2019年7月12日 星期五

緣愛取者,云何為取?四取:欲取、見取、戒取、我取

雜阿含298經
緣愛取者,云何為取?四取:欲取、見取、戒取、我取。

瑜伽師地論卷第十
欲取云何?謂於諸欲所有欲貪。見取云何?謂除薩迦耶見,於所餘見所有欲貪。戒禁取云何?謂於邪願所起戒禁所有欲貪。我語取云何?謂於薩迦耶見所有欲貪。初唯能生欲界苦果,餘三通生三界苦果。
kāma-upādānaṃ katamat / yaḥ kāmeṣu cchanda-rāgaḥ / dṛṣṭy-upādānaṃ katamat / sat-kāya-dṛṣṭiṃ sthāpayitvā tad-anyāsu dṛṣṭiṣu cchanda-rāgaḥ / śīla-vrata-upādānaṃ katamat / śīla-vrata-mithyā-praṇihite yaś chanda-rāgaḥ / ātma-upādānaṃ katamat / sat-kāya-dṛṣṭau yaś chanda-rāgaḥ / prathamena kāma-dhātāv eva duḥkham abhinirvartayati / avaśiṣṭaiḥ punas trai-dhātuke //

法蘊足論卷第十二
云何愛緣取?謂彼初生,說名為愛。愛增盛位,轉名為取。
1)此復如何?謂如有一,於諸欲境繫心觀察,起欲貪纏。彼從此纏復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
2)復如有一,於諸色境或無色境,繫心觀察,起色貪纏或無色貪纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
3)復次《險坑經》中佛作是說:吾為汝等諸苾芻眾,宣說簡擇諸蘊法要,謂四念住、四正勝、四神足、五根、五力、七等覺支、八支聖道。如是宣說簡擇諸蘊正法要時,而有一類懷愚癡者,於我所說不住猛利信愛恭敬,彼遲證得無上漏盡。復有一類懷聰叡者,於我所說能住猛利信愛恭敬,彼速證得無上漏盡。
4)復有一類,於我所說色蘊法中等隨觀我,此能觀行,以誰為緣、用誰為集、是誰種類、從誰而生?謂無明觸所生諸受為緣生愛,此所生行以彼為緣、用彼為集、是彼種類、從彼而生。此能生愛,以誰為緣、用誰為集、是誰種類、從誰而生?謂無明觸所生諸受,此所生愛以受為緣、用受為集、是受種類、從受而生。此能生受,以誰為緣、用誰為集、是誰種類、從誰而生?謂無明觸。此所生受,以觸為緣、用觸為集、是觸種類、從觸而生。此能生觸,以誰為緣、用誰為集、是誰種類、從誰而生?謂六處。此所生觸,以六處為緣、用六處為集、是六處種類、從六處而生。如是六處,無常有為、是所造作、從眾緣生。如是觸、受、愛、能觀行,亦無常有為、是所造作、從眾緣生。此等隨觀色為我者,是有身見現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
5)有不於色等隨觀我而等隨觀我,有諸色有不等隨觀我,有諸色而等隨觀色是我所,有不等隨觀色是我所而等隨觀我在色中,有不等隨觀我在色中而等隨觀受想行識為我,有不等隨觀受想行識為我而等隨觀我有受想行識,有不等隨觀我有受想行識而等隨觀受想行識是我
所,有不等隨觀受想行識是我所而等隨觀我在受想行識中,有不等隨觀我在受想行識中而起疑惑,有不起疑惑而起有見、無有見,有不起有見、無有見而不離我慢。故由等隨觀我及我所而起我慢。此我慢行,以誰為緣、用誰為集、是誰種類、從誰而生?謂無明觸所生諸受為緣生愛。此所生行,以彼為緣、用彼為集、是彼種類、從彼而生。廣說乃至如是六處,無常有為、是所造作、從眾緣生。如是觸、受、愛、我慢、行,亦無常有為、是所造作、從眾緣生。如是我慢,是有身見所起慢纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
6)復次有執世間常、或無常、或亦常亦無常、或非常非無常。執世間有邊、或無邊、或亦有邊亦無邊、或非有邊非無邊。執命者即身、執命者異身。執如來死後是有、或非有、或亦有亦非有、或非有非非有。皆是邊執見現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
7)復次有執世尊非如來、應、正等覺乃至非天人師。執佛正法非善說、現見乃至非智者內證。執佛弟子非具足妙行乃至非隨法行。或執無苦無集無滅無道。或執無一切行無常、無一切法無我、無涅槃寂靜。皆是邪見現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
8)復次有執世間是常,此實餘迷謬。或是無常,乃至如來死後非有非非有,此實餘迷謬。皆是見取現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,
是名愛緣取。
9)復次有起戒取、或起禁取、或起戒禁取,謂此戒此禁此戒禁,能清淨、能解脫、能出離、能超苦樂至超苦樂處。皆是戒禁取現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
10)復次有於世尊而起猶預,為是如來應正等覺、為非如來應正等覺?乃至為是天人師、為非天人師?於佛正法而起猶預,為是善說現見、為非善說現見?乃至為是智者內證、為非智者內證?於佛弟子而起猶預,為是具足妙行、為非具足妙行?乃至為是隨法行、為非隨法行?於四聖諦而起猶預,為是苦、為非苦?乃至為是道、為非道?於三法印而起猶預,為一切行無常、為非一切行無常?為一切法無我、為非一切法無我?為涅槃寂靜、為非涅槃寂靜?此皆是疑現所起纏。彼從此纏,復起餘纏,增上轉增上、猛利轉猛利、圓滿轉圓滿。前所起纏,說名為愛;後所起纏,轉名為取,是名愛緣取。
11)復次一切四取,皆以愛為緣、用愛為集、是愛種類、從愛而生。何等四取?一、欲取;二、見取;三、戒禁取;四、我語取。
11.1)云何欲取?謂欲界繫,除諸見,餘結縛隨眠隨煩惱纏,是名欲取。
11.2)云何見取?謂有身見、邊執見、邪見、見取。如是四見,是名見取。
11.3)云何戒禁取?謂有一類,取戒取禁取戒禁,為能清淨、能解脫、能出離、能超苦樂至超苦樂處,是名戒禁
取。
11.4)云何我語取?謂色無色界繫,除諸見,餘結縛隨眠隨煩惱纏,是名我語取。
12)復次《大因緣經》中尊者慶喜問佛:諸取為有緣不?佛言:有緣,此緣謂愛。廣說乃至若全無愛,為可施設有諸取不?不也。世尊!是故慶喜!諸取皆以愛為其緣,是名愛緣取。如是諸取,愛為緣、愛為依、愛為建立故,起等起、生等生、聚集出現,故名愛緣取。
10. (tṛṣṇāpratyayam upādānam)
uddānaṃ //

tatprathamābhinipātaḥ kāmaiś cāvekṣāvāṃs tathā
dṛṣṭir vicikitsā upādānaṃ vibhāgo nandam eva ca //

tṛṣṇāpratyayam upādānaṃ katamad / āha / yat prathamābhinipātaṃ (DhskD 11r7) tṛṣṇāvaipulyam upādānaṃ yathā katham iti /

yathā khalv ihaikatyaḥ kāmeṣv avekṣāvān bhavati pratibaddhacittaḥ kāmarāgaparyavasthānaṃ utpādayati / sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati (DhskD 11r8) adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ pūrṇāt pūritataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ tad ucyante tṛṣṇāpratyayaṃ upādānaṃ /

yathā khalv ihaikatyo rūpeṣv ārūpyeṣv avekṣāvān bhavati pratibaddhacitta (DhskD 11r9) ārūpyarāgaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānam* / (DhskD 11r10) tad ucyate tṛṣṇāpratyayam upādānaṃ /

asti khalv evam uktaṃ bhagavatā pātaleyavyākaraṇe /

deśitā vo bhikṣavo mayā dharmāḥ skandhānāṃ pravicayāya / yad uta catvāri smṛtyupasthānāni catvāri samyakpradhānāni (DhskD 11v1) catvāra ṛddhipādāḥ paṃcendriyāṇi paṃca balāni sapta bodhyaṃgāny āryāṣṭāṃgo mārga / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyā mohapuruṣā na tīvracchandā viharanti na tīvrasnehā na tīvrapremāṇo (DhskD 11v2) na tīvrapramādās / te dhandham evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyāḥ kulaputrāḥ atīvatīvracchandā viharanti atīvatīvrasnehā (DhskD 11v3) atīvatīvrapremāṇo 'tīvatīvrapramādās / te kṣipram evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyo rūpam ātmataḥ (DhskD 11v4) samanupaśyati / yā sā samanupaśyanā saṃskārās te / te punaḥ saṃskārāḥ kinnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ / avidyāsaṃsparśajaṃ bhikṣavo vedayitaṃ pratītya tṛṣṇotpannā / tatas te saṃskārās / tṛṣṇā punar bhikṣavaḥ (DhskD 11v5) kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā / tṛṣṇā bhikṣavo vedanānidānā vedanāsamudayā vedanājātīyā vedanāprabhavā / vedanā punar bhikṣavaḥ kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā / vedanā bhikṣavaḥ (DhskD 11v6) sparśanidānā sparśasamudayā sparśajātīyā sparśaprabhavā / sparśaḥ kinnidānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabhavaḥ / sparśo bhikṣavaḥ ṣaḍāyatananidānaḥ ṣaḍāyatanasamudayaḥ ṣaḍāyatanajātīyaḥ (DhskD 11v7) ṣaḍāyatanaprabhavaḥ / tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ / so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā / (DhskD 11v8)

sa rūpam ātmeti samanupaśyatīti satkāyadṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ (DhskD 11v9) / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

na haiva rūpam ātmeti samanupaśyaty api tu rūpavantam ātmānaṃ samanupaśyati / na haiva rūpavantam ātmānaṃ saṃanupaśyaty api (DhskD 11v10) tu rūpam ātmīyaṃ samanupaśyati / na haiva rūpam ātmīyaṃ samanupaśyaty api tu rūpe ātmānaṃ samanupaśyati /

na haiva rūpe ātmānaṃ samanupaśyaty api tu vedanām ātmataḥ samanupaśyati / na haiva vedanām ātmataḥ (DhskD 12r1) saṃanupaśyaty api tu vedanāvantam ātmānaṃ samanupaśyati / na haiva vedanāvantaṃ ātmānaṃ samanupaśyaty api tu vedanām ātmīyāṃ samanupaśyati / na haiva vedanām ātmīyāṃ samanupaśyaty api tu vedanāyām ātmānaṃ samanupaśyati /

(DhskD 12r2) na haiva vedanāyām ātmānaṃ samanupaśyaty api tu saṃjñām ātmataḥ samanupaśyati / na haiva saṃjñām ātmataḥ samanupaśyaty api tu saṃjñāvantam ātmānaṃ samanupaśyati / na haiva saṃjñāvantam ātmānaṃ samanupaśyaty api tu saṃjñām ātmīyāṃ (DhskD 12r3) samanupaśyati / na haiva saṃjñām ātmīyāṃ samanupaśyaty api tu saṃjñāyām ātmānaṃ samanupaśyati /

na haiva saṃjñāyām ātmānaṃ samanupaśyaty api tu saṃskārān ātmataḥ samanupaśyati / na haiva saṃskārān ātmataḥ (DhskD 12r4) samanupaśyaty api tu saṃskāravantam ātmānaṃ samanupaśyati / vistaraḥ /

vijñānam ātmataḥ samanupaśyati / na haiva vijñānam ātmataḥ samanupaśyaty api tu vijñānavantam ātmānaṃ samanupaśyati / na haiva vijñānavantam ātmānaṃ (DhskD 12r5) samanupaśyati api tu vijñānam ātmīyaṃ samanupaśyati / na haiva vijñānam ātmīyaṃ samanupaśyaty api tu vijñāne ātmānaṃ samanupaśyati /

na haiva vijñāne ātmānaṃ samanupaśyaty api tu kāṃkṣī bhavati vicikitsī / na haiva kāṃkṣī bhavati vicikitsī api (DhskD 12r6) tu bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ / na haiva bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ api tv astīti vācādhigataṃ bhavaty / ayam aham asmīti samanupaśyati / yo 'sāv asmīty adhigamo 'yam aham asmīty adhigamo / yāsāv asmīti samanupaśyanā (DhskD 12r7) saṃskārās te / te punaḥ saṃskārāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavā / vistareṇa yāvat /

tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ / so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā (DhskD 12r8) te 'pi saṃskārāḥ sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā asmīty adhigatā bhavaty / ayam aham asmīti saṃanupaśyati / satkāyadṛṣṭiparyavasthānaṃ utpādayati / sa tasmāt paryavasthānād anyat (DhskD 12r9) paryavasthānam utpādayati adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ trṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu śāśvato lokaḥ (DhskD 12r10) antagrāhadṛṣṭiparyavasthānam utpādayaty adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataram / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

aśāśvato (DhskD 12v1) lokaḥ / śāśvataś cāśāśvataś ca / naiva śāśvato nāśāśvataḥ / antavān lokaḥ / anantavān lokaḥ / antavāṃś cānantavāṃś ca / naivāntavān anantavāṃś ca / sa jīvas tac charīraṃ / anyo jīvo 'nyac charīraṃ bhavati / tathāgataḥ paraṃ maraṇān na bhavati / tathāgataḥ (DhskD 12v2) paraṃ maraṇād bhavati ca na bhavati ca / naiva bhavati na na bhavati paraṃ maraṇād / antagrāhadṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād yāvat paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam (DhskD 12v3) upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu na bhagavāṃs tathāgato 'rhan samyaksaṃbuddho na vidyācaraṇasaṃpanno na sugato lokavid anuttaraḥ puruṣadaṃyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ mithyā dṛṣṭiparyavasthānaṃ (DhskD 12v4) utpādayati / sa tasmāt paryavasthānād vistareṇa paripūrṇāt paripūrṇataraṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

na svākhyāto bhagavato dharmo na sāṃdṛṣṭiko na nirjvaraḥ nākālikaḥ naupanāyiko naihipaśyakaḥ (DhskD 12v5) na pratyātmavedanīyo vijñair /
na supratipanno bhagavataḥ śrāvakasaṃgho na ṛjupratipanno na nyāyapratipanno na sāmīcīpratipanno nānudharmacārī /

na duḥkhaṃ / na samudayo / na nirodho / na mārgo /

na sarvasaṃskārā (DhskD 12v6) anityā / na sarvadharmā anātmāno / na śāntaṃ nirvāṇam / iti mithyādṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvad / iti pūrvakaṃ paryavasthānaṃ (DhskD 12v7) tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānam iti /

api khalu śāśvato loka idam eva satyaṃ moham anyad / iti dṛṣṭiparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam (DhskD 12v8) utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

śāśvato loko vistareṇa yāvac caiva bhavati tathāgataḥ paraṃ maraṇād iti idam eva satyaṃ mohaṃ anyad / (DhskD 12v9) iti dṛṣṭiparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayaṃ upādānaṃ /

api khalu śīlaṃ parāmṛśati (DhskD 12v10) śīlena śucyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti / śīlavrataparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānaṃ utpādayati (DhskD 13r1) / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

vrataṃ parāmṛśati yad ubhayataḥ śīlavrataṃ parāmṛśati / śīlavratena śucyati mucyate niryāti yāvat sukhaduḥkhaṃ vyatikramam anuprāpnoti (DhskD 13r2) / śīlavrataparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu tathāgato bhagavān arhan samyaksaṃbuddho (DhskD 13r3) neti vicikitsāparyavasthānam utpādayati / sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / vidyācaraṇasaṃpanno na vidyācaraṇasaṃpannaḥ (DhskD 13r4) / sugato lokavit* na sugato lokavit* / anuttaro nānuttaraḥ / puruṣadamyasārathiḥ na puruṣadamyasārathiḥ / śāstā devamanuṣyāṇāṃ na śāstā devamanuṣyāṇāṃ / buddho bhagavān na buddho bhagavān * /

(DhskD 13r5) svākhyāto bhagavato dharmo na svākhyāto bhagavato dharmaḥ / sāṃdṛṣṭiko na sāṃdṛṣṭiko / nirjvaro na nirjvaraḥ / ākāliko nākālikaḥ / aupanāyiko naupanāyikaḥ / aihidarśiko naihidarśikaḥ / pratyātmavedanīyo (DhskD 13r6) vijñaiḥ na pratyātmavedanīyo vijñaiḥ /

supratipanno bhagavataḥ śrāvakasaṃgho na supratipanno bhagavataḥ śrāvakasaṃghaḥ / ṛjupratipanno na ṛjupratipanno / nyāyapratipanno na nyāyapratipanno (DhskD 13r7) / dharmānudharmapratipanno na dharmānudharmapratipannaḥ / sāmīcīpratipanno na sāmīcīpratipannaḥ / anudharmacārī nānudharmacārī /

duḥkhaṃ na duḥkhaṃ / samudayo na samudayo / nirodho na nirodhaḥ / mārgo na mārgaḥ / sarvasaṃskārā (DhskD 13r8) anityā na sarvasaṃskārā anityāḥ / sarvadharmā anātmānaḥ na sarvadharmā anātmānaḥ / śāntaṃ nirvāṇaṃ na śāntaṃ nirvāṇaṃ / iti vicikitsāparyavasthānam utpādayati / vistareṇa yāvat paścimakam upādānam* / (DhskD 13r9) tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu sarvāṇy eva catvāry upādānāni tṛṣṇāsamudayāni tṛṣṇājātīyāni tṛṣṇāprabhavāni / katamāni catvāri / kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmavādopādānaṃ (DhskD 13r10) /

kāmopādānaṃ katamad / āha / kāmapratisaṃyuktāṃ dṛṣṭiṃ śīlavrataṃ ca sthāpya yāni tadanyāni kāmapratisaṃyuktāni saṃyojanabandhanānuśayopakleśaparyavasthānāni idam ucyate (DhskD 13v1) kāmopādānaṃ /

dṛṣṭyupādānaṃ katamad / āha / catasro dṛṣṭayo dṛṣṭyupādānam ity ucyate satkāyadṛṣṭir antagrāhadṛṣṭir mithyādṛṣṭir dṛṣṭiparāmarśa itīmāś catasro dṛṣṭayo / dṛṣṭyupādānam ity ucyate /

śīlavratopādānaṃ katamad / yathā (DhskD 13v2) khalv ihaikatyaḥ śīlaṃ parāmṛśati vistareṇa yāvat* / ubhayena śīlavratena śucyati mucyate niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramam anuprāpnoti / idam ucyate śīlavratopādānaṃ /

ātmavratopādānam (DhskD 13v3) ātmavādopādānaṃ katamat* / rūpārūpyapratisaṃyuktāṃ dṛṣṭiṃ śīlavrataṃ ca sthāpya tadanyāni rūpārūpyapratisaṃyuktāni saṃyojanabandhanānuśayopakleśaparyavasthānānīdam ucyate ātmavādopādānaṃ /

(DhskD 13v4) api khalv evam uktaṃ bhagavatā mahānidāne vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānandopādānaṃ vistareṇa yāvat /

tṛṣṇā ced ānanda nābhaviṣyad api nu kasya cit kā cit tṛṣṇābhaviṣyan / no bhadanta / sarvaśo vā punar ānanda (DhskD 13v5) tṛṣṇāyām asatyām api nu upādānaṃ prajñāpayeta / no bhadanta / tasmāt tarhy ānanda etan nidānam eṣa hetur eṣa samudaya eṣa pratyayaḥ upādānasya yad uta tṛṣṇā tṛṣṇāpratyayam upādānaṃ / iti (DhskD 13v6) yad uktam idaṃ me tat pratyuktam iti //