切諸法等味故3-是性寂靜遠離身心寂靜者,淨時,一味及身心寂靜故。淨時有二種相應知。4-是相寂靜,隨順向涅槃故5-是性清淨遠離一切煩惱垢者,永證故,是故隨順及以清淨,是故順向盡至證得時,是名證時初相。6-是性不等離我我所者,過身見證時中第二相故。7-是性無惡若虛若實從平等生者,過彼根本惡見故,還彼第三相。8-是性真諦第一義諦者,此說永盡時。彼盡中住者,常故及成就諸樂,過三種轉變故。是中三種轉變事:一者生死等轉;二者倒處轉;三者退淨轉9-是性無盡畢竟不生者,過生死等轉變故,是名成就盡時中初相。10-13-是性常無我者,過顛倒處轉變故,還彼後盡至中第二相。14-是性真淨從本以來畢竟淨者,過退淨轉變故,還彼盡至中時第三相。)

瑜伽師地論卷80:復由四位、九相,應知種性相。何等四位?一、不清淨位,二、清淨位,三、通達位,四、究竟位。云何九相?謂不清淨位,於一切相等隨行故,譬如虛空。若清淨位,平等一味,及身心遠離。若通達位,隨順趣究竟。由一切煩惱自性離繫離垢故,超過薩迦耶見,及超過彼為根本諸惡見趣。若究竟位,安樂成滿,及超過三種變壞。何等名為三種變壞?一者、老死等變壞,二者、顛倒處變壞,三者、清淨退失變壞。


瑜伽師地論卷80:復次,云何由世間、出世間智,能作利益他事?謂諸菩薩遍於十方,或遊歷世界,或遊歷國土,或遊歷生,或勸請他,為大良醫,善能療治煩惱鬼魅所著有情;為無有上,宣說三學清淨之道。

1.云何世間智?謂於麁品所有雜染,能為止息對治;於中品者,能為制伏對治。

1)云何名為麁品雜染?謂在家者貪瞋癡行性;諸出家者見依止性;及彼所依不正作意依止性;後有願依止性;由總別四顛倒故,於非解脫執為解脫依止性。

2)云何中品雜染?謂已止息麁品雜染,別別對治為依止故,於諸境界貪瞋癡纏依止性。於其所緣正繫念故,令不定者心得安定,精勤修習菩提分法,方能制伏。不依此修而自恃舉,故於所緣繫心令住,勇猛精進,從此於住能正攝受;攝受住故,於積聚中,由一合執中煩惱轉,便能制伏。從此為斷出世間法所對治故,依止對治即令堅住。從此能伏諸緣起愚、補特伽羅無我性愚及法無我性愚,從此能於邪道、正道皆得決定。由如是相,應知麁品、中品雜染止息制伏能對治智,是名世間智。

2.云何出世間智?謂如是制伏貪瞋癡纏諸雜染已,復能對治微細隨眠所有雜染,此真實智名出世智。此復云何?謂即依彼制伏對治三處善巧。謂緣起善巧、補特伽羅無我勝解善巧、法無我勝解善巧。

3.為欲超度無餘雜染,對治四種無知故,不待他教,於內精勤觀察自心。四無知者,一、於共相無知,二、於自相無知,三、於雜染相無知,四、於清淨相無知。

3.1.由三種相,應知心共相。一、於緣生者不現在前無作用故;二、於現在者唯一剎那無作用故;三、於貪等自緣所生非心作故。

3.2.由三種相,應知心自相。一者、如前言說自性不可得故;二者、如前由六種相如實可得故;三者、一切聖者無差別智之所得故。

3.3.由三種相,應知心雜染相:一者、生故;二者、轉故;三者、行故。於諸趣中,種種自體生故,名雜染生。即於此中,1)生者,自然剎那有流轉故,2)一切所緣難伏轉故,3)貪愛勢力之所轉故,名雜染轉。若於彼行、若如是行,名雜染行。4)謂於一時行於善中,5)或於一時行不善中,6)或於一時行境界中,7)或於一時行造業中,8)或於一時行煩惱中,又於煩惱行貪、瞋等無決定行。9)非即於此行有貪已復行無貪,行無貪已復行有貪。10)如是等又於隨順樂等法中,得為增上現行。11-15)又生自苦,斷壞眾樂,不由執著故,但由顛倒故。16)由此引發自身眾苦,無有厭足17)或於善中而安置時,即便棄捨18)思求瑕隙,為令不善現前行故。19)於其瑕隙及衰盛中,為諸愛恚之所損惱20)又隨放逸勢力,一切所作諸善根本皆令損壞21-25)又極樂著色等境故,雖於極利益甘露界中數數思擇,而難可安立。於此義中,示現假合所設譬喻其事應知。

3.4.由三種相,應知心清淨相。一者、不得得相故;二者、無為相故;三者、種性相故。

1-若由別異如理勤修,求心清淨不能證得。若由如是如理勤修,便能證得。又不觀見言說自性,見真如相。

2-此由九種相,當觀無為相。一者、不行世故。二者、非如在滅盡定,言說自性不可得故,真如相可得故,是無二相。三者、非生身相故。四者、超過生身因自性相故。五者、超過當來生故。六者、超過死沒故。七者、超過剎那展轉不遠離故。八者、超過趣轉易故。九者、超過業煩惱行故。

3-此中種性相,當知是無學界相。

3-1-於現法中,超過五事。一者、超過所作;二者、超過非所作;三者、超過所作加行;四者、超過所作非加行;五者、超過非所作加行。

3-2-於後法中,超過六事。一者、超過能發起後有行;二者、超過彼行;三者、超過彼果生;四者、超過依彼衰盛;五者、超過於彼所依一切無記動搖中,修學期願受用;六者、超過彼所依自體差別。

3-3-復由四位、九相,應知種性相。

何等四位?一、不清淨位,二、清淨位,三、通達位,四、究竟位。

云何九相?謂不清淨位,於一切相等隨行故,譬如虛空。若清淨位,平等一味,及身心遠離。若通達位,隨順趣究竟。由一切煩惱自性離繫離垢故,超過薩迦耶見,及超過彼為根本諸惡見趣。若究竟位,安樂成滿,及超過三種變壞。

何等名為三種變壞?一者、老死等變壞,二者、顛倒處變壞,三者、清淨退失變壞。

大寶積經論,後魏北印度三藏菩提流支譯:迦葉!菩薩至於四方應利益眾生者,示現以世間出世間智等利益他故。至四方者,何等四方?謂為教化眾生故,從世界至餘世界。以神力故,從一世界至餘世界中間,如從國至餘國故,還彼世界中來生故,及彼處處取生故,令淨他故。隨有眾生彼諸菩薩所教化者,為彼淨故。作真實畢竟治者,菩薩治煩惱以煩惱。大顛狂眾生,菩薩治故,得成無上大醫教授三種清淨戒行故,非耆婆等諸大醫王能治諸見,及治除疑悔者。或復治大者,真實治故名治大。大者謂真實。不以是義然後真實畢竟治,以出世間道行滅煩惱使故成。

1.是中間世智有二種:一、麁;二、中。麁,滅煩惱對治故。中者,以伏對治故所謂多貪欲者,不淨觀對治。乃至滅一切諸倒,有四倒如是滅麁煩惱對治。四念處乃至八正道,中者伏對治。是中麁煩惱於現境界中貪欲等行故轉成中應知。是中行者,以世間智自境界相防染等煩惱,貪伏已令淨性行,是中性行。

1)是中性行差別,在家之者多貪瞋癡等行,出家者多依諸見。以依彼故及依不正念性念,性念分別廣略四種倒,非解脫處生解脫執慢。是中貪欲等,觀不淨對治令清淨。瞋者,慈悲觀對治。癡者,因緣觀對治。諸見者,空對治。不正念所攝分別及性勝分別中,無相對治。復有悕願者,無願對治。非解脫處生解脫者,非不倒對治譬如此處是常。

2)是中煩惱,何者防麁煩惱?依自對治。依染境界貪瞋癡事,於現境界中貪等行患。集是行義,滅彼故修念處等諸菩提分法。1)以修念處法、正念中繫故,於未繫念心令得繫念故修行,不以此念自心起取言我修念處。2)諸念中繫心已修行正勤,3)如意足取住。以取住故,身心從男女相以內知觀故伏中煩惱,於有無漏智行道故,出世間法對治,滅不欲等。依欲等對治,4)非與根力而令作見。5)於有因緣集癡及人無我癡,以菩提分法伏6)於有不正道及正道行中決定成。如是所有此處相麁中煩惱正防及伏對治事智者,是名世界智。

2.何者出世間智?如是伏貪癡煩惱染處,及所有微細使煩惱對治事智。彼復何者?於彼伏對治中善巧三處,所謂緣智善巧因緣。無我、無眾生、無命、無養育、無富伽羅法中生信智,可信人無我故於空無分別法中不生怖故信法無我故求心生精進

3.所有盡度,過諸煩惱。對治教四種:無智不取故,觀內心用意於智。同相、自相、染相及淨相。

3.1.於無智是中有三種想同想義應知。彼如是求心。1)何者心?可樂可染可恥2)為過去未來現在所有3)過去者是名盡,未來者未至,現在者念念不住。是中過去、未來緣成心皆無覺觀,現在者念念無覺故。及諸貪等自緣所生,非心所作等

3.2.諸相心自相應知。1)迦葉!是心不在內、不在外、不在中間,覺故如是心求不可得,如本說假名說性不可得故。2)是心無色、無形、無住、無相、無記、無著。如是如前六種相知真如故3)一切言諸佛不已見、不今見、不當見故,一切諸聖不以知見覺故。

3.3.種相故心有染相應知。不順不順故,及行行故,故心如幻以虛妄憶想分別起,種種業行生,受種種身心,諸道中受種種身生。不順染故,1)心如流水,生滅不住者,還彼生以自順,念念流故。2)心如風遠行去不可捉者,一切念中難治,順行故。3)心如燈焰,眾因緣有行者,受潤自在,順行染故,隨所行而能行故。此是行染,何處行?4)心如電或向作善處行,或如電生善心時。5)心如虛空,或向不善知如虛,客塵煩惱染故。6)心如獼猴,一向貪諸境界故。7)心如畫師一向起作諸業行故8)迦葉!心不一定,能逐種種煩惱者,或一向煩惱中復能行貪欲瞋癡,不住而行故9)心如獨行無侶者,非彼本有染貪已而有成離已離,離欲已而復有欲10)如是等釋說心如王,得一切法自在故,於樂法中得自在世力而行故11)心如怨家,能生一切苦故,捨己樂能生苦故。12)心如灰家、13)如魚鉤、14)如夢、15)如青蠅,以執無我故自能生苦然以顛倒。16)如怨家,助自己苦不厭足故。17)心如奪人力夜叉鬼令修善捨,彼覓便故18)心如怨家,行不善覓諸過故。19)常高下有勢無勢,愛憎等解故20)心如賊,至放逸故,所作不作一切善根能滅故。21-25)心樂諸色等,色等境界樂著故。於永可得甘露界中憶念,憶念已令難安故

3.4.以三種相故,心得清淨應知,不得得相故,非有為相故,二無相故,三性相故

1-迦葉!是心求不可得。若不可得,故不可覺知,名性求覓不可得。是不得故,彼不可覺知。心有如是相,觀是心淨因已故有,異思惟行求心淨不能得如是思惟已令能得,是名不得得相。如是修行法無我修行,行已以慧,是真如相,心以智見。然後真如相心,

2-以九種相說。對有為相法故說九無為應知。1)過三世者,非三世行故2)非如入滅盡定,起已復能生故。彼非有非無者,假名性不可分別測故,以真如性,可測知彼非二相故3)彼不生者,無生相故4)彼無性者,過生性因相故5)彼則無起者,未來中過諸生故6)彼則無滅者,過分段死故7)彼無所離者,過離念念故8)無所離者,則無來無去無退無生者,過轉諸道故9)是中無行業者,過業煩惱故

3-若無為者則是聖種性是中性相者,謂無為界相應知,以見彼故顯諸聖事。

3-1.然彼現法中過五事1)若聖性彼無有持戒者,過作事故2)亦無破戒者,過無作故3)無行者,過作行故4)非無行者,過作非行故5)及非行者,過不作行故

3-2.及未來過有事故1)是則無心無心數法者,過諸復有生,發起行故2)無發者,過彼行故3)無業報者,過彼生家故4)彼無有苦亦復無樂者,過彼所依有勢無勢故5)是中無業無起業行,然彼性中非身作業非口非心者,依苦樂一切有記動轉故無業者,過諸學戒故無起業行者,過諸願故然彼性中非身等作業者,過不受報故6)彼性中亦無上下差別者,過依彼種種身故

3-3.然彼有四時九種相差別性相應知不淨時、淨時、證時及盡時1-是性平等如虛空者,不淨時,等至一切諸相,如空如虛空遍,一切色、一切相中,真如亦爾。現者,淨時見等至,此是不淨時一相。2-是性無分別一切諸法等味故3-是性寂靜遠離身心寂靜者,淨時,一味及身心寂靜故。淨時有二種相應知。4-是相寂靜,隨順向涅槃故5-是性清淨遠離一切煩惱垢者,永證故,是故隨順及以清淨,是故順向盡至證得時,是名證時初相。6-是性不等離我我所者,過身見證時中第二相故。7-是性無惡若虛若實從平等生者,過彼根本惡見故,還彼第三相。8-是性真諦第一義諦者,此說永盡時。彼盡中住者,常故及成就諸樂,過三種轉變故。是中三種轉變事:一者生死等轉;二者倒處轉;三者退淨轉9-是性無盡畢竟不生者,過生死等轉變故,是名成就盡時中初相。10-13-是性常無我者,過顛倒處轉變故,還彼後盡至中第二相。14-是性真淨從本以來畢竟淨者,過退淨轉變故,還彼盡至中時第三相。



8.比丘的應行與不應行-1.應修三學-1.增上戒學

Kpv MS §105 adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ · tat kasmād dhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭvānujavanasadṛśā bhavati · tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati · na tam anudhāvati · yena sa loṣṭuṃ kṣiptaṃ bhavati · evam eva kāśyapa saty eke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśair bhayabhītā araṇyāyataneṣu viharaṃti · teṣā tatr’ ekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ rajanīyās tajjakkriyā rūpaśabdagandharasasparśāvabhāsam āgacchaṃti · te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharaṃti{raṃti} ·

Kpv MS §106 te na jā{{najā}}nanti na buddhyaṃti kiṃ rūpaśabdagandharasasparśānāṃ niḥsaraṇam iti · te ajānaṃtāḥ abuddhyaṃtāḥ teṣāṃ rūpaśabdagandharasasparśānām āsvādaṃ cādīnavaṃ cā niḥsaraṇaṃ ca avatīrṇā grrāmanagaranigamarāṣṭrarājadhānīṣva punar eva rūpaśabdagandharasasparśar ha{ṃ}nyaṃte · saced araṇyagatā kālaṃ kurvaṃti · teṣāṃ lokikasaṃvarasthitānā svargaloka upapattir bhavati · te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyaṃte · te tataś cyutā aparimuktā samānaś caturbhir apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavaṃti ·

Kpv MS §107 kathaṃ ca kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākrruṣṭo na pratyākkrośati tāḍito na pratitāḍayati paṃsito na pratipaṃsayati · bhaṇḍiti na pratibhaṇḍayati · roṣito na pratiroṣayati · ādhyātmaṃ cittaniddhyaptiṃ pratyavekṣate · ko vākkruṣṭo vā tāḍito vā · paṃsito vā bhaṇḍito vā roṣito vā · evaṃ hi kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhava{nasadṛśo bhava}ti· tatredam ucyate

śvāno yathā leṣṭunatrāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ

em ev’ ih’ ekai śrramaṇā dvijā vā rūpādibhītā vanavāsam āśritā ·

teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā ·

upekṣakādhyātmagate n’ abhijñā ādīnavān niḥsaraṇeḥ kam eṣā

ajānamānā punagrrāmam āśrritā · pune ’pi rūpehi vihanyamānā

cyutāś ca devai manujaiś ca kecit tatrrāpi divyān upabhujya bhogā 3

apāyabhūmiḥ prapataṃti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ

evaṃ hi te duḥkhaśatānubaddhāśvaleṣṭatulyā sugatena deśitā · 4

ākkrruṣṭa nākkrrośati tāḍitas tathā na paṃsitaḥ paṃsayate {ś}ca kecit*

na bhaṇḍito bhaṇḍayate tathānyānaroṣito roṣayate ca sūrataḥ 5

ādhyātmacittaṃ pratipakṣataś ca gaveṣate śāntatavi smṛtīmān*

evaṃvidhaḥ śīlavratopapannoḥ na śvānatulya kathito jinena · 6

1.又大迦葉!汝等當自觀內,莫外馳騁。

2.如是大迦葉!當來比丘如犬逐塊。云何比丘如犬逐塊?1)譬如有人以塊擲犬,犬即捨人而往逐之。2)如是迦葉!有沙門、婆羅門,怖畏好色、聲、香、味、觸故,住空閑處,獨無等侶,離眾憒閙,身離五欲,而心不捨。3)是人有時,或念好色、聲、香、味、觸,貪心樂著,而不觀內。4)不知云何當得離色、聲、香、味、觸?5)以不知故,有時來入城邑聚落,在人眾中,還為好色、聲、香、味、觸五欲所縛。6)以空閑處,持俗戒故,死得生天,又為天上五欲所縛。7)從天上沒,亦不得脫於四惡道地獄、餓鬼、畜生、阿修羅道,是名比丘如犬逐塊。

3.又大迦葉!云何比丘不如犬逐塊?1)若有比丘為人所罵而不報罵,2)打害瞋毀亦不報毀,3)但自內觀求伏其心,作如是念:罵者為誰?受者為誰?打者、害者、毀者瞋者亦復為誰?是名比丘不如犬逐塊。

大寶積經論,後魏北印度三藏菩提流支譯:是故乃至世間出世間道行示現益他,故言迦葉!汝當自觀內,莫外逃走。乃至迦葉!行道比丘隨心所縛應當求解。1.迦葉!汝當自觀內者,有何漸次?如彼性所顯淨諸聖,彼已示現如今隨如聖所生,彼答顯說。2.迦葉!有當來比丘如犬逐塊者,1-是中向外道如犬者,2-色等五種境界如塊者如畏色、聲、香、味、觸,示現畏諸境界。彼畏境界,不證知畏因故,示現有四種相故唯逐境界。住空閑處者,為欲轉得勝境界,取空閑處。彼住獨無等侶,除彼雜染,永住無二,以身離五欲而心不捨3-是人有時或念好聲觸,貪心微著而不觀內不知不覺故憶念諸境界。4-忍故彼不知云何當得離色聲香味觸?5-彼以不知不覺故,後時來入城邑聚落王都等在人眾中,還復為好色聲香味觸五欲所縛,故還復退6-若空閑處死者,持俗戒故,便得生天有,為上天五欲所愛縛。7-復彼從天上滅,亦不離四惡道。何等為四?所謂地獄、餓鬼、畜生、阿修羅道。天中生墮,盡依貪欲行故黑朋應知,依見行故說白朋應知。以見人無我故,彼對治釋成二種黑白朋等應知。

瑜伽師地論卷80:復次,云何於菩薩教授中聲聞所學?1-謂諸貪、憂毘柰耶故,是增上戒學加行;2-厭患作意故,是增上心學加行;3-補特伽羅無我性故,或法無我性故,是增上慧學加行。4-此中貪、憂,是能發起所有毀犯。5-又如正不除遣、如已不除遣、如正除遣,如已除遣。6-由此四相,應知自心不如理作意所起貪欲、薩迦耶見及與瞋恚。7-若由境界,或復由他而起妄計,如是名正不除遣。若由境界,或由他不饒益加行之所引奪,如是名已不除遣。8-由隨一不除遣故,當知隨一亦不除遣。由隨一除遣故,當知隨一亦復除遣。又若不除遣,雖住律儀,於增上戒尚名毀犯,何況安住不律儀者。(cf.大寶積經論,後魏北印度三藏菩提流支譯:未來更有漸次應知。迦葉!當自觀內者,如是乃至中有誰黠慧1-調伏貪惱等故,說增上戒行。2-多聞喻,生厭悔意故,明增上心戒行。3-咽喉喻及繫縛人喻者,以人無我及法無我故,增上智戒行。4-若以調伏貪惱等增上心戒行經所說者,何故此中說增上戒行?答曰:能發起貪惱行故罪多因貪瞋癡等相發起,是故說調伏貪惱等是增上戒行。5-問曰:云何貪惱等令能發起罪?答曰:有二種相故。如彼不能懺悔;如彼懺悔而不成懺悔。6-喻若有諸沙門及婆羅門不知煩惱因故,怖畏色等境界住閑空處,自心發起不善思惟故,亦起貪、惱、我慢。7-境界或餘處念見貪等,隨逐如犬逐土塊,以塊打故唯逐塊。如是不除貪等故,若以聚落等所有親近事作現念,是名未除。順義故名除及以除竟。8-何故黑朋中說貪調伏不說於惱,白朋中說惱調伏不說於貪?答曰:二俱欲界中故,示現有餘調、有餘不調。示現有餘調、有餘不調者,若在空閑處而命終如是未調故,住戒者亦壞,成增上戒故;況復不住戒者。)


8.比丘的應行與不應行-1.應修三學-2.增上心學

Kpv MS §108 tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto · yatra yatra pṛthivīpradeśe aśva skhalati · utkuṃbhati vā khaḍuṃkakkriyā vā karoti · tatra tatra caiva pṛthivīpradeśe nigṛhṇāti · sa tathā tathā nigṛhṇāti yan na punar api na prakupyate · evam eva kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati · tatra tatrraivāsya nigrahāya pratipadyate · sa tathā tathā cittaṃ nigṛhṇāti yathā na puna prakupyate · tatredam ucyate · yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśvaṃ samabhigraheti ·

yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati ·

迦葉!譬如善調馬師,隨馬[-+]悷,即時能伏。行者亦爾,隨心所向,即時能攝,不令放逸。

大寶積經論,後魏北印度三藏菩提流支譯:如是修諸行已,有散心,令使攝取。已攝者,令得解脫。是中修多羅句喻,以不入定心,為得解脫故,說諸方便舍摩他,取捨諸煩惱舍摩他等相錯心,治故顯說。

瑜伽師地論卷80:又增上心學,於所緣境散亂錯誤,是能障礙。(cf.如馬下道或錯如是行者行增上戒,以錯諸念亦名亂。)


8.比丘的應行與不應行-1.應修三學-3.增上慧學

Kpv MS §109 tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ graho bhavati jīvitendriyasyoparodhe vartate · evam eva kāśyapa sarvadṛṣṭigatānāṃm ātmagrrāho dharmajīvitendriyasyoparodhena vartate · tatredam ucyate

galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti ·

dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ

Kpv MS §110 tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatas tata eva mocayitavyo bhavati · evam eva kāśyapa yato yata eva cittaṃ sajyati · tatas tata eva mocayitavyaṃ bhavati · tatredam ucyate

yathāpi baddhaḥ puruṣaḥ samaṃtāt samaṃtato mocayitavya bhoti ·

evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam*

1.迦葉!譬如咽塞病,即能斷命。如是迦葉!一切見中唯有我見,即時能斷於智慧命。2.譬如有人隨所縛處而求解脫。如是迦葉!隨心所著應當求解。

大寶積經論,後魏北印度三藏菩提流支譯:咽喉喻及縛人喻等,以一心定心中說解脫方便,示現見修相,煩惱中說方便令滅故,彼障身見,愛樂三昧故,如咽喉及縛喻等識故。證諦時以出世間智作令難故,身見如咽喉處病應知。

瑜伽師地論卷80:依補特伽羅無我修增上慧者,薩迦耶見是能障礙。依法無我修增上慧者,自性、差別分別計縛是能障礙。(cf.如咽喉病能斷命根如是依人無我行增上智,以身見能斷法命根。如有人隨所縛處而求解脫。如是依法無我行增上智,隨所性脫妄念中令計心。)


8.比丘的應行與不應行-2.應離八失

Kpv MS §111 dvāv imau kāśyapa pravrajitasyākāśapaligodhau · katamau dvau · lokāyatamaṃtraparyeṣṭitā ca · utsadapātracīvaradhāraṇatayā ca · imau dvau · tatredam ucyate 1

lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ ·

ākāśabodhe imi dve pratiṣṭhite tau bodhisatvena vivarjanīyo

Kpv MS §112 dvāv imau kāśyapa pravrajitasya gāḍhabandhano · katamau dvi · yad utātmadṛṣṭikṛtabandhanaṃ ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ · tatredam ucyate 2

dve bandhane pravrajitasya gāḍhedṛṣṭīkṛtaṃ bandhanam uktam ādaiḥ

satkāralābhoyaśabandhanaṃ ca te sarvadā pravrajitena tyajye

Kpv MS §113 dvāv imo kāśyapa pravrajitasyāṃtarāyakaro dharmau · katamo dvau · gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāṃntarāyakarau dharmau · tatredam ucyate 3

gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā ·

dvāv aṃtarāyo paripanthabhūto tau bodhisatvena vivarjaīyo

Kpv MS §114 dvāv imau kāśyapa pravrajitasya malo katamau dvau · yad uta kleśādhivāsanatā ca mitrakulabhekṣākakulād vyavasanatāgrrahaṇaṃ cetīme kāśyapa dvau pravrajitasya malo · tatredam ucyate 4

kleśaś ca yo pravrajito ’dhivāsayet* mitraṃ sa bhekṣākakulaṃ ca sevati ·

etau jinendreṇa hi deśito malo tau bodhisatvena vivarjanīyoḥ

Kpv MS §115 dvāv imo kāśyapa pravrajitasyāśaniprapātau · katamau dvau· saddharmapratikṣepaś ca cyutaśīlasya ca śrraddhādeya paribhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredam ucyate 5

saddharmasya pratikṣepa cyutaśīlasya bhojanaṃ ·

aśaniprapāto dvāv etau varjanīyo kṛpātmakaiḥ

Kpv MS §116 dvāv imau kāśyapa pravrajitasya vraṇau katamau dvau · paradauṣapratyavekṣaṇatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajitasya vraṇau tatredam ucyate · 6

vṛṇute ca svakā dauṣā paridoṣāś ca vīkṣate ·

viṣāgnitulyo dvāv etau vraṇau tyajyau parikṣakaiḥ

Kpv MS §117 dvāv imau kāśyapa pravrajitasya paridāgho katamo dvau · yad uta sakāṣāyasya ca kāṣāyadhāraṇaṃ śīlavaṃtā guṇavaṃtā cāntikād upasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāgho · tatredam ucyate 7

sakaṣāyacittasya kāṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā

paricaryupasthānabhivādanaṃ ca dharmāv imau dvau parivarjanīyā·

Kpv MS §118 dvāv imau kāśyapa pravrajitasya dīrghaglānyau katamau dvau · yad uta abhimānikasya ca cittanidhyaptir mahāyānasaṃprasthitānāṃ ca satvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailānyo · tatredam ucyate 8

nidhyapti cittasy’ abhimānikānāṃ vicchandanāyāpi ca buddhayānaṃ · ime hi dve pravrajitasya glānye ukte jinenāpratipudgalena

Kpv MS §119 dvāv imo kāśyapa pravrajitasya acikitso gailānyau · katamau dvau · yad utābhīkṣṇāpatti-āpadyanatā · avyutthānatā cetī ime kāśyapa dvau pravrajitasya acikitso glānyo 9

Kpv MS §120 dvāv imau kāśyapa pravrajitasya śalyo katamau dvau · yad uta śikṣāpadasamatikkramaṃ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10

1.又大迦葉!出家之人有二不淨心。何謂為二?一者讀誦路伽耶等外道經書,二者多畜諸好衣鉢。

2.又出家人有二堅縛。何謂為二?一者見縛,二者利養縛。

3.又出家人有二障法。何謂為二?一者親近白衣,二者憎惡善人。

4.又出家人有二種垢。何謂為二?一者忍受煩惱,二者貪諸檀越。

5.又出家人有二雨雹壞諸善根。何謂為二?一者敗逆正法,二者破戒受人信施。

6.又出家人有二癰瘡。何謂為二?一者求見他過,二者自覆其罪。

7.又出家人有二燒法。何謂為二?一者垢心受著法衣,二者受他持戒善人供養。

8.又出家人有二種病。何謂為二?一者懷增上慢而不伏心,二者壞他發大乘心。

大寶積經論,後魏北印度三藏菩提流支譯:如是行行已防有防等法故,1-二種空喻不淨心:一者讀誦世間外道經書諸論等;二者多畜好衣鉢依業及依身故。2-此諸二法能令得二種縛,如次:一見縛;二利養名聞等縛3-然此二種能縛,以未生善法為令不生作障,當得二種法:一者聖種朋;二者親近諸檀越4-已生善法能滅及作污染故,令得二種垢:一者忍諸煩惱垢;二者貪諸檀越知識等5-永斷拔諸善根法故,令助得二種雨雹壞法:一者毀謗正法;二者破戒受人信施6-現法中彼不可治故,令得二種癰瘡:一者求見他過;二者自覆諸罪7-現法中苦惡行故,令得二種燒法:一者有垢身心受著袈裟;二者受他持戒有功德人所禮拜供養等。8-未來喻者,為得不得不能生故,令得二種不可治病:一者懷增上慢而自伏心;二者壞他發大乘心。謗菩薩故,依聲聞戒。

瑜伽師地論卷80:於此三學正修遣中,有八種違逆學法,有八種隨順學法。何等為八?一者、唐捐耽著;二者、耽著故縛;三者、縛故障礙;四者、障礙故垢;五者、垢故災雹;六者、雹故瘡皰;七者、瘡皰故熱惱;八者、熱惱故諸煩惱病難可療治。與此相違,當知即是八種隨順學法。(大寶積經論:此三修戒中,有八種戒相違法、有八種隨順不淨心,1-讀誦世間外道經書諸論等、多好衣鉢等,無所用故。如空橫染,橫染是縛因故,2-漸次說二種縛:一者見縛;二者名聞利養縛3-於縛作因故說此漸次。以見縛故,憎謗聖種朋。以利養名聞故,親近白衣4-如垢障因故,漸次說二種垢:一憎怨謗聖朋,忍受諸煩惱;二親近白衣故,貪諸檀越知識等。5-是垢如雨雹因故,次說雨雹。忍受諸煩惱故,毀謗正法。貪諸檀越,以親近破戒緣故,說破戒受人信施6-於雨雹因故,次有癰瘡,以毀謗正法及破戒受人信施故、自覆諸罪故。7-燒煮癰瘡因故,次說燒法,求見他過,說有垢身心受著袈裟,以自覆罪故,受他持戒有功德人所禮拜供養等。8-於燒成病因故,次說不可治病,故言有垢身心受著袈裟,而懷增上慢而集戒心故,受他持戒有功德人所作禮拜供養等故,壞他住發大乘心。對此故說白朋應知。此二人中初是見行人,第二貪愛行人應知。)


9.沙門善學不善學-1.標列

Kpv MS §121 śrramaṇa śramaṇa iti kāśyapa ucyate · kiyan nu tāvat kāśyapa śrramaṇaḥ śramaṇa ity ucyate · catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yad uta varṇarūpaliṅgasaṃsthānaśramaṇa · ācāraguptikuhakaśrramaṇaḥ kīrtiśabdaślokaśrramaṇaḥ bhūtapratipattiśrramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ ·

又大迦葉!謂沙門者,有四種沙門。何謂為四?一者形服沙門,二者威儀欺誑沙門,三者貪求名聞沙門,四者實行沙門。

大寶積經論,後魏北印度三藏菩提流支譯:有四種沙門者,以何漸次示現?如彼違戒法患,或親近或捨,得人患或得人功德已,所有於念中成障。或非障者,彼示現是中人患有三種,依三種人故說應知。1-形服相沙門者,心行俱壞,依喜惡故說依義。2-3-誑詐沙門及名聞沙門,行成就而壞心,依二種喜欲大及有喜欲。是中喜欲惡者,若言沙門而非沙門。怖大者,若有諸德,而自意過有自德,恒作是念。有喜欲者,若有德而與德等生心。


9.沙門善學不善學-2.別釋-1.形服沙門

Kpv MS §122 tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ih’ ekatya śrramaṇa varṇarūpaliṅgasaṃsthānasamanvāgato bhavati · saṃghāṭīpariveṣṭhito muṇḍaśiraḥ su{{paka}}pātrapāṇaiḥ parigṛhītaḥ sa ca bhavaty apariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārau{ḥ} bhavati· ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinītaḥ lubdhaḥ alaso{ḥ} duḥśīlappāpadharmasamācāraḥ ayam ucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ

何謂形服沙門?1)有一沙門形服具足,被僧伽梨,剃除鬚髮,執持應器。2)而便成就不淨身業、不淨口業、不淨意業,3)不善護身,4)慳嫉、5)懈怠、6)破戒為惡,是名形服沙門。

大寶積經論,後魏北印度三藏菩提流支譯:初者有二種壞行:一者有餘;二者無餘。有餘者,依四沙門故說應知。依於受戒有漏乃至行不淨意業1-就此三不善、調伏等,如次示現。2-依乞食故,說不淨命3-依受用故,說慳事受用、畜聚、積宿等。4-依修業故,說不淨命3-1-依受用故,說慳事受用畜積宿等。4-1-依修業故,說懈怠5-無餘者,以破戒故,教犯根本戒故。6-壞心者,以惡法故,及覆藏彼故。

瑜伽師地論卷801.復次,云何不善學沙門?1)謂三種應知。一者、不顧沙門;二者、形相同分;三者、軌則、正命、受用、加行、戒見、意樂皆不同分。(大寶積經論:依於戒有順不順諸法故,說善學不善學沙門差別事。何者不善學沙門?是中有三種應知。1)形服相似沙門,不惜沙門戒,唯形服同,不同者形、命、受用、與命、戒見、心不相似等。1-是中形處及服處故,名形服處相似。是中服處者,以彼僧伽梨等故名服同。形處者,以剃鬚髮執持鉢故名為形同。2-以不淨身等業行故,名行不相似。3-不淨命故,命不相似。4-慳故,於受用中不相似。5-懈怠故,用行不相似。6-破戒故,於持戒中不相似。7-以惡法故,於見不相似。8-不調、不伏、不隱諸根故,於心不相似。)


9.沙門善學不善學-2.別釋-2.威儀欺誑沙門

Kpv MS §123 tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatya śrramaṇaḥ ācāracāritrasaṃpanno bhavati saṃprajānacārī caturbhi īryāpathair lūhānnapānabhojīsaṃtuṣṭaḥ caturbhir āryavaṃśer asaṃsṛṣṭo gṛhasthapravrajitair alpabhāṣyo ’lpamaṃtraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavaṃti · na cittapariśuddhaye · na śamāya nopaśamāya · na damāya · upalaṃbhadṛṣṭikaś ca bhavati · śunyatānupalaṃbhāś ca dharmeṣu śrrutvā prapātasaṃjñī bhavati · śunyatāvādināṃ ca bhikṣuṇām aṃtike aprasādasaṃjñīm utpādayati iyam ucyate kāśyapa ācāraguptikuhakaśrramaṇaḥ

何謂威儀欺誑沙門?1)有一沙門具足沙門身四威儀,2)行立坐臥一心安詳,3)斷諸美味,4)修四聖種,5)遠離眾會,出家憒閙之眾,6)言語柔軟。7)行如是法皆為欺誑,不為善淨,8)而於空法有所見得,9)於無得法生恐畏心、如臨深想,10)於空論比丘生怨賊想,是名威儀欺誑沙門。

大寶積經論,後魏北印度三藏菩提流支譯:第二成就行故,依行、命、戒、受用及修道應知。1-是中成就行者,依行故。2-成就境界者,依命故。3-成就威儀者,以染心四行故。4-依戒者,受用麁澁食故。5-少欲、四聖種性者,依受用故。6-不親近諸道俗等故,依修道故。7-少言少語故,樂寂靜。依論說慰喻等應知。8-雖行如是等法,皆為誑詐不為善淨心者,以壞心故。依修行行故,誑詐應知。9-常有我見者,依人無我,不滅我見行行故。10-於空法中而生怖畏難,如臨深坑11-依法無我不分別空,及彼說者生怨家等想

瑜伽師地論卷80:若迴向資具,是增上戒形相同分,是增上心及增上慧形相同分,是彼行、意樂不同分。(大寶積經論:二威儀誑詐沙門者,乞資用精進用等應知增上心、增上慧同,彼行及心不相似。1-成就用意等故增上戒同。2-一心安詳故,乃至不樂雜亂故增上心行同。3-少言少語故增上智行同。誑詐等彼行、心不同故。)


9.沙門善學不善學-2.別釋-3.名聞沙門

Kpv MS §124 tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śrramaṇaḥ iha kāśyapa ihaikatya śrramaṇaḥ pratisaṃkhyāya śīlaṃ rakṣati · kathamān pare jānīyuḥ śīlavatān iti · pratisaṃkhyāya śrutam udgṛhṇīte kathamāṃ pare jānīyur bahuśrruta iti · pratisaṃkhyāyāraṇye prativasati · kathamāṃ pare jānīyur āraṇyaka iti · pratisaṃkhyāya alpecchaḥ saṃtuṣṭaḥ pravivikto viharati · yāvad eva paropadarśanāya na nirvedāya na virāgāya na nirodhāya · nopaśamāya · na saṃbodhaye · na śrrāmaṇyāya · na brāhmaṇyāya · na nirvāṇāya · ayam ucyate kāśyapa kīrtiśabdaślokaśrramaṇa

何謂名聞沙門?1)有一沙門以現因緣而行持戒,欲令人知。2)自力讀誦,欲令他人知為多聞。3)自力獨處在於閑靜,欲令人知為阿練若。4)少欲知足,行遠離行,但為人知。5)不以厭離、6)不為善寂、7)不為得道、8)不為沙門婆羅門果、9)不為涅槃,是為名聞沙門。

大寶積經論,後魏北印度三藏菩提流支譯:第三者成就行順住、念、依止及依行、隨順諸法應知。1-是中住者持戒2-念者多聞,念彼故得順諸事。3-依止者,空閑處坐,以空閑坐故順諸功德。4-隨順諸法者,少知足少欲等違心於親親中應知。5-是中不滅諸念者,示現有厭離欲,彼對治故。6-滅熾然等,欲三菩提故。7-滅三菩提,以道行果故。

瑜伽師地論卷80:若若迴向聲譽,是奢摩他支同分,是毘鉢舍那支同分,是俱修支同分,是俱資糧支同分,是意樂不同分。(大寶積經論:三名聞沙門者,唯求名聞應知舍摩他分同、毘婆舍那分同,彼二分修同,還彼二助行同,心性不同1-是中以戒故、有戒分故,舍摩他分同,戒是三昧因故。2-以多聞故於毘婆舍那分同,聞能領得無漏智故。3-以住空閑阿蘭若故彼二修分相似同,於空閑處住修因故。4-少欲等彼二助道行同彼少欲等是助習行等故。5-親近他故心不相似應知。)


9.沙門善學不善學-2.別釋-4.實行沙門

Kpv MS §125 tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko bhavati kāyena ca jīvitenāpi · kaḥ punar vvādo lābhasatkāraśloke · śunyatā ānimittā apraṇihitāś ca dharmāṃ śrrutvā āptamano bhavati · tathatvatāyāṃ pratipaṃno nirvāṇe cāpy anarthikā brahmacaryaṃ carati · kaḥ punar vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati · kaḥ punar vāda ātmasatvajīvapauṣapudgaladṛṣṭyā · dharmapratisaraṇaś ca bhavati · kleśānāṃ ca adhyātmavimokṣa margati · na bahirdhā dhāvati · atyaṃtapariśuddhaś ca prakṛtyā sarvadharmā asaṃkliṣṭān paśyati · ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato ’pi tathāgataṃ na samanupaśyati kaḥ punar vāda rūpakāyena · virāgato ’pi dharmaṃ nābhiniviśate kaḥ punar vāda uta vākpathodāharaṇena · asaṃskṛtam api cāryasaṃghaṃ na vikalpayati · kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya prarhāṇāyābhiyukto bhavati na bhāvanā yair na sākṣīkkriyāya · na saṃsāre virohati · na nirvāṇam abhinandati· na mokṣaṃ paryeṣate · na bandhaṃ · prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na parinirvāyati · ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ bhūtapratipattyā śrrāmaṇyā yogaḥ karaṇīyo na nāmahetena bhavitavyo ime kāśyapa catvāra śrramaṇā Kpv MS §126 tatredam ucyate

yo kāyavākcittamaner aśuddho adānt’ agupto avinīta lubdho

muṇḍaḥ śiraś cīvarapātrapāṇī saṃsthānaliṅgā śrramaṇeṣu vukto 1

ācāracaryāpi samanvito ’pi rūkṣān na bhojī kuhanādisevī

caturāryavaṃśehi samanvito ’pi saṃsarga dūrāt parivarjayaṃto 2

te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya ·

śūnyānimitteṣu prapātasaṃjñī ācāraguptiḥ kuhako dvitīyo{ḥ} 3

dhutā guṇā śīla śrrutaṃ samādhiḥ parasya visvāpanahetu kurvati ·

na śāntaye nāpi ca nirvidāya kīrtīyaślokaśrramaṇos tṛtīya · 4

kāyena yo arthika jīvitena vā yo lābhasatkāraparāmukhaś ca

vimokṣa utpādamukhaṃ ca śrrutvā anarthikā sarvabhavad gatīṣu · 5

atyaṃtaśunyāś ca parīkṣya dharmān na nirvṛtiṃ paśyati nāpy anirvṛtiṃ ·

virāgato dharmam avekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6

復次迦葉!何謂實行沙門?1)有一沙門,不貪身命,何況利養。2)聞諸法空、無相、無願,心達隨順,如所說行。3)不為涅槃而修梵行,何況三界。4)尚不樂起空無我見,何況我見眾生人見。5)離依止法,而求解脫一切煩惱。6)見一切諸法本來無垢畢竟清淨,而自依止亦不依他。7)以正法身尚不見佛,何況形色。8)以空遠離尚不見法,何況貪著音聲言說。9)以無為法尚不見僧,何況當見有和合眾。10)而於諸法無所斷除、無所修行,11)不生生死、不著涅槃,12)知一切法本來寂滅,13)不見有縛、不求解脫,是名實行沙門。

大寶積經論,後魏北印度三藏菩提流支譯:第四人二俱成就,以九種成就勢應知。一、常行勢;二、多聞勢;三、欲勢;四、寂靜思惟勢;五、正見勢;六、證勢;七、滅勢;八、修勢;九、正證勢。1)不求身命者,以不惜身命故,是名常行勢應知。2)樂聞空等法意喜者,明第二多聞勢。3)亦不喜空見等,復不喜涅槃修諸梵行,何況悕求三界。不悕求諸見法,亦應滅法故。彼果彼道得涅槃意故,說第三欲勢。4)常依止於法、不依止文字章句者,諸煩惱求內解脫,不向外逃走。以依止法故,求禪解脫思心世間智等,第四寂靜思惟勢。5)於一切煩惱常求解脫,不向外求見一法本來性無垢畢竟清淨,而自依止亦不依他者,性不染故。有學出世間法自內知見,第五正見勢。6)以正法身尚不見佛,何況色身者,以不見三寶故。真實三寶,亦以出世間智分別念故,第六證勢。7)以空患離上不見法,何況貪著音聲言說,以滅除所應除者故,第七滅勢。8)無所修應修者,以修故,第八修勢。9)不生生死不著涅槃,知一切法本來寂滅,不見有縛不求解脫。是故不捨世間,不證涅槃者,以滅世間因故。及以得涅槃故,不生世間不求涅槃,不悕求死及壽命,不求解、不求縛,已滅故。及有餘分故,不行亦不滅。是中性滅盡、無生智等所攝諸無學法應知,是名第九正證勢。

瑜伽師地論卷80復次,云何善學沙門?當知由四種相。一者、加行故;二者、意樂故;三者、通達故;四者、趣究竟故。1)於現法中,由厭患加行故;於前生中,由相續成熟加行故當知加行圓滿。2)由法無我勝解意樂故;若所應得、若能應得,於此二言說自性無執著故;於意趣義正尋求故;不但隨順言詞故當知意樂圓滿。3)若於法真如,以不緣他智通達自性無雜染故;於世俗寶,及世俗生死、涅槃、解脫、繫縛自性無所得故當知通達圓滿。4)已善修習一切雜染對治故,又於真如無斷壞故,及能勝伏故,當知趣究竟圓滿。(大寶積經論:何者善學沙門?有四種相應知:行故、心故、證故及盡至故1)以不惜身命故,於現法中得厭悔行故空等沙門意喜故,未來生教化身行故,是名行勢應知2)1-以依真如行故,信法無我意故,不喜涅槃故,及不喜空故2-所應得及所能得,彼亦離假名性相不正執故3-常依了義不依文字者,悕求所須義故4-於煩惱中而求解脫,不向外逃走,不如隨聲性故,是名心勢應知3)1-見一切法體永清淨不染,以真如法故。2-作助己形及他,不緣他智性不染證故3-是中諸報等、盡見、解脫,不見假名性相故。是名證勢應知4)1-一切眾生自性滅故不行善修一切煩惱染等對治故2-不取滅度,真如不斷故,及不觀非事。是名盡至勢應知。)


9.沙門善學不善學-3.結勸-1.應住實行

Kpv MS §127 tadyathāpi nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyaṃ bhavet* tat kiṃ manyase kāśyapa anurūpaṃ tasya daridrapuruṣasya tan nāmadheyaṃ bhavet* āha no hīdaṃ bhadaṃta bhagavan* bhagavān āha · evam eva kāśyapa ye te śramaṇabrāhmaṇā ity ucyaṃte · na ca śramaṇabrāhmaṇasamanvāgatā bhavaṃti · tān ahaṃ daridrapuruṣān iti vadāmi · tatredam ucyate ·

yathā daridrasya bhaveta nāmaṃ samṛddhakośaṃbhi na tac ca śobhate ·

śrāmaṇyahīna śramaṇo na śobhate daridra āḍhyeti va ucyamānaḥ

1)如是迦葉!汝等當習實行沙門法,莫為名字所壞。2)迦葉!譬如貧窮賤人假富貴名。於意云何?稱此名不?不也。世尊!3)如是迦葉!但名沙門、婆羅門,而無沙門、婆羅門實功德行,亦如貧人為名所壞。

大寶積經論,後魏北印度三藏菩提流支譯:所有彼三種沙門立沙門名,彼名無義,及不相似示現,以名所伐故,說貧窮喻。云何以名所伐?異沙門名形服故,妄受信施利養。

瑜伽師地論卷80復次,不善學沙門,由三種相,當知彼名不如其義。一者、意樂衰損,加行具足;二者、意樂具足,加行衰損;三者、意樂衰損、加行衰損。(大寶積經論:是中貧人喻,與不善學沙門,以三種相故,於名不如義應知。壞心成就行,成就心而壞行,亦壞心及壞行。)


9.沙門善學不善學-3.結勸-2.勿恃多聞

Kpv MS §128 tadyathāpi nāma kāśyapa kaścid eva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṃ kuryāt* evam eva kāśyapa ih’ ekatye śrramaṇabrāhmaṇo bahūn dharmān paryāpnuvaṃti na rāgatṛṣṇān vinodayaṃti · na dveṣatṛṣṇā na mohatṛṣṇā śaknuvaṃti vinodayituṃ · te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavaṃti · tatredam ucyate 2

yathā manuṣyo udakārṇavena uhyaṃti tṛṣṇāya kareya kālam*

tathā paṭhaṃtā bahudharmatṛṣṇayā dharmārṇavasthāmi vrajaṃty apāyaṃ ··

Kpv MS §129 tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ gṛhītvā anuvicaret* tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyā cikitsituṃ · evam eva kāśyapa bahuśrrutasya kleśavyādhi draṣṭavyā yas tena śrrutena na śaknoti ātmanaḥ kleśavyādhi cikitsituṃ · nirarthakaṃ tasya tac chrutaṃ bhaviṣyati · tatredam ucyate 3

yatheva vaidy’ auṣadharbhrastrasaṃsthe paribhrameta nikhilaṃhi loke ·

utpanna vyādhin na nivartaye ca nirarthakaṃ tasya bhaveta taṃ hi·

bhikṣus tathā śīlaguṇerr upetaḥ śrrutena yukto ’pi na ca {ś}cikitset*

ayoniśa kleśasamutthitā rujā vṛthā śramas tasya śrrutābhiyogaḥ

Kpv MS §130 tadyathāpi nāma kāśyapa · glānaḥ puruṣo rājārhan bheṣajyam upayujyāsaṃvareṇa kālaṃ kuryāt* evam eva kāśyapa bahuśrutasya kleśavyādhiṃ draṣṭavyāḥ yas tenāsaṃvareṇa kālaṃ karoti · yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāya gāmī bhavati · tatredam ucyate 4

yathāpi rājārhaṃ pītva bheṣajaṃ vrajen naro ’saṃvarato nipātaṃ ·

bahuśrrutasy’ eṣa tu kleśavyādhir yo ’saṃvareṇeha karoti kālam*

Kpv MS §131 tadyathāpi nāma kāśyapa anarghaṃ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati · evam eva kāśyapa bahuśrrutasya lābhasatkāra uccārapatanaṃ draṣṭavya · niṣkiṃcanaṃ devamanuṣyeṣu · tatredam ucyate 5

ratnaṃ yathoccāragataṃ juguspitaṃ yathā syān na tathā yathā pura ·

bahuśrrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tatheva ·

tadyathāpi nāma kāśyapa tad eva vaiḍūryaṃ mahāmaṇiratnam ameddhyāvaskarād uddhṛtaṃ bhavet sudhautaṃ suprakṣālitaṃ suparimārjitaṃ · taṃ maṇiratnasvabhāvam eva na vijahaty evam eva kāśyapa bahuśrruto ’lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam eva na vijahāti 6

Kpv MS §132 tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā · evam eva kāśyapa duḥśīlasya kāṣāyadhāraṇaṃ draṣṭavyaṃ ·tatredam ucyate · 7

suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamālā ·

kāṣāyavastrāṇi tathāviśīle dṛṣṭvā {n}na kuryān manasaḥ pradoṣaṃ

Kpv MS §133 tadyathāpi nāma kāśyapa avadātavastraprāvṛtasya pravaracandanānuliptasya śrreṣṭhiputrasya vā rājaputrasya vā śirasi caṇpakamālābaddhaṃ bhavet* evam eva kāśyapa duḥśīlavato bahuśrrutasya kāṣāyadhāraṇaṃ draṣṭavyaḥ tatredam ucyate 8

susnātasyānuliptasya śrreṣṭhiputrasya śobhanaṃ śīrṣe

caṇpakamāleva śubhagandhāmanoramāṃ

yathā tatheva kāṣāyaṃ saṃvarasthe bahuśrrute

draṣṭavyaṃ śīlasaṃpanna jinaputre guṇānvite 2

1)譬如有人漂沒大水渴乏而死。如是迦葉!有諸沙門多讀誦經,而不能止貪恚癡渴!法水漂沒煩惱渴死,墮諸惡道。2)譬如藥師持藥囊行,而自身病不能療治。多聞之人有煩惱病亦復如是,雖有多聞不止煩惱,不能自利。3)譬如有人服王貴藥,不能將適為藥所害。多聞之人有煩惱病亦復如是,得好法藥不能修善,自害慧根。4)迦葉!譬如摩尼寶珠墮不淨中不可復著。如是多聞貪著利養,便不復能利益天人。5)譬如死人著金瓔珞。多聞破戒比丘被服法衣,受他供養,亦復如是。6)如長者子剪除爪甲,淨自洗浴,塗赤栴檀,著新白衣,頭著華鬘,中外相稱。如是迦葉!多聞持戒被服法衣受他供養,亦復如是。

大寶積經論,後魏北印度三藏菩提流支譯:自此已後,非真實行沙門,及識知起我慢真實行沙門故,并持戒識知顛倒說,似如持戒故。聞思修等智,依彼慢故說二喻譬。1-如有人漂沒大水渴乏而死。此喻示現以有聞慧故生我慢。2-藥師喻,以有思慧故,樂著三摩拔提。凡夫離欲者,樂著利養恭敬故。有學者起悔修三摩拔提者,修慧邪行故。示現行正行中起我慢故。說餘三喻。初名病人喻;第二者寶喻;第三者死人喻

瑜伽師地論卷80此中意樂衰損,加行具足,復有三種。一者、能聽唯此喜足;二者、能說唯此喜足;三者、能證世間三摩地而生愛味唯此喜足。若善學沙門,唯由一相,當知意樂具足、加行具足。(大寶積經論:是中壞心成就行有三種應知。能聞及所聞心為知足,能說彼中而為知足,得世間三昧故,及得彼功德以為樂著。1-是中漂墮河喻,說壞心成就行,唯有等事應知。2-醫師喻,還彼唯有事應知。幻喻,得彼世間三昧,唯樂著彼事應知。摩尼寶喻,成就心而壞行應知。死喻,說壞心及壞行應知。長者子喻,成就心及成就行應知。以一相義故,善學沙門應知。)


10.持戒善淨不善淨-1.不淨持戒

Kpv MS §134 catvāra ime kāśyapa duḥśīlā śīlavaṃtapratirūpakāḥ katame catvāraḥ iha kāśyapa ekatyo bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati · ācāragocarasaṃpanna aṇumātreṣv avadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu · pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati · pariśuddhājīvaḥ sa ca bhavaty ātmavādī ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavaṃtaḥ pratirūpako draṣṭavyaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣur vinayadharo bhavati · pravartavinayo vinayaguptiḥ pratiṣṭhitaḥ satkāyadṛṣṭir asyānucalitā bhavati · ayaṃ kāśyapa dvitīyo duḥśīlaḥ śīlavaṃtaḥ pratirūpakaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣuḥ maitrāvihāri bhavati satvāraṃbhaṇayā samanvāgataḥ saca ajāti sarvvadharmāṇāṃ śrutvā utrasati · saṃtrasati · saṃtrāsam āpadyate · ayaṃ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥ pratirūpakaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣuḥ dvādaśadhutaguṇasamādāya vartate upalaṃbhadṛṣṭikaś ca bhavaty ahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavanta pratirūpako draṣṭavyāḥ kāśyapa catvāro duḥśīlā śīlavaṃta pratirūpakā draṣṭavyāḥ

又大迦葉!四種破戒比丘似善持戒。何謂為四?1)有一比丘具足持戒,大小罪中心常怖畏,所聞戒法皆能履行,身業清淨、口業清淨、意業清淨、正命清淨。而是比丘說有我論,是初破戒似善持戒。2)復次迦葉!有一比丘誦持戒律,隨所說行身見不滅,是名第二破戒比丘似善持戒。3)復次迦葉!有一比丘具足持戒,取眾生相而行慈心,聞一切法本來無生,心大驚怖,是名第三破戒比丘似善持戒。4)復次迦葉!有一比丘具足修行十二頭陀,見有所得,是名第四破戒比丘似善持戒。

大寶積經論,後魏北印度三藏菩提流支譯:依戒起彼慢故,示現有四種破戒比丘自善持戒等喻。是中初者假受戒;第二者說不善持律明了懈怠;三者以行似彼故,於破戒障壞故,說壞障戒;第四者說具受十二頭陀功德,是假名持戒。1-是中初者,見患滅破戒對治障故,名為破戒應知。有者以破戒故,不可持彼中一,於涅槃中生恐怖,不能滅破戒障故,修行對治。2-第二以我慢故,生得解脫相,對治彼故說諸真實持戒功德。然彼戒惡所顯及修道行所顯。

瑜伽師地論卷80:復次,云何住世俗律儀?當知有四種相。1-謂雖成就六支尸羅,而為二種損害,損害尸羅。謂由薩迦耶見纏故,及於毀犯出離不了知故。2-雖遠離此二種過失,而未得世間清淨律儀,不能制伏薩迦耶見。3-雖已得世間清淨律儀,已制伏薩迦耶見,而不損減串習法無我性怖畏,損壞尸羅。4-雖遠離一切所餘過失,而為邪法無我勝解及增上慢損壞尸羅。(大寶積經論:有四種破戒比丘似善持戒,有何漸次?以真實沙門,示受真實行。以示現如戒相似住假名戒,示現假名戒。示現假名戒何者?住假名戒行有四種應知。彼復以我慢等壞身故,名為住假名戒行。初者成就六種戒,以二種障壞戒。何者六種行分戒持成?依波羅提木叉所說而行成就,行成就壞境界成就,於微罪中而見怖畏,受而修行。於諸戒中有二種障。何者二種?身見熾盛令戒中起及命知。第二捨彼二患,離身見熾然處故。以律師故,於諸犯戒善能發起。然以等世間淨故,諸利養不能動,同生身見。第三此同法得世間淨戒,復同生身見,不解法無我,聞生恐怖懈怠。第四離一切與患,然以信邪法無我故,壞我慢戒。)


10.持戒善淨不善淨-2.善淨持戒-1.長行

Kpv MS §135 śīlaṃ śīlam iti kāśyapa ucyate · yatra nātmā + nairātma + nātmīyaṃ na satvo na satvaprajñaptiḥ na kkriyā na nākkriyā · na karaṇaṃ nākaraṇaṃ · na cāro nācāraḥ na pracāro nāpracāraḥ na nāmaṃ na rūpa · na nimittaṃ nānimittaṃ · na śamo na praśamaḥ na grāho notsargaḥ na grrāhyaṃ nāgrāhya · na satvo na satvaprajñaptiḥ na vāṅ na vākprajñaptiḥ na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrrayaḥ nātmaśīlotkarṣaṇā · na paraduḥśīlapaṃsanā · na śīlamanyanā · na śīlakalpanā · na vikalpanā · na saṃkalpanāḥ na parikalpanā · iyam ucyate kāśyapa āryāṇāṃ śīla · anāsravam aparyāpaṃnaṃ traidhātukānugataṃ sarvaniśrayāpagataṃ ·

復次迦葉!1)善持戒者,無我無我所、2)無作無非作、3)無有所作亦無作者、4)無行無非行、5)無色無名、6)無相無非相、7)無滅無非滅、8)無取無捨、9)無可取無可棄、10)無眾生無眾生名、11)無心無心名、12)無世間無非世間、13)無依止無非依止,14)不以戒自高不下他戒、15)亦不憶想分別此戒。16)是名諸聖所持戒行,無漏不繫,不受三界,遠離一切諸依止法。

大寶積經論,後魏北印度三藏菩提流支譯:1-是中初持戒者,說內入非外入故。2-第二說作染業無作,善無作非是身等作,染業亦無非作3-是能作善無行無非行,依雜染不雜染,4-依乞食無所行亦無不行,依雜染不雜染受用故。5-無名無色無餘涅槃。6-無想無非想無相行中離念一切想故。及念無想戒。7-無滅無非滅,無學行於涅槃有餘故,煩惱無餘故。8-無取無捨,常行離喜憂故,及捨念同生有故。9-無可取無可捨,還彼初境界,不取憂喜及取捨念同生故。10-無眾生無眾生名,乃至11-無心無心名依解釋喻。既滅隨所能記及隨所記隨所者。112-無世間無非世間依器世間雜不雜行人行故。13-無依止無非依止,依雜染及不雜染,依六識村田境界故。14-不以戒自高不謗下他戒,依親近家故。15-亦不憶想分別彼戒,不分別我是持戒、我有如是持戒,不分別彼性故。16-無漏亦有世間共可滅,尋即顯故說不共。然彼若三界非界、非求三界因,是二句示現,是名以漸次說。

瑜伽師地論卷80:復次,云何住勝義律儀?謂所成就出世間一切煩惱不相應,能對治三界尸羅。又於四種住律儀中,諸戲論法現所可得,若能寂靜彼相,當知是名無漏尸羅。云何名為諸戲論法?1.謂於初住律儀中,1-我執可得,若我所執,2-若作毀犯,若不作彼,3-若故思所作加行,若非彼加行,4-若正知而行,若彼不行,5-若失念而行,若彼不行。2.於第二住律儀中,1-薩迦耶見品麁重隨行,若名可得,若色可得,2-若當來生相,若今時無相,3-若纏寂靜,若隨眠故彼不寂靜,4-若補特伽羅無我執,若補特伽羅執棄捨,5-若即於彼補特伽羅無我執中所執性,若非所執性,6-若由此故於色等中有情執,若彼假設讚善執,7-若能假設心語假設讚善執。3.於第三住律儀中,1-若生上故世間,若捨下故非世間,2-若三摩他依止,若諸欲依止,3-若恃舉自尸羅,若輕蔑他尸羅。4.於第四住律儀中,1-若計我尸羅清淨,2-若由自性、差別分別故分別尸羅。5.如是等諸戲論法,於無漏戒中皆悉寂靜。(大寶積經論:住四種不正戒,覺知謗等法戒,彼相彼無漏應知。何者謗等法?1.初住假名戒者,1-亦見有我,亦言有我所,對治彼故,言無我無我所故2-所作犯戒者,是名不作,對治彼故,言無作無非作故3-作行彼亦非行,對治彼故,言無有所作亦無作者故。4-安詳行亦名非行,對治彼故,言無行無非行故。5-妄念行者是名非行,對治彼故,言無有所行亦無不行故。2.第二住假名戒行,1-身見朋煩惱隨順,亦見名及見色,對治彼故,言無名無色故。2-未來生想定有及彼想,對治彼故,言無想無非想故。3-彼熾然滅使者亦名不滅,對治彼故,言無滅無非滅故。4-執人無我及捨取人,對治彼故,言無取無捨故。5-還彼眾生無我執中亦可取亦不可取,對治彼故,言無可取無可捨故。6-不以色等執眾生相,彼說取善哉,對治彼故,言無眾生無眾生名7-語亦說彼取善哉分別,對治彼故,言無身無身名,無口無口名故。彼分別是心,及彼取分別善哉,對治彼故,言無心無心分別名3.第三住戒行者,1-上生世間亦向捨下故非世間,對治彼故,言無世間無非世間2-依三昧亦依不貪欲,對治彼故,言無依止無非依止3-攝取自戒不毀他戒,對治彼故,言不以戒自高、不毀下他戒4.第四住假名戒,1-言我是能持戒,生分別念,對治彼故,言亦不分別戒故。2-勝性念等戒分別念,對治彼故,言不分別戒及不念此戒故。5.是名謗法,無漏戒中盡能滅盡,是名諸聖持戒無漏足句。1-無所著者,出世間故。2-不至三界理不順一切煩惱故。3-離一切依止,對治離三界故。)


10.持戒善淨不善淨-2.善淨持戒-2.偈頌

Kpv MS §136 atha bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣataḥ ·

na śīlavantasya malaṃ na kiṃcana na śīlavantasya mado na niśrayaḥ

na śīlavantasya tamo na bandhanam* na śīlavantasya rajo na doṣaḥ

śāntapraśānta upaśāntamānaso kalpaḥ vikalpāpagato niraṃgaṇaḥ

sarveñjanāmanyanavipramuktaḥ sa śīlavān kāśyapa buddhaśāsane{ḥ}

na kāyasāvekṣi na jīvitārthiko hy anarthikaḥ sarvabhavopapattibhiḥ

samyaggataḥ s. + + + pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane · 3

na lokalipto na ca lokaniśritoḥ ālokaprāpto amamo na kiñcanaḥ

na cātmasaṃjñīna pareṣu saṃjñī saṃjñā parijñāya viśuddhaśīlaḥ 4

yasyā na ’pāraṃ na ca paramadhyaṃ a pārapāre ca na jātu saktaḥ

avabaddhasakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane · 5

Kpv MS §137 nāme ca rūpe ca asaktamānasaḥ samāhitas so hi sudāntacittaḥ

yasyeha ātmā na ca ātmanīyām etāvatā śīlasthito nirucyate ·

6 na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo ·

athottaraṃ margati āryamārge viśuddhaśīlasya ime nimittā 7

na śīlaparamo na samādhitaṃn mayoḥ paryeṣate-d-uttari prajñabhāvanā ·

anopālaṃbhaṃ āryāṇa gotraṃ viśuddhaśīla sugataṃ praśastam*

satkāyadṛṣṭe hi vimuktamānaso ahaṃ mama itīha na tasya bhoti·

adhimucyate śunyatabuddhagocaraṃm imasya śīlasya samo na vidyate · 9

śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca prajñabhāvanā ·

prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasaṃpadā · 10

爾時世尊欲明了此義,而說偈言:

1.清淨持戒者,無垢無所有,持戒無憍慢,亦無所依止。

2.持戒無愚癡,亦無有諸縛,持戒無塵污,亦無有違失。

3.持戒心善軟,畢竟常寂滅,遠離於一切,憶想之分別,

4.解脫諸動念,是淨持佛戒。不貪惜身命,不用諸有生,

5.修習於正行,安住正道中,是名為佛法,真實淨持戒。

6.持戒不染世,亦不依世法,逮得智慧明,無闇無所有,

7.無我無彼想,已知見諸相,是名為佛法,真實淨持戒。

8.無此無彼岸,亦無有中間,於無此彼中,亦無有所著。

9.無縛無諸漏,亦無有欺誑,是名為佛法,真實淨持戒。

10.心不著名色,不生我我所,是名為安住,真實淨持戒。

11.雖行持諸戒,其心不自高,亦不以為上,遇戒求聖道,

12.是名為真實,清淨持戒相。不以戒為最,亦不貴三昧,

13.過此二事已,修習於智慧。空寂無所有,諸聖賢之性,

14.是清淨持戒,諸佛所稱讚。心解脫身見,除滅我我所,

15.信解於諸佛,所行空寂法,如是持聖戒,則為無有比。

16.依戒得三昧,三昧能修慧,依因所修慧,逮得於淨智,

17.已得淨智者,具足清淨戒。

大寶積經論,後魏北印度三藏菩提流支譯:是故於有還淨示現勝,彼持戒故。說諸偈應知:

1.具足持戒者,無垢無所有。初偈第一句,離垢故說性清淨。貪欲等有餘離已,彼因淨故得戒性淨,示現同因等淨。餘三句者,還彼持戒,示現同伴等因淨。是中破戒同伴及諸同因,對治故,於戒同伴及諸同因者,有三種差別應知。是中破戒同伴有三種,慢同色等,依止因故,迷惑意故,見如愚癡,同樂三摩拔提,屈復同伴取念。同事念者,如鹿處同身樂愛喜伴,是名第一偈義。

2.還彼持戒中一切相,明依清淨戒故,說第二偈應知。寂滅常畢竟如是等,是中有四種性同患,對治故,說波羅提木叉戒清淨應知,以不闕故。於受戒禪淨、餘者無漏戒淨。

3.還依彼持戒,無諸患淨,故說第三偈。不貪惜身命如是等有五種患。何者彼五患?一者利養恭敬患,以惜身故。二者懈怠患,繼念莫死起樂命故。三者起願持梵行患,希求一切有生故。四者唯戒為足患,不正至故。五者不出至患,如諸外道說成不正理故。遠離此五種患故,釋成清淨無諸患應知。

4.依無煩惱淨故,說第四偈:持戒不染世。世法不能染故。依集諦所攝染,同至熾染起欲處,二識著諸愛染故。言不依世法耳。不依世者,滅前復有愛故滅。速得智慧明,以得光明故,於見諦道中,無礙無所有。無礙無所有事,以修道無明等及餘對治彼故。言無我無彼相,離我他相故。

5.依無學道離我慢清淨故,說第五偈。無此無彼岸,亦無有中間。無相行中不著內外入故。

無著縛無漏,滅煩惱及使熾然滅故。無諂及無漏,無我慢差別。

6.明依永淨故,說第六偈:心不著名色。於有不起願故,不離寂滅法。彼者以持戒不足故,諸根調伏故,於三昧中不足故。不生我我所乃至有頂世間,知足故,住持戒故。說於戒中永示現。

7.依世間淨故,說第七偈應知。雖行持諸戒,其心不自高。示現以持戒故心不生高下,無厭足故。亦不以為上,過是求聖道。淨持戒者,此相以三昧不足故,求出世間道。

8.依出世間淨故,說第八偈:不以戒為最。不以戒為足故。亦不貴三昧。不樂著三昧故。過此二事已,修習上智慧。無分別是聖性。無分別是修,攝取增上智,諸佛所稱歎。是故知餘者勝歎事故。

9.依有學無學非有學非無學淨故,說第九偈:心解脫身見滅有分別身見,示現學戒淨故。滅除我我所以滅同生身見故,示現無學戒淨。信空佛境界以信空故,示現非學非無學淨事。

10.依悋著淨故,說第十偈:依戒得三昧,三昧能修慧。示現未得八聖道戒故,說不持戒淨。依因所修慧,速得於淨智;以得淨智故,具足清淨戒。示現以得聖智故,後得戒清淨,說此偈。

瑜伽師地論卷80:又即與此義相應,依清淨三學,應知所說伽他。當知為令福德資糧塵垢微薄,攝受善士,無失壞故;智慧資糧,於甚深處起勝解故。由二因緣,入如來教。一者、由法住智深了別故;二者、由真實智善決定故。


Kpv MS §138 asmin khalu punar gāthābhinirhāre bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni · dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ ·

說是語時,五百比丘不受諸法,心得解脫,三萬二千人遠塵離垢,得法眼淨。

大寶積經論,後魏北印度三藏菩提流支譯:時八百比丘,不受諸漏心得解脫。三萬二千人遠塵離垢得法眼淨,示現此教誨中有如是等大利益,亦復示現現即得大果,於化者有學無學等得故。


11.巧說-1.鈍根退席

paṃca bhikṣuśatāni dhyānalābhī utthāyāsanebhyaḥ prakkrāntāni imāṃ gaṃbhīrā dharmadeśanām avataraṃto nāvagāhamānāḥ anadhimucyamānāḥ

Kpv MS §139 athāyuṣmān mahākāśyapo bhagavaṃtam etad avocat* imāni bhagavāṃ paṃca bhikṣuśatāni ddhyānalābhīny utthāyāsanebhyaḥ prakkrāṃtāni · imā gaṃbhīrā dharmadeśanām avataraṃto nāvagāhaṃto-m-anadhimucyamānāḥ bhagavān āha ·

五百比丘聞是深法,心不信解,不能通達,從坐起去。爾時大迦葉白佛言:世尊!是五百比丘皆得禪定,不能信解入深法故,從坐起去。

大寶積經論,後魏北印度三藏菩提流支譯:及五百比丘得禪定者,聞此深法,心不信解不能通達,從座而起去者,示現彼難調伏、能調伏已,不能信解、不能通達,入深法故。


11.巧說-2.現緣夙因

tathā hy ete kāśyapa bhikṣavaḥ anadhimānikā te-m-anadhimucyamānā imāṃ gaṃbhīrā gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrrutvā nāvataraṃti nādhimucyaṃti nāvagāhaṃti tat kasmād dheto gaṃbhīro yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīraṃ buddhānā bhagavaṃtānāṃ bodhi sā na śakyam anavaropitakuśalamūle pāpamitraparigṛhīte-r-anadhimuktibahule satvair adhimucyituṃ vā paryāpunituṃ vā avatarituṃ vā ·

Kpv MS §140 api ca kāśyapa etāni paṃca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrrāvakā abhūvan* ste kāśyapasya tathāgatasyāṃtikād upāraṃbhābhiprāyair ekā dharmadeśanā śrrutā śrutvā ceva cittaprasādo labdha āścāryaṃ yāvan madhurapriyabhāṇī khalveyaṃ kāśyapas tathāgato ’rhāṃ samyaksaṃbuddha iti · te tataś cyuta samānā ekacittaprasādena kālagatāḥ trāyastriṃśeṣudeveṣūpapannāḥ teneva hetunā iha mama śāsane pravrajitāḥ tāny etāni kāśyapa paṃca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gaṃbhīrā dharmadeśanā nāvataraṃti nāvagāhaṃti nādhimucyaṃte na śraddadhaṃti · kṛtaṃ punar eṣā mayaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyaṃti · ebhir eva skandhaiḥ parinirvāsyaṃti ·

1.佛語迦葉:是諸比丘皆增上慢,聞是清淨無漏戒相,不能信解,不能通達。佛所說偈其義甚深。所以者何?諸佛菩提極甚深故。若不厚種善根、惡知識所守、信解力少,難得信受。

2.又大迦葉!是五百比丘,過去迦葉佛時為外道弟子,到迦葉佛所欲求長短。聞佛說法得少信心,而自念言:是佛希有,快善妙語。以是善心命終之後生忉利天。忉利天終生閻浮提,於我法中而得出家。

3.是諸比丘深著諸見,聞說深法不能信解,隨順通達。是諸比丘雖不通達,以聞深法因緣力故,得大利益,不生惡道,當於現身得入涅槃。

大寶積經論,後魏北印度三藏菩提流支譯:有二種相不能通達諸法:以不信故、以信不樂故,智慧不能通達諸義故。是偈甚深者,難知故。諸佛如來菩提甚深者,意難測量故。彼若不淳種諸善根,惡知識所攝,自信力少難得信受。以惡知識所攝故,不淳修諸善根,以不信多故應知。(大寶積經論:或復此是異義。經言彼若不淳種諸善根者,智慧功德助道行乏少故。增上煩惱塵是義非惡知識所攝者,以善知識所不攝故。壞是義不能信解者,離智助道行故。能信甚深處是義。不能信解者,是故總不能通達者,不能測量知法體智住故。復不能信解已,不能正決真智故。)


11.巧說-3.如來巧化-1.佛化二比丘

Kpv MS §141 tatra bhagavān āyuṣmaṃtaṃ subhūtim āmantrayati sma · gacchas tvaṃ subhūte etān bhikṣu saṃjñapaya subhūtir āha · bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayaṃti kaḥ punar vādo mama · atha khalu bhagavāṃs tasyāṃ velāyā yena mārgeṇa te bhikṣavo gacchaṃti sma · tasmin mārge dvau bhikṣu nirmimīte sma· atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṃkkrāmann upasaṃkrramy’ evam avocan* kutra āyuṣmaṃto gamiṣyathaḥ tāv avocatāḥ gamiṣyāma vayaṃ araṇyāyataneṣu sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvā dharmadeśanāṃ nāvavarāvo nāvagāhāmahe · na dhimucyāvahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · tāv āvām araṇyāyataneṣu sukhaṃ vihariṣyāmaḥ

Kpv MS §142 tāny api paṃca bhikṣuśatāny etad avocat* vayam apy āyuṣmaṃto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · te vayam araṇyāyataneṣu dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmaṃto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti · katamaḥ sa dharmo yaḥ parinirvāsyati kaścit punar asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā pauṣau vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati ·

Kpv MS §143 te ahuḥ · na kvacid asti · asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati · nirmitakā prāhu · kiṃpuna sākṣīkṛyāyā parinirvāsyati_ti · te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti · nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyaṃte yāṃ kṣapayiṣyatha · te āhu · na te ādhyātmena na bahirdhā nobhayam aṃtareṇopalabhyaṃte · nāpi te aparikalpitā utpadyaṃte nirmitakāv avocatā · tena mā yuṣmanto māsmān kalpayata : māsman vikalpayata : yadāyuṣmaṃto na kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmaṃto na rakto na virakta : saśānta ity ucyate ·

Kpv MS §144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣmanto na saṃsarati na parinirvāti · ebhiś c’ evāyuṣmanto dharmai nirvāṇaṃ sūcyate · ete ca dharmā śūnyā viviktā agrrāhyāḥ prajahīte tām āyuṣmantaḥ saṃjñā yad uta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣva : mā asaṃjñāyā mā ca saṃjñayā saṃjñā parijñāsiṣva · yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati · saṃjñāvedayitanirodhasamāpattim āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayitanirodhasamāpattisamāpannasya bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ

1.爾時佛語須菩提言:汝往將是諸比丘來。須菩提言:世尊!是人尚不能信佛語,況須菩提耶?

2.佛即化作二比丘,隨五百比丘所向道中。諸比丘見已,問化比丘:汝欲那去?答言:我等欲去獨處修禪定樂。所以者何?佛所說法不能信解。

3.諸比丘言:長老!我等聞佛說法亦不信解,欲至獨處修禪定行。

大寶積經論,後魏北印度三藏菩提流支譯:爾時世尊語尊者須菩提,顯菩提時諸聲聞是如來作,堪能化度勝義故。是故乃至假名真實差別應知。爾時世尊即時化作二比丘者,示現如來方便應度故。示現化者有二種相故,示現信於同服及見同法事故。

瑜伽師地論卷80:復次,云何如來調伏方便?當知此有二種。謂自體同分故,及勝解同分故。(大寶積經論:如來化度方便事有二種應知。化者以我慢共體故,示現同共事故。)


11.巧說-3.如來巧化-2.與增上慢比丘共論

Kpv MS §141 tatra bhagavān āyuṣmaṃtaṃ subhūtim āmantrayati sma · gacchas tvaṃ subhūte etān bhikṣu saṃjñapaya subhūtir āha · bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayaṃti kaḥ punar vādo mama · atha khalu bhagavāṃs tasyāṃ velāyā yena mārgeṇa te bhikṣavo gacchaṃti sma · tasmin mārge dvau bhikṣu nirmimīte sma· atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṃkkrāmann upasaṃkrramy’ evam avocan* kutra āyuṣmaṃto gamiṣyathaḥ tāv avocatāḥ gamiṣyāma vayaṃ araṇyāyataneṣu sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvā dharmadeśanāṃ nāvavarāvo nāvagāhāmahe · na dhimucyāvahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · tāv āvām araṇyāyataneṣu sukhaṃ vihariṣyāmaḥ

Kpv MS §142 tāny api paṃca bhikṣuśatāny etad avocat* vayam apy āyuṣmaṃto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · te vayam araṇyāyataneṣu dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmaṃto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti · katamaḥ sa dharmo yaḥ parinirvāsyati kaścit punar asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā pauṣau vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati ·

Kpv MS §143 te ahuḥ · na kvacid asti · asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati · nirmitakā prāhu · kiṃpuna sākṣīkṛyāyā parinirvāsyati_ti · te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti · nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyaṃte yāṃ kṣapayiṣyatha · te āhu · na te ādhyātmena na bahirdhā nobhayam aṃtareṇopalabhyaṃte · nāpi te aparikalpitā utpadyaṃte nirmitakāv avocatā · tena mā yuṣmanto māsmān kalpayata : māsman vikalpayata : yadāyuṣmaṃto na kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmaṃto na rakto na virakta : saśānta ity ucyate ·

Kpv MS §144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣmanto na saṃsarati na parinirvāti · ebhiś c’ evāyuṣmanto dharmai nirvāṇaṃ sūcyate · ete ca dharmā śūnyā viviktā agrrāhyāḥ prajahīte tām āyuṣmantaḥ saṃjñā yad uta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣva : mā asaṃjñāyā mā ca saṃjñayā saṃjñā parijñāsiṣva · yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati · saṃjñāvedayitanirodhasamāpattim āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayitanirodhasamāpattisamāpannasya bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ

1.時化比丘語諸比丘言:我等當離自高逆諍心,應求信解佛所說義。所以者何?無高無諍是沙門法。2.所說涅槃名為滅者,為何所滅?是身之中有我滅耶?有人、有作、有受、有命而可滅耶?3.諸比丘言:是身之中,無我、無人、無作、無受、無命,而可滅者,但以貪欲、瞋、癡滅故名為涅槃。4.化比丘言:汝等!貪欲、瞋、癡為是定相可滅盡耶?諸比丘言:貪欲瞋癡不在於內,亦不在外、不在中間。離諸憶想是則不生。5.化比丘言:是故汝等莫作憶想。若使汝等不起憶想分別法者,即於諸法無染、無離,無染、無離者是名寂滅。6.所有戒品亦不往來亦不滅盡,定品、慧品、解脫品、解脫知見品,亦不往來亦不滅盡,以是法故說為涅槃。7.是法皆空,遠離亦不可取。汝等捨離是涅槃想,莫隨於想、莫隨非想、莫以想捨想、莫以想觀想。若以想捨想者,則為想所縛。汝等不應分別一切受想滅定,一切諸法無分別故。8.若有比丘滅諸受想得滅定者,則為滿足更無有上。

大寶積經論,後魏北印度三藏菩提流支譯:1-彼諸比丘攝取,為已說正教誨故。彼以妄執取涅槃,生我慢故生怖畏,2-為信故說如實涅槃無有眾生。3-若入涅槃者,非諸貪欲等有故而有盡滅。4-彼者,如不生故。示現涅槃者,唯滅不生故。5-汝等莫作憶想、莫作分別者,於內外入中是我我所。如次。即於諸法無著者,以貪瞋本來無生故。無離者,未來不離故。是名寂滅者,防護此執,本非寂滅而有寂滅。6-所有戒等品,彼亦不住不來復不滅盡者,以眾生名永寂滅故。不住不來者,以不染故。復不滅盡者,性自滅盡故。7.彼者亦無餘,若本不寂滅已於後成寂滅。汝等可捨離是相。所謂涅槃,無彼事故。言勿我入涅槃,以相向涅槃故作涅槃相。勿以貪欲等相故識為涅槃相,非貪欲等無故名為涅槃,是名彼者相。復無相行中方便。8-設無漏已,次後說現法樂行方便,入滅盡定行起故。

瑜伽師地論卷80:又現同分,為令安住受教心故,及依教授而出離故。1.又正清淨加行教導教授,當知復有四種。一者、於雜染、清淨驚怖轉依教導;二者、遠離雜染因緣教導;三者、遠離於清淨驚怖因緣教導;四者、第一現法樂住加行教導。2.此中雜染因緣有二種。一者、由世俗言說,自性雜染自性執分別故;二者、由彼功德、過失差別執分別故。3.由二種相,應知於清淨導驚怖因緣。一者、由於前後清淨導雜染分別故;二者、由雜染遠離分別故。4.由二種相,應知於涅槃清淨驚怖因緣。一者、由世俗言說自性執故;二者、於涅槃增語想中,作心所有想故。5.又於寂靜心所有想、若增語想遍了知故;於彼二因緣俱遠離故,當知是第一住加行教導。(大寶積經論:所說能順行教故,及得教誨有出世因故。1.說正淨教方便教授故,彼復有四種相應知。1-染淨中恐怖故;依順說故,2-離授煩惱因;3-於淨法中教授,捨恐怖因故;4-及教授現法,見最樂行方便故。此身復有我見,以我正證故,依於淨染中順空教授故。言我當無辜生怖染,以染故。世間行是名初相。汝等莫作憶想莫作分別者,2.煩惱因示現有二種假名性:慢執煩惱分別性故,及執彼功德患勝分別故,是名第二相。3.淨略有二種應知:一者淨道行;二者涅槃淨。是中有二種相故,淨道行是怖畏因應知。汝等比丘!所有戒品彼不往來復不滅盡者,計是真如中永淨故。前者釋有煩惱分別,及離煩惱分別亦不成。彼淨道行中煩惱及離煩惱彼分別已,於淨道行中而生恐怖。4.有二種相故,於淨涅槃因中生恐怖應知。汝等可捨離是想,所謂涅槃,不異假名性想執故。莫隨於想莫隨非想者,是名涅槃異想,憶作心想故。5.莫異想,識想;莫異想觀名是名寂滅內心之想。復莫以想觀想者,此二無因故。於涅槃中不生恐怖,是名第三想應知。捨彼二因故,教授最上行諸方便等應知。捨彼二因事及捨煩惱因,於淨法中捨恐怖因,是名第四相應知。於中乃至如來化度方便應知。)


11.巧說-3.如來巧化-3.五百比丘心得解脫

Kpv MS §145 asmiṃ khalu punar dharmaparyāye bhāṣyamāṇe teṣāṃ paṃcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni · te vimuktacittā yena bhagavāṃs tenopasaṃkkramann upasaṃkkramya bhagavataḥ pādau śirobhir vanditvā ekāṃte nyaṣīdan*

化比丘說是語時,五百比丘不受諸法,心得解脫。來詣佛所,頭面禮足在一面立。


12.密說

athāyuṣmān subhūtis tān bhikṣun etad avocat* kva nu khalv āyuṣmaṃto gatā kuto vā āgatāḥ te avocan akvacid gamanāya · na kutaścid āgamanāya · bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtir āha · ko nāmāyuṣmantā śāstā · te āhuḥ yo notpanno na parinirvāsyati ·

Kpv MS §146 subhūtir āha · kasya yuṣme śrrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāptanābhisaṃbuddhaḥ subhūtir āha · kasya sakāśād yuṣmākaṃ dharmaṃ śrrutaṃ · te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtir āha · kathaṃ punar yuṣme dharmaṃ śrrutaṃ · te āhur na bandanāya na mokṣāya · 4 subhūtir āha · kathaṃ yūyaṃ prayuktā te āhu · na yogāya na prayogāya · na prahāṇāya · 5 subhūtir āha kena yūyaṃ vinītāḥ te āhuḥ yasya na kāyapariniṣpattir na cittapracāraṃ · 6 subhūtir āha · kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7

Kpv MS §147 subhūtir āha · kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nābhisaṃbuddhaḥ 8 subhūtir āha · keva cireṇa yūyaṃ parinirvāsyathaḥ te āhuḥ yāvaccireṇa tathāgatanirmitakāḥ parinirvāsyaṃti tāvaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtir āha · kṛtaṃ yuṣmābhi svakārthaṃ te āhuḥ arthānupalabdhatvāt* 10 subhūtir āha · kṛtaṃ yuṣmābhiḥ karaṇīya · te āhu · kārakānupalabdhitvāt* 11 subhūtir āha · keva yuṣmākaṃ sabrahmacāriṇa · te āhuḥ· ye traidhātuke nopacaraṃti · na pracaraṃti ·

Kpv MS §148 subhūtir āha · kṣīṇā yuṣmākaṃ kleśāḥ te āhur atyaṃta kṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha · dharṣitā yuṣmābhir māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha · paricīrṇo yuṣmābhis tathāgataḥ te āhuḥ na kāyena na cittena 15 subhūtir āha · sthitā yuṣmākaṃ dākṣineyabhūmauḥ te āhuḥ agrrāhataḥ apratigrrāhataḥ 16 subhūtir āha · cchinnā yūyaṃ saṃsāraṃ · te āhuḥ anuccheda aśāśvatatvāt* 17 subhūtir āha · pratipannā yūyaṃ śramaṇaśramaṇabhūmau · tena punar āhuḥ asaṃgāvimuktau · 18 subhūtir āha · kiṃ gāmināyuṣmantaḥ te āhuḥ {r}yad gāminas tathāgatanirmitāḥ 19

Kpv MS §149 iti hy āyuṣmantaḥ subhūti paripṛcchataḥ teṣāṃ ca bhikṣūṇāṃ visarjayantānāṃ · tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ paṃcānāṃ ca bhikṣuṇīśatānām anupādāyāsravebhyaś cittāni vimuktāni· dvātrriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddham*

1.爾時須菩提問諸比丘言:汝等去至何所?今何從來?諸比丘言:佛所說法,無所從來,去無所至。

2.又問:誰為汝師?答言:我師先來不生,亦無有滅。

3.又問:汝等從何聞法?答言:無有五陰、十二入、十八界,從是聞法。

4.又問:云何聞法?答言:不為縛故、不為解脫故。

5.又問:汝等習行何法?答言:不為得故、不為斷故。

6.又問:誰調伏汝?答言:身無定相、心無所行,是調伏我。

7.又問:何行心得解脫?答言:不斷無明不生明故。

8.又問:汝等為誰弟子?答言:無得無知者,是彼弟子。

9.又問:汝等已得,幾何當入涅槃?答言:猶如如來所化入涅槃者,我等當入。

10.又問:汝等已得己利耶?答言:自利不可得故。

11.又問:汝等所作已辦耶?答言:所作不可得故。

12.又問:汝等修梵行耶?答言:於三界不行亦非不行,是我梵行。

13.又問:汝等煩惱盡耶?答言:一切諸法畢竟無盡相故。

14.又問:汝等破魔耶?答言:陰魔不可得故。

15.又問:汝等奉如來耶?答言:不以身心故。

16.又問:汝等住福田耶?答言:無有住故。

17.又問:汝等斷於生死往來耶?答言:無常無斷故。

18.又問:汝等隨法行耶?答言:無礙解脫故。

19.又問:汝等究竟當生何所?答言:隨於如來化人所至。

20.須菩提問諸比丘時,有五百比丘不受諸法心得解脫,三萬二千人遠塵離垢得法眼淨。

大寶積經論,後魏北印度三藏菩提流支譯:自此已後,說正智作大益應知。依六事故說:一者為因事;二者依事;三者響音事;四者寂靜思惟事;五者訓誨事;六者證法及順法事故。

1.爾時尊者須菩提問彼比丘言:汝等比丘!去至何所今何從來?諸比丘言:須菩提!佛所說法,無所從來、去無所至。有何義故作如是說?初依樂因故。以何義故,彼處無有來往?喻若世間。

2.復問誰為汝師?答言我等師者,若先來不生亦無有滅。有何義故作如是說?依第二因事。依非色身世尊故,彼無生亦無滅,是涅槃性故。

3.復問汝等云何?從誰聞法?答言不為縛、不為解。有何義故作如是說?第三依響音因事為說法,彼不為縛。依上等生愛對治故不為解,彼已得脫故。

4.復問汝等習行何法?答曰不為滅無明、不為生明者,有何義故作如是說?第四依寂靜思惟事故,不為滅無明故。不為依雜無明,諸聖聞有彼行故。不為生明者,已生故。

5.復問汝等師是誰?答言若無得無知者是。彼弟子若未得及未證者,以何義故作如是說?依第五訓誨事故。所有化比丘身勸彼,故第六證法及順法行事,依十事故說應知。依有餘涅槃無餘涅槃,滅見諦行煩惱,滅修道行煩惱,滅苦,供養尊者,行布施行過凡夫地,入住聖人地,及同得至解脫故。

6.復問汝等是誰同習梵行?答言若於三界不行亦非不行者,有何義故作如是說?無餘涅槃有餘事故,爾時共諸同法者住故。

7.復問汝等幾何當得涅槃也?答言如若如來所化人入涅槃者,我等亦當得入,有何義故作如是說?依有餘涅槃,彼本起滅故,他力相似法本業應故,爾時共餘者住故。

8.復問汝等煩惱盡耶?答言一切諸法畢竟盡相者,有何義故作如是說?以滅見諦惑故。一切法永滅者,諸趣惡處故。

9.復問汝等已得己利耶?答言知斷無我無我所者,有何義故作如是說?依滅修想煩惱故,及滅同生身見故。

10.復問汝等破於魔耶?答言陰魔不可得者,有何義故作如是說?滅苦故,及陰魔不可得故,未來生彼不可見故。是故於中降伏一切魔怨應知。以陰無故,餘魔不行。

11.復問汝等奉如來耶?答言不以身口心者,有何義故作如是說?恭敬尊者不以身等,得涅槃中得親敬故。

12.復問汝等作福田耶?答言無取無有作者。何等故作如是說?檀越作敬不可取及不可作,離見動惡等故。

13.如次復問汝等斷於生死往來也?答言無常無斷者,何義故作如是說?過非聖人地故。不斷世間令作少方便非上者,以有涅槃故,此示現不斷等事故。

14.復問汝等隨順聖人地行耶?答言離一切取有得無礙解脫者,有何義故作如是說?住聖人地故,離一切取解脫故,不橫執離不正取故。

15.復問汝等究竟當依止何所?答言隨於如來化人所至者,有何義故作如是說?解脫同至,於如來無異勝相似法故,示現解脫同至。或復以心得自在諸善男子,是能隨時以能受於正記,為如是尊者故,為次說正記,能作大利益應知。

瑜伽師地論卷80:復次,云何名為密意語言?謂無二相智,是能悟入一切密意語言相。1.云何無二相?謂諸名言安足處事,由彼自性無所有故,非名言熏習想所行自性有故,說為無二。於此無二若起二執,名為雜染;若無二執,名為清淨。2.又非一切名言安足處事,由彼世俗言說熏習想所行自性無所有故,非彼熏習智所行自性有故,說為無二。於此無二若起二執,名為雜染;若無二執,名為清淨。3.由此無二相,應知悟入如來一切密意語言。4.此中由五種相名論圓滿;即於教授中,由五種相名果圓滿,由五種相名果勝利圓滿;當知皆依密意語言。5.云何由五種相名論圓滿?謂若由此相宣說、若是宣說、若所宣說、若如是宣說、若彼宣說,如是圓滿。6.云何由五種相名果圓滿?謂無餘依涅槃界、若有餘依涅槃界、若聖道圓滿、若勝內怨、若勝外怨、如是圓滿。7.云何由五種相名果勝利圓滿?謂即是供養大師;報信施恩;越生死苦;於福田性無有退轉;從法化生名如來子,依止如來。(大寶積經論:何者密語?不二相智。及一切密語入相不二相。1.何者是?所說句處事,然是彼性無故。所說性熏一相,境界性相有故不二。彼不二中生執,二相是染,不執二故名淨。2.雖說所有說一切句處有事者,彼亦假名言熏相,境界性無故。彼二熏相,境界性有故彼二。於彼不二執二相故有染,不執盡故淨。3.如是一切諸佛入彼密語,是不二相應知。4.是中五種相者,於尊處及彼教授中有五種果事,及有五種果益事,成就持故說諸密事應知。5.有五種相。何者五種尊?若有想說彼成就故,成就尊事應知。復有何義?謂涅槃永證彼故。1-佛所說法無所從來去無所至,離六種入滅故。彼界中諸有等,謗不能謗故,及無分別覺故。一切諸法,2-何者是彼尊而能說法?彼有何相?先來未生亦無有滅,依法身無生滅故。3-說何等法?若不為縛不為解。縛解者,性相無故。為令覺知諸行故,4-以幾種性相說?不斷滅無明、不生明故。明與無明假名性,不可得見覺故。5-為誰說?若未得及未正覺。正覺不已彼無故。6-何者成就果勝事?謂無餘涅槃界故。若於三界不行,依無餘涅槃界處,唯淨真如住處故,作如是說有餘涅槃界。7-若如來化者,而入涅槃真實處,唯有性涅槃。8-一切諸法依世諦涅槃故作如是說,能滿聖道行,9-所作已辦故。言我作已辦,於有我無我我所10-依證法無我故作如是說。伐內怨以內力故,諸煩惱怨以證法無我故,永滅說故作如是言。伐外怨不覺見陰魔故,所有外陰所攝。陰者,外怨聲說應知。勝彼者,離分別念,陰性不覺故應知。11-是中成就果利益事者,已恭敬於尊,非身等耳,以順行法故。12-善淨受信施所施故,以了福田不取一切法故,13-度世間苦海。度世間者,以法無我,不斷及常故,不退於福田處故。14-行福田地,捨取法慢故。及法化者名成佛子,依如來故。15-汝等何行去無所至者,如如來所化者來故。須菩提如是問答諸比丘,時有八百比丘不受諸法心得解脫,三萬二千人遠塵離垢得法眼淨者,此正授記中有此大利益事。若有學者得無學,成熟凡夫得有學地。)


13.流通分-1.普明問答-1.不住相學

Kpv MS §150 atha khalu samantāloko nāma bodhisatvo mahāsatvo bhagavaṃtam etad avocat* imaṃ bhagavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ · kathaṃ śikṣitavyam* bhagavān āha · udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmaparyāyo bahvārthakaro bhaviṣyati ·

爾時會中有普明菩薩,白佛言:世尊!菩薩欲學是寶積經者,當云何住?當云何學?佛言:菩薩學是經,所說皆無定相,而不可取亦不可著,隨是行者有大利益。

大寶積經論,後魏北印度三藏菩提流支譯:世尊!此寶積法門是希有,能與住大乘善男子善女人作大利益者,自此已後顯此法門說大利益事,以有益故。於諸菩薩成佛法,及化眾生故,以中道義訓誨等如次。


13.流通分-1.普明問答-2.大精進學

Kpv MS §151 tadyathāpi nāma kulaputra kaścid eva puruṣaḥ mṛnmayīnāv abhiruhyaṃ gaṃgānadīm uttartukāmo bhavet* tat kiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnor vāhayitavyā bhavet* āha balavatā bhagavan vīryeṇa · tat kasmād dhetoḥ mā me asaṃprāptapārasy’ evāṃtareṇa nnaur vipadyeta · mahaughā rṇavaprāpto ’smin mā haivāṃtareṇāyaṃ nāvā vikīryeta · bhagavān āha · evam eva samantāloka ato bahutareṇa balavantatareṇa vīryeṇa bodhisatvena bodhiḥ samudānayitavyā : mahābalavīryeṇa ca buddhadharmā samudānayitavyā :

Kpv MS §152 evaṃmanasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalala saṃbhūta · adhrruvo nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidvaṃsanadharmaḥ odanakalmāsopacitaḥ acirasthāyī anāhāro na tiṣṭhati · jarjaragṛhasadṛśo durbalaḥ mā haiva anādattasārasyāntareṇa kālakkriyā bhaviṣyati · mahaughārṇavaprāpto ’smi caturottararogaśataprāptānāṃ satvānām uhyamānām uttāraṇatāyā bodhisatvena mahādharmanāvaṃ samudānayiṣyāmi · yayā dharmanāvā sarvasatvā saṃsārāṇ avaprāptān uhyamānān uttārayiṣyāmi ·

普明!譬如有乘杯船欲渡恒河,以何精進乘此船渡?答言:世尊!以大精進乃可得渡。所以者何?恐中壞故。佛告普明:菩薩亦爾,欲修佛法當勤精進倍復過是。所以者何?是身無常、無有決定、壞敗之相,不得久住、終歸磨滅,未得法利恐中壞故。


13.流通分-1.普明問答-3.為眾生學

Kpv MS §153 tatra samaṃtāloka kīdṛśe dharmanau bodhisatvasya samudānayitavyā iha samaṃtālokabodhisatvena dharmanāvā samudānayitavyā yad uta sarvasamacittasaṃbhārā .. vaṃti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṃkārālaṃkṛtā : āśayadṛḍhasārabandhanasubaddhā : kṣāntisoratyasmṛtiśalyabaddhā : saptabodhyaṃgasaṃbhāradṛḍdhavīryākuśaladharmadārusamudānitā dhyānacittakkramanīyakarmaṇīkṛtā : dāntāśāntājāneyakuśalaśilpasuniṣṭhitā · atyaṃtākopyadharmamahākaruṇāsaṃgṛhītā catuḥsaṃgrrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā · upāyakauśalyasukṛtavic. + catubrahmavihārasuśodhitāṃ ·

Kpv MS §154 catusmṛtyupasthānasucintitakāyopanītā · samyakprahāṇaprasaṭhāriddhipādajavajavitā · indriyasunirīkṣitadānavakravigatabalavegasamudgatā antareṇa śithilabodhyaṃgavibodhab. ariśatrumārapathajahanī mānokkramavāhinī · kutīrthyatīrthajahanī · śamathaniddhyaptinirdiṣṭā · vipaśyanāprayogā · ubhayor antayor asaktavāhinī · hetudharmayuktā vipulavistīrṇā kṣayaprahāṇā bandhā vighuṣṭaśabdā daśa dikṣu śabdam ādāyaty āgacchatāgacchatābhiruta mahādharmanāvaṃ nirvāṇapuragāminī · kṣemamārgagāminī · mahāparimatīrasatkāyadṛṣṭiṃjahanī · pārimatīragāminī laghusarvadṛṣṭigatavigatāṃ ·

Kpv MS §155 īdṛśī kulaputra dharmanāvā bodhisatvena samudānayitavya : aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena · sarvasatvānām arthāya anayā saddharmanāvā sarvasatvā tārayitavyāḥ caturbhir oghe uhyamānā : īdṛśī dharmanāvā kulaputra bodhisatvena samudānayitavyā : tatra samaṃtālokaḥ katamā bodhisatvasya kṣiprābhijñatā · yad uta akṛtrimaḥ prayogaḥ sarvasatveṣu · tīvracchandikatā āśayaśuddhyā · utaptavīryatā sarvakuśalamūlasamudānaya .. + ye kuśalacchandikatāyoniśamanasikāreṇa śrutātṛptatā · prajñāpāripūryai : nirmānatā prajñopacayāya · pravrajyānimnatā · sarvaguṇapāripūryai araṇyavāsaḥ kāyacittavivekatayā ·

1.我在大流,為度眾生斷於四流故,當習法船。乘此法船,往來生死,度脫眾生。2.云何菩薩所習法船?1-謂平等心一切眾生為船因緣,2-習無量福以為牢厚清淨戒板,3-行施及果以為莊嚴,4-淨心佛道為諸材木,5-一切福德以為具足堅固繫縛,6-忍辱柔軟憶念為釘,7-諸菩提分堅強精進,8-最上妙善法林中出,不可思議無量禪定福德業成,9-善寂調心以為師匠,10-畢竟不壞大悲所攝,11-以四攝法廣度致遠,12-以智慧力防諸怨賊,13-善方便力種種合集,14-四大梵行以為端嚴,15-四正念處為金樓觀,16-四正勤行,17-四如意足以為疾風,18-五根善察離諸曲惡,19-五力強浮,20-七覺覺悟能破魔賊,21-入八真正道隨意到岸離外道濟,22-止為調御,23-觀為利益不著二邊,24-有因緣法以為安隱。25-大乘廣博無盡辯才廣布名聞能濟十方一切眾生,而自唱言:來上法船,從安隱道至於涅槃。度身見岸,至佛道岸離一切見。3.如是普明!菩薩摩訶薩應當修習如是法船。以是法船無量百千萬億阿僧祇劫,在生死中度脫漂沒長流眾生。


13.流通分-1.普明問答-4.速疾道學

Kpv MS §156 asaṃsargo durjan. + na vivarjanatayā · dharmārthikatā paramārthārthapratisaraṇatayā · jñānārtho ’tyaṃtakopanārthatayā · dharmārtho jñānārthatayā · satyārtho avisaṃvādanārthatayā · śunyatārtho samyakprayogārthatayā · vivekārtho atyaṃtopaśamārthatāyeti · iyam ucyate samaṃtāloka bodhisatvasya mahāsatvasya kṣiprābhijñatā

又告普明:復有法行能令菩薩疾得成佛,1-謂諸所行真實不虛,2-厚習善法3-深心清淨,4-不捨精進5-樂欲近明,修習一切諸善根故,6-常正憶念樂善法故,7-多聞無厭具足慧故,8-破壞憍慢增益智故,9-除滅戲論具福德故,10-樂住獨處身心離故,11-不處憒閙離惡人故,12-深求於法依第一義故,13-求於智慧通達實相故,14-求於真諦得不壞法故,15-求於空法所行正故,求於遠離得寂滅故。如是普明!是為菩薩疾成佛道。


13.流通分-2.持經功德-1.其義云何

Kpv MS §157 atha khalv āyuṣmān mahākāśyapo bhagavaṃtam etad avocat* āścāryaṃ bhagavan* āścāryaṃ sugata : yāvac ceyaṃ mahāratnakūṭo sūtrāntarājā upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṛṇāṃ ca · kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṃ prasavati · ya ito ratnakūṭaṃ sūtrāntarājñād ekagāthām apy upadiśet*

T659大乘寶雲經,寶積品:爾時,長老摩訶迦葉復白佛言:希有。世尊!如是寶雲微妙經典,大為利益一切天人無量無邊。

大寶積經論,後魏北印度三藏菩提流支譯:彼善男子善女人得幾功德者,示現聞菩薩藏中有教誨信益事。


13.流通分-2.持經功德-2.功德

Kpv MS §158 evam ukte bhagavān āyuṣmaṃtaṃ mahākāśyapam etad avocat* yo hi kāśyapa kulaputro vā kuladuhitā vā gaṃgānadīvālukāsameṣu lokadhātuṣu paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya · tāttakā caiva taṃ sarvalokadhātavaḥ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo ’rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt* gaṃgānadīvālukasamānāṃ ca buddhānāṃ bhagavantānāṃ ek’ekasya ca tathāgatasya gaṃgānadīvālukāsamān vihārān karāpayet*

Kpv MS §159 gaṃgānadīvālukāsamānāṃ ca buddhānāṃ bhagavatām ek’ekaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṃgānadīvālukāsamān kalpāṃ sarvasukhopadhānaiḥ paricaret* teṣāṃ ca buddhānāṃ bhagavatāṃ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa manaskarmeṇa upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi tāttakābhidya bhitvā vā tāttakā caiva vārāpeya · tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadyād buddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manāpena kāyakarmaṇā vākkarmaṇā manaskarmaṇā upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavatāṃ satkuryād gurukuryān mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stūpā kārāpayet* yaś ca kulaputro vā kuladuhitā vā ito mahāratnakūṭāt sūtrrāntarājñā sarvabuddhabhāṣitād ekām api gāthā udgṛhṇeya dhārayet asya puṇyaskandhasyasa pūrvakapuṇyaskandhaḥ śatimām api · kalā nopaiti · sahasrimām api · koṭiśatasahasrimām api ·saṃkhyām api · kalām api · gaṇanām api · upamāpi · upaniṣām api · na kṣamate yoś ca śrruṇeya śrrutvā ca na parikṣipeya · ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet* yaś ca mātṛgrrāma + + .. .. śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati · sa eva tasya paścima strībhāvo bhaviṣyati ·

Kpv MS §160 yatra ca pṛthivīpradeśe ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā likhito vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśo caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyāntikād imaṃ dharmaparyāyaṃ śṛṇuyād vā udgṛhṇāyād vā likhed vā paryāpnuyād vā · tasya dharmabhāṇakasyāntike + vaṃrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya · yaś ca kulaputro vā kuladuhitā vā dharmabhāṇakaṃ satkariṣyati gurukariṣyati mānayiṣyati · pūjayiṣyati · t. p. .. .y. .. .. .y. rat. .. + + + + + + + + + + ṇakāle cāsya tathāgatadarśanaṃ bhaviṣyati ·

T352佛說大迦葉問大寶積正法經:佛告迦葉:應如是知。若有善男子善女人,於此大寶積正法,受持一句一偈所得福德。1.善男子!譬如有人以恒河沙數世界滿中七寶供養恒河沙等如來,每一一如來而各以一恒河沙數世界七寶布施,又每一一如來各造一恒河沙佛寺精舍,又一一如來各有無量聲聞之眾,以一切樂具經一恒河沙劫而以供養。又彼諸如來及聲聞弟子入涅槃後,復以七寶各起塔廟。善男子,如是福德無量無邊。不如有人於此寶積正法受持解說一句一偈,功德勝彼。2.若復有人為其父母解說此經,彼人命終不墮惡趣,其母後身轉成男子。3.佛言:所在之處,若復有人於此大寶積經典書寫受持讀誦解說,而於此處一切世間天人阿修羅恭敬供養如佛塔廟。4.若有法師聞此寶積正法經典,發尊重心受持讀誦書寫供養。若有善男子善女人,於彼法師如佛供養尊重恭敬頂禮讚歎,彼人現世佛與授記,當得阿耨多羅三藐三菩提,臨命終時得見如來。5.佛告大迦葉:若善男子善女人,汝等應以香花伎樂繒蓋幢幡飲食衣服一切樂具,供養此大寶積正法,志心歸命受持讀誦。所以者何?迦葉!如是一切諸佛如來、應、正等覺,皆從此出,應以最上供養而供養之。

大寶積經論,後魏北印度三藏菩提流支譯:迦葉!若有善男子善女人如是等,示現有五種相現利益信事。一世界持時大德;二自在成就退因故;三轉身故;四彼處故,成就說堪作器故;五聽者作器故,及捨身時得見淨業故。是中世界大者,佛及彼聲聞并諸塔等。持者,諸寶滿諸世界衣服等,是時無量阿僧祇劫故。1.是中有五種相,得大自在因退事應知:以有量悕無量果因故,以有盡無盡法故,以非上得上樂故,助知道彼行性故,及以彼引取故2.復有五種相,令得成就大自在退因事應知:一微惡樂因故;二不定一向樂因故;三不永樂因故;四顛倒意受樂因故;五依苦身受樂因故,是名彼者。3.最後受女身轉身故4.及彼地處所敬如聖塔故,彼處所以為作器故。5.隨彼法法所讀誦受持等者,明說者為作器故彼人命終時得見如來,得身口意業清淨,捨身時得見淨故。及得淨業故。

瑜伽師地論卷80:復次,云何於菩薩藏教授中,勝解勝利?當知由五種相。一者、建立因時即能映蔽感大富貴增上因故;二者、由轉依故;三者、即於是處作說器故;四者、作說者器故;五者、於捨身時,得見業清淨故。由五種相,當知映蔽感大富貴增上之因。所謂此因能引有量、無量果故,有盡、無盡法故,感非廣大、廣大樂故;是智資糧、智自性故,由此能引彼故。


13.流通分-2.持經功德-3.十種清淨

Kpv MS §161 tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilapsyate · katame daśa · yad uta vedanāyā aparyādattacitta kālaṃ kariṣyati · cakṣuvibhramaś cāsya na bhaviṣyati 2 na hastavikṣepaṃ ca kariṣyati 3na pādavikṣepaṃ ca kariṣyati · 4 noccāraṃ kariṣyati · 5 na prasrāvaṃ kariṣyati · 6 na cāsya hṛdayāt svedaṃ prayariṣyati · 7 na muṣṭiṃ kariṣyati · 8 na cākāśaṃ parāmṛśati{ḥ} 9 yathā niṣaṇa ya va ṇaya + + + +

T352佛說大迦葉問大寶積正法經,西天譯經三藏施護譯:又彼法師復得十種身業清淨。何等為十?一者臨命終時不受眾苦;二者眼識明朗不覩惡相;三者手臂安定不摸虛空;四者腳足安隱而不蹴踏;五者大小便利而不漏失;六者身體諸根而不臭穢;七者腹腸宛然而不胮脹;八者舌相舒展而不彎縮;九者眼目儼然而不醜惡;十者身雖入滅形色如生。如是得此十種身業清淨。

復有十種口業清淨。何等為十?一者言音美好;二者所言慈善;三者言說殊妙;四者言發愛語;五者其言柔軟;六者所言誠諦;七者先言問訊;八者言堪聽受;九者天人愛樂;十者如佛說言。如是十種口業清淨。

復有十種意業清淨。何等為十?一者意無瞋恚;二者不生嫉妬;三者不自恃怙;四者無諸冤惱;五者離其過失;六者無顛倒想;七者無下劣想;八者無犯戒想;九者正意繫心思惟佛土;十者遠離我人得三摩地成就諸佛教法。如是得十種意業清淨。我今於此而說頌曰:

臨終不受苦,非見諸惡相,手不摸虛空,腳足無蹴踏,

便利絕漏失,身根不臭穢,腹藏無胮脹,舌紅不彎縮,

眼目相儼然,命終顏不改,如是身十種,福善清淨相。

言音得美妙,出語而慈善,所說自殊常,發語人愛樂,

復有柔軟聲,所言而誠諦,方便能問訊,堪令人聽受,

天龍眾亦欽,清響如佛語,如是口十種,口業得清淨。

心意雖瞋恚,嫉妬而不生,於自無恃怙,冤惱亦自除,

得離眾過失,顛倒想不生,不作於下劣,禁戒勿令虧,

正意而繫念,遠離於我人,復得三摩地,通達諸佛法,

如是意十種,心業清淨相。

大寶積經論,後魏北印度三藏菩提流支譯:1.無有諸患,1-而令命終離諸苦受故。及以離憂惱因故,憂惱心不能降伏故2-不動眴諸目識諦知諸意有故3-不動搖手足成就威儀故4-不失大小便胸分無汗以無畏故5-不作捲不摸空無諸惡相故6-隨坐而捨受命者,以身調伏故2.1-善正言音者,以離諸畏難故。2-滑利言音者,以離澁惡言故3-上妙言音者,以上妙言說諸佛如來妙法語故4-愛樂言音者,讚歎說諸如來故5-天人所樂擁護言音及柔軟言音者,同法者以理施答對故6-不背說言音者,以無諸妄故7-快說言音者,前後言不相違故8-可取言音者,不違順理語故9-天擁護言音者,信佛法諸天擁護故10-諸佛所擁護言音者,諸佛攝取故3-1.不瞋現得惡能忍故2-不恨者,能忍過去惡故3-不忿惱者,不覆諸惡故4-不懷報者,憂悔等熱不能燒故5-不計過患者,不悕求貪欲等故6-不懷者,以不悕求保故7-無有異相不怯弱心於戒法中者,不取異見故8-常不放逸勤心精進者,不亂寂靜心故9-以不怯弱心取佛世界清淨者,以不喜自身諸佛菩薩所持而取上妙佛世界故10-離慢及增上慢者,得一切佛法現氣故。離慢及增上慢者,世間三昧三摩拔提微細深心分別以不求,以用一切佛法現氣因,得不以勝。一切諸佛三昧為菩薩藏,得教誨中正信利益事。如是無量阿僧祇,彼分別從本差別,信益轉無量無邊阿僧祇應知耳。

瑜伽師地論卷801.又由遠離六種過失,應知身行。何等名為六種過失?一者、愁憂相過失;二者、不了知數習過失;三者、由二種相,威儀過失;四者、由三種相,怖畏相過失;五者、由二種相,遏履瑟吒過失;六者、身不調柔過失。2.又於相慶慰時,遠離五種過失,應知語行。何等名為五種過失?一者、怯怖過失;二者、麁獷過失;三者、棄捨佛語,作不相應戲論過失;四者、不讚歎如來過失;五者、於同法者不施諫誨過失。3.又於記別所解了時,遠離五種過失,應知語行。何等名為五種過失?一者、於所證得忘念過失;二者、前後語言相違過失;三者、道理相違過失;四者、敬信聖教諸天訶責過失;五者、如來訶責過失。4.又由遠離五種過失,應知意行。謂依現法義,有前四種;依後法義,有第五種。何等名為五種過失?一者、不忍過失。不能忍受現在、過去不饒益事故。二者、覆藏過失。由覆藏故,惡作燒惱故。三者、貪染過失。希求諸欲及受用故,希求出離怨故。四者、忘念過失。攝受不正見故,於斷、心、迷亂故。五者、期願過失。由自輕賤,遠離廣大諸佛菩薩之所加被諸佛國土微妙願故;由微細意樂引發諸佛法故;於一切法殊勝世間興盛差別起憍慢故;及願彼故。於分別菩薩藏教授勝解勝利無量標釋中,當知有無量無數勝解勝利。


13.流通分-3.

說是經時,普明菩薩、大迦葉等,諸天、阿脩羅及世間人,皆大歡喜,頂戴奉行。

大寶積經論,後魏北印度三藏菩提流支譯:


作此寶積論,我所得功德,以勇意淨故,願世得究竟。

妙法寶積經,無垢大智明,此論除翳障,造寫所得福。

所有著諸見,及墮無智網,無障礙佛眼,願世速令得。