2019年7月12日 星期五

緣受愛者,彼云何為愛?謂三愛:欲愛、色愛、無色愛

雜阿含298經
緣受愛者,彼云何為愛?謂三愛:欲愛、色愛、無色愛。

瑜伽師地論卷第十
欲愛云何?謂欲界諸行為緣所生,於欲界行染污希求,由此能生欲界苦果。色愛云何?謂色界諸行為緣所生,於色界行染污希求,由此能生色界苦果。無色愛云何?謂無色界諸行為緣所生,於無色界行染污希求,由此能生無色界苦果。
kāma tṛṣṇā katamā / kāma avacarān saṃskārān pratītya kāma avacareṣu kliṣṭā prārthanā yayā kāma-dhātau duḥkham abhinirvartayati / rūpa-tṛṣṇā katamā / yā rūpa-acarān saṃskārān pratītya rūpa-avacareṣu saṃskāreṣu kliṣṭā prārthanā yayā rūpa-dhātau duḥkham abhinirvartayati / ārūpya-avacarā tṛṣṇā katamā / yā ārūpya avacarān saṃskārān pratītya-ārūpya-avacareṣu saṃskāreṣu kliṣṭā prārthanā yayā rūpa-dhātau duḥkham abhinirvartayati //

法蘊足論卷第十二
云何受緣愛?
1)謂眼及色為緣生眼識,三和合故生觸,觸為緣故生受,受為緣故生愛。乃至意及法為緣生意識,三和合故生觸,觸為緣故生受,受為緣生愛。是名受緣愛。
2)復次眼味受為緣故,數復於眼隨順而住。由隨順故,數復於眼起貪等貪,執藏防護堅著愛染。乃至意味受為緣故,數復於意隨順而住。由隨順故,數復於意起貪等貪,執藏防護堅著愛染。是名受緣愛。
3)復次《取蘊經》中佛作是說:苾芻當知,我於色味已審尋思。諸有於色,或已起味、或今起味,我以正慧審見審知。彼以色味受為緣故,數復於色隨順而住。由隨順故,數復於色起貪等貪,執藏防護堅著愛染。乃至我於識味以審尋思。諸有於識,或已起味、或今起味,我以正慧審見審知。彼以識味,受為緣故,數復於識隨順而住。由隨順故,數復於識起貪等貪,執藏防護堅著愛染,是名受緣愛。
4)復次《取蘊經》中世尊又說:苾芻當知,若諸色中都
無味者,有情不應於色起染。以諸色中非都無味,是故有情於色起染。彼以色味受為緣故,數復於色隨順而住。由隨順故,數復於色起貪等貪,執藏防護堅著愛染。乃至若諸識中都無味者,有情不應於識起染。以諸識中非都無味,是故有情於識起染。彼以識味受為緣故,數復於識隨順而住。由隨順故起貪等貪,執藏防護堅著愛染,是名受緣愛。
5)復次《六處經》中佛作是說:苾芻當知,我於眼味,已審尋思。諸有於眼,或已起味、或今起味,我以正慧審見審知。彼以眼味受為緣故,數復於眼隨順而住。由隨順故,數復於眼起貪等貪,執藏防護堅著愛染。乃至我於意味,已審尋思。諸有於意,或已起味、或今起
味,我以正慧審見審知。彼以意味,受為緣故,數復於意隨順而住。由隨順故,數復於意起貪等貪,執藏防護堅著愛染,是名受緣愛。
6)復次《六處經》中世尊又說:苾芻當知,若諸眼中都無味者,有情不應於眼起染。以諸眼中非都無味,是故有情於眼起染。彼以眼味受為緣故,數復於眼隨順而住。由隨順故,數復於眼起貪等貪,執藏防護堅著愛染。乃至若諸意中都無味者,有情不應於意起染。以諸意中非都無味,是故有情於意起味。彼以意味受為緣故,數復於意隨順而住。由隨順故,數復於意起貪等貪,執藏防護堅著愛染,是名受緣愛。
7)復次《六處經》中世尊復說:苾芻當知,我於色味,已審尋思。諸有於色,或已起味、或今起味、我以正慧審見審知。彼以色味受為緣故、數復於色隨順而住。由隨順故、數復於色起貪等貪、執藏防護堅著愛染。乃至我於法味,已審尋思。諸有於法,或已起味、或今起味,我以正慧審見審知。彼以法味受為緣故,數復於法隨順而住。由隨順故,數復於法起貪等貪,執藏防護
堅著愛染,是名受緣愛。
8)復次《六處經》中世尊又說:苾芻當知,若諸色中都無味者,有情不應於色起染。以諸色中非都無味,是故有情於色起染。彼以色味受為緣故,數復於色隨順而住。由隨順故,數復於色起貪等貪,執藏防護堅著愛染。乃至若諸法中都無味者,有情不應於法起染。以諸法中非都無味,是故有情於法起染。彼以法味受為緣故,數復於法隨順而住。由隨順故,數復於法起貪等貪,執藏防護堅著愛染,是名受緣愛。
9)復次佛為大名離呫毘說:大名當知,若色一向是苦非樂、非樂所隨、非樂喜受之所纏執,應無有情為求樂故,於諸色中起貪起染、煩惱纏縛。大名!以色非一向苦,彼亦是樂、是樂所隨、是樂喜受之所纏執,故有有情為求樂故,於諸色中起貪起染、煩惱纏縛。彼以色味受為緣故,數復於色隨順而住。由隨順故,數復於色起貪等貪,執藏防護堅著愛染。乃至若識一向是苦非樂,非樂所隨、非樂喜受之所纏執,應無有情為求樂故,於諸色中起貪起染、煩惱纏縛。大名!以識非一向苦,彼
亦是樂、是樂所隨、是樂喜受之所纏執,故有有情為求樂故,於諸識中起貪起染、煩惱纏縛。彼以識味受為緣故,數復於識隨順而住。由隨順故,數復於識起貪等貪,執藏防護堅著愛染,是名受緣愛。
10)復次《滿月經》中佛作是說:苾芻當知,色為緣故,起樂生喜,是名色味。彼以色味,受為緣故,數復於色
隨順而住。由隨順故,數復於色起貪等貪,執藏防護堅著愛染。乃至識為緣故,起樂生喜,是名識味。彼以識味,受為緣故,數復於識隨順而住。由隨順故起貪等貪,執藏防護堅著愛染,是名受緣愛。
11)復次《大因緣經》中佛告慶喜:愛為緣故求,求為緣故得,得為緣故集,集為緣故著,著為緣故貪,貪為
緣故慳,慳為緣故攝受,攝受為緣故防護,因防護故,執持刀仗、鬪訟諍競、諂詐虛誑,生無量種惡不善法。佛告慶喜:執持刀仗、鬪訟諍競、諂詐虛誑,生無量種惡不善法,皆因防護。防護為緣,有如是事。防護若無,有此事不?阿難陀曰:不也。世尊!是故執持刀仗等事,防護為由緒、防護為因、防護為集、防護為緣而得生起。如是防護,因於攝受。攝受為緣,而有防護。攝受若無,有防護不?不也。世尊!是故防護,攝受為由緒、攝受為因、攝受為集、攝受為緣而得生起。廣說
乃至如是諸求皆因於愛,愛為緣故而有諸求。此愛若無,為有求不?不也。世尊!是故諸求,愛為由緒、愛為其因、愛為其集、愛為其緣而得生起。慶喜當知,愛有二種:一者欲愛;二者有愛。此二種愛,依受而有。受若無者,二愛亦無,是名受緣愛。如是諸愛,受為緣、受為依、受為建立故,起等起、生等生、聚集出現,故名受緣愛。
9. (vedanāpratyayā tṛṣṇā)
uddānaṃ //
cakṣuḥ pratītyāsvādaṃ dvau skandhau āyatanau
guhyenāparadvayaṃ mahānāmā (DhskD 9v7) licchaviś caiva
nidānaṃ pūrṇamāsikaṃ //

vedanāpratyayā tṛṣṇā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā (DhskD 9v8) tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalu cakṣurāsvādaṃ (DhskD 9v9) vedayitaṃ pratītya bhūyo bhūyaś cakṣuṣi apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyaś cakṣuṣi utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaḥāsvādaṃ (DhskD 9v10) vedayitavyṃ pratītya bhūyo bhūyo manasi apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo manasy utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ vā tṛṣṇā / tad ucyate (DhskD 10r1) vedanāpratyayā tṛṣnā /

api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe /
rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sudṛṣṭa / ity etad rūpāsvādaṃ (DhskD 10r2) vedayitaṃ pratītya bhūyo bhūyo rūpe apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo rūpe utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ vedanāyāḥ (DhskD 10r3) saṃjñāyāḥ saṃskārāṇāṃ

vijñānasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo vijñāne āsvādas tam anvabhotsyaṃ yāvad vijñāne āsvādaḥ prajñayā me sudṛṣṭa / ity etad vijñānāsvādaṃ vedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā (DhskD 10r4) saṃtiṣṭhate / apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe / (DhskD 10r5)

rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran* / yasmāt tu bhikṣavo 'sti rūpe āsvādaḥ teneme satvā rūpe saṃrajyante / ity etad rūpāsvādaṃ vedayitam pratītya bhūyo vistareṇa yāvad utpadyate tṛṣṇā /

(DhskD 10r6) vedanāyāṃ saṃjñāyāṃ saṃskāreṣu

vijñāne ced bhikṣavaḥ āsvādo na bhaven neme satvā vijñāne saṃrajyeran* / yasmāt tu bhikṣavo 'sti vijñāne āsvādas tasmād ime satvā vijñāne saṃrajyante / ity etad vijñānāsvādavedayitaṃ pratītya bhūyo (DhskD 10r7) bhūyo vistareṇa yāvad utpadyate tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe /

cakṣuṣo 'haṃ bhikṣava āsvādaparyeṣaṇām acārṣaṃ / yaś cakṣuṣi āsvādas tam anvabhotsyan / yāvāṃś cakṣuṣy āsvādaḥ (DhskD 10r8) prajñayā me sa sudṛṣṭaḥ / ity etac cakṣuṣa āsvādaṃ vedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaso 'haṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo (DhskD 10r9) manasy āsvādas taṃ anvabhotsyaṃ yāvan manasy āsvādaḥ prajñayā me sa sudṛṣṭa / ity etan manasa āsvādavedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyantike (DhskD 10r10) vyākaraṇe /

cakṣuṣi bhikṣava āsvādaś cen na bhaven neme satvāś cakṣuṣi saṃrajyeran* / yasmād bhikṣavaḥ asti cakṣuṣv āsvādas tasmād ime satvāś cakṣuṣi saṃrajyante / ity etac cakṣurāsvādaṃ vedayitaṃ vistareṇa pratītya yāvat tṛṣṇā / tad ucyate (DhskD 10v1) vedanāpratyayā tṛṣṇā /

evaṃ śrotraghrāṇajihvāyāṃ kāyemanasi ced bhikṣavaḥ āsvādo na bhaven neme satvā manasi saṃrajyeran* / yasmāt tu bhikṣavo 'sti manasy āsvādas tasmād ime satvā manasi saṃrajyante / ity etan manasa āsvādavedayitaṃ (DhskD 10v2) pratītya bhūyo bhūyo manasy apratikūlatā saṃtiṣṭhate / vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe /

rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣam* / (DhskD 10v3) yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sa sudṛṣṭaḥ / ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śabdagandharasasparśadharmāṇām ahaṃ bhikṣava āsvādaparyeṣaṇām (DhskD 10v4) acārṣaṃ / yo dharme āsvādas taṃ anvabhotsyaṃ / yāvān dharmeṣv āsvādaḥ prajñayā me sa sudṛṣṭaḥ / ity etad dharmāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā (DhskD 10v5) ṣaḍāyatanike vyākaraṇe /

rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran / yasmāt tu bhikṣavo 'sti rūpe āsvādas tasmād ime satvā rūpe saṃrajyante / ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat (DhskD 10v6) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śabde gandhe rase spraṣṭavye dharme ced bhikṣava āsvādo na bhaven neme satvā dharme saṃrajyeran* / tasmāt tu bhikṣavo 'sti dharmeṣv āsvādas / teneme satvā dharme saṃrajyante / ity etad (DhskD 10v7) dharmāsvādaṃ pratītya vedayitaṃ vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā //

api khalv evam uktaṃ bhagavatā mahānāmānaṃ licchavim āgamya /

rūpaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ (DhskD 10v8) na sukhasaumanasyaparītam avakrāntam eva sukhena hetur api mahānāman na prajñāyeta satvānāṃ rūpe saṃrāgāya na ceme satvā rūpe saṃrajyeran* / yasmāt tu mahānāman rūpaṃ naikāntaduḥkhaṃ sukhaṃ (DhskD 10v9) sukhānugataṃ sukhasaumanasyaparītam avakrāntam eva sukhena tasmād ime satvā rūpe saṃrajyante saṃraktāḥ saṃyujyante saṃyuktāḥ saṃkliṣyante / ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate (DhskD 10v10) vedanāpratyayā tṛṣṇā /

vedanā saṃjñā saṃskārā vijñānaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ na sukhasaumanasyaparītam avakrāntaṃ caiva sukhena hetur api mahānāman na prajñāyeta sattvānāṃ (DhskD 11r1) vijñāne saṃrāgāya na ceme satvā vijñāne saṃrajyeran* / yasmāt tu mahānāman vijñānaṃ naikāntaduḥkhaṃ sukhaṃ sukhānugataṃ sukhasaumanasyaparītaṃ anavakrāntam eva sukhena tasmād ime satvā vijñāne saṃrajyante saṃraktāḥ saṃyujyante (DhskD 11r2) saṃyuktāḥ saṃkliṣyante / ity etad vijñānāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā paurṇamāsike vyākaraṇe /

yad bhikṣavo rūpaṃ pratītyotpadyate (DhskD 11r3) sukham utpadyate saumanasyam ayaṃ rūpe āsvādaḥ / ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

yad bhikṣavo vedanāsaṃjñāsaṃskārān yad vijñānaṃ pratītyotpadyate sukham utpadyate saumanasyam (DhskD 11r4) ayaṃ vijñāne āsvāda / ity etad vijñānāsvādavedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānam* (DhskD 11r5) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā mahānidānaparyāye āyuṣmaty ānande /

tatrānanda yā ca bhavatṛṣṇā yā ca vibhavatṛṣṇā itīme dve tṛṣṇādvayena vedanāsamavasaraṇe (DhskD 11r6) bhavataḥ / tad ucyate vedanāpratyayā tṛṣṇā //