2019年7月12日 星期五

緣名色六入處者,云何為六入處?謂六內入處:眼入處、耳入處、鼻入處、舌入處、身入處、意入處

 雜阿含298經
緣名色六入處者,云何為六入處?謂六內入處:眼入處、耳入處、鼻入處、舌入處、身入處、意入處。

瑜伽師地論卷第九
眼處云何?謂眼識所依淨色,由此於色已見、現見、當見。如眼處,如是乃至意處,隨其所應盡當知。於一切處,應說三時業用差別。此亦二種。謂名色種子所攝受種子六處,及彼所生果六處。五在欲色界,第六通三界。
cakṣur-āyatanaṃ katamat / cakṣur-vijñāna-saṃniśrayo rūpa-prasādo yena rūpāṇi paśyat paśyati drakṣyati vā / yathā cakṣur-āyatanam evaṃ śrotra-ghrāṇa-jihvā-kāya-mana-āyatanāni yathā-yogaṃ draṣṭavyāni / sarveṣāṃ ca kāla-traya-nirdeśena karma nirdeṣṭavyaṃ / tad api dvi-vidhaṃ nāma-rūpa-parigṛhīta-bīja-bhūtaṃ tad-abhinirvartita-phala-bhūtaṃ ca kāma-avacaraṃ / rūpa-avacarāṇi pañca / ṣaṣṭhaṃ trai-dhātuka vacaraṃ //

法蘊足論卷第十一
云何名色緣六處?
1)謂有一類,為寒所逼希求於暖,得好暖故,便起身中暖俱大種。此中若暖若暖俱大種,名為色;即彼所生受想行識,名為名。由此名色,眼耳鼻舌身及意根皆得增長,是名名色緣六處。為熱所逼希求於冷,應知亦爾。
2)復有一類,為飢所逼希求於食,得好食故,便起身中食俱大種。此中若食若食俱大種,名為色;即彼所生受想行識,名為名。由此名色六根增長,是名名色緣六處。
3)復有一類,為渴所逼希求於飲,得好飲故,便起身中飲俱大種。此中若飲若飲俱大種,名為色;即彼所生受想行識,名為名。由此名色六根增長,是名名色緣六處。
4)復有一類,勞倦所逼希求止息、按摩睡眠,由遂
意故,便起身中彼俱大種。此中若按摩等、若彼俱大種,名為色;即彼所生受想行識,名為名。由此名
色六根增上,是名名色緣六處。
5)復有一類,於盛熱時熱渴所逼,入清涼池恣意飲浴,便起身中彼俱大種。此中若清冷水、若彼俱大種,名為色;即彼所生受想行識,名為名。由此名色六根增長,是名名色緣六處。
6)復次《教誨頗勒窶那經》中佛作是說:頗勒窶那!識為食故,後有生起。此識云何?謂健達縛。廣說乃至與羯剌藍自體和合。此羯剌藍自體和合,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣,母胎藏中六根生起,是名名色緣六處。
7)復次《教誨莎底經》中佛作是說:三事和合入母胎藏,廣說乃至此識無間入母胎藏。此所託胎,名為色;即彼所生受想行識,名為名。爾時非理作意俱生名色為緣,母胎藏中六根生起,是名名色緣六處。
8)復有一類,由貪瞋癡纏縛心故,造身語意三種惡行。此中身語惡行,名為色;意惡行,名為名。由此惡行名色為緣,身壞命終墮於地獄六根生起,是名名色緣六處。如說地獄,傍生、鬼界應知亦爾。
9)復有一類,於人趣樂繫心希求,因此希求造能感人趣
身語意妙行。此中身語妙行,名為色;意妙行,名為名。由此妙行名色為緣,身壞命終生於人趣六根生起,是名名色緣六處。如說人趣,四大王眾天乃至他化自在天應知亦爾。
10)復有一類,於梵眾天繫心希求,因此希求勤修加行,離欲惡不善法乃至初靜慮具足住。於此定中,諸身律儀、語律儀、命清淨,名為色;即彼所生受想行識,名為名。由此為緣,身壞命終生梵眾天眾同分中六根生起,是名名色緣六處。如說梵眾天,梵輔天乃至非想非非想處天,隨其所應當知亦爾。是名名色緣六處。如是六處,名色為緣、名色為依、名色為建立故,起等起、生等生、聚集出現,故名名色緣六處。
5. (nāmarūpapratyayaṃ ṣaḍāyatanam)
uddānaṃ /
śītam uṣṇaṃ ca bhojyaṃ ca pānam udvartanaṃ tathā
śītodikā puṣkariṇī svātir eva ca rāgajaṃ
dveṣajaṃ caiva mohajaṃ bhavati paścimaṃ //

(DhskD 6v9) nāmarūpapratyayaṃ ṣaḍāyatanaṃ katarad / āha / yathā khalv ihaikatyaḥ śītapracurād uṣṇaṃ gacchati / tasya tata utpadyante uṣṇasahajāni mahābhūtāni / tatra yāni ca uṣṇasahajāni (DhskD 6v10) mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ idaṃ nāmasya / ity etac chītasahajaṃ nāmarūpaṃ pratītya cakṣurindriyasyopacayo bhavati /
(DhskD 7r1) evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi tatra upacīyate / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam / iti eṣa uṣṇapracurāc chītaṃ /

yathā khalv ihaikatyo jighatsādaurbalyaparītaḥ śuci prāṇītaṃ khādanīyaṃ bhojanīyam khādayati / tasya (DhskD 7r2) tata utpadyante bhojanasahajāni mahābhūtāni / tatra yac ca bhojanaṃ yāni ca bhojanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā / vistareṇa yathā pūrvoktaṃ /

yathā khalv ihaikatyas tṛṣitaḥ klāntaḥ pipāsitaḥ (DhskD 7r3) śuci śītalaṃ pānīyaṃ pibati / tasya tata utpadyante pānasahajāni mahābhūtāni / vistaraḥ /

yathā khalv ihaikatyaḥ utsadanaparimardanasaṃvāhanāyogam anuyukto viharati / tasya tata utpadyante utsadanaparimardanasaṃvāhanasahajāni (DhskD 7r4) mahābhūtāni / tatra yac ca utsadanaṃ parimardanasaṃvāhanaṃ yāni ca utsadanaparimardanasaṃvāhanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam (DhskD 7r5) idaṃ nāmasya / vistaraḥ /

yathā khalv ihaikatyo grīṣmābhitapto grīṣmaparītas tṛṣitaḥ klāntaḥ pipāsitaḥ vātātapaparidyūnaḥ śītodikāṃ puṣkariṇīm avagāhayet* / tasya tata utpadyante (DhskD 7r6) śītasahajāni mahābhūtāni / tatra ca yac ca śītaṃ yāni ca śītasahajāni mahābhūtāni {/} tasya tajjā vedanā / vistaraḥ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /
vijñānaṃ phalguna (DhskD 7r7) āhāraṃ yāvad āyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
yat tat katarad vijñānaṃ / vistareṇa yāvat* / yasya vijñānasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvam abhisaṃmūrcchati / (DhskD 7r8) kalalaṃ ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya / ity etad ayoniśomanasikārasahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau ṣaṇṇām indriyāṇām (DhskD 7r9) abhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /
api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /

trayāṇām bhikṣavaḥ saṃnipātān mātuḥ kukṣau garbhasyāvakrāntir (DhskD 7r10) bhavati / vistareṇa yāvan / mātuḥ kukṣau ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate ṣaḍāyatanapratyayaṃ nāmarūpam iti /

yathā khalv ihaikatyo + + + rāgaparyavasthito (DhskD 7v1) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati / kāyena vācā duścaritaṃ carati / idaṃ rūpasya / manasā duścaritam idaṃ nāmasyety / etad akuśalaṃ nāmarūpaṃ (DhskD 7v2) pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanaṃ /
yathā narakeṣu tiryakpreteṣu (DhskD 7v3) /

yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ manuṣyasukhakānāṃ sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamāno / vistareṇa yāvat kāyena vācā (DhskD 7v4) manasā sucaritaṃ caratīti / idaṃ rūpasya / manasā sucaritaṃ caratīti / idaṃ nāmasyety / etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedān manuṣyasukhakānāṃ sabhāgatāyā(5)m upapadyate (DhskD 7v5) / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /
yathā manuṣyasukhakānām evaṃ yāvat paranirmitavaśavartināṃ /

yathā khalv (DhskD 7v6) ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / vistareṇa yāvat / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvaviśuddhiḥ idaṃ rūpasya tajjā vedanā (DhskD 7v7) vistareṇa yāvad vijñānaṃ idaṃ nāmasya / ity etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedād brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate / tatra ca ṣaṇṇāṃ (DhskD 7v8) indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /
yathā brahmakāyikānām evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ / iti yat tat ṣaḍāyatanaṃ (DhskD 7v9) nāmarūpam āgamya ca nāmarūpaṃ niśritya nāmarūpaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati idaṃ ucyate nāmarūpapratyayaṃ (DhskD 7v10) ṣaḍāyatanaṃ //