2019年7月12日 星期五

緣觸受者,云何為受?謂三受:苦受、樂受、不苦不樂受

雜阿含298經
緣觸受者,云何為受?謂三受:苦受、樂受、不苦不樂受。

瑜伽師地論卷第九
樂受云何?謂順樂諸根、境界為緣,所生適悅受,受所攝。苦受云何?謂順苦二為緣,所生非適悅受,受所攝。不苦不樂受云何?謂順不苦不樂二為緣,所生非適悅非不適悅受,受所攝。欲界三,色界二,第四靜慮以上乃至非想非非想處唯有第三不苦不樂。此亦二種。謂觸種子所攝受種子受,及彼所生果受。
sukhā vedanā katamā / yat sukha-sthānīyam indriya-viṣayaṃ pratītya utpadyate sātaṃ vedayitaṃ vedanā-gataṃ / duḥkhā vedanā katamā / yad duḥkha-sthānīyaṃ [dvayaṃ] pratītya utpadyate a-sātaṃ vedayitaṃ / aduḥkha a-sukhā vedanā katamā / yad aduḥkha a-sukha-sthānīyaṃ dvayaṃ pratītya utpadyate na eva sātaṃ na asātaṃ vedayitaṃ vedanā-gataṃ / tisraḥ kāma-caryāḥ / dve rūpa-avacarye tṛtīyād yāvad dhyānāt / aduḥkha asukhā caturthād dhyānād ūrdhvaṃ yāvan na eva-saṃjñā-na asaṃjñā āyatanāt tā api vedanā dvi-vidhāḥ sparśa-bīja-parigṛhīta-bīja-bhūtās tad-abhinirvartita-phala-bhūtāś ca //

法蘊足論卷第十二
云何觸緣受?
1)謂眼及色為緣生眼識,三和合故生觸,觸為緣生受。乃至意及法為緣生意識,三和合故生觸,觸為緣故生受。是名觸緣受。
2)復次眼及色為緣生眼識,三和合故生觸,或順樂受、或順苦受、或順不苦不樂受,順樂受觸為緣生樂受、順苦受觸為緣生苦受、順不苦不樂受觸為緣生不苦不樂受。乃至意及法為緣生意識,三和合故生觸,或順樂受、或順苦受、或順不苦不樂受,順樂受觸為緣生樂受、順苦受觸為緣生苦受、順不苦不樂受觸為緣生不苦不樂受,是名觸緣受。
3)復次如契經說,尊者慶喜告瞿史羅長者言:眼界、色界、眼識界,自體各別,順樂受二為緣生眼識,三和合故生觸,名順樂受觸,此順樂受觸為緣生樂受。順苦受二為緣生眼識,三和合故生觸,名順苦受觸,此順苦受觸為緣生苦受。順不苦不樂受二為緣生眼識,三和合故生觸,名順不苦不樂受觸,此順不苦不樂受觸為緣生不苦不樂受。餘五三界,廣說亦爾,是名觸緣受。
4)復次《大因緣經》中尊者慶喜問佛:諸受為有緣不?佛言:有緣,此緣謂觸。廣說乃至若無眼觸,為有眼觸為緣,生內樂受苦受不苦不樂受不?不也。世尊!乃至若無意觸,為有意觸為緣,生內樂受苦受不苦不樂受不?不也。世尊!若全無觸,為可施設有諸受不?」不也。世尊!是故慶喜!諸受無不以觸為緣,是名觸緣受。如是諸受,觸為緣、觸為依、觸為建立故、起等起、生等生、聚集出現,故名觸緣受。
8. (sparśapratyayā vedanā)
trayāṇāṃ sannipātāj jāyate yā hi vedanā
sukhavedanīyaḥ sparśaḥ ghoṣilānanda eva ca //
uddānaṃ //
sparśapratyayā vedanā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate (DhskD 9r6) cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā /
evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā / (DhskD 9r7)

api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ sukhavedanīyo duḥkhavedanīyo 'duḥkhāsukhavedanīyaḥ / tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate (DhskD 9r8) sukhā vedanāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā (DhskD 9r9) vedanā / tad ucyate sparśapratyayā vedanā /

api khalv evam uktam āyuṣmatā ānandena ghoṣilasya gṛhapater /
anyo ca gṛhapate cakṣurdhātur anyo rūpadhātur anyaś cakṣurvijñānadhātuḥ / sukhavedanīyaṃ gṛhapate (DhskD 9r10) dvayaṃ pratītya vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ / tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhā vedanā / anya eva yāvad / duḥkhavedanīyaṃ gṛhapate dvayaṃ pratītya (DhskD 9v1) vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ duḥkhavedanīyaḥ / tat khalu duḥkhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / anya eva yāvad / aduḥkhāsukhavedanīyaṃ gṛhapate dvayaṃ pratītya vijñānasyotpādo (DhskD 9v2) bhavati / trayāṇāṃ sannipātaḥ sparśaḥ aduḥkhāsukhavedanīyaḥ / tat khalv aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā vedanā /

anya eva gṛhapate śrotraghrāṇajihvākāyamanodhātur anyo dharmadhātur (DhskD 9v3) anyo manovijñānadhātuḥ / sukhavedanīyaṃ gṛhapate dvayaṃ pratītya vistareṇa yathā pūrvoktaṃ / tad ucyate sparśapratyayā vedanā /

api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate ānandāya / (DhskD 9v4)

asti pratyayam ānanda vedanā vistareṇa yāvac / cakṣuḥsaṃsparśaś ced ānanda nābhaviṣyad api nu cakṣuḥsaṃsparśapratyayam adhyātmam utpadyeta sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta /

evaṃ śrotraghrāṇajihvākāyamahaḥsaṃsparśaḥ (DhskD 9v5) ced ānanda nābhaviṣyad api nu manaḥsaṃsparśapratyayam adhyātmaṃ utpadyeta veditaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta / sarvaśo vā ānanda sparśe asati (DhskD 9v6) vedanā prajñāyeta / no bhadanta / tasmād dhy ānandaitan nidānaṃ vistareṇa yāvad / idaṃ mayā yad uktam idaṃ tat pratyuktaṃ //