2019年7月11日 星期四

不捨瞋恚弊惡:心思惟言:彼眾生應縛、應鞭、應杖、應殺,欲為生難

雜阿含1039經
不捨瞋恚弊惡:心思惟言:彼眾生應縛、應鞭、應杖、應殺,欲為生難。

瑜伽師地論卷第八
復次,瞋恚心者者,此是總句。
1)惡意分別者,謂於他有情所,由瞋恚增上力,欲為損害,起決定執故。
2)當殺者,謂欲傷害其身。
3)當害者,謂欲損惱其身。
4)當為衰損者,謂欲令彼財物損耗。
5)彼當自獲種種憂惱者,謂欲令彼自失財物。
此中略義,如前應知
vyāpanta-cittaḥ khalu bhavati ity uddeśa-padaṃ /para-sattveṣu vyāpādam adhipatiṃ kṛtvā upaghāta-niścaya utpatty-adhivāsanatayā praduṣṭa-manaḥ-saṅkalpaḥ/ hanyantām ity āśraya-bandha-vipatti-kāmatā / vadhyantām ity āśraya-vadha-kāmatā / jīyantām iti para-bhoga-vipatti-kāmatā / anayena vyasanam āpadyatām iti svayam eva bhoga-vipatti-kāmatā /samāsa arthaḥ pūrva-vad draṣṭavyaḥ //