2022年3月19日 星期六

T310-43-大寶積經-普明菩薩會-中道正觀

5.習中道正觀-1.我空觀

tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena yoniśo dharmaprayuktena bhavitavyaṃ |

如是迦葉!現在,菩薩想要學習這個大寶積經法門,應該修習如理觀察諸法。

tatra kāśyapa katamo yoniśadharmaprayogaḥ yad uta sarvadharmāṇāṃ bhūtapratyavekṣā |

迦葉!在這裡,什麼是如理觀察諸法?就是觀察一切法的真實。

katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā | yatra kāśyapa nātmapratyavekṣā na satva na jīva na poṣa na pudgala na manuja na mānavapratyavekṣā |

迦葉!在這裡,什麼是觀察一切法的真實?迦葉!觀察無我、無人、無壽命、無養育者、無補特伽羅、無意生、無儒童(不能觀察到我、人、壽命、養育者、補特伽羅、意生、儒童)

iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

迦葉!如此說為中道、觀察一切法的真實(中道、一切法的真實觀察)

1.瑜伽師地論卷80復次,云何菩薩於正行中安立所學?謂諸菩薩具足法住,於依世俗諦道理所說不了義非所依聲聞乘相應經典,已作依持、已作善巧,而復超度於大乘相應、甚深空性相應,依世俗、勝義諦道理所說了義可依經典勤修學時,名為如理正勤修學如是如理勤修學時,名正修行中道勝行。所以者何?由此正法貫穿十三中道行故:一者、貫穿補特伽羅空性;二者、貫穿補特伽羅無我性;三者、貫穿法空性;四者、貫穿法無我性;五者、貫穿增益邊;六者、貫穿損減邊;七者、貫穿法現觀;八者、貫穿法現觀迴向大菩提性;九者、貫穿如是行者煩惱眾苦不纏繞心性;十者、貫穿二無我勝解差別;十一者、貫穿前無我性是後因性;十二者、貫穿到邊際空性;十三者、貫穿即彼威德。云何貫穿補特伽羅空性?謂由一種相不可得所顯故。此中不可得者,謂於三種事。一者、有情事;二者、彼差別事;三者、彼受用事若內、若外、若二中間,愚夫遍計所執實我都不可得。

2.大寶積經論云何釋眾生空?以一相故。言若不自觀者,示現不自覺知,是中有此不分別。有三種不分別事,於眾生事中明陰事及彼種種事轉明諸界中彼受用事中諸入等,內及外并二中間,如凡夫橫執不見我。)

3.大寶積經論應知正行差別中,已說諸勝功德,未說正行體性相。是故彼體性相,以中道義示現,捨二邊是中道義應知。何者二邊?一者外道邊所有我見,彼則於陰入中橫而執是則常見是後時總而說言常是一邊、我是一邊。二者聲聞緣覺邊,若於諸陰等中執無常及執無我,是則後時總而說言無常是二邊、無我是二邊1)所有此二邊中間,是名無分別智2)彼無分別義故名無色3)不可演說義故名不可見4)非識事住故名不住5)離可取所取義故,故名無相6)離能取唯記識等義故名無記7)不住世間及涅槃義故名無著。應知於中是諸外道橫執有我故說對治,若不觀我、人、眾生、壽命、養育丈夫、富伽羅及不觀摩那婆等,所說應知。

呂澂-寶嚴經講要:正宗分經文初門「是故迦葉菩薩,欲學此《寶嚴經》者,當正觀諸法」云云。上文已明此經為大乘學之樞要,今更總略其義為一句曰:正觀諸法。正觀即真實觀,即中道觀,能正觀諸法,則大乘學之一切要義畢在,此即寶積法門之總持也。學有次第,菩薩之學,先當具足法住,法即十法行,乃依法而住矣。詳釋之,則一面於聲聞乘相應經典據世俗諦道理所說者,知為言說解釋,非是了義,不應如言取以為依,但善巧通達,而複超出。又一面於大乘相應經典,契合甚深空性道理,與世俗勝義二諦道理所說了義相應者,如理正勤修學,是即名為正修中道勝行,由此正法能貫穿十三中道行故。十三中道行,即《辯中邊論》之十五中道行,《中邊》據此經而開合之,釋亦略異,可以對勘而明也。十三中道行者:第一為貫穿補特伽羅空性。經文謂不觀我壽命,是為中道真實觀法。此中補特伽羅,即指有情、眾生、我、人、壽者、命者等,於此而空,乃空之最初步,中道行由此而入。補特伽羅空性由一種相不可得所顯。云何不可得?謂於佛說之種種事上我不可得也。事有三類,一有情事,即五蘊,佛說五蘊、有情不相離故,有情以五蘊成身故。二彼差別事,彼謂五蘊,各從其類,有十八界,即有情差別事也。三彼受用事,謂有情內有能受用之六根,外有所受用之六塵,如是內外相關之十二處,即有情受用事也。佛就有情分說蘊、界、處,但於此等法內外中間徧尋愚夫所執之實我(人壽命等)悉不可得。是即中道行,亦為人空最初之門也。

5.習中道正觀-2.法空觀-1.蘊處界-1.非常非無常

punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā |

復次迦葉!中道真實正觀,觀察:色非常。觀察:色非無常。

yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā | nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā

察:識非常。觀察:受非無常迦葉!是名中道真實正觀

1.瑜伽師地論卷801.云何貫穿補特伽羅無我性?謂由唯一相可得所顯故。此中可得者,謂即於彼三事,愚夫所遍計緣生諸法中,常住實性不可得故,愚夫所計我異相性道理可得。

2.大寶積經論:云何釋成人無我?示現以一相覺故。是中有此覺事故說不常觀,知還彼三種事中凡夫計執所生常,不見凡夫所計自異相見故陰等無常事

3.大寶積經論:聲聞緣覺於諸陰中橫執無常及以無我,對治彼故,說若觀色非常亦非無常,觀受識非常亦非無常,乃至我是一邊、無我是二邊。所有此二中間,彼一切無色、無行、無命、無智、無覺、無著。迦葉!是名中道諸法真實正觀。說執無常、執無我為因者,無破陰無常,執時亦陰無我執事應知。示現分別所取之事無量故,分別說能取之事亦復無量。

呂澂-寶嚴經講要:第二貫穿補特伽羅無我性。經文謂不觀色有常無常,乃至不觀我有常無常,亦複不觀地水火風有常無常,是謂中道真實觀法此由一相可得所顯。小乘愚夫為破實我故,執蘊、處、界三事為常住緣生法,今正觀彼常性不可得,而與彼相異之無常性相可得,此即補特伽羅無我觀也。

yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā | yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

觀察:地種非常。觀察:地種非無常。觀察:水、火、風非常。觀察:水、火、風非無常。觀察:空、識種非常。觀察:空、識種非無常。迦葉!是名中道真實正觀。

punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā | yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā | evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti | pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

復次迦葉!中道真實正觀眼處非常亦非無常。如是耳處鼻處舌處身處意處非常亦非無常。迦葉!是名中道真實正觀。

瑜伽師地論卷802.云何貫穿法空性?謂唯由一相不可得所顯故。此中不可得者,即於彼事所取無常性,若內、若外、若二中間,愚夫遍計所執言說自性都不可得。

大寶積經論:云何釋法空?示現亦以一相不覺故說非無常觀故,知是中有此不覺事,還彼事中無常趣故,內外及二中間是凡夫計執假說相,體性不可覺知。得無常者若計執已,於不可說事中橫安。

呂澂-寶嚴經講要:第三貫穿法空性。上說無常性相,隨順涅槃,以為可得,但仍不可執作實有,故繼說此法空性也。經云「不觀地有常無常」云云,此由一相不可得所顯,謂於蘊界處上,愚夫所執實有無常性,若內 (即蘊) 若外 (離蘊) 若中間 (不即不離蘊) 了不可得。蓋依佛說名言徧計無常性,仍成執著;今正觀此言說自性是無,即為法空中道觀也。

nityam iti kāśyapa ayam eko ’ntaḥ anityam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yad etayor dvayo nityānityayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

迦葉!以常是一邊。迦葉!無常是一邊,常無常的中間,無色、無形、無明、無知、無住、無處。迦葉!是名中道諸法實觀。

5.習中道正觀-2.法空觀-1.蘊處界-2.非我非無我

ātmeti kāśyapa ayam eko ’ntaḥ nairātmyam ity ayaṃ dvitīyo ’ntaḥ yad ātmanerātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

迦葉!我是一邊、無我是一邊,我無我的中間,無色、無形、無明、無知、無住、無處。迦葉!是名中道諸法實觀。

瑜伽師地論卷80云何貫穿法無我性?謂唯由一相可得所顯故。此中可得者,謂即於彼事道理可得,聖智所行。又即於彼自內所證,不可以言為他宣說。彼由六相,於諸凡愚遍計所執言說自性、異相可得。何等六相?一者、不可自尋思,二者、不可說示他,三者、超過色根所行,四者、超過一切相,五者、超過識所行,六者、超過煩惱所行。

大寶積經論:云何釋說法無我?示現以一相覺故。是中有此覺覺事故,還彼事中所覺見聖智境界,唯彼自內證知,餘人不能說。彼有六種相,如凡夫所計執假見說性不相似。何者六種?非色者,自測指斥不可得說是此。此是不可見者,是以彼不可得示他不住者,過色根境界故,彼處色等根不能住故。無相者,離念性相故。無記者,離意識境界故。無著者,無煩惱事故。

呂澂-寶嚴經講要:第四貫穿法無我性,經云「有常是一邊,無常為二邊」云云,謂此法無我性,由一相可得所顯,即法實相。謂彼事上無常性不可得,而聖智所行道理可得 (未證得離言性時,但於道理中可得) ,即彼離言自性可得也。但此離言自性,為各別自內體會,而非言語所能宣說。如《攝論》喻根本智謂如啞受義,親知而不能言;又如人飲水冷煖,自知難為他說,然此自內所得之境,非無有也。經於此境又以六相明之,示其與言說自性有異一者不可自尋思,謂自不能以意言指陳此即是此,經文云無色,謂無固定形式可指也。二者不可說示他,經文略,應云無示。三者超過色根所行,經云「不可見」 (應云非依) ,謂非色聲等所能類別之,以色聲之別亦落抽象也。四者超過一切相,經文略,應云無顯現或無相,謂非一切相所能相也。五者超過識所行,經文略,應云無了別,謂非如意識之所了別也。六者超過煩惱所行,經云不可得 (應云無住) ,謂離言自性,非煩惱生起之所依也。如是六相,皆離言自性之所依,可知法無我性者,自有其積極內容,非概歸消極否定也。此經談空,即以此法無我性為據,所餘九種法門,皆此法無我所顯也。

5.習中道正觀-2.法空觀-1.蘊處界-3.觀心非實非非實

bhūtacittam iti kāśyapa ayam eko ’ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā

復次迦葉!若心有實是為一邊,若心非實是為一邊,若無心、識,亦無心數法,是名中道諸法實觀。

瑜伽師地論卷80云何貫穿增益邊?謂由二種相。一者、差別增益所顯故;二者、自性增益所顯故。1.何等名為差別增益?謂由後後展轉八相。一者、即於彼事執常增益。二者、執無常增益。三者、執常增益為所依止,執我增益。四者、執無常增益為所依止,執無我增益。五者、執無我增益為所依止,執真實心增益。六者、執我增益為所依止,執不真實心增益。此復二種。一者、決定,二者、尋求。尋求者,謂遍計所依及遍計相應,於所對治雜染法中,由五過失,謂顛倒過失、戲論過失、發起惡行過失、麁重過失、無常性過失。及於彼能對治清淨法中。

大寶積經論:云何釋成橫計執有邊?示現有二種勝相正說故,及示現彼體性相正說故。1.是中何者勝正說性相?彼上上有八種應知。1)還彼事中常正執、2)無常正執。3)及依常正執故,有我取正執。4)及依無常執,有無我執。5)及依無我取執故,有取實心大執。6)依有我執故,說不取實心執。彼所依者亦求,彼復求者,依執故及依執共順

大寶積經論:迦葉!若心有實是名一邊,若心無實是名二邊。是中真實心者,若本所說順執分別無常無我真實者,若分別常我等,若無心數者,業行所依故。無心數者,唯造業行故。無意者,若非思量所說故。無識者,是報。

呂澂-寶嚴經講要:第五貫穿增益邊。既知法無我性,自能辯別增減。言增益者,此由二相所顯,一者差別相之增益,二者自體相之增益差別自體,皆依法言,法即前蘊等三事也。差別相增益者,即於彼蘊等三事,後復次第展轉引生而有八相一於三事執為常相,以相續似一故。二或於彼事執無常相,以緣生起滅故。然彼事實相非常非無常,常無常言皆為增益。由增益常為依止故,有第三增益我執,許有個體存在故。以彼增益無常為依止故。復有第四增益無我執,許其滅壞空無故,然彼法實相非我非無我 (有假名我,無實體我) ,所以我無我執,俱屬增益。復由此所分別之常我為依止故,有第五增益能分別不實在心執。反之由無常無我之分別為依止故,而有第六增益真實心執此真實心有決定尋求二類,決定為心,尋求不定為思,由此而生徧計所依之意,徧計相應之識。然其實相,無心無思無意無識,故彼真實心不真實心之言,皆屬增益。

5.習中道正觀-2.法空觀-1.蘊處界-4.例觀諸門

evaṃ sarvadharmāṇāṃ kuśālākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavādyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko ’ntaḥ vyavadānam ity ayaṃ kāśyapa dvitīyo ’ntaḥ yo syāntadvayasyānugamo ’nudāhāro pravyāhāra iyam ucyate | kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

如是1)善法不善法、2)世法出世法、3)有罪法無罪法、4)有漏法無漏法、5)有為法無為法,6)乃至有垢法無垢法,亦復如是離於二邊,而不可受,亦不可說,是名中道諸法實觀。

瑜伽師地論卷80:七者、執真實心增益為所依止,執善等增益,乃至執清淨增益。八者、執不真實心增益為所依止,執不善等增益,乃至執雜染增益。是名八種差別增益。此中菩薩,於彼增益都不執著,不勸他執,亦不讚美。

大寶積經論:依取不實心。所執取不善等執著,乃至取染執相,有五種障患。於染法中有顛倒患、謗患、發起患、麁惡患、無常患8)依執取實心彼對治,於淨法中善等所安乃至淨得所安,此是成八種諸勝安。是諸八種勝安,菩薩不覺念順,不執著故。不說順,不勸他故。不悟順,不動他故。2.是中真實執安者,上明依此八種勝安事中,凡夫繫念假用性執安。言有如是安。

大寶積經論:1)善不善法者,順愚癡非愚癡故,彼即是不愛果對治彼故。2)有罪無罪者,無諸惡世間,出世間故。3)有漏無漏無漏者,有漏心不能取故。有漏者,彼復黑朋所說染等法故。4)白朋等法者,諸淨等法故。是中若心有實、若心無實者,此是二,乃彼所順諸法中有善不善乃至有垢無垢。所有此二邊不可得、不可說、不可辦,是名諸法中道真實正觀。是中不可得者,以彼見故。不可說者,唯說彼故。體不可說,他來問者,不能為正說。復有餘傍義:善不善者是本,餘上上句是正釋應知。

呂澂-寶嚴經講要:又執真實心為依止故,有第七增益善等能治清淨相等執 (經文次序顛倒,善法等五種,如次配《論釋》能對治顛倒等清淨法) 。反之由執不真實心為依止故,有第八增益不善等所治雜染相等執。然彼蘊等實相中,於此能所二邊皆無所有,故能所淨染皆為增益。如是次第八種差別相,皆於彼彼事上增益所得,菩薩於彼等皆不取 (《論釋》作不執著、不說,《論》作不勸他執) 、亦不稱讚。

5.習中道正觀-2.法空觀-1.蘊處界-5.觀非有非無

astīti kāśyapa ayam eko ’ntaḥ nāstīty ayaṃ dvitīyo ’ntaḥ yad etayor dvayor antayor madhyam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā{t*}

迦葉!有是一邊、無是一邊,有無中間,無色、無形、無明、無知、無住、無處。是名中道諸法實觀。

瑜伽師地論卷80何等名為自性增益?謂差別增益為所依止,由諸愚夫遍計所執所有言說自性增益,即於彼事增益為有。云何貫穿損減?謂由一相,損減實事所顯故。此中損減實事者,謂即於彼邪法無我性起於勝解,執著一切種、一切法相都無所有。

大寶積經論:云何釋謗邊?亦以一相故,示現有謗事故。是中有謗事者,如彼信邪法無我一切時執故,言無一切法相。以是義故,略說此橫執謗邊離六種相,顯說中道義。

大寶積經論:外道聲聞等對治說中道義已,對治說菩薩邊。對治說是中有諸外道等常我執倒,從何而起?說言如盲者倒地。諸聲聞緣覺等修行見人無我,已唯覺知行故,生諸行無常無我。及本見法無我,依諸行從無常無我而生。菩薩見修行法無我,已本習法無我。後生橫執有邊依,為三種橫執有邊故,示現對治等自相橫執,於有無事中說。迦葉!有是一邊、無是二邊,乃至無命無知無覺無著是名中道諸法真實正觀

呂澂-寶嚴經講要:復次自體相增益者,經云『有者是一邊』云云。謂先於蘊等三事執有自體故,而後有常無常等差別相,然此自體不外愚夫徧計所執所有言說自性增益。若知彼蘊等唯是言說自性而無實體,則如石女兒本無,何有石女兒書射等事耶?第六貫穿損減邊。此由一相所顯,謂損減實事。無而謂有是增益邊,有而謂無即損減邊。前之增益,乃以所無之自體差別為有,今之損減,則以真實離言自性概歸之滅無也。不知離言自性乃真實法無我性,於此起邪勝解 (論文綴句有誤,應云於法無我性起邪勝解) ,即是損減事實。此指小乘人等,不辨法無我,以為但於法上無所執之我 (即蘊等內外中間不能得我,實則仍屬於生無我) 由是起邪勝解,執為法無我,以與無常苦空齊觀,謂蘊等實有法中,實有此無常苦空無我法。此但法執耳,與真正法無我性相去遠矣。大乘謂空法執即由此始,法執空而後離言自性顯。是故經言,『常我是一邊,無常無我仍是一邊』,又云『有者是一邊,無者(無我)為二邊也』。尋常所謂無常、無我,乃言說自性,佛隨眾生常我等邊見而說。小乘誤解,於此增益,以法中無我為法無我,反成法執。必無此法執我 (言說自性) ,即法無自性,而後真為法無我性也。中觀學者月稱之徒,謂小乘亦知法無我,瑜伽宗以法無我之有無判大小乘為不合理云,此乃不明小乘所謂法無我性,實是人無我性也。月稱不許有離言自性,遂撥無一切種 (差別) 一切法相,與小乘同歸斷滅,無足怪也。

5.習中道正觀-2.法空觀-2.緣起觀-1.敘緣起

Kpv MS §61 yad api kāśyapa yuṣmākaṃ mayākhyāta | yad uta avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmarūpan nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayobhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśoka-parideva-duḥkha-daurmanasyopāyāsāḥ saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati |

復次迦葉!我所說法十二因緣,無明緣行、行緣識、識緣名色、名色緣六入、六入緣觸、觸緣受、受緣愛、愛緣取、取緣有、有緣生、生緣老死憂悲苦惱。如是因緣,但為集成是大苦聚。

Kpv MS §62 avidyānirodhā saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani (one folio missing) cyate

若無明滅則行滅、行滅故識滅、識滅故名色滅、名色滅故六入滅、六入滅故觸滅、觸滅故受滅、受滅故愛滅、愛滅故取滅、取滅故有滅、有滅故生滅、生滅故如是老死憂悲眾惱大苦皆滅。

大寶積經論如說應知依有障對治故,所執無明為明說。經言迦葉!我為汝等所說十二因緣,所謂無明緣行,乃至無明滅已憂悲苦惱妄想等滅

5.習中道正觀-2.法空觀-2.緣起觀-2.顯中道

kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā |

明與無明無二無別,如是知者,是名中道諸法實觀。如是行及非行、識及所識、名色可見及不可見、諸六入處及六神通、觸及所觸、受與受滅、愛與愛滅、取與取滅、有與有滅、生與生滅、老死與老死滅,是皆無二無別,如是知者,是名中道諸法實觀。

瑜伽師地論卷80云何貫穿法現觀?謂由三種相。一者、即於彼事及第四生事,所治、能治、有為、無為安立中,自性不可得所顯故;二者、彼差別不可得所顯故;三者、即彼串習故,如實通達智所顯故。1)此中自性不可得者,謂諸愚夫遍計所執自性。2)此中差別不可得者,謂即彼自性滅、生、集、成二分不可得。3)此中智通達者,謂即彼自性相不作意、不思擇加行自內所證智通達。

大寶積經論云何釋成諸法證事?如經迦葉!明與無明無異無別,如是知者是名中道真實正觀。乃至老死滅,是無二無別等。有三種相,釋說證法事,還彼本說三種事中。及第四因緣事中有障有對治。住有為無為,示現性相不可得故,示現勝事不可得故,及習彼已證得如實智。1)是中性相不可得者,如凡夫計執,明與無明性相不可得。2)是中勝事不可得者,所有彼凡夫橫計執性相滅生聚集不見二相故。3)是中證得智者,所說彼智及依所依念相行不念故,及行不障故,以內智知證法無我故。

大寶積經論:執有為無為及滅餘道故,行及滅行如是等諸句,此諸執等對治,是名不二。妄想分別執性離,是平等性故。說不二相故,非明令能生、非無明能滅、非行等能滅除、非滅令可得者,雖有分別性相成就。如是此所有智,彼能防謗邊。非明非無明如是等。

呂澂-寶嚴經講要:第七貫穿法現觀。明了法無我性不增不減,如實證知,是為法現觀。現觀者,兩相對晤,中無隔礙,即是實證。然此建立於對治上,去所治相,而後得法實相,以成其證。無對治,亦無所謂證也。此由三相通達:一者彼自性不可得所顯謂於彼蘊等三事 (此三事概括世間一切事) 及第四 (佛說九事中第四) 緣起事安立所治能治二類,即以無明等為所治,明等為能治,均屬有為法。由無明滅等所得之滅,是無為法。如是順逆緣起事,皆就實證中安立。佛於菩提座上,即據順逆觀而證道成佛。然此亦僅如彼安立而已,實無安立自性可得也。所以經言『無有此二』,謂無所治 (無明等) 能治 (明等) 之二自性,此二自性不可得,即與無自性同,亦即同無名言自性也。二者彼差別不可得所顯,謂彼自自性既無,則亦無相依而起之種種行相,是即順逆緣起二分不可得。所以經言『亦無二行』,行即行相,謂無彼各別種類行相也。三者即彼串習故如實通達智所顯,謂於此無二及無二行之理,多多修習 (即串習) 觀察思惟,契性,驗事,即能如實通達,是即於彼自性差別相,不加作意 (思惟) 行、思擇行、而能常於事法各別親證也。所以經言『中間可知,即如是知』,是即所謂通達法現觀之中道行。

5.習中道正觀-3.抉擇深義-1.顯了空義-1.法空

Kpv MS §63 punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunyatāyā dharmā śūnyā karoti dharmā eva śūnyā | yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nāpraṇihitena dharmā | praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmān abhisaṃskaroti dharmā ca vānabhisaṃskṛtāḥ evaṃ nānutpādena dharmānn ānutpādā karauti dharmā caivānutpannāḥ evaṃ najātā dharmān ajātī karoti dharmā caivājātāḥ eva yan na agrāhyā dharmānn agrrāhyā karoti dharmā caivāgrāhyā | evam na anāsravā dharmān anāsravā karoti dharmā caivānāsravā | evaṃ yo na svabhāvena dharmān asvabhāvī karoti dharmā caivāsvabhāvā | evaṃ yan na svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā :

復次迦葉!真實觀者,1)不以空故令諸法空,但法性自空。2)不以無相故令法無相,但法自無相。3)不以無願令法無願,但法自無願。4)不以無起、無生、無我、無取、無性故,令法無起、無取、無性,但法自無起、無取、無性。如是觀者是名實觀。

瑜伽師地論卷80云何貫穿法現觀迴向大菩提性?謂由一種相,思擇所得能治、所治不斷故。此中能治、所治者,謂空是煩惱對治,無願是有願對治,無相是諸相對治。如是一切名無造作。此復是後有業對治,亦是生身流轉、剎那生流轉對治,名滅煩惱行無自性。此復以生死流轉為所對治。若諸菩薩由此對治,故起思擇,不斷所治,此由悲愍諸眾生故,希求大菩提。

大寶積經論:云何釋菩薩證法迴發願向大菩提故?亦是一相故。若不以空故令諸法空,如是等七句說菩薩為利益眾生故,以空故不令諸法空,不捨煩惱,是義如是。不以無願故令諸法無願,不以無相故令諸法無相不現起復業生流及念生流,一切諸行無性,以涅槃滅世間流。

大寶積經論1.若不以空故令諸法空但法性自空不以無相故令諸法無相但法自無相,乃至但法自無起無取無性如是等,示現何義?已得明空等相因緣生法妄想分別性,或成就性,不能令空。何以故?是諸法體爾。若妄想分別性、或復成就性故,諸法亦空,如是乃至無性。此說有明及有彼障,示現離妄想成就性,已防遮護謗邊是中有七種障對治故,說明為空乃至無性七種障。1)一者見對治彼故說2)貪瞋癡相因,對治彼故說無相3)復於有中取願,對治彼故說無願4)復造有諸業行,對治彼故說無作5)因彼有果故有生,對治彼故說無生6)生已必起苦樂,對治彼故說無起7)見空故生我慢,對治彼故說諸法亦無性耳。

呂澂-寶嚴經講要:第八貫穿法現觀回向大菩提性。此由一相,謂有能力於對治行已得能治而復不斷所治。小乘菩提,得能治即斷所治,以是直趨無餘涅槃,所得菩提亦無所用。設若由得能治,回向大菩提,不急棄捨煩惱,但求淨化,庶幾可盡能治之用,而非斷然棄捨斷滅之行矣。「煩惱云何淨耶?」曰:「以無貪淨貪,以無瞋痴淨瞋痴。」菩薩無量行,皆從此立腳。又此中能所治法,大同《中邊》以煩惱業生三種雜染為所治邊,空智無相智等七智為能治邊 (七智中三智治煩惱三相,即空智治見,無相智治貪等相,無願智治有願也。又不作智治業煩惱。又有三智治生有三相,即無生智治生,無起智治心心所起,無自性智治相續) 。又《釋論》云名滅涅槃行無自性者,行即有為法,有為本無自性,即是涅槃但以生死流轉為所對治也。此即經云「不以空三昧觀諸法空,諸法自空故,乃至不以如觀諸法如,諸法自如故」,是如即無自性也。又不斷所治,全由悲愍眾生而然,亦可謂順乎法之無自性也。所以菩薩於得能治時,即加思擇,不斷所治,回向無上菩提,求一切智智。蓋諸法本空,本自無相無願無行無起無生 (法如自爾,不以空空,如實自空) ,如是不斷所治,乃正符順法之實性耳。

5.習中道正觀-3.抉擇深義-1.顯了空義-2.人空

Kpv MS §64 na khalu punaḥ kāśyapa pudgalabhāvavināśāya śunyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā | atyantaśunyatā | purvāntaśunyatā | aparāntaśunyatā pratyutpannaśunyatā | śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa{ḥ} śunyatāupalaṃbhena śunyatā pratisaraṃti | ( cf. T 1611 究竟一乘寶性論,840a5-7:又復有人以空為有物,我應得空。又生如是心:離色等法別更有空,我應修行令得彼空。Rgvbh 75.15-17 ye vā punaḥ śūnyatā-upalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpa^ādivyatirekeṇa kaścid bhāvo 'sti yam adhigamiṣyāmo bhāvayiṣyāma iti | Takasaki 299-300 There are also some people among them who think that there is something substantial called 'the Non-substantiality' which is quite different from 'form' and other [elements], and that is the one which we should understand, upon which we should meditate, and, fancying Non-substantiality in this way, they are persuaded of Non-substantiality.)

復次迦葉!1)非無人故,名曰為空,但空自空。2)前際空、後際空、中際亦空。3)當依於空,莫依於人。4)若以得空,便依於空,是於佛法,則為退墮。

瑜伽師地論卷80云何貫穿如是行者煩惱眾苦不纏繞心?謂由一種相,雖不永斷所對治法,而能如實通達故。此中如實通達者,謂即於彼法,由法無我加行,觀彼自性無染無苦。云何貫穿差別?謂由四種相。一者、見差別所顯故;二者、即此極遠損減差別所顯故;三者、於斷迷失差別所顯故;四者、於心迷失差別所顯故。此中見差別者,謂住補特伽羅無我及涅槃,於當來身起斷滅增上慢。又於所取觀察故,於能取言說自性畢竟遠離、空性所攝不觀察故,名不善觀察所知境界。由執著諸法故,求煩惱斷。而諸菩薩則不如是。

大寶積經論:云何如是行已釋成未離煩惱苦心事?亦以一相義故。言如諸法有性無性,如是等七句說,未滅諸怨障等法,如實觀證。是中如實證者,還彼障等諸法,以體性行法無我見不染及苦云何勝?釋四種相故:示現見勝相故、示現還彼遠相離勝故、示現失禪亂勝故、示現心亂勝故。是中見勝者,經言迦葉!非無人故,名曰為空,乃至中際亦空故,非但不見人故說空。是義何以故?住眾生空者,不見法空,惟法自體空。未來於涅槃中作斷慢,心善觀所取乃至行能取無我智,離假名性空所攝。不善觀三時過去、未來、現在,故名不正觀真如智爾焰。空假名妄取法慢故,言依空不依法無我真實空,彼以不滅本所取眾生空及有取生法故,名相退失。於此法中,菩薩不如是。以是義故,顯勝說菩薩行示法無我故。佛語迦葉:汝等當依於空,乃至於佛法中則為退失

大寶積經論:是中作無我觀,遮人執取相。餘者乃至不二等相者,諸法執取相故。1)迦葉非無人故,名曰為空但空自空者,遮人及法橫執取相,非滅眾生執取相。非滅眾生執取相故而修空,然空自空,示現滅法中執相故。以妄執分別性故空是空,何況一切法妄者,分別中所執取者故。如是以空則非事,依妄執分別性中無故。復非無事,以成就性中有故。2)空者,一切諸法亦爾者,諸法中執取故,示現法無我。然彼者,成就示現故。日月,3)經言前際空、中際空、後際亦空,示現一切時。凡夫有學無學體中示現有故。4)汝等當依於空者,依了義故於空示現防方便莫依其人依了義故。遮依彼已,名住依了義事。5)所有人分別及隨事因,彼二富伽羅故言若以得空便依空,此示現何義?非妄分別,空性覺故,應依空義。如是依已,本以執人我見故、懷有取執故,我法亦失,令轉失疾。

呂澂-寶嚴經講要:第九貫穿如是行者煩惱眾苦不纏繞心。此段中道行義,即含攝於上段經文之內,謂證法無我行,自然無染無苦。以染苦皆是法上增益分別,執之求淨求離,實為多事。若能順法實相而行,即能運用染苦,不為所纏,增益之生死,何有於我哉。第十貫穿差別。此勝於彼,謂之差別,亦即殊勝之義 (勝論外道因差別六句而得名,同屬此例) 。按其所指,蓋謂菩薩中道之法無我,有別於聲聞乘之補特伽羅無我觀,且較為殊勝也。此由四相而顯:一者見不同故,二者即此見極遠損減故,三者於斷迷失故,四者於心迷失故。一、見不同者,謂小乘談空,不免顛倒。彼空有二次第,先觀蘊界處上無有情相,但有所執之無常苦空,謂之有情空。復觀蘊等亦無有為生滅流行之相,而成彼等所解「生滅滅已,寂滅為樂」之涅槃相,是為行空。如此依於補特伽羅無我,有所執著而成空見,於當來身起斷滅增上慢,終必墮入灰身滅智無餘涅槃之深淵。因所觀不正,僅見所取補特伽羅之無(大乘亦無此),而於能取之諸行有所障蔽。不知畢竟遠離言說自性之空性,竟執佛言諸行無常為實性,進而執「生滅滅已,寂滅為樂」之為究竟。致有住於補特伽羅無我 (有情空) 及住於涅槃 (行空) 之失。是即為慢,亦為倒見。菩薩不爾,經云「不以無人觀諸法空,諸法自空,前際空,後際空,現際亦空也」。因離言性本性自空,非斷滅令空,故大乘涅槃乃在淨與轉上用功,於諸煩惱,非斷滅棄捨,而求淨化或轉變,使之回向大菩提。故經言「當令依空 (離言空性) 莫依於人也」。此即見差別。

5.習中道正觀-3.抉擇深義-2.遣除情計-1.取圓成實相

tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭim ālīnā | tat kasmād dheto pudgaladṛṣṭigatānāṃ kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṃti :

如是迦葉!寧起我見積若須彌,非以空見起增上慢。所以者何?一切諸見以空得脫,若起空見則不可除。/迦葉!寧可見彼補特伽羅如須彌山量,勿得離我而見彼空。何以故?破我斷空執一切空,我則說為大病,而不可救。

Kpv MS §65 tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭhagata na nirgacchet*

迦葉!譬如醫師授藥令病擾動,是藥在內而不出者。/2.佛告迦葉:譬如人病,其病深重,而下良藥令彼服行,藥雖入腹病終不差。

tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet* yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sakoṣṭhagataṃ na niḥsaret* bhagavān āha |

於意云何?如是病人寧得差不?不也。世尊!是藥不出,其病轉增。/迦葉!此人得免疾不?迦葉白言:不也。世尊!佛言:於意云何?世尊!此人病重故,不可療也。

evam eva kāśyapa sarvadṛṣṭigatānāṃ śunyatāniḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadāmi |

如是迦葉!一切諸見唯空能滅,若起空見則不可除。/佛言:迦葉!彼著空者亦復如是,於一切處深著空見,我即不醫。

tatredam ucyate | yathā hi vaidyo puruṣasya dadyād {d}virecanaṃ rogavinigrahāya
uccālya doṣāś ca na niḥsareta tato nidānaṃ ca na copaśānti |
em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi |
sā śunyatādṛṣṭiḥ kṛtāhi yasya eṣo ’cikitsya iti kho jinoktaḥ ye ’pi śunyaṃ |

我今於此而說頌曰:

譬如重病者,令彼服良藥,雖服病不退,彼人不可療。

著空亦如是,於彼一切處,深著於空見,我說不可醫。

瑜伽師地論卷80此中極遠損減差別者,謂住補特伽羅無我,於我見異生下中更下。由二因緣,謂苦不解脫故、安住苦故,前後二種執著失壞故。而諸菩薩則不如是

大寶積經論:是中有此遠離勝,住眾生無我故,自我見是以於凡夫最下中轉。復最下有二種相故:一、不免苦;二、行苦,此是二相故迦葉!寧起眾生見積如須彌,不以空見起增上慢。所以者何?迦葉!一切諸見以空得脫。若起空見者,彼則不可治,此文顯示彼義。1)寧起我見積如須彌者,以我見是可對治、可令得滅。不以空見起增上慢,以不見法無我故起增上慢應知。我以空故見諸行空,妄相執性空亦是空,彼不可得體空,橫執分別性空,橫安顛倒處故。以橫安執見故,成於空見。2)若起空見者,彼不得與對治,故不可持應知。以不可持故,不免生等諸苦,一切時不離煩惱熱故。不能樂行,喻如不可治病人。滅二種執取故,為前者說有二種相。3)譬如病人良醫授藥乃至若起空見者,我說彼人則不可治。此喻示現,譬如病人不正將息令動諸患,順動病因,順不動病因,前後故受二種苦受。如是人無我見不滅同我見,及生空法無我執不離,自順煩惱病故。前後取二種滅,故名為滅,菩薩不如是。

大寶積經論1)以作彼及知疾失事釋成故言迦葉!寧起我見積如須彌不以空見,乃至一切諸見唯空能滅。以分別覺空故,識知空我慢真實義,令不能得,為得而起謗是則轉難,除人見故。2)汝藥動病在內而不出是名有病。3)經言迦葉!若起空見者,我說彼人則不可治。或以妄執分別性,一切諸物一切非事但橫執是義。

呂澂-寶嚴經講要:二、極遠損減者,即人無我見過失極重之意。執著補特伽羅無我之眾生,與一般我見之異生相較,下中更下。此有二因,一由苦不解脫 (論本此下多一故字) 安住苦故,二由前後二種執著而至失壞故。安住苦者,謂彼依空執空之空見眾生,遠離法無我性,不免於苦,蓋我見可由空除,空見則無對治也。是以經言「若有依空倚此空者,我說是人遠離此法 (即法無我性) ,如是,迦葉,寧倚我見積若須彌,不以憍慢倚空」,以我見能除,而空見不治也。又彼增上慢人,於空起見,未除我見,初自以為除,乃於我見更加固執,反住於苦,故較一般我見眾生更為下下也。由二執著失壞者,謂諸法自性空,非由補特伽羅無我而空,是故前執我見,後執空見,益離此法而愈見失壞。譬如良醫,應病與藥,若藥不消,反增其病也。菩薩因解法無我觀故,隨宜運用,巧便無礙,故無此失。

5.習中道正觀-3.抉擇深義-2.遣除情計-2.怖依他性空

譬如有人怖畏虛空,悲嘷椎胸作如是言:我捨虛空。於意云何?是虛空者可捨離不?不也。世尊!如是迦葉!若畏空法,我說是人狂亂失心。所以者何?常行空中而畏於空。

瑜伽師地論卷80此中於斷迷失差別者,謂住補特伽羅無我,執法無我無自性故,便生驚怖,謂無言說自性追求斷滅。而諸菩薩則不如是。

大寶積經論:是中滅善勝者,如經譬如有人怖畏虛空如是等。如人空中自念分別橫執計作物怖畏,彼已作如是言:除此空除此空如是等。如是住人無我中,不住法無我,我慢故生怖畏。於虛空處不可說事中,橫執虛、橫安執已,安執故色等故色等想,求彼斷事,菩薩不爾

大寶積經論:虛空喻者,防護轉變不正執取。若有空見,彼以空故。色等法中求非事故,於事中作非事分別,是名彼者轉變中橫執取。是諸色等法性自無喻,若起求除空諸眾生者喻行。空法體中幻畏彼體,已事妄分別故。

呂澂-寶嚴經講要:三、於斷迷失者,謂於所斷有迷亂處,不得正解。小乘人不知真空,以無補特伽羅為空,認此即是法之自性。一聞諸行離言自性,其性本空,便生驚怖,反求除遣,作空無想,此乃於不應斷而求斷,即是於斷迷失。經喻有人畏空而求去空,空何可去?若在菩薩則知如實觀察,但使轉淨,而不除遣,故無迷失也。

5.習中道正觀-3.抉擇深義-2.遣除情計-3.著遍計執有

譬如畫師自手畫作夜叉鬼像,見已怖畏,迷悶、躄地。一切凡夫亦復如是,自造色、聲、香、味、觸故,往來生死,受諸苦惱,而不自覺。

瑜伽師地論卷80此中於心迷失差別者,謂如是於斷迷失住補特伽羅無我,於自遍計所起境界中,為想顛倒等之所顛倒。而諸菩薩則不如是。

大寶積經論:是中有此心亂勝事,故言迦葉!譬如畫師,自畫作恐怖夜叉鬼像如是等。如是失行亂者,住人無我故,自分別念實有境界。彼以想等倒故,令成顛倒。菩薩不爾。

大寶積經論:若色等諸法無者,徒修諸行,護此患故說畫師喻。喻若實無鬼,畫師自分別思量已,迷沒躄地。如是亦無色等事,諸凡夫橫自分別行念故,世間轉輪,而行可除彼無智故,修行而不虛。先者已釋妄分別行,今說發行中不虛事。若此但是迷心者,云何彼心能識知?是彼心遮防護難,故言先防妄分別發取。

呂澂-寶嚴經講要:四、於心迷失者,謂於不應遣除而求遣除,是即思惟顛倒。小乘執蘊等實有,謂是眾生眾苦所依,滅此入無餘依涅槃而後安靜。彼不知色等皆是自心徧計所起,猶如畫師自畫鬼像,實無可滅可怖,但可轉染成淨。所以經言,眾生造空而復畏之也。此乃菩薩小乘之差別處,彼此觀點不同,因而施設有異也。以上四相,皆顯法無我之中道行。

5.習中道正觀-3.抉擇深義-3.善巧智斷-1.-觀俱境空

譬如幻師作幻人已還自殘食。行道比丘亦復如是,有所觀法皆空、皆寂,無有堅固,是觀亦空。

瑜伽師地論卷80云何貫穿因性?謂由二種相。一者、觀察能取所顯故;二者、彼如實通達所顯故。此中觀察能取者,謂即觀察此無我智,遠離言說自性故,遠離彼分別故,應捨相故,有剎那故。

大寶積經論:云何釋說因?以二種喻:一者幻師喻;二者二木相磨喻。初喻示現觀能取者,人無我智唯取諸行,彼以法無我智觀,是法無我智名為能取及觀。然彼人無我智與法無我智為因,以有彼故有此喻。若幻師與幻人為因,喻若幻人食,彼師如是行者,以法無我智、眾生無我智,離假名性故離彼分別故可捨相故無有堅固空無物故不牢。觀者如食。

大寶積經論:今須遮說發行事故,說幻師喻。是中如幻師處者,如繫心念智。如幻師幻作者,觀無事智。如食者,唯觀無念想智,觀如空等故、本從聖慧根如實觀見故無。

呂澂-寶嚴經講要:第十一貫穿因性。菩薩小乘之觀法雖有差別,然法無我觀實由生無我觀而來,故當進而通達法無我之因性。此由二相所顯。一者觀察能取所顯,生無我觀之結果,雖無有情,但仍執法為能取,即所謂唯行也。今於此唯行之能取應起觀察,有如經言「幻師化作幻人,復自食之」,不真實故。經復釋言「隨所思維一切虛偽者」,思維即觀察,即是空,謂種種有為法空,與言說自性不相涉故謂妄而不實,不如彼分別之實也。論云「應捨相故,有剎那故者」,捨對取言,捨染取淨,但捨所不取者,非同斷滅,即捨不真實而有剎那之幻相,此剎那之現,有而不實,亦復非無,但不堅固耳。

5.習中道正觀-3.抉擇深義-3.善巧智斷-1.-2.智起觀息

迦葉!譬如兩木相磨,便有火生,還燒是木。如是迦葉!真實觀故,生聖智慧,聖智生已,還燒實觀。

瑜伽師地論卷80此中彼如實通達者,謂觀察所取、能取二種,如理作意思惟為因,各別內證決定智生。

大寶積經論:第二喻示現。譬如二實證得,是中如實證得所有觀,彼能取、所取,寂靜思惟、念因不捨離,永得彼內知決定智生。是中觀所取者,謂眾生無我智,觀能取者行法無我智,彼二如上下二木順故。寂靜思惟以寂靜因故,內所證知生決定知,名為真實證。此之二木喻,顯示有因可得,喻如因磨二木故生火,生已還燒彼二木。如是人無我、法無我智行因,生是法無我智,以緣內智決定生智。彼行智所有妄念計執性,彼如實觀而能燒。

大寶積經論:彼云何不如實觀而得出世間智?遮難故,說二木相磨,處寂靜思惟緣故。火處生聖慧根,生已捨彼寂靜觀,示現應知。

呂澂-寶嚴經講要:二者彼如實通達所顯,由此通達,能所俱空。亦有次第,先觀生「無我智」為觀所取,次由生「無我智」得「法無我智」為觀能取。前為有情所取,後即唯行能取,此二智但是加行智,為「根本智」生起之因,非根本智。經喻之云「如二木生火,而燒彼木」,蓋由生法二智生「根本智」已,「根本智」復燒「法無我智」。故以智言,非徒生無我不究竟,即加行之法無我亦不究竟,唯根本智乃究竟也。如是正觀是名「通達法無我智因性中道」。

5.習中道正觀-3.抉擇深義-3.善巧智斷-2.-1.破無智

Kpv MS §70 tadyathāpi nāma kāśyapa tailapradīpasyaivaṃ bhavaty aham andhakāraṃ vidhamāmīti | atha ca punas tailapradyote kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati | yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhayam etac chunyatā | agrrāhyā śūnyā niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ cājñānaṃ {cājñānaṃ} ca ubhayam etac chunyatā-d-agrāhyā śūnyā niśceṣṭyā 7 |

譬如然燈,一切黑闇皆自無有,無所從來,去無所至。非東方來,去亦不至。南西北方四維上下,不從彼來,去亦不至。而此燈明無有是念:我能滅闇。但因燈明,法自無闇,明闇俱空,無作、無取。如是迦葉!實智慧生,無智便滅,智與無智二相俱空,無作、無取。

瑜伽師地論卷80云何貫穿到邊際空性?謂由一種相,即彼法無我智如實顯現故。此中如實顯現者,謂顯現業、煩惱相似相故,不可言說法故,離言說自性故,如是不執著故,有剎那故。

大寶積經論:云何說遍至空?亦以一相義故,還彼法無我智中如實見故。言譬如然燈時一切黑闇皆悉自滅,此喻解釋說是中如實見故,無智等離假名性故。空者,如是不執故。不可取寂滅者,不覺故。

大寶積經論為已生智與無智對治、為當未生遮?故說燈明喻。智無分別相,示現智慧生時即對治無智。

呂澂-寶嚴經講要:第十二貫穿到邊際空性。前知其因,今續觀果。此由一相所顯,即法無我智如實顯現。是乃一竿到底之談,正同般若之說十六空對治十散動也,經喻如實顯現云,「譬如然燈,諸冥悉除,此暗無所從來,亦無所至」,此喻顯三種相。一、「明暗俱空相」,謂智慧與業煩惱,能治所治,均是離言說自性,故說俱空。二、「能所治平等相」,謂於能治所治,心無高下,不起執著,以二者均離言說無實有性。得平等相,即能對治,如是明來暗除,智生惑去,如實顯現,不容存一毫私意也。三、「智生惑滅任運相」,論云有剎那故即任運,智生惑滅乃自然之事,非造作而然也。小乘堅執惑應去,智應生,即不解此平等到邊際之空性。

5.習中道正觀-3.抉擇深義-3.善巧智斷-2.-2.滅結業
Kpv MS §71 tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣasahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase kāśyapa maivāṃ tasya tamondhakārasya bhūd varṣasahasraṃ saṃcito ’haṃ nāham ito vigamiṣyāmīti | āha no hīdaṃ bhagavaṃ na hi tasya tamondhakārasya śaktir asti yas tailapradyota kṛte na vigaṃtum avaśyaṃ tena vigatavyaṃ bhagavān āha evam eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito ’pi karmakleśa ekena yoniśomanasīkāraprajñāpratyavekṣaṇena vigacchati | tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ | tamondhakāra iti kāśyapa-{t}-karmakleśasyādhivacanam* tatredam ucyate 8 yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit*

迦葉!譬如千歲冥室未曾見明。若然燈時,於意云何?闇寧有念:我久住此不欲去耶?不也。世尊!若然燈時是闇無力,而不欲去,必當磨滅。如是迦葉!百千萬劫久習結業,以一實觀即皆消滅。其燈明者,聖智慧是。其黑闇者,諸結業是。

瑜伽師地論卷80云何貫穿即彼空性威德?謂由一種相,業、煩惱斷對治所顯故。此中斷者,謂彼剎那光明想生,能斷無始時來所集一切諸業、煩惱。

大寶積經論:云何如是釋彼空?一者業滅、煩惱滅,是現對治故。言迦葉!譬如宅內,若室若房若屋中過千歲以來乃至其黑闇者,諸結業是此喻說。是中顯示滅至失者,尋即所生智慧光明能滅無始以來諸業煩惱

大寶積經論:云何無始煩惱染有始對治能滅?遮防難故,說著內燈明喻。此喻喻中道義,略而釋說。

呂澂-寶嚴經講要:第十三貫穿彼空性威德。由一相顯,即能斷業煩惱之對治,對治為相反克制之義,空性智能克制業煩惱,而成就其寂靜性。論謂彼剎那光明想生,能斷無始所集一切煩惱是也。經喻「百歲冥室,燈然暗滅,而暗不作念當住不去」。是故眾生百千劫中造作結行,以一正觀無漏智燈即得除盡。此種空性威德皆依法無我智而成,法無我智即中道行也。《中邊論》引此段經文,據唯識義釋之,與此稍異,蓋彼論談唯識 ()無境 () ,此釋言唯行無生,以與小乘生無我義相銜接,故二者不同也。

辯中邊論頌-辯無上乘品第七Mvk_5.1-31

pṛthaktvaikatvamantaś ca tīrthya-śrāvakayor api // Mvk_5.23 //

samāropāpavādānto dvidhā pudgaladharmayoḥ /

異性與一性 外道及聲聞 增益損減邊 有情法各二

vipakṣa-pratipakṣāntaḥ śāśvatoccheda-saṃjñitaḥ // Mvk_5.24 //

grāhya-grāhaka-saṃkleśa-vyavadāne dvidhā tridhā /

所治及能治 常住與斷滅 所取能取邊 染淨二三種

vikalpa-dvayatāntaś ca sa ca sapta-vidho mataḥ // Mvk_5.25 //

bhāvābhāve praśāmye 'tha śamane trāsyatadbhaye /

分別二邊性 應知復有七 謂有非有邊 所能寂怖畏

grāhya-grāhe 'tha samyaktva-mithyātve vyāpṛtau na ca // Mvk_5.26 //

ajanma-samakālatve sa vikalpa-dvayāntatā /

所能取正邪 有用并無用 不起及時等 是分別二邊

uktānudharma-pratipattiḥ /

[]如是已說隨法正行,離二邊正行云何應知?

[]自下第四,辯離二邊正行。於中有二。初結前生後,次問起二邊正解正行。此即初也。

[d. Antadvayavarjane pratipattiḥ]

anta-dvaya-varjane pratipattiḥ katamā yā ratnakūṭe madhyamā pratipattir upadiṣṭā /kasyāntasya varjanād asau veditavyā /

[]如寶積經所說中道行,此行遠離何等二邊?

[]自下第二,問起二邊,正解正行。於中先問。舊論言:寶積經。非也。此經蘊諸法珍,故言寶積。非從寶積菩薩,以受經名。即舊已有二卷,寶積經是。是今大寶積經一分。彼所言:中道離何等邊?頌既因答邊,長行兼解中邊。

pṛthaktvaikatvam antaś ca tirthyaśrāvakayor api /

samāropāpavādānto dvidhā pudgaladharmayoḥ // V.23

vipakṣapratipakṣāntaḥ śāśvatocchedasaṃjñitaḥ /

grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā // V.24

vikalpadvayatāntaś ca sa ca saptavidho mataḥ /

bhāvābhāve praśāmye 'tha śamane trāsyantadbhaye // V.25(Mvbh 70)

grāhyagrāhe 'tha samyaktvamithyātve vyāpṛtau na ca /

ajanmasamakālatve sa vikalpadvayāntatā // V.26

[]頌曰:

異性與一性 外道及聲聞 增益損減邊 有情法各二

所治及能治 常住與斷滅 所取能取邊 染淨二三種

分別二邊性 應知復有七 謂有非有邊 所能寂怖畏

所能取正邪 有用并無用 不起及時等 是分別二邊

[]1)此之二頌,辯八二邊。一、異性一性。二、外道聲聞。三、有情增減。四、法增減,有情及法,各通增減故。頌:有情法各二。五、所能治。六、常斷。七、所能取。八、染淨。此染淨二,各有三種。至下當知。故言:淨染二三種。然此一行,總四二邊。有一邊字,貫通四處。

2)即寶積經,復有七種,分別二邊。一、有非有。二、所能寂。三、怖畏。四、所能取。五、正邪。六、有無用。七、不起及時。如是前八,後七,是名分別二邊性也。

3)然,此頌中唯說二邊。長行以經配屬,為此二邊,說前中道。 

4)舊論言:十四二邊者。非也。彼頌同今,有十五故。此論種文亦不數,出譯家增也。然安慧釋數有十五。

tatra rūpādibhyaḥ / pṛthaktvam ātmana ity antaḥ / ekatvam ity antaḥ

[]若於色等執我有異,或執是一,名為一邊。

[]長行釋中,總分為二。初明八邊,後明七邊。其中文准文可解。於中皆先敘二邊,後述中邊。謂外道等執色等五蘊與我有異,是離蘊計我。或復是一,即蘊計我,名為一邊。故邊成二。

tatparivarjanārthaṃ madhyamā pratipat / yā nātma-pratyavekṣā / yāvan na mānava-pratyavekṣā

[]為離此執,說中道行。謂觀無我,乃至儒童。

[]為離異一,二邊執故,寶積經中佛說中道,謂觀無我乃至儒童。即乃至中六種。合有八種。一、我。二、有情。三、命者。四、生者。五、養育者。六、數取趣者。七、意生者。八、摩納婆。摩納婆此言儒童。如瑜伽八十三說。

ātma-darśane hi jīvas tac charīraṃ /anyo jīvo 'nyac charīram iti bhavati darśanaṃ /

[]見有我者,定起此執。我異於身,或即身故。

[]釋其所以。定執有二。其我與蘊,或俱等者,如唯識說。即合此二,為第三故。既無有我及儒童等,何與蘊或異或一?此上第一二邊訖。自下第二。

nityaṃ rūpam iti tīrthikāntaḥ / anityam iti śrāvakāntaḥ /

[]若於色等,執為常住,是外道邊。執無常者,是聲聞邊。

[]於外道中,有執非常者,如吠緒等。從多分說,故但言常。

tatparivarjanārthaṃ madhyamā pratipad yā rūpādīnāṃ na nitya-pratyavekṣā nānitya-pratyavekṣā /

[]為離此執,說中道行。謂觀色等,非常、無常

[]所執既無非常無常。又法性色,非是無常。依他色,非是常。故合二性,言非常無常。色體容有,不可言:色非色。我體全無,只可言:我相無。自下第三解二邊。

ātmeti pudgala-samāropāntaḥ nairātmyam ity apavādāntaḥ prajñaptis

[]定執有我,是增益有情邊。定執無我,是損減有情邊。

[]此即敘計實我既無,執無我時,何成損減。

ato 'py apavādāt /

[]彼亦撥無假有情故。

[]釋所以也。若但執無實我,雖非損減。如空見外道及清辯等立,撥無假我故,成損減也。此即論家釋彼計意。

tatparivarjanārthaṃ madhyamā pratipad yad ātma-nairātmyayor madhyaṃ nirvikalpaṃ jñānaṃ /

[]為離此執,說中道行。謂我無我二邊中智。

[]住我無我二邊之中智也。謂實我無、假我有,皆不定執。但隨教知,故成中知。此即有情二也。次辨法二。即是第四二邊。

bhūtaṃ cittam iti dharmasamāropāntaḥ abhūtam ity apavādāntaḥ /

[]定執心有實,是增益法邊。定執心無實,是損減法邊。

[]此敘計也。以一切法,唯心為主,故但舉心,名於法執。執法有實,種類甚多。執法無實,如空見外道、清辯等計。然如所執,法即無實。如依他性,法即有實,故不可言。彼亦撥無假法性故。依他性中,實我則無,故不同法。須置假似我之言。

tatparivarjanārthaṃ madhyamā pratipad yatra na cittaṃ na cetanā na mano na vijñānaṃ /

[]為離此執,說中道行。謂於是處,無心、無思、無意、無識。

[]無心謂第八識。意謂第七。識謂餘六。此則心王。於心所中,但舉於思。作業勝故,例餘心所。既無所執心、心所法,故無有實及無實法。然於依他,實法是有,故不同我。令住中智。此即法二也。自下第五辨二邊。

akuśalādayo dharmāḥ saṃkleśa iti vipakṣāntaḥ / kuśalādayo vyavadānam iti pratipakṣāntas

[]執有不善等諸雜染法,是所治邊。執有善等諸清淨法,是能治邊。

[]此敘執也。

tatparivarjanārthaṃ madhyamā pratipad yo 'syānta-dvayasyānupagamo 'nudāhāro 'pravyāhāraḥ /

[]為離此執,說中道行。謂於二邊,不隨、勸、讚。

[]不隨者,不隨染淨,起於執也。不勸者,不勸他執染淨也。不讚者,不讚說染淨,令他信聞,起定執也。即一不字,貫通三字。舊論言:不去、不來、無來、無譬、無言。去者,隨也。來者,勸也。譬言者,讚也。自下第六辨二邊。

astīti śāśvatāntas tayor eva pudgaladharmayor nāstīty ucchedāntas

[]於有情、法,定執為有,是常住邊。定執非有,是斷滅邊。

[]由執現及後為有,方計為常。由執後為非有,方執為斷。故以有無,顯於常斷惑。常者有執,斷即無執。

tatparivarjanārthaṃ madhyamā pratipad yad anayor dvayor antayor madhyaṃ /

[]為離此執,說中道行。謂即於此二邊中智。

[]實法既無,故非常斷。依他雖有,亦非斷常。故佛但說:令住中智。所執非有,依他非無故。自下第七辨二邊。

avidyā grāhyā grāhakā cety antaḥ / evaṃ vidyā

[]執有無明,所取、能取各為一邊。若執有明,所取、能取各為一邊。

[]十二染淨無明有二,清淨緣起二取亦然。此以無明為首,明即無漏明。

saṃskārā asaṃskṛtaṃ ca tatpratipakṣaḥ / yāvaj jarāmaraṇaṃ grāhyaṃ grāhakaṃ cety antas tan nirodho grāhyo grāhako vety anto yena mārgeṇa tan nirudhyate /

[]如是執有所治諸行,能治無為。乃至老死,及能滅彼諸對治道,所取能取各為一邊。

[]餘十一支,能治、所治二取亦然。此中能治,皆是有為,說能取故。若無為,即非能取行。能治中言無為者,非業、煩惱之所為故。非無生故,名曰無為。即是對法說:道諦通有無為。此上第七即敘計訖。次束二義。

evaṃ grāhyagrāhakānto (Mvbh 71) dvidhā kṛṣṇa-śukla-pakṣabhedena

[]此所、能治、所取、能取,即是黑品、白品差別。

[]此十二支無明等所治,即是黑品。明等能治,即是白品十二緣起。以此所明,即餘處說黑白品。

tatparivarjanārthaṃ madhyamā pratipad vidyā cāvidyā cādvayam etad iti vistareṇa

[]為離此執,說中道行。謂明與無明,無二、無二分,乃至廣說。

[]明中無二,亦無二分。無明中,亦無二、無二分。無二者,無二體也。無二分者,不可離別為其二也。餘十一支,文義皆同。此故論說言:乃至廣說。彼經文次第廣解,即今大般若等皆廣有之。今論乃至。

vidyāvidyādīnāṃ grāhya-grāhakatvābhāvāt /

[]明、無明等,所取、能取,皆非有故。

[]以於明中,無二取故。何得有二及有二分?此即論家解經義也。文殊問經上卷亦有此解。自下第八辨二邊。

trividhaḥ saṃkleśaḥ / kleśasaṃkleśaḥ / karmasaṃkleśaḥ / janmasaṃkleśaś ca /

[]雜染有三。謂煩惱雜染、業雜染、生雜染。

[]將解二邊。先說依他、染淨二法。於中先染,後方說淨。此即敘列三染之名。自下一一廣解。

tatra kleśa-saṃkleśas trividhaḥ / dṛṣṭiḥ rāga-dveṣa-moha-nimittaṃ punar-bhava-praṇidhānaṃ ca /

[]煩惱雜染復有三種。一、諸見。二、貪瞋癡相。三、後有願。

[]1)別解三染。其中各二。先所治,後能治。此即所治。

2)諸見者,一切見、修道見。

3)貪、瞋、癡相者,三為根本,餘從此生。非是慢、疑及結、隨惑竝無有相,皆是相取。但舉此故,然色、聲等十種增相,非煩惱故,此不說之。

4)後有願者,即後有愛。然此愛者體,即貪、欲二法為體,希染己故。然今但取有愛為體,理亦無違。

5)前二,現在染污煩惱。第三染著未來煩惱。此後有愛,若三惡趣愛,聖定不起。善趣後愛,聖即起之。

yasya pratipakṣo jñānaśūnyatā jñānānimittaṃ jñānāpraṇihitaṃ ca /

[]此能對治,謂空智、無相智、無願智。

[]1)此舉三種煩惱能治。

2)空除諸見我我所見等,空能除故。

3)無相能除貪、瞋、癡相。

4)無願智能治後有諸願,不於三界願求故。

5)由加行時,別修空等,別治見等。至根本位,雖一剎那,總斷三種。

6)由義說故,說各別斷。

7)此之三種,或但名空等,通定、散,有、無漏智。或名空等三摩地,唯定心,通有、無漏。或但名三解脫門,唯無漏,但定心。此中,既不言三摩地等,故通定、散,及有、無漏,伏、斷二門。

8)然,中道行唯無漏、唯根本智。無間道、餘道、餘智,不能斷故。舊論言:解脫者。梵本無也。

karmasaṃkleśaḥ / śubhāśubhakarmābhisaṃskāraḥ yasya pratipakṣo jñānānabhisaṃskāraḥ /

[]業雜染。謂所作善、惡業。此能對治,謂不作智。

[]第二業染,所治、能治各為一種。雖通加行,及與根本,然正不生。唯無分別緣不作業。業不起故。

janmasaṃkleśaḥ / punarbhavajātiḥ jātasya cittacaittānāṃ pratikṣaṇotpādaḥ / punarbhavaprabandhaś ca

[]生雜染有三種。一、後有生。二、生已,心心所念念起。三、後有相續。

[]第三生染。第一總望後有初生時位。第二初生已,剎那為論。第三合一期為論。前三別,後一總。故是三種不減不增。

yasya pratipakṣo jñānājātiḥ jñānānutpādo jñānāsvabhāvatā ca /

[]此能對治,謂無生智、無起智、無自性智。

[]三次第配如應當知。然正斷智,唯無分別,緣於真如。無生等法所治既別,故初能治,功能為論。說能治殊。若加行時,無妨亦伏。此則別顯三所能治。下總顯之。

etasya trividhasya saṃkleśasyāpagamo vyavadānaṃ /

[]如是三種雜染除滅,說為清淨。

[]所治總有三,能治亦爾。釋頌染淨,二種各三。此能治淨,即無漏智。若所依淨,即是真如。然上說能治,唯說真智。此下意說。能准知。

tatra jñānaśūnyatādibhiḥ / jñeyaśūnyatādayo dharmā

[]空等智境,謂空等法

[]將釋執淨為其一邊,先陳淨體。謂空智、無相智、無願智,及不作智,并無生等三智之境。即空等法。空等法者,即是真如,名空、名無願,乃至名無自性。以空為首等餘六種。

etena trividhena saṃkleśena yathāyogaṃ yāvan na śūnyatādayaḥ kriyante /

[]三種雜染,隨其所應。非空等智,令作空等。

[]1)三種雜染,隨其所應,得斷滅時。非由空等七智,令三雜染作其空等。

2)隨所應者,謂非空智令作空,非無相智令作無相,乃至非無自性智令作無自性。非各隨能治令各斷滅,作各別依。故言:隨其所應,非令作空等。

3)空等智者,等餘六智。

4)作空等者,等餘六種,謂作無相等。所以者何?彼執三染滅後,有空等。其以染滅,作空等故。今論故言:非彼令作。有何所以?非彼令作。

prakṛtyaiva śūnyatādayo dharmadhātoḥ prakṛtyasaṃkliṣṭatvāt

[]由彼本性是空性等。法界本來性無染故。

[]由彼三染,本性即是空性等法。彼性即是諸法界,法界本來性無染故。本性自空、自無相、乃至自無自性。非由空等智,令三雜染今日始成空、無相等。上來已敘雜染清淨,各有三訖。及敘法性真道理已。

tena yadi dharmadhātuḥ saṃkliśyate vā viśudhyate veti kalpayaty ayam antaḥ / prakṛty-asaṃkliṣṭasya saṃkleśa-viśuddhy-abhāvād

[]若於法界,或執雜染,或執清淨,各為一邊。本性無染、非染淨故。

[]此敘計也。法界本性都無雜染,即是本來自性淨義。若執先時,有染故染,後時有淨,清淨即新生故。染淨二執,各為一邊。

etasyāntasya parivarjanārthaṃ / madhyamā pratipat / yan na śūnyatayā dharmāñ chūnyāṃ karoti / api tu dharmā eva śūnyā ity evamādi /

[]為離此執,說中道行。謂不由空能空於法。法性自空,乃至廣說。

[]1)謂不由空者,不由空智也。

2)能空於法,能空諸見法也。

3)法性自空者,諸見雜染本性空也。即釋非由空智、空法之所以也。

4)此中意說,且如見空,不由空智能空於所見。令彼諸見,復作於空。以見法性本性空故。若由空智,令諸見斷,顯於見空,空本來有。即非先染,後依於空,此事可許故。如前執,今說為邊。

5)顯此理時,能治彼執,名中道行。

6)乃至廣說者,廣說無相乃至無自性智。能令後有相續生,作後有不相續,亦爾。上來已解初二頌訖。自下解頌後之二行。

aparaḥ saptavidho vikalpadvayāntas tad yathā bhāve 'pi vikalpo 'ntaḥ/

[]復有七種分別二邊。何等為七?謂分別、有分別非有,各為一邊。

[]1)解第三頌上二句,此亦寶積。與前同經,更不別顯。

2)何等為七?此別徵七。下一一答。

3)謂分別...為一邊。此敘二邊執。仍未顯有體是何法?有何所由,起彼身執?

abhāve 'pi pudgalo 'sti yasya vināśāya śūnyatā (Mvbh 72) nairātmyam api vā nāstīti kalpanāt /

[]彼執實有補特伽羅,以為壞滅,立空性故。或於無我,分別為無。

[]1)彼實有執補特伽羅,顯所執體。

2)以為壞滅下,顯執所由。彼何為執有數取趣?以佛世尊為壞滅此,立空性故。

3)此若體無,如龜毛等。為滅何法,而立滅依,真實空性?既有實空為依,滅此。故此所滅,體定非無。此則顯執有之所由。

4)或於無我,分別為無。此則顯執無之所以。若能滅空,定是實有。所滅我法,體非定無。若我體是無,無我應非有,所治無故,如兔角等。所治無故,能治亦無。我所治無,無我應爾。無我若有,我應不無。我既是無,無我非有。所治能治,有無定然。故執有無,理在於此。

5)立有量云:所治我有,有能治故,如三雜染。此三能治,說有如前。

6)立無量云:無我非有,無所治故,如兔角等。此我對無我,執有執無,不同於前增損邊見。

tad etasya vikalpadvayāntasya parivarjanārtham iyaṃ madhyamā pratipat / na khalu pudgalavināśāya śūnyatā api tu śūnyataiva śūnyā pūrvāntaśūnyatā / aparāntaśūnyatā ity evamādivistaraḥ /

[]為離如是二邊分別,說中道行。謂不為滅補特伽羅,方立空性。然彼空性,本性自空。前際亦空,後際亦空,中際亦空,乃至廣說。

[]遮所執非,空本自空,非為壞我,方始建立三際空故。由此即顯我定無,無我有,乃至廣說者。

śāmye 'pi vikalpo 'ntaḥ / śamane 'pi vikalpo 'nataḥ

[]分別所寂,分別能寂,各為一邊。

[]敘第二邊。

praheya-prahāṇa-kalpanayā śūnyatāyās trasanād

[]執有所斷,及有能斷,怖畏空故。

[]所斷為所寂,能斷為能寂,此顯所執體何所以起如是執,怖畏空故。恐所斷有斷,得能寂之空。以怖空故,執二寂也。

etasya vikalpa-dvayāntasya parivarjanārtham ākāśa-dṛṣṭāntaḥ /

[]為離如是二邊分別,說虛空喻。

[]經說空喻者,譬如有人怖畏此空,捨之走去,復有空來,彼皆愚癡。此亦如是,所寂、能寂,本來自空。何所懼畏?所斷捨去,得能寂空。

trāsye 'pi vikalpo 'ntas tataś ca trāsyād bhaye 'pi

[]分別所怖,分別從彼所生可畏,各為一邊。

[]敘第三邊。分別所怖為一,分別從彼所由、所生可畏之事為一,故成二邊。仍未顯體及其所由。

parikalpita-rūpādi-trasanāt (/)

[]執有遍計所執色等,可生怖故。

[]此中總顯分別所怖,所執色等,顯所怖體。可生怖故,顯執所由。謂定執有所執色等為惡趣因,當生惡趣。故所執色,實可生怖。若諸菩薩怖無實色,何所怖也。

duḥkha-bhīrutayā

[]執有從彼所生苦法,可生畏故。

[]此中總顯分別從彼所生可畏,所生苦法顯所畏體。可生畏故,顯執所由。謂執色等所生惡趣逼迫苦法,此逼迫法,可生畏故。若悟苦空,何可生畏?

etasya vikalpa-dvayāntasya parivarjanārthaṃ citra-kara-dṛṣṭāntaḥ /

[]為離如是二邊分別,說畫師喻。

[]畫師喻者,謂世有一無智畫師,畫作可畏藥叉鬼像。返怖彼能執持仗等,加害於己。此亦如是,自變為色,返怖彼能招生惡趣,而受苦逼迫。

pūrvako dṛṣṭāntaḥ śrāvakān ārabhyāyaṃ tu bodhisatvān /

[]前虛空喻為聲聞說,今畫師喻為菩薩說。

[]二寂空喻為聲聞者,以多著有,怖畏空故。此畫師喻為菩薩者,以多著空,怖畏有故。二寂本來空,何須怖空?色等有自作,何須怖有?

grāhye 'pi vikalpo 'ntaḥ grāhake 'pi

[]分別所取,分別能取,各為一邊。

[]敘第四邊。前八邊中,初十二支,染淨二取。此約一切二取,故執不同。

etasya vikalpadvayāntasya parivarjanārthaṃ māyākāra-dṛṣṭāntaḥ /

[]為離如是二邊分別,說幻師喻。

[]幻師喻者,謂有幻師。自幻作一可畏猛獸,生已遂喫己身。意欲令其除所能取,故先說喻。

vijñapti-mātra-jñāna-kṛtaṃ hy arthābhāvajñānaṃ / tac cārthābhāvajñānaṃ / tad eva vijñapti-mātra-jñānaṃ nivartayati /

[]由唯識智,無境智生。由無境智生,復捨唯識智。

[]由燸位中,作唯識觀,伏除所取。至於頂位,無境智生。得定伏除,唯識無境。由此無境智生,至下忍位,伏除能取。於中忍位,復捨唯識智。得定伏除,無能取故。

arthābhāve vijñapty-asaṃbhavād ity etad atra sādharmyaṃ /

[]境既非有,識亦是無,要託所緣,識方生故。

[]成前所由,唯除所取。所取可無,更無能取。豈無緣境,以所執境,定非有,所執、能緣,亦定非有。以境既無,識亦無故。非無依他,所緣能見。或此文解。增上忍位及世第一,二空雙印,得入真故。

[]由斯所喻,與喻同法。

[]1)結法同喻也。此唯智等,正是所喻。前幻師喻,正是能喻。所幻惡獸,如所執境。

2)此是幻師,能緣變故。惡獸生已,還喫己身。喻由無境,能取亦無。

3)所喻、能喻皆有二種。一者有法,謂幻事猛獸所取能取。二者是法,彼二上義,以義可同,故得為喻。體不相似,為喻不同,即因明宗,有法及法。以法為喻,非喻有法。

samyaktve 'pi vikalpo 'ntaḥ mithyātve 'pi

[]分別正性、分別邪性,各為一邊。

[]敘第五邊。仍未顯體及執所由。

bhūta-pratyavekṣāṃ samyaktvena kalpayato mithyātvena vā

[]執如實觀,為正、為邪,二種性故。

[]1)如實觀者,顯所執體。

2)二種性者,顯執所由。

3)謂決擇分名如實。觀為見道名實觀。

4)此為加行,如見道中,真實觀故,名如實觀。

5)或作唯識四諦觀等,故名如實,稱理知故。如者稱義。

6)以此觀等,伏除二取,順生見道,可名為正。

7)體是有漏,可斷法故,故可名邪。

etasyāntadvayasya parivarjanārthaṃ / kāṣṭhadvayāgnidṛṣṭāntaḥ /

[]為離如是二邊分別,說兩木生火喻。

[]此總據治。

yathākāṣṭha-dvayād (Mvbh 73) an-agni-lakṣaṇād agnir jāyate / jātaś ca tad eva kāṣṭha-dvayaṃ dahaty

[]謂如兩木,雖無火相。由相鑽截,而能生火。火既生已,還燒兩木。

[]此顯能喻,如兩木中,雖無火相。火相者,燸燒相也。或由相攢,或由相截。相截者,相鋸也。以相攢截故,木有火生。火既生已,還燒能生火之兩木。

evam asamyaktva-lakṣaṇāyā yathābhūta-pratyavekṣāyāḥ samyaktva-lakṣaṇam āryaṃ prajñendriyaṃ jāyate

[]此如實觀亦復如是,雖無聖道正性之相,而能發生正性聖慧。

[]1)如實觀為能生,初見道名所生。

2)所生即是正性聖慧。稱理知故,名為正性。聖者之慧名為聖慧。

3)或言:正性者是所證如。正性之慧名正性慧。恐濫有漏,復說聖言。

4)前言:兩木相攢截者,喻如實觀,所取能取二相伏除。

5)雖無火相,喻如實觀無正性相。能生於火,喻如實觀,能生見道。聖慧名火,燒煩惱薪。

jātaṃ ca tām eva bhūta-pratyavekṣāṃ vibhāvayatīty

[]如是正性聖慧生已,復能除遣此如實觀。

[]聖道既生,還能除斷前如實觀。前如二木,既生火已,還燒兩木,喻此聖道即得生已,還除如實觀。一一法喻皆應配之。

etad atra sādharmyaṃ

[]由斯所喻,與喻同法。

[]結法同喻,准前文釋,不同有法。雖合法喻,然未顯此四如實觀為正、為邪。

na cāsamyaktvalakṣaṇāpi bhūta-pratyavekṣā mithyātva-lakṣaṇā samyaktvānukūlyāt /

[]然如實觀,雖無正性相。順正性故,亦無邪性相。

[]顯如實觀非正非邪。即對法說:雖是有漏,然得建立為無漏性。即可雙言,非定有無漏。此中護法等二釋如常。

vyāpṛtāv api vikalpo 'ntaḥ /

[]分別有用,分別無用,各為一邊。

[]敘第六邊。

avyāpṛtāv api jñānasya buddhipūrvāṃ kriyāṃ niḥsāmarthyaṃ vā kalpayataḥ /

[]彼執聖智要先分別,方能除染,或全無用。

[]1)彼聖智者,顯所執體。要先以下,顯執所由。

2)無分別智,斷煩惱時,作無分別,一味行相,非無作用。

3)彼小乘宗或外道等,執智斷惑,非無分別。要先分別,方能斷惑。謂此是苦等,有此分別。勝作用故,即十六行等。若無如是分別,斷惑應無作用。如眼耳不能斷惑,無分別故。有分別,方能斷惑,名有用。無分別不能斷惑,名無用。

etasya vikalpadvayāntasya parivarjanārthaṃ / tailapradyotadṛṣṭāntaḥ /

[]為離如是二邊分別,說初燈喻。

[]經中初說此燈喻,彼名初燈喻。謂如一燈能破於闇,豈要分別方能破耶?既無分別,應無有用。用既非無,能破於闇。故知不由分別,方有作用。無分別法,亦有用故。

ajanmatve 'pi vikalpo 'ntaḥ samakālatve 'pi

[]分別不起,分別時等,各為一邊。

[]敘第七邊。

yadi pratipakṣasyānutpattiṃ vā kalpayati saṃkleśasyaiva vā dīrghakālatvam

[]彼執能治,畢竟不起。或執與染,應等時長。

[]彼執能治者,顯所執體。畢竟不起,以下顯執所由。謂彼執言:能治之智,無始未起。由此後時,應竟不起。起者生也,未曾起故。或若此智,由修習故,後時得起。煩惱無始,修習長時,猶如金剛,難可破壞。此智應如煩惱,時久加修習,方乃得生。若不長時,即應不起。若許起者,應等煩惱修習時長。等者同也,如世相似為義。

etasya vikalpadvayāntasya parivarjanārthaṃ dvitīyas tailapradyotadṛṣṭāntaḥ /

[]為離如是二邊分別,說後燈喻。

[]第二說故,名後燈喻。謂如有室,從無始來,積闇所致,未曾得明。有攢截火,燈明忽起。此所生燈,無始未起,今應不起。若許今起,應同於闇,攢截時久,方乃得生。燈既不然,智何故爾。由修習故,容許此生。豈為未生,便令不起。設許起故,便使時長。故知所執,各為一邊。未處中道。中邊道之言如第一卷解。

辨中邊論頌釋-太虛法師

己四 離二邊正行

  異性及一性,外道及聲聞,增益損減邊,有情法各二。所治及能治,常住與斷滅,所取能取邊,染淨二三種。分別二邊性,應知複有七:謂有非有邊、所能寂、怖畏、所能取、正邪、有用並無用、不起及時等,是分別二邊。

  此中四頌都是顯示二邊之義的。在第一頌的四句,就顯示了四種二邊。異性及一性者,就是計執我與五蘊等異體和一體:如計執有我者,即在五蘊的色蘊上,或執色身乃變礙形物,死時即滅,不同實我是常久的,故與我異。又或執實我即色身,我與色蘊一體,不計離色蘊以外別有我體。如我與色蘊一性異性之執如是,乃至於餘四蘊亦生此一異執,異為一邊,一複為一邊,離此二邊,就明非一非異的中道義,也就是顯示祇是五蘊而並無一個實在的我體,那有為一為異可執呢?所以執實我者,即有一異,若無我執,即無一異。複次、外道及聲聞者,就是外道執常住,聲聞執無常的二邊,外道以為物質等本體,是極實在常住的,如順世外道執極微是常,數論執色等諸法自性是常,佛法破此世間的外道常見而說無常,小乘聲聞又執為一切諸法初生即滅,決定無常。蓋佛法雖從因緣生滅上說無常,而諸法亦複恒時相續,非常非斷的,故除常無常邊執,乃明不常亦不斷中道。複次、增益損減邊,有情法各二者,有情就是補特伽羅,法即諸法,此有情與法二種,各有增減二邊。有情二邊者,如從有情法上定執有個實我,則成增益邊;在有情法上計執連三世相續亦無,則成損減邊。法上二邊者,即在法上計執心及心所等法各有實體,如小乘一切有部一樣,執一切諸法是實有體,乃至過未二世亦是實有,即為增益邊;反之,執一切諸法都無所有,則成損減邊。以一切法雖非實有,而因緣幻現是有故。此偈所明即是四重邊執。執五蘊與我一異者,為一重邊執,執色等常無常者為一重邊執,於有情起增減執者,為一重邊執,於法起增減執者,為一重邊執,若能於此四重,觀察非一非異,非常非無常,非我非無我,非實非不實,則能離四重二邊而契中道。

  所治及能治者,雜染法為所治,清淨法則為能治,如病即所治,藥即能治。此中所治者,就是煩惱雜染,能治即是一切善法;此能治所治法,都是從因緣所生,空無自性,所以成此能所治差別相者,乃因緣對待關系,不能計執有能所染淨的固定體相,倘計各別實有,則成二邊執了。常住與斷滅者,這是從有情及法上而說明的,若是於有情上或法上,計執有個固定的常體,則為常住邊,若於有情或法上計執有個固定的斷體,則成斷滅邊。若於此常斷二邊,由能觀智觀察,了知雖生滅無常而又相續不斷,雖相續不斷而又生滅無常,如唯識所說的種現相續義,則遣常斷二邊了。所取能取邊者,就是於無明上有能取所取二邊,於能對治的明上亦有能取所取二邊,如無明上有所取諸行,則無明即為能取,行等即為所取;又如無明滅則行等滅,此能滅的智即為能取,所滅的行等即為所取。由無明例推十二支,不論流轉還滅,不論染汙清淨,都有二邊,離此二邊,明中道行,即等於心經上所說的:『無無明亦無無明盡,乃至無老死,亦無老死盡』。這就是空性平等無差別的究竟中道義。染淨二三種者,就是染法及淨法之二,各有三種。染法三種者:一、煩惱雜染,二、業雜染,三、生雜染;此三雜染,在常途又名曰惑業苦。在惑之中又有種種諸見和貪等三毒,及得生後有之願。對治此者,就是三解脫門:一、空解脫門,二、無相解脫門,三、無願解脫門。空即空觀,由此能對治種種執見;由無相觀能對治取相分別不起貪等三毒;由無願觀,能對治使生死不斷的後有願。在業雜染中,唯是所作的善惡業,能對治此業的,就是不作智,觀察一切諸法,無能造作者,亦無所造作的業,能所作皆空。在生雜染中又有三種:一、後有初生位,二、生已心心所相續位,三、生生死死的後有相續位。能對治此三種的,有三種智:一、無生智,二、無起智,三、無自性智;就是證得羅漢果了,不複更受後有,無複有生、既無所生,更無所起,既無所起,即空無自性。如是對治此三雜染的,即為三清淨。然若在此染淨法上,計執人為染的定染,淨的定淨,即成為二邊執。應於此等染淨法了知空性平等無二,而空性也不是對治而成,乃是其性本空。明了此義,即能不執二邊,而契會心經上所說的無苦集滅道之義。此中的無染,即無苦集,此中的無淨,即無滅道也。

  再繼續的釋下二頌。分別二邊性,應知複有七者,分別二邊性,即分別執著於二邊的實性之義,此執著二邊之實性有七種;此七皆從菩薩地的修證心境上說。一、有非有邊,就是計執補特伽羅或諸法,落於或有或非有二邊,蓋計有者,以為要壞滅此補特伽羅及諸法故,才安立空性,若無實在的我法,此何所滅?故能滅所滅定應實有。又有一類以為都沒有有情及法,故真如性也應當非有,此通治地前菩薩之有無二邊執。二、所能寂邊者,亦猶所治能治,所治者,即煩惱生死,能治者,即菩提涅槃。若執實有所能寂即為二邊,若能了知二俱性空,則無各別的對立實體了,此對治取生死涅槃為實有之二乘邊執。三、怖畏二邊者,怖依遍計妄執法上而說;如晚上見繩,誤以為蛇,忽生恐怖。畏依由妄執起惑業所招苦報上說,如古來有一個畫師,自己在大門上畫一個夜叉,有一夜吃醉酒了,回家見此夜叉,大驚不敢入,這就是於妄執所生的業果上生畏。如是我們起惑造業,感果受苦,都不出此怖與畏的二邊。今此中怖者,是就因上而說,即心上生起妄執;畏者、即就果上而說,即業熟畏苦。此明因果皆由自作,對治菩薩著空而怖因畏果。四、所能取二邊者,所取的即境,能取的即心,計執此二各自有體,即二邊執。明所取境都不離能取,無心外境,故唯是識。猶此幻師示現種種幻相,如幻一席酒並幻現一女人,複由幻女人幻現種種幻事,此即幻中現幻,故不但所取是幻,即能變的識亦幻;能明了此,即能明了二取空了。此從四加行,印二取空說。五、正邪二邊者,此依入見道前如實觀而說,此如實觀雖無正性,順正性故,亦無邪性,故離邪正二邊。說二木相鑽生火為喻,木雖非火,能鑽出火、火生則燒木盡,以明如實觀雖非正智而能發生正智,正智生則如實觀遣。六、有用無用二邊者,此正依入見道時破執聖智而說,或執能破執斷煩惱故,必有分別之用,或執無分別故,決定無用。為說比如這盞電燈,在初開時即光生暗破,雖無分別亦可有破暗之用。七、不起及時等二邊者,此應是在菩薩修道位上說,或執能對治無明之智,無始未起,故此後亦畢竟不起;或執煩惱無始以來就有,彼能對治的智,也應當要有同煩惱一樣長久的時間修習,才得生起除盡煩惱。為此再說燈喻,如室中千年的暗,燈光一起即能除盡,既非畢竟不起,亦非時久乃除。如是七種,都是菩薩心境上微細分別中的二邊,故頌曰是分別二邊。辯中邊論講要-呂澂

四離二邊正行。頌曰:

  異性與一性、外道及聲聞、增益損減邊、有情法各二、

  所治及能治、常住與斷滅、所取能取邊、染淨二三種。

  分別二邊性,應知復有七,謂有非有邊,所能寂、怖畏,

  所能取、正邪、有用并無用、不起及時等、是分別二邊。

  離二邊行即中道行。由前之無散無倒隨法行,自然而成其中道行也。顛倒散亂,於所行境心有所偏失,即是邊。不散不倒,得境之實,即是中。中對邊言,而非折中之謂,故孟子說執中亦無異執邊也。此義依《寶積經》而發揮光大,《寶積》為大乘最早之通教,所談即為中道之代表。本論錄取十五種中道行,分二段說,前八後七,前但直敘,後為喻解。前八中,初為離一異邊行。此中一異就我執言,以精神靈魂命根為我,謂與色等體質是一是異,即為邊見。所以者何?眼耳口鼻尚非實在,況有與此眼等同異之我乎?知此即離一異邊得中道行也。二離常無常邊行。此就色等法言,或以為常,是諸外道,執世實有,生貪著故。或謂無常,是諸聲聞,執世不實,生厭離故。今觀色等法有起滅(即非常)而又相繽(非無常),如幻如化,非常無常,即離二邊也。三離有情增滅邊行。有執有情實有或非有者。執實有者,謂除假施設外實有有情,佛亦說我,經有如是我聞故。然此假施設我不無。若於施設外別執實有有情,則為增益見。并此假設亦無,則為損減見。故得有情之實,則離增、減邊也。四離法增減邊行。此法指心法說,但有了別事物之用,假名為心,而無了別實體心在。於此執實則增,并假亦無則減。須善觀察而離二邊也。五離能所治邊行。所治謂不善法染法,能治謂善法淨法。此如幻人戲(《莊嚴經論》)以幻除幻,如有其事而無其實。若所治實,則難除遣,能治無功。若能治實,所治本不生,能治為無用。若能所俱實,即無治用。所以能所相待,如幻而有。《瑜伽論》喻如夢墮河,奮身而覺(夢非實有,奮亦不真,但不奮不覺也),於此而言實有能治所治,則不如實而為邊見也。六離斷常邊行。前是泛說人、法執,此則專就菩薩人法執言。執常者謂勝義實有,《金剛經》謂以色身見如來者是也。執斷者謂勝義無,即為惡取空人也。得勝義非有非無之實,是即中道行也。七離能所取邊行。此就緣起說。染淨緣起依十二有支安立,以無明緣行等為染緣起,無明滅行滅等為淨緣起。每支中亦有能所取,所取為有支,能取即智。若執實有能所取,即為邊見。知為如幻如化,則中道行也。八離墮染淨二邊行。頌中“二三種”者,二謂染淨二邊,三謂染有三種,謂染淨合,惑(煩惱)業《作業)生(由煩惱業所得之果)三種雜染而生。惑有三種, 一諸見,二貪瞋痴、三後有願。業謂所作善惡業。生有三種, 一後有生,二生已心心所念念起,三後有相續,合有七種。對治此者,如次為空,無相、無願、不作、無生、無起、無自性諸智也。 (詳世親釋)若執染淨實,亦為邊見,須離也。

  復有七種,即有非有等,皆依對治而說。 一離有非有邊。有者謂執實有我等為空智所治。非有者,執無無我性。實則一切法本性自空,非由空此實我而後空也。執有實我可治,即墮有邊。不認有無我性,即墮非有邊。《寶積》於此說授藥喻,謂用藥治病,病去藥存,反為大病也。二離所能寂邊行。若執實有所寂法及能寂空,則生怖空之心而墮虛無也。蓋法空之後空亦不存,遂生一無所有想而大怖畏。《寶積》於此有怖空逃走之喻。空遍四方,何能逃避,此乃於空不得正解之病也。由執實有所能寂故,遂有所能怖邊見,三離所能怖邊行。所怖即色等法,能怖即心。《寶積》喻如畫師自畫魔鬼,反為驚逃。實則本無所怖色等實法,全由自心搆畫而成。知此實義,二邊即離。四離所能取邊行。此就觀行中,觀唯識無境所生之無所取智,及無境所生之無能取智而言。然此二智,於觀行中,俱非實有,執實即成邊見。《寶積》於此說幻人相食喻。謂如幻師,變幻二人,後幻人出,食前幻人。意示所能取智俱非實也。五離邪正邊行。觀行先後相待,有邪正義,如見道前之加行智,輿見道之正行相待,則為邪行。然此正邪,不可執實。加行雖非正行,而與正行相順,正行實由此加行所引發也。經說兩木相鑽生火喻,無木則無生火之用,無火亦無燒木之能,而均非實,以況加行能引見道,見道而舍加行,於此正邪不應執實而生邊見也。六離有用無用邊行。由見道故,能生正智以治無明。有執正智有能治無明之分別,否則與余心無異,不能對治無明,此為有用執也。執無用者,謂正智無此分別。二俱邊見,非觀行之賁。經說初燈照暗喻,謂燈明暗消,燈不作分別而暗自去,暗亦不待燈分別而後去。知此,有用無用之見即離也。七離不起及時等邊行。此亦就正智無明相待言。有執正智畢竟不起者,謂無明本有,正智云何起,初時不起則永不能起。又執等時者,謂正智應與明同時而有,不然力不均等,後起之法,云何能去固有之無明耶。《寶積》於此邊執,說後燈照暗喻。謂百年暗室,燈照即明,固無待百年之燈而後百年之暗始破。是知正智生,無明破,本有無明,亦不礙後起正智之生也。總之,此皆證會中事,非理解可得。理解墮於實在,故處處拘礙而不通,是為邊見。證會中自有中道,當非言語所及,故經唯以喻說,彷佛其二一而已。須知菩薩行自有靈機活用處,不可以常見揣度,如舟行水中,放乎中流,自然不着邊際。