2019年7月12日 星期五

緣取有者,云何為有?三有:欲有、色有、無色有

雜阿含298經
緣取有者,云何為有?三有:欲有、色有、無色有。

瑜伽師地論卷第十
欲有云何?謂欲界前時有、業有、死有、中有、生有,及那落迦、傍生、餓鬼、人、天有,總說名欲有。此復由先所作諸行煩惱攝受之所熏發。色有云何?謂除那落迦、傍生、餓鬼、人有,所餘是色有應知。無色有云何?謂復除中有,所餘是無色有應知。
問:依何義故建立七有,所謂那落迦、傍生、餓鬼、人、天有,業有、中有?答:依三種所作故。一、能引有,謂一;二、趣有有,謂一;三、受用果有,謂五。
kāma-bhavaḥ katamaḥ / kāma-avacara-pūrva-kāla-bhavaḥ karma-bhavo maraṇa-bhavo antarābhava upādhi-bhavo naraka-tiryak-preta-deva-manuṣya-bhavāś ca kāma-bhava ity ucyate / sa punaḥ pūrva-kṛta-saṃskāra-kleśa-parigraha-prabhāvitaḥ // rūpa-bhavaḥ katamaḥ / naraka-tiryak-preta-manuṣya-bhavān sthāpayitvā tad-anyo rūpa-bhavo draṣṭavyaḥ // ārūpya-bhavaḥ katamaḥ / antarā-bhavaṃ sthāpayitvā tad-anya-bhava-saṃgṛhīta ārūpya-bhavo draṣṭavyaḥ // kim adhikṛtya sapta bhavā vyavasthāpitā naraka-tiryak-preta-deva-manuṣya-karma-antarā-bhavāḥ / trīṇi kṛtyāny adhikṛtya / ākṣepako bhava ekaḥ / bhava-saṃprāpako bhava ekaḥ / phala-upabhojakā bhavāḥ pañca //


法蘊足論卷第十二
云何取緣有?
謂取為緣施設多有,謂佛或說三界五蘊名有,或說能感後有業名有,或說生分五蘊名有。
1)云何說三界五蘊名有。如說三有,謂欲有、色有、無色有。
2)云何說能感後有業名有?如世尊告阿難陀言:若業能感後有名有。
3)云何說生分五蘊名有?如世尊告頗勒窶那:識為食故,後有生起。
4)復次《大因緣經》中尊者慶喜問佛:諸有為有緣不?佛言:有緣,此緣謂取。廣說乃至若全無取,為可施設
有諸有不?不也。世尊!是故慶喜!諸有皆以取為其緣,是名取緣有。如是諸有,取為緣、取為依、取為建立故,起等起、生等生、聚集出現,故名取緣有。
11. (upādānapratyayo bhavaḥ)

bhavaḥ katama / āha / upādānāny eva pratītyānekavidhā bhavaprajñaptir uktā bhagavatā / ekavidhā asti bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā uktā bhagavatā / (DhskD 13v7) asti bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā / asti bhavaprajñaptir yatropapattyaṃgikā paṃca skandhā uktā bhagavatā /

katamā bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhavā uktā (DhskD 13v8) bhagavatā / yad uktaṃ / trayo bhavāḥ kāmabhavo rūpabhavaḥ ārūpyabhavaḥ / iyaṃ bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhava uktā bhagavatā /

katamā bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā (DhskD 13v9) / yad uktaṃ / yad api tad ānanda karmāyatyāṃ punarbhavāya saṃvartate idam atra bhavasya / iyaṃ bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karma bhava uktaṃ bhagavatā /

katamā bhavaprajñaptir yatropapattyāṃgikāḥ (DhskD 13v10) paṃca skandhā bhava uktā bhagavatā / yad uktaṃ / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavābhinirvartaye prādurbhāvāya / iyaṃ bhavaprajñaptir yatropapattyāṃgikāḥ paṃca skandhā bhava uktaṃ bhagavatā /

api (DhskD 14r1) khalv evam uktaṃ bhagavatā nidānaparyāye vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānanda bhavo / vistareṇa yāvat /

sarvaśo vā punar ānanda upādāne asati api nu bhavaḥ prajñāyeta / no bhadanta / tasmāt tarhy ānanda etan nidānaṃ (DhskD 14r2) caiṣa hetur eṣa samudaya eṣa pratyayo bhavasya yad utopādānaṃ / upādānapratyayam ānanda bhava / iti yad uktam idaṃ me tat pratyuktaṃ //