2019年7月12日 星期五

緣六入處觸者,云何為觸?謂六觸身:眼觸身、耳觸身、鼻觸身、舌觸身、身觸身、意觸身

 雜阿含298經
緣六入處觸者,云何為觸?謂六觸身:眼觸身、耳觸身、鼻觸身、舌觸身、身觸身、意觸身。

瑜伽師地論卷第九
眼觸云何?謂三和所生,能取境界淨妙等義。如是餘觸,各隨別境說相應知。此復二種。謂六處種子所攝受種子觸,及彼所生果觸。欲界具六,色界四,無色界一。
cakṣuḥ-saṃsparśaḥ katamaḥ / trika-samavāya-jā viṣaya-śubhaṃ prativiṣaya lakṣaṇa-nirdeśo avagantavyaḥ / te punar dvi-vidhāḥ / ṣaḍ-āyatana-bīja-parigṛhīta-bīja-bhūtāś ca tad-abhinirvarttita-phala-bhūtāś ca / kāma-avacarāḥ sarve / rūpa-avacarāś catvāraḥ / ārūpya-avacara ekaḥ //

法蘊足論卷第十二
云何名色緣觸?
1)謂眼及色為緣生眼識,三和合故生觸。此中眼及色,名為色;即彼所生受想行識,名為名。如是名色為緣生眼觸,是名名色為緣觸。乃至意及法為緣生意識,三和合故生觸。此中諸意識所了色,名為色;即彼所生受想行識,名為名。如是名色為緣生意觸,是名名色緣觸。
2)復次《教誨頗勒窶那經》中佛作是說:頗勒窶那!識為食故,後有生起。此識云何?謂健達縛。廣說乃至與羯剌藍自體和合。此羯剌藍自體和合,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣,母胎藏中諸觸生起,是名名色緣觸。
3)復次《教誨莎底經》中佛作是說:三事和合入母胎藏,廣說乃至此識無間入母胎藏。此所託胎,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣,母胎藏中諸觸生起,是名名色緣六處。
4)復有一類,由貪瞋癡纏縛心故,造身語意三種惡行。此中身語惡行,名為色;意惡行,名為名。由此惡行名色為緣,身壞命終墮於地獄諸觸生起,是名名色緣觸。如說地獄,傍生、鬼界應知亦爾。
5)復有一類,於人趣樂繫心希求,因此希求。造能感人趣身語意妙行。此中身語妙行,名為色;意妙行,名為名。由此妙行名色為緣,身壞命終生於人趣諸觸生起,是名名色緣觸。如說人趣,四大王眾天乃至他化自在天應知亦爾。
6)復有一類,於梵眾天繫心悕求,因此悕求勤修加行,離欲惡不善法乃至初靜慮具足住。於此定中,諸身律儀、語律儀、命清淨,名為色;即彼所生受想行識,名為名。由此為緣,身壞命終生梵眾天眾同分中諸觸生起,是名名色緣觸。如說梵眾天,梵輔天乃至非想非非想天,隨其所應當知亦爾。
7)復次《大因緣經》中尊者慶喜問佛:諸觸為有緣不?佛言:有緣,此謂名色。廣說乃至若依止此相施設名身。此相若無,為可施設增語觸不?不也。世尊!若依止此相施設色身。此相若無為,可施設有對觸不?不也。世尊!若名色身都無所有,為可施設有諸觸不?不也。世尊!是故慶喜!諸觸皆以名色為緣,是名名色緣觸。如是諸觸,名色為緣、名色為依、名色為建立故,起等起、生等生、聚集出現,故名名色緣觸。
6. (nāmarūpapratyayaḥ sparśaḥ)
nāmarūpapratyayaḥ sparśaḥ kataraḥ /
// uddānaṃ
+ + yapratyayāc ca sparśaḥ phalgunaḥ svātir eva ca
rāgajaṃ dveṣajaṃ mohajam ānandena paṃcikāha /
(DhskD 8r1) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ / tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ / idaṃ nāmasya tajjaṃ manasikāraṃ nāmapratyayaṃ cakṣuḥsaṃsparśasya (DhskD 8r2) / tad ucyate nāmarūpapratyayaḥ sparśaḥ /
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trāyāṇāṃ sannipātaḥ sparśaḥ / tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya (DhskD 8r3) tajjā vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmasya tajjaṃ manasikāraṃ nāmapratyayam manaḥsaṃsparśasya / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /
vijñānaṃ phalgunāhāraṃ (DhskD 8r4) yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
tat katarad vijñānam / āha / yat tad gandharvasya caramaṃ cittaṃ manovijñānaṃ / vistareṇa yāvat / kalalam ātmabhāvam abhisaṃmūrcchatīti / idaṃ rūpasya (DhskD 8r5) tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya / ity etad ayoniśomanasikārasahitaṃ nāmarūpaṃ pratītya mātuḥ kukṣau sparśasyābhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaḥ (DhskD 8r6) sparśaḥ /

api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /
trayāṇāṃ bhikṣavaḥ sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad / ayoniśomanasikārasahajaṃ (DhskD 8r7) nāmarūpaṃ pratītya mātuḥ kukṣau garbhasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

yathā khalv ihaikatyo rāgaparyavasthito dveṣaparyavasthito mohaparyavasthitaḥ (DhskD 8r8) kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati idaṃ rūpasya / manasā duścaritaṃ caratīti idaṃ nāmasya / ity etad akuśalaṃ nāmarūpaṃ pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / (DhskD 8r9) tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /
yathā narakeṣv evaṃ tiryakpreteṣu /

yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacitto / vistareṇa (DhskD 8r10) yāvat / kāyena vācā sucaritaṃ caratīti idaṃ rūpasya / manasā sucaritaṃ caratīti idaṃ rūpasya / manasā sucaritaṃ caratīti idaṃ nāmasyety / etat kuśalaṃ nāmarūpaṃ pratītya vistareṇa (DhskD 8v1) yāvat / tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /
yathā manuṣyasukhakeṣv evaṃ yāvat paranirmitavaśavartiṣu /


yathā khalv ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacitto / (DhskD 8v2) yāvat / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhir idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya / ity etat kuśalaṃ nāmarūpam pratītya vistareṇa yāvat / tatra ca sparśam (DhskD 8v3) abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśaḥ /
yathā brahmakāyikānāṃ evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ /

api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate (DhskD 8v4) ānandāya /
asti pratyayam ānanda sparśa iti / vistareṇa yāvat* / yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati nāmakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānām asaty api (DhskD 8v5) nu adhivacanasaṃsparśaḥ prajñāyeta / no bhadanta / yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati rūpakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānāṃ asaty api nu pratighasaṃsparśaḥ prajñāyeta / (DhskD 8v6) no bhadanta / sarvaśo vā punar ānanda nāmakāyarūpakāyānām asati api nu sparśo vā prajñāyeta sparśaprajñaptir vā / no bhadanta / tasmād dhy ānandaitan nidānaṃ vistareṇa yāvad / idaṃ mayā yad (DhskD 8v7) uktam idaṃ me tat pratyuktaṃ /

云何六處緣觸?
1)謂眼及色為緣生眼識,三和合故生觸,乃至意及法為緣生意識,三和合故生觸,是名六處緣觸。
2)復次眼及色為緣生眼識,三和合故生觸。此中眼為內緣,色為外緣生眼觸。乃至意及法為緣生意識,三和合故生觸,此中意為內緣,法為外緣生意觸。是名六處緣觸。
3)復次眼及色為緣生眼識,三和合故生觸。此中眼觸,以眼色眼識為緣,乃至意及法為緣生意識,三和合故生觸。此中意觸,以意法意識為緣,是名六處緣觸。
4)復次眼及色為緣生眼識,三和合故生觸。此中眼、色、眼識皆非是觸,由三和合而有觸生。乃至意及法為緣生意識,三和合故生觸。此中意、法、意識皆非是觸,由三和合而有觸生。是名六處緣觸。如是諸觸,六處為緣、六處為依、六處為建立故、起等起、生等生、聚集出現,故名六處緣觸。

7. (ṣaḍāyatanapratyayaḥ sparśaḥ)
trayāṇāṃ sannipātāc cakṣur ādhyātmikaṃ tathā
cakṣuṣṭo rūpataś caivaṃ na cakṣuṣṭo na rūpataḥ //
ṣaḍāyatanapratyayaḥ sparśaḥ katama / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / (DhskD 8v8) trayāṇāṃ saṃnipātaḥ sparśaḥ /
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśas / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /

api khalu (DhskD 8v9) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / tatra cakṣur ādhyātmikam āyatanaṃ rūpaṃ ca bāhyaṃ pratyayaṃ cakṣuḥsaṃsparśasya / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /
evaṃ (DhskD 8v10) śrotraṃ ghrāṇaṃ jihvā kāyo /
manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / (trayāṇāṃ saṃni)pātāt sparśaḥ / tatra mana ādhyātmikam āyatanaṃ dharmāś ca bāhyaṃ pratyayaṃ manaḥsaṃsparśasya / tad ucyate ṣaḍāyata)napratyayaḥ (DhskD 9r1) sparśa iti /

api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / cakṣuṣṭo rūpataś ca cakṣurvijñānataḥ /
evaṃ śrotraghrāṇajihvākāyamano vaktavyam /

api khalu cakṣuḥ pratītya (DhskD 9r2) rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / tatra sacakṣu + + + + rūpāṇi na cakṣurvijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgatiḥ sannikarṣaḥ sannipātaḥ saṃsparśaḥ /
evaṃ śrotraghrāṇajihvākāyamano (DhskD 9r3) vaktavyaṃ /
manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgatiḥ sannikarṣaḥ samavāyaḥ saṃsparśaḥ tad ucyate ṣaḍāyatanapratyayaḥ sparśa / iti sparśaḥ ṣaḍāyatanam (DhskD 9r4) āgamya ṣaḍāyatanaṃ niśritya ṣaḍāyatanaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati / ayam ucyate ṣaḍāyatanapratyayaḥ (DhskD 9r5) sparśa iti /