2019年7月12日 星期五

緣識名色者,云何名?謂四無色陰:受陰、想陰、行陰、識陰。云何色?謂:四大、四大所造色,是名為色

 雜阿含298經
緣識名色者,云何名?謂四無色陰:受陰、想陰、行陰、識陰。云何色?謂:四大、四大所造色,是名為色。此色及前所說名,是為名色。

瑜伽師地論卷第九
受蘊云何?謂一切領納種類。想蘊云何?謂一切了像種類。行蘊云何?謂一切心所造作意業種類。識蘊云何?謂一切了別種類。如是諸蘊皆通三界。四大種云何?謂地、水、火、風界。此皆通二界。四大種所造色云何?謂十色處及法處所攝色。欲界具十及法處所攝假色;色界有八及法處所攝色,然非一切。此亦二種:謂識種子所攝受種子名色,及於彼所生果名色。
vedanā-skandhaḥ katamaḥ / anubhava-jātiḥ sarvā / sa ca trai-dhātuka-avacaraḥ / saṃjñā-skandhaḥ katamaḥ / saṃjānanā-jātiḥ sarvā / saṃskāra-skandhaḥ katamaḥ /citta abhisaṃskāra-manas-karma-jātiḥ / vijñāna-skandhaḥ katamaḥ / vijānanā-jātiḥ sarvā / ete api skandhās trai-dhātuka avacarā draṣṭavyāḥ //catvāri mahā-bhūtāni katamāni / pṛthivī-dhātur ab-dhātus tejo-dhātur vāyu-dhātuḥ / te api dhātu-dvaye / catvāri mahā-bhūtāny upādāya / rūpaṃ katamat / daśa-rūpīṇy āyatanāni / dharma āyatana-paryāpannaṃ ca rūpaṃ daśa kāma-avacarāṇi prajñapti-patitaṃ ca dharma āyatana-rūpaṃ aṣṭau rūpa-avacarāṇi dharma-āyatana-paryāpannaṃ ca / sarvaṃ tad api dvi-vidhaṃ / vijñāna-bīja-parigṛhīta-bīja-bhūtaṃ ca tad-a-nirvarttita-phala-bhūtaṃ ca //

法蘊足論卷第十一
云何識緣名色?
1)謂有一類,貪瞋癡俱生識為緣故,起貪瞋癡俱生身業語業,名為色;即彼所生受想行識,名為名,是名識緣名色。
2)復有一類,無貪無瞋無癡俱生識為緣故,起無貪無瞋無癡俱生身業語業,名為色;即彼所生受想行識,名為名,是名識緣名色。
3)復次《教誨那地迦經》中佛作是說:若那地迦所愛親友變壞離散,便生愁歎苦憂擾惱。此愁俱生識為緣故,起愁俱生身業語業,名為色;即彼所生受想行識,名為名,是名識緣名色。
4)復次《教誨頗勒窶那經》中佛作是說:頗勒窶那!識為食故,後有生起。此識云何,謂健達縛最後心。心意識增長堅住,未斷未遍知、未滅未變吐,此識無間於母胎中與羯剌藍自體和合。此羯剌藍自體和合,名為色;即彼所生受想行識,名為名,是名識緣名色。
5)復次《教誨莎底經》中佛作是說:三事和合,入母胎藏。云何為三?謂父母和合俱起染心,其母是時調適,及健達縛正現在前,如是三事和合,入母胎藏。此中健達縛最後心意識增長堅住,未斷未遍知、未滅未變吐。
此識無間入母胎藏,此所託胎,名為色;即彼所生受想行識,名為名,是名識緣名色。
6)復次《大因緣經》中尊者慶喜問佛:名色為有緣不?佛言:有緣,此緣謂識。佛告慶喜:識若不入母胎藏
者,名色得成羯剌藍不?阿難陀曰:不也。世尊!識若不入母胎藏者,名色得生此界中不?不也。世尊!識若初時已斷壞者,後時名色得增長不?不也。世尊!識若全無,為可施設有名色不?不也。世尊!是故慶喜!一切名色,皆識為緣,是名識緣名色。如是名色,識為緣、識為依、識為建立故,起等起、生等生、聚集出現,故名識緣名色。

3. (vijñānapratyayam nāmarūpaṃ)
lobhasahajaṃ vijñānam alobhasahajaṃ tathā
nādikaphalgunavādaṃ (DhskD 5v3) svātir ānanda eva ca /
uddānaṃ //

vijñānapratyayaṃ nāmarūpaṃ katarad / āha / yathā tāval lobhasahajaṃ vijñānaṃ pratītya lobhasahajasya kāyakarmavākkarmaṇo 'bhinirvṛttir bhavati prādurbhāvaś ca lobhasahajā (DhskD 5v4) vividhā utpadyante rūpi vikṛtaṃ / ya idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānam idaṃ nāmasya vijñānapratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

evaṃ lobhasahajaṃ (DhskD 5v5) mohasahajaṃ viparyayeṇa śuklapakṣeṣv alobhasahajam amohasahajaṃ vaktavyaṃ /


api khalv evam uktaṃ bhagavatā nādikāvavādavyākaraṇe /
priyāṇāṃ nādika jñātīnāṃ vipariṇāmānyathībhāvād (DhskD 5v6) utpadyante śokāḥ paridevā duḥkhadaurmanasyopāyāsāḥ /

ity etac chokasahajaṃ vijñānaṃ pratītya śokasahajasya kāyavākkarmaṇo 'bhinirvṛttir bhavati prādurbhāvaḥ / yad idaṃ rūpasya tajjā (DhskD 5v7) vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmasya vijñānaṃ vijñānasya pratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /
vijnānaṃ (DhskD 5v8) phalguna āhāraṃ yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /

tat katarad vijñānaṃ / āha / yat tad gandharvasya caramaṃ cittaṃ manovijñānaṃ ācitam upacitaṃ pratiṣṭhitam aprahatam aparijñātaṃ (DhskD 5v9) anirodhitam aśāntīkṛtaṃ / yasya vijñānasya samanantaraṃ mātuḥ kukṣau kalalātmabhāvo 'bhisaṃmūrcchati / kalalam ātmabhāvaṃ abhisaṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ (DhskD 5v10) vijñānam idaṃ nāmasya vijñānapratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

asti khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /
trayāṇāṃ bhikṣavaḥ (DhskD 6r1) sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati / katameṣāṃ trayāṇāṃ / iha bhikṣavo mātāpitarau raktau bhavataḥ sannipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito (DhskD 6r2) bhavati / imeṣāṃ bhikṣavas trayāṇāṃ sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati /
iti yat tad garbhasya caramaṃ cittaṃ manovijñānaṃ vistareṇa yāvad vijñānapratyayayaṃ (DhskD 6r3) nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

asti khalv evam uktaṃ bhagavatā mahānidānaparyāye vyākaraṇe āyuṣmate ānandāya /
asti pratyayam ānanda nāmarūpaṃ / (DhskD 6r4) pṛṣṭe sati astīty asya vacanīyaṃ / kiṃpratyayaṃ ānanda nāmarūpaṃ / vijñānapratyayam iti syād vacanīyaṃ /
vijñānapratyayaṃ ānanda nāmarūpaṃ / iti mayā yad uktam (DhskD 6r5) idaṃ me tat pratyuktaṃ / vijñānaṃ ced ānanda mātuḥ kukṣau nāvakramiṣyad api nu nāmarūpaṃ kalalatvaṃ hi saṃmurcchiṣyat* / no bhadanta / vijñānaṃ ced ānanda mātuḥ kukṣau nāvakramitvā punar na vyutkramiṣyat* (DhskD 6r6) api nu nāmarūpaṃ imaṃ dhātum āgamiṣyan / no bhadanta / vijñānaṃ ced ānandādāv eva daḥram asya taruṇasya kumārakasya ucchidyeta vinaśyeta na bhaveta api nu nāmarūpaṃ virūḍhiṃ (DhskD 6r7) vaipulyatām āpadyeta / no bhadanta / sarvaśo vā punaḥ sarvaśa ānanda vijñāne asati na nāmarūpaṃ prajñāyeta / no bhadanta / tasmād dhi ānanda etan nidānam eṣa hetuḥ eṣa pratyayo nāmarūpasya (DhskD 6r8) yad uta vijñānaṃ / vijñānapratyayam ānanda nāmarūpam / iti mayā yad uktam idaṃ me tat pratyuktaṃ //


法蘊足論卷第十一
云何名色緣識?
1)謂眼色為緣生眼識。此中眼及色,名為色;即彼所生受想行識,名為名。於中作意等能助生眼識,是名名色緣識。乃至意法為緣生意識,此中諸意識所了色,名為色;即彼所生受想行識,名為名。於中作意等能助生意識,是名名色緣識。
2)復次《教誨頗勒窶那經》中佛作是說:頗勒窶那!識為食故,後有生起。此識云何?謂健達縛。廣說乃至與羯剌藍自體和合。此羯剌藍自體和合,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣起俱生識,是名名色緣識。
3)復次《教誨莎底經》中佛作是說:三事和合入母胎藏,廣說乃至此識無間入母胎藏。此所託胎,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣起俱生識,是名名色緣識。
4)復有一類,由貪瞋癡纏縛心故,造身語意三種惡行。此中身語惡行,名為色;意惡行,名為名。由此惡行名色為緣,身壞命終墮於地獄,於彼起識,是名名色緣識。如說地獄,傍生、鬼界應知亦爾。
5)復有一類,於人趣樂繫心悕求,因此悕求造能感人趣身語意妙行。此中身語妙行,名為色;意妙行,名為名。由此妙行名色為緣,身壞命終生於人趣,於彼起識,是名名色緣識。
6)有不繫心希求人樂,但由無明蔽動心故,造身語意三種妙行。此中身語妙行,名為色;意妙行,名為名。由此妙行名色為緣,身壞命終生於人趣,於彼起識,是名名色緣識。如說人趣,四大王眾天乃至他化自在天應知亦爾。
7)復有一類,於梵眾天繫心希求,因此希求勤修加行,離欲惡不善法乃至初靜慮具足住。於此定中,諸身律儀、語律儀、命清淨,名為色;即彼所生受想行識,名為名。由此為緣,身壞命終生梵眾天眾同分中,於彼起識,是名名色緣識。如說梵眾天,梵輔天乃至非想非非想處,隨其所應當知亦爾。
8)復次《大因緣經》中尊者慶喜問佛:諸識為有緣不?佛言:有緣,此謂名色。佛告慶喜:若無名色,諸識轉不?阿難陀曰:不也。世尊!若無名色為所依止,後世所受生老死識為得生不?不也。世尊!若諸名色都無所有,為可施設有諸識不?不也。世尊!是故慶喜!諸識皆以名色為緣,是名名色緣識。如是諸識,名色為緣、名色為依、名色為建立故,起等起、生等生、聚集出現,故名名色緣識。


4. (nāmarūpapratyayaṃ vijñānaṃ)
uddānaṃ //
dvayapratyayāt* vijñānaṃ phalgunaḥ svātir eva ca
rāgajaṃ dveṣamohaś ca ānando bhavati + +

(DhskD 6r9) nāmarūpapratyayaṃ vijñānaṃ katarad / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmarūpasya (DhskD 6r10) manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānaṃ /
evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ /
manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / (DhskD 6v1) tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya tajjā vedanā saṃjñā saṃskārāḥ tajjaṃ vijñānaṃ / idaṃ nāmarūpasya tajjaṃ manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānam /

api (DhskD 6v2) khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
tat katarad vijñānaṃ / āha / yat tad gandharvasya caramaṃ cittaṃ vistareṇa yāvad (DhskD 6v3) yasya gandharvasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvaṃ saṃmūrcchati / kalalam ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya / ity etad ayoniśomanasikārasahajaṃ (DhskD 6v4) nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyābhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ vijñānaṃ /

api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /
trayāṇāṃ bhikṣavaḥ sannipātān (DhskD 6v5) mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad / ity evam ayoniśomanasikāreṇa sahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ (DhskD 6v6) vinjñānaṃ /
api khalv evam uktaṃ bhagavatā mahānidānaparyāye /
vistareṇa yāvad / vijñānaṃ ced ānanda nāmarūpapratiṣṭhāṃ na labheta tathāpratiṣṭhite vijñāne anatirūḍhe + + + + + (DhskD 6v7) bhavasamudayasamutthāpakaṃ jātijarāmaraṇam abhinirvarteta / no bhadanta / sarvaśo vā punar ānanda nāmarūpe asati api nu vijñānaṃ prajñāyeta / no bhadanta / tasmād ānanda (DhskD 6v8) etan nidānaṃ vistareṇa yathā pūrvoktaṃ /