2019年7月11日 星期四

不捨邪見顛倒,如是見、如是說:無施、無報、無福,無善行、惡行,無善、惡業果報,無此世、無他世,無父母,無眾生生世間,無世阿羅漢,等趣、等向,此世他世,自知作證:我生已盡,梵行已立,所作已作,自知不受後有

雜阿含1039經
不捨邪見顛倒,如是見、如是說:無施、無報、無福,無善行、惡行,無善、惡業果報,無此世、無他世,無父母,無眾生生世間,無世阿羅漢,等趣、等向,此世他世,自知作證:我生已盡,梵行已立,所作已作,自知不受後有。

瑜伽師地論卷第八
復次,諸邪見者者,此是總句。
1)起如是見者,此顯自心忍可欲樂當所說義。
2)立如是論者,此顯授他當所說義。
3)無有施與、無有愛養、無有祠祀者,謂由三種意樂非撥施故。一、財物意樂,二、清淨意樂,三、祀天意樂。供養火天,名為祠祀。
4)又顯非撥戒修所生善能治所治故,及顯非撥施所生善能治所治故,說如是言:無有妙行,無有惡行。
5)又顯非撥此三種善能治所治所得果故,說如是言:無有妙行、惡行二業果及異熟。
6)又顯非撥流轉依處緣故,說如是言:無有此世,無有他世。
7)又顯非撥彼所託緣故,及非撥彼種子緣故,說如是言:無母無父。
8)又顯非撥流轉士夫故,說如是言:無有化生有情。
9)又顯非撥流轉對治還滅故,說如是言:世間無有真阿羅漢,乃至廣說。
10)已趣各別煩惱寂靜,故名正至。
11)於諸有情遠離邪行,行無倒行,故名正行。
12)因時,名此世間。果時,名彼世間。
13)自士夫力之所作故,名為自然。
14)通慧者,謂第六。
15)已證者,謂由見道。
16)具足者,謂由修道。
17)顯示者,自所知故,為他說故。我生已盡等,當知如餘處分別。此中略義者,謂顯示謗因、謗果、誹謗功用、謗真實事。功用者,謂殖種功用、任持功用,來往功用、感生業功用。又有略義差別。謂顯示誹謗若因、若果、若流轉緣、若流轉士夫,及顯誹謗彼對治還滅。又誹謗流轉者,應知謗因,不謗自相。謗還滅者,應知謗彼功德,不謗補特伽羅。

mithyā-dṛṣṭikaḥ khalu bhavati ity uddeśa-padaṃ /evaṃ-dṛṣṭir ity ātmano vivakṣita artha-kṣānti-ruci-paridīpanam etat / evaṃ-vādiīti pareṣāṃ vivakṣita artha-grahaṇa-paridīpanam etat /trividhā abhiprāyasya dānasya apavādād bhoga abhiprāyasya śuddhy-abhiprāyasya devatā-pūjā abhiprāyasya nāsti dattaṃ nāstīṣṭaṃ nāsti hetum ity āha / hutam agni-devatā-pūjā abhiprāyasya draṣṭavyaṃ / savipakṣa-pratipakṣasya śīla-mayasya bhāvanā-mayasya kuśalasya apavādād dāna-maya-vipakṣasya ca / nāsti sucaritaṃ nāsti duścaritam ity āha / tasya trividhasya savipakṣa-pratipakṣasya kuśalasya apavādān nāsti sukṛta-duṣkṛta-karmaṇāṃ phala-vipāka ity āha / pravṛtty-adhiṣṭhāna-pratyaya apavādān na asty ayaṃ loko na asti para-loka ity āha / tat-phala-pratyaya apavādāt tad-bīja-pratyaya apavādāc ca nāsti mātā na asti pitā ity āha / pravṛtti-puruṣa apavādān nāsti sattva upapāduka ity āha / pravṛtti-pratipakṣika-nivṛtty-apavādān na santi loke arhanta iti vistareṇ āha / tatra pratyātmaṃ saṃkleśa samapagamāt samyag-gatāḥ / sattveṣu mithyā-pratipatti-vivarjita-pratipatteḥ samyak-pratipannāḥ / hetu-kāla [iti] imaṃ kālaṃ / phala-kāla iti para-kālaṃ / [svasya iti] sva-puruṣa-kāratvāt svayam abhijñāya [iti] / ṣaṣṭhyā sākṣāt kṛtya [iti] / darśana-mārgeṇa / bhāvanā-margeṇa upasampādya [iti] svayaṃ ca jñānāt pareṣāṃ ca āropaṇāt svasya adhigamasya pravedayante [iti] kṣīṇā me jātir ity evam-ādi pūrva-vad vibhāgo veditavyaḥ /tatra ayaṃ samāsa arthaḥ / hetv-apavādaḥ phala apavādaḥ kriyā apavādaḥ sad-vastv-apavādaś ca paridīpitaḥ // tatra kriyā bīja upanikṣepaṇa-kriyā dhāraṇā-kriyā āgamana-gamana-kriyā upapatti-saṃvartanīya-karma-kriyā // aparaḥ piṇḍa artha-paryāyaḥ / sahetu phalāyāḥ sapratyaya-pravṛtti-puruṣāyāḥ pravṛtter apavādaḥ / tat-pratipakṣikāyāś ca nivṛtter apavādaḥ paridīpitaḥ / tatra pravṛttya pavāde hetv-apavādo draṣṭavyo na sva-lakṣaṇa apavādaḥ / nivṛtty-apavāde punar guṇa apavādo draṣṭavyo na pudgala-vāda iti //